Book Title: Agam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८
आचाराङ्गसूत्रे
प्रयतमानो हि यथोपायान् पश्यति तथा नापायान् । अर्थातुरो हि न स्वजनादिकमपि गणयति तमपि वञ्चयति । पुनरर्थालोभी कीदृशो भवतीत्याह - “ विनिविष्टचित्तः " इति, वि= विविधं निविष्टम् अनेकधा स्थितं धनार्जने चित्तं यस्य स विनिविष्टचित्तः ।
यद्वा-मातापित्राद्यभिसम्बन्धे विनिविष्टं चित्तमन्तःकरणं यस्य स विनिविष्टचित्तः, सततं तस्य चित्ते धनलाभाभिनिवेश उपजायत इति भावः । एवंभूतः किं करोतीत्याह - " अत्र शस्त्रे पुनः पुनः " इति । अत्र = अस्मिन् मातापितृभ्रातृभगिनी - भार्या - पुत्र - दुहितृ- स्नुषा मित्र - पितृव्य- श्वशुर - हस्त्यश्वादिके, शब्दादिकामगुणे वा विनिविष्टचित्तः शस्त्रे = पड्जीवनिकायोपमर्दनलक्षणे पुनः पुनः प्रवर्तते । रागाद्याविष्टचेताः संयोगार्थी अर्थालोभी आलुम्पः सहसाकारस्तत्र विनिविष्टचित्तः षड्जीवनिकायस्यारम्भे वारं वारं प्रवर्तत इति सूत्राशयः ॥ १ ॥
धन कमाने के उपायों की ओर देखता है उस प्रकार से कष्टों की तरफ नहीं देखता, अर्थात् प्राणी अपने निज जन की भी इज्जत नहीं करता, प्रत्युत उन्हें भी ठगने की फिराक में रहता है। क्योंकि वह “ विनिविष्टचित्तः " अनेक प्रकार से धन के उपार्जन करने में आसक्तचित्तवाला होता है । इस प्रकार वह अत्र शस्त्रे पुनः पुनः " माता, पिता, भाई, बहिन, स्त्री, पुत्र, पुत्री, बहू, मित्र, काका, ससुर और हस्ति आदि पदार्थों में अथवा शब्दादिकविषयों में विनिविष्टचित्त - तल्लीन बनकर षडजीवनिकाय के उपमर्दनरूप शस्त्रमें बारंबार प्रवृत्ति करता रहता है। इस सूत्र का फलितार्थ यह हुआ कि रागादिकों में तल्लीनचित्तवाला संयोगार्थी, अर्थालोभी, आलुम्प सहसाकारी प्राणी, उन २ पदार्थों में तत्पर होकर षड्जीवनिकाय के आरंभ में बारंबार प्रवृत्ति करता है ॥ १ ॥
ઉપાયા તરફ જ દેખે છે તે પ્રમાણે કષ્ટો તરફ દેખતા નથી અર્થાત પ્રાણી પેાતાના નિજ જનની પણ ઈજ્જત કરતા નથી, ઉલ્ટું તેને પણ લુંટવાની ફિકર કરે છે, अरण ते " विनिविष्टचित्तः " भने प्रारथी धन उपार्थन अवामां मासस्तચિત્તવાળા થાય છે. આ પ્રકારે તે “aa dè ya: ya:" Hidl, fial, लाई, महिन, स्त्री, पुत्र, पुत्री, बहु, भित्र, आड, ससरा भने हस्ति माहि પદાર્થોમાં અથવા શખ્વાદિકવિષયામાં વિનિવિચિત્ત-તદ્દીન બનીને ષડ્ઝવનિકાયના ઉપમનરૂપ શસ્ત્રમાં વારવાર પ્રવૃત્તિ કરે છે. આ સૂત્રનો ફિલતાથ એ થાય છે કે રાગાદિકામાં તદ્દીનચિત્તવાળા સંચાગાથી, અર્થાલાલી, આલુમ્પ સહસાકારી પ્રાણી તેવા પદાર્થોમાં તત્પર બનીને ષડ્વનિકાયના આરંભમાં વારવાર પ્રવૃત્તિ કરે છે, ૧
શ્રી આચારાંગ સૂત્ર : ૨