Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४
स्थानाङ्गसूत्रे
(
युद्ध्वा ३, अयुरहता है। इस
सूत्रैः सह संकलनया । द्वादशसूत्राणि भवन्ति । " " चिट्टित्ता' इति स्थित्वा - ऊर्ध्वस्थानेन, सुमना दुर्मना अनुभवात्मकश्च भवन्ति । एवं ' चिट्ठामीति, चिट्ठि स्वामी ति ३ () अचिट्ठित्ता ' इहापि कालतः सूत्रत्रयमिति सर्वसंकलनया - ष्टादशसूत्राणि भवन्ति । एवं सर्वत्र विज्ञेयम् । नवरं निषद्य - उपविश्य ३, नो चैवेति-अनिषद्य - अनुप्रविश्य ३ | हत्वा - विनाश्य कश्चित् ३, अहत्वा - अविनाश्य ३, छिच्चा - द्विधा कृत्वा ३, अच्छित्वा नछिरवेत्यर्थः ३, ' बुड़ता ' इति - उक्त्वा भणित्वा पदवाक्यादिकम् ३, 'अनुत्ता' इति - अनुक्त्वा ३, भाषित्वा - संभाष्य कञ्चन संभाषणयोग्यम् ३, 'नो चैव ' इति श्रभाषित्वा असंभाष्यकञ्चन ३, दत्त्वा ३, अदत्त्वा ३, भुक्त्वा ३, अभुक्त्वा ३, लब्ध्वा ३, अलब्ध्वा ३, पीला ३, नो चैवेतिअपीत्वा ३, सुप्त्वा ३ असुवा ३, होता है, कोई दुर्मना होता है और कोई जीव मध्यस्थ प्रकार के ये सुमना दुर्मनादि होने के विषय में कालत्रय को लेकर कहे गये तीन सूत्र पूर्वोक्त सूत्रों के साथ मिलाने से १३ सूत्र हो जाते हैं । इसी प्रकार से कोई मनुष्य खड़ा रह कर सुमना होता है, कोई मनुष्य दुर्मना होता है और कोई मनुष्य मध्यस्थ रहता है। इसी तरह से सुमना दुर्मना और मध्यस्थ होने के विकल्प 'चिट्ठामि चिह्निस्सामि " यहां पर भी होते हैं । इस तरह से यहां तक १८ सूत्र हो जाते है । इसी प्रकार से सर्वत्र जानना चाहिये अर्थात् निषद्य, अनिषद्य, हत्वा अहत्वा, छिवा, अच्छित्रा, उक्त्वा, अनुक्त्वा, भाषित्वा, अभाषित्या, दत्या, अदत्वा, भुक्त्वा, अभुक्त्वा, लब्ध्वा, अलब्ध्वा, पीहवा, अपीत्वा, सुप्त्या, असुवा, युद्धवा, अयुद्ध्वा जिल्ह्वा, अजित्वा पराजित्य, છે, કાઈક જીવ દુના થાય છે અને કોઈક છત્ર મધ્યસ્થભાવમાં જ રહે છે. આ રીતે સુમના દુના આદિ થવા વિષેના ત્રણે કાળવિષયક ત્રણ સૂત્રેાને પૂર્વોક્ત સૂત્રામાં ઉમેરવાથી ૧૨ સૂત્રનું કથન પૂરું થાય છે. એ જ પ્રમાણે કઇ મનુષ્ય ઊભા રહીને સુમના થાય છે, કાઇ મનુષ્ય ઊભેા રહીને દુના થાય છે અને કાઈ મનુષ્ય ઊભા રહીને સુમના કે દુના થવાને બદલે મધ્યસ્થ ભાવમાં જ રહે છે. એ જ પ્રમાણે સુમના, દુમાઁના અને મધ્યસ્થ ભાવयुक्त थपाना विडयो " चिट्ठामि चिट्ठिस्सामि " सहीं पशु थाय छे. या रीते ૧૮ સૂત્રેાનું કથન પૂરૂં થાય છે. એ જ પ્રમાણે ખધાં ક્રિયાપદો સાથે પણુ समभवु. मेटले निषद्य अनिषद्य, हत्वा अहत्वा, छित्वा, अच्छित्या, उक्त्वा, अनुक्त्वा, भाषित्वा, अभाषित्वा दत्वा, अदत्वा, भुक्त्वा, अभुक्त्वा, लब्ध्वा, अलब्ध्वा पीत्वा, अपीत्वा, सुप्त्वा, असुप्त्वा, युवा, अयुवा, जित्या, अजिव्वा,
શ્રી સ્થાનાંગ સૂત્ર : ૦૨
G