Book Title: Agam Suttani Satikam Part 14 Nirayavalika Aadi 10agam payanna
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003318/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आगमसुवाणि (एटीकं) भाग: - 14 धनु नमो नमो निम्मल दंसणस्स संशोधक सम्पादकश्चः मनि दीपरत्नसागर Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल सणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) (सटीक) भागः-14 निरयावलिकाउपाङ्गसूत्रं, कल्पवतंसिकाउपाङ्गसूत्रं, पुष्पिकाउपाङ्गसूत्रं, पुष्पचूलिकाउपाङ्गसूत्रं, वृष्णिदशाउपाङ्गसूत्रं. चतुःशरणप्रकीर्णकसूत्रं, आतुरप्रत्याख्यानप्रकीर्णकसूत्रं, महाप्रत्याख्यानप्रकीर्णकसूत्रं, भक्तपरिज्ञा प्रकीर्णकसूत्र तंदुलवैचारिकप्रकीर्णकसूत्र, संस्तारकप्रकीर्णकसूत्रं गच्छाचारप्रकीर्णकसूत्रं, गणिविद्याप्रकीर्णकसूत्रं . | देवेन्द्रस्तवप्रकीर्णकसूत्रं, मरमसमाधिप्रकीर्णकसूत्रं __-: संशोधकः सम्पादकश्चः : मुनि दीपरत्नसागर ता. 14/4/2000 रविवार 2056 चैत्र सुद 11 45. आगम सुत्ताणि-सटीक मूल्य रू.11000/Wan आगम श्रुत प्रकाशन ॥ - संपर्क स्थल :"आगम आराधना केन्द्र" शीतलनाथ सोसायटी विभाग-1, फ्लेट नं-13, 4-थी मंझिल, व्हायसेन्टर, खानपुर, . अहमदाबाद (gujarAta) - Nid Page #3 -------------------------------------------------------------------------- ________________ मूलाङ्कः 1-19 अध्ययन - 1 कालः -20 अध्ययनं -2 सुकालः 1-3 - 4 -7 -8 9 अध्ययनं -1 पद्मः -2 अध्ययनं - 2 महापद्मः 1-3 विषयः पृष्ठाङ्कः मूलाङ्कः विषयः 19 नियावलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 5 -21 अध्ययनानि-3. .10 26 कृष्णः सुकृष्णः इत्यादि 1-3 आगमाः - 19. 33 विषयानुक्रमः 20 कल्पवतंसिकाउपाङ्गसूत्रस्य विषयानुक्रमः 27 3-5 अध्ययनानि - 3.....10 भद्रः समुद्रः इत्यादि 28 अध्ययन- 1 चन्द्रः अध्ययनं - 2 सूर्यः 21 पुष्पिकाउपाङ्गसूत्रस्य विषयानुक्रमः अध्ययनं - 5 पूर्णभद्रः अध्ययनं 6 माणिभद्रः अध्ययनानि - 710 दत्तः, शिवः इत्यादि अध्ययन- 3 शुक्रः अध्ययनं-4 बहुपुत्रिका अध्ययन- 1 भूता 22 पुष्पचूलिकाउपाङ्गसूत्रस्य विषयानुक्रमः 50 -3 अध्ययनानि - 2. .10 अध्ययनं -1 निषदः - 9 -48 चतुः शरणं 30 32 32 40 9-19 आवश्यक- अर्थाधिकारः मंगल-आदिः ...... -9 -10 -99 23 वृष्णिदशाउपाङ्गसूत्रस्य विषयानुक्रमः 24 चतुःशरणप्रकीणर्कसूत्रस्य विषयानुक्रमः 58 -54 दुष्कृतग 60 -58 सुकृत- अनुमोदना 61 -63 उपसंहारः 53 4-5 अध्ययनानि-2. .12 | 25 आतुरप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 9-90 प्रथमा-प्ररूपणा -33 प्रतिक्रमणादि आलोचना -36आलोचनादायकः-ग्राहकः 79 -45 असमाधिमरणं 81 -71 | पंडितमरण एवं 86 आराधनादिः विषयानुक्रम पृष्ठाङ्कः 26 28 48 48 49 52 57 74 77 78 86 88 Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः मूलाङ्कः विषयः पृष्ठाङ्क: मूलाङ्क: विषयः पृष्ठाङ्क: 94 - - 165 ।26| महाप्रत्याख्यानप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-2 | मङ्गलं 93 | -17 / भावना __-7 / व्युत्सर्जन, क्षमापनादि । 93 / -36 | मिथ्यात्वत्याग, आलोचनादि । 95 -12 | निन्दा-गर्दाआदि । 94 |-142 | विविधं धर्मोपदेशादि । 97 27 भक्तपरिज्ञाप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-4| मङ्गलं, ज्ञानमहत्ता |110 -23 / आलोचना प्रायश्चित् 111 ___-7 | शाश्वत अशाश्वत सुखं |110 -33 / व्रत-सामायिक-आरोपणं 113 | -11 | मरण भेदानि । 111/-173 | आचरणा, क्षमापना आदि 114 ।28। तन्दुलवैचारिकप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 | मङ्गलं-द्वाराणि । 131 -74 | देहसंहननं-आहारादि 160 ___-7/ गर्भः-प्रकरणं 133/ -95 / काल-प्रमाणं -57 / जीवस्यदशदशा 134|-116 | अनित्य, अशुचित्वादि 176 -64 धर्मोपदेश एवं फलं 150/-161 | उपदेशः, उपसंहारः 194 ।29। संस्तारकप्रकीर्णकसूत्रस्य विषयानुक्रमः |1-30] मङ्गलं, संस्तारकगुणाः 195] -88 संस्तारकस्य दृष्टान्ताः 201 संस्तारकस्वरूपं, लाभ । 198/-133 | भावना । 30 गच्छाचारप्रकीर्णकसूत्रस्य विषयानुक्रमः । 1-2 मङ्गलं-आदि । 209/-106 | गुरुस्वरूपं 223 ___-6 | गच्छे वसमानस्य गुणाः |210/-134 | आर्यास्वरूपं 246 -40 आचार्यस्वरूपं __ ।210।-137 | उपसंहारः 256 |31 गणिविद्याप्रकीर्णकसूत्रस्य विषयानुक्रमः 1-3 प्रथमंद्वारं-दिवसं 259| -58 | षष्ठंद्वारं-मुहूर्त 264 -10/ द्वितीयंदारं-तिथिः । 259! -63 | सप्तमंद्वारं-शकुनबलं 266 -41 तृतीयंद्वारं-नक्षत्रः । 260 -71 | अष्टमंद्वारं-लग्नः . 266 -46 | चतुर्थद्वारं-करणं 264/ -84 | नवमंद्वारं-निमितबलं 267 -48 | पञ्चमंदारं-ग्रहः 264] -85 / उपसहारः 269 -55 205 Page #5 -------------------------------------------------------------------------- ________________ 4 विषयः 32 1-11 मङ्गलं, देवेन्द्रपृच्छा -66 भवनपति अधिकारः वाणव्यन्तर अधिकारः मूलाङ्कः पृष्ठाङ्कः मूलाङ्कः विषयः देवेन्द्रस्तवप्रकीर्णकसूत्रस्य विषयानुक्रमः 270 - 273 वैमानिक-अधिकारः 271 - 302 277 इसिप्रभापृथ्वि एवं सिद्धाधिकारः 279 - 307 जिनऋध्धिः, उपसंहारः 33 | मरणसमाधिप्रकीर्णकसूत्रस्य विषयानुक्रमः 306 - 257 | आतुरप्रत्याख्यानादि 307-266 पञ्चमहाव्रतस्यरक्षा -80 - 161 ज्योतिष्क-अधिकारः 1-10 मरणविधिः आरम्भः आराधना, मरणस्वरूपं । - 126 -83 - 92 | आचार्यस्य गुणाः आलोचनावर्णनं - 128 | तपसः भेदाः - 157 ज्ञानादि गुण वर्णनं - 174 आत्मनः शुद्धि -207 / संलेखना 316 | -412 317 - 525 320-550 321 | -569 आराधना, उपदेश आदिः विविध उदाहरणादि मरणभेदानि निरुपणं आराधना-अनुचिंतन द्वादश भावना 323 - 639 326 | -664 पण्डितमरणं, उपसंहारः विषयानुक्रमः पृष्ठाङ्कः 289 301 305 भागः - 14 आगमाः - 19.....33 पर्यन्ताः - निरयावलिकादिउपाङ्गपञ्चक - - दशप्रकिर्णकानि - 330 336 337 354 367 370 372 380 Page #6 -------------------------------------------------------------------------- ________________ आर्थिक अनुदाता -5.पू. मालवभुषण तपस्वी आचार्यदेव श्री नवरत्नसागर सूरीश्वरजी म.सा.नी प्रेरणाथी श्री लालभाई देवचंद शाह तरफथी - नकल एक. -प.पू. सरळ स्वभावी-श्रीमद् भगवतीसूत्र व्याख्यान पटु आचार्यदेव श्री नरदेवसागरसूरीश्वरजी म.सा. तथा पूज्यश्रीना शिष्यरत्न तपस्वी गणिवर्यश्री चंद्रकीर्तिसागरजी म.सा.नी प्रेरणाथी श्री पुरुषादानीय पार्श्वनाथ श्वे. मूर्ति. जैन संघ, देवकीनंदन सोसायटी, अमदावाद तरफथी नकल एक. -5.पू. शासन प्रभावक-क्रियारागी आचार्यदेवश्री विजय चकचंद्र सूरीश्वरजी म.सा.नी प्रेरणाथी एक सगृहस्थ तरफथी नकल एक. -5.पू. साहित्यप्रेमी मुनिराज श्री सर्वोदय सागरजी म.सा.नी प्रेरणाथी-"अचलगच्छाधिपति प.पू. A.bha.श्री गुणसागरसूरीश्वरजी म.सा.ना शिष्यरत्न प.पू. मुनिराज श्री चारित्ररत्नसागरजी म. नी 19मी अठ्ठाइ निमित्ते-श्री चारित्ररत्न फा.चे.ट्रस्ट तरफथी नकल एक. -5.पू. वैयावृत्त्वकारिका साध्वी श्री मलयाश्रीजी म.सा.ना शिष्या व्यवहार विचक्षणा पू. साध्वी श्री हितज्ञाश्रीजी म.नी प्रेरणाथी जैन आराधना मंदिर-"ज्ञानखाता" तरफथी नकल एक. -5.पू. सौम्यमूर्ति साध्वीश्री सौम्यगुणाश्रीजी म.नी प्रेरणाथी प.पू. गुरुमाता-वात्सल्यमूर्ति सा.श्री रत्नत्रयाश्रीजी म.नी पंचमी पुन्यतिथि निमित्ते श्रीमती लीलमबेन प्राणलाल पी. दामाणी तरफथी नकल एक. -प.पू. स्वनामधन्या सा. श्री सौम्यगुणाश्रीजी तथा तेओना शिष्या सा.श्री समज्ञाश्रीजीनी प्रेरणाथी-2053ना यशस्वी चातुर्मास निमित्ते श्री पार्श्वपद्मावती जैन संघ, पारूलनगर, अमदावाद तरफथी नकल बे. -5.पू. रत्नत्रयाराधका साध्वीश्री सौम्यगुणाश्रीजी तथा तेओश्रीना शिष्या सा. श्री समज्ञाश्रीजीनी प्रेरणाथी संवत 2054ना निर्मळ आराधनामय चातुर्मासनी स्मृतिमां-घाटलोडिया (पावापुरी) जैन श्वे. मूर्ति. संघ, अमदावाद तरफथी नकल एक. Page #7 -------------------------------------------------------------------------- ________________ प.पू. साध्वी श्री रत्नत्रयाश्रीजी म.ना परम विनेया सा.श्री सौम्यगुणाश्रीजीनी प्रेरणाथी तेओना संसारीभाईश्री इन्द्रवदनभाई दामाणीना अनुमोदनीय पुरुषार्थथी "आगम दीप-saMpuTa"nA बदलामां माम रकममांथी-नकल चार, -प.पू. प्रशमरसनिमग्ना साध्वीश्री प्रशमशीलाश्रीजी म.नी प्रेरणाथीसमेतशिखर तिथद्वारिका प.पू. साध्वी श्री रंजनश्रीजी म.सा.ना शिष्या अप्रतिम वैयावृत्यकारिका सा. श्री मलयाश्रीजी तत् शिष्या सा. श्री नरेन्द्रश्रीजी-तत् शिष्या सा. श्री प्रगुणाश्रीजी म.ना. आत्मश्रेयार्थेअरिहंत टावर, जैन संघ, मुंबइ तरफथी नकल एक. -प.पू. आगमोद्धारक आचार्यदेवश्री ना समुदायवर्ती प.पूज्य । वैयावृत्यकारिका सा. श्री मलयाश्रीजी म.ना शिष्या पू.सा. श्री कैवल्यश्रीजी म.ना शिष्या पू.सा. श्री भव्यानंदश्रीजी म.सा.ना सुशिष्या मिष्टभाषी साध्वीश्री पूर्णप्रज्ञाश्रीजी म.सा. तथा तेमना विनित शिष्या सा. श्री पूर्णदर्शिताश्रीजी तथा सा. पूर्णतंदीताश्रीजीनी प्रेरणाथी-सर्वोदय पार्श्वनाथ चेरीटेबल ट्रस्ट, मुलुन्ड मुंबई तरफथी नकल एक. -प.पू. वैचावृत्यकारिका साध्वीश्री मलयाश्रीजी म.ना प्रशिष्या सा. श्री भव्यानंदश्रीजीम.ना विनिता सा. श्री कल्पप्रज्ञाश्रीजी तथा कोकीलकंठी सा. श्री कैरवप्रज्ञाथजी नी प्रेरणाथी -मेहुल सोसायटी, आराधनाभवन, सुभाषनगर, वडोदरानी बहेनो तरफथी नकल एक -श्री विशाश्रीमाळी तपगच्छज्ञाति-ज्ञानखातुं, जैन पाठशाळा, जामनगर तरफथी नकल बे. -श्री मंगळ पारेखनो खांचो-जैन श्वे. मूर्ति. संघ, अमदावाद. तरफथी 2054ना चातुर्मास निमित्ते नकल बे. - श्री आकोटा जैन संघ, वडोदरानी बहेनो तरफथी नकल एक. -श्रीमती नयनाबेन रमेशचंद्र शाह, वडोदरानी प्रेरणाथी आगमोना सेटना बदलामां प्राप्त रकममांथी नकल पांच. शेष सर्वे रकम "amArA"Aja पर्यन्त प्रकाशनोना बदलामां प्राप्त थयेली che. - ; Page #8 -------------------------------------------------------------------------- ________________ अध्ययनं-1 नमो नमो निम्मल देसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः 19 निरयावलिका-उपाङ्गसूत्रम् सटीक अष्टमं उपाङ्गम् मूलसूत्रम् + चंद्रसूरिविरचिता वृत्ति (अध्ययनं-1 कालं) वृ. नमः shriishaantinaathdevaay|| // 1 // पार्श्वनाथं नमस्कृत्य, प्रायोऽन्यग्रन्थवीक्षिता । निरयावलिश्रुतस्कन्धे, व्याख्या काचित् prkaashyte। तत्र निरयावलिकाख्योपाङ्गग्रन्थस्यार्थतो महावीरनिर्गतवचनमभिधित्सुरावचार्यः सुधर्मस्वामी सूत्र्कार्ः। म. (1) नमः श्रुतदेवतायै ॥ ते णं काले णं ते णं समए णं रायगिहे नामं नयरे होत्था, रिद्ध, (उत्तरपुरिच्छिमे दिसीभाए) गुणसिलए, चेइए, वन्नौ, असोगवरपायवे पुढविसिलापट्टए वृ. 'तेणं कालेणं' इत्यादिग्रन्थं तावदाह-अत्र 'णं' वाक्यालङ्कारार्थ H । तस्मिन् कालेऽवसर्पिण्याश्चतुर्थभागलक्षणे तस्मिन् समये-तद्विशेषरूपे यस्मिन् तन्नगरं राजगृहाख्यं राजा च श्रेणिकाख्यः सुधर्म (श्रीवर्धमान) स्वामी च 'होत्थाऽत्ति अभवत्-आसीदित्यर्थः । अवसर्पिणीत्वात्कालस्य वर्णकग्रन्थवर्णितविभूतियुक्तमिदानीं नास्ति। रिद्ध' इत्यनेन चनगरवर्णकः सूचितः, सच-"रिद्धस्थिमियसमिद्धं" भवनादिभिवृद्धिमुपगतं, भयवर्जितत्वेन स्थिरं, समृद्धं-धनधान्यादियुक्तं, ततः पदत्रयस्य क्र्म्धार्य्ः। ___"पमुइयजणजाणवयं" प्रमुदिताः प्रमोदकारणवस्तूनां सद्भावात् जना-नगरवास्तव्यलोकाः जानपदाश्च-जनपदभवास्तत्रा याताः सन्तो यस्मिन तत् प्रमुदितजनजानपदम् । " उत्ताणनयनपेच्छणिज्जं" सौभाग्यातिशयात् उत्तानैः अनिमिषैः नयनैः-लोचनैःप्रेक्षणीयं यत्तत्तथा "पासाइयं" चित्तप्रसत्तिकारि । "दरिसणिज्ज" यत् पश्यच्चक्षुः श्रमं न गच्छति । 'अभिरूवं' मनोज्ञरूपम् । "पडिरूवं" द्रष्टारं द्रष्टारं प्रति रूपं यस्य त्त्त्थेति॥ तस्मिन "उत्तरपरिच्छिमेदिसीभाएगणसिलए nAmaMceiehotthA"caityaM-व्यन्तरायतनम 'वन्नओ' त्तिचैत्यवर्णको वाच्यः-"चिराईए पुव्वपुरिसपन्नत्ते" चिरः-चिरकालः आदिः-निवेशो यस्य तत् चिरादिकम् अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तम् । "सच्छत्ते सज्झए सघंटे सपडागे कयवेयद्दीए" कृतवितर्दिकं-रचितवेदिकं Page #9 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम् - 1/1 "लाउल्लोइयमहिए" लाइयं-य भूमेश्छगणादिना उपलेपनम्, उल्लोइयं कुडयमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं पूजितं यत्तत्तथेति । तत्र च गुणशिलकचैत्ये अशोक - वरपादपः समस्ति, "तस्स णं हेट्ठा खंधासन्ने, एत्थ णं महं एगे पुढविसिलापट्टए पन्नत्ते, विक्खंभाया-मसुप्पमाणे आईणगरूयबूरनवणीयतूलफासे" आजिनकं - चर्ममयं वस्त्रं, खतं प्रतीतं, बूरो- वनस्पतिविशेषः, नवनीतं प्रक्षणं, तूलम् - अर्कतूलं, तद्वत् स्पर्शो यस्य स तथा, कोऽर्थः ? कोमल स्पर्शयुक्तः । 'पासाईए जाव पडिरूवे' त्ति । मू. (2) ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नामं अनगारे जातिसंपन्ने जहा केसि जाव पंचहिं अनगारसएहिंसद्धिं संपरिवुडे पुव्वाणुपुव्विंचरमाणे जेणेव रायगिहे नगरे जाव अहापडिरूवं उग्गहं ओगिन्हित्ता संजमेणं जाव विहरति । परिसा निग्गया धम्मो खिओ। परिसा पडिगया । वृ. ते णं काले णं' इत्यादि, 'ऽजाइसंपन्ने' उत्तममातृकपक्षयुक्त इति बोद्धव्यम्, अन्यथा मातृकपक्षसंपन्नत्वं पुरुषमात्रस्यापि स्यात् इति नास्योत्कर्षः कश्चिदुक्तो भवेत्, उत्कर्षाभिधानार्थं चास्य विशेषणकलापोपादानं चिकीर्षितमिति । एवं "कुलसंपन्ने," नवरं कुलं - पैतृकः पक्षः । '"बलसंपन्ने'" बलं-संहननविशेषसमुत्थः प्राणः । 'जहा केसि' त्ति केसि (शि) वर्णको वाच्यः, स च "विनयसंपन्ने" लाघवं द्रव्यतोऽल्पोपधित्वं भावतो गौरवत्रयत्यागः एभिः संपन्नो यः स तथा "ओयंसी" ओजो - मानसोऽवष्टम्भः तद्वान् ओजस्वी, तेजः - शरीरप्रभा तद्वान् तेजस्वी, वचो - वचनं सौभाग्याद्युपेतं यस्यास्तीति वचस्वी, "जसंसी" यशस्वी - ख्यातिमान्, इह विशेषणचतुष्टयेऽपि अनुस्वारः प्राकृत्वात् । "जियकोहमानमायालोभे" नवरं क्रोधादिजयः उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः 'जीवियासामरणभयविप्पमुक्के' जीवितस्य-प्राणधारणस्य आशा - वाञ्छा मरणाच्च यद्भय ताभ्यां विप्रमुक्तो जीविताशामरणभयविप्रमुक्तः तदुभयोपेक्षक इत्यर्थः । 'तवप्पहाणे' तपसा प्रधानःउत्तमः शेषमुनिजनापेक्षया तपो वा प्रधानं यस्य स तपः प्रधानः । एवं गुणप्रधानोऽपि, नवरं गुणाः- संयमगुणाः । 'करणचरणप्पहाणे' चारित्रप्रधानः । ' निग्गहप्पहाणे' निग्रहो - अनाचार - प्रवृत्तेर्निषेधनम् । 'घोरबंभचेरवासी' घोरं च तत् ब्रह्मचर्यं च अल्पसत्त्वैर्दुःखेन यदनुचर्यंते तस्मिन् घोरब्रह्मचर्यवासी । 'उच्छूढसरीरे' 'उच्छूढं' ति उज्झितमिव उज्झितं शरीरं तत्सत्कारं प्रति निःस्पृहत्वात् (येन ) स तथा । 'चोद्दसपुव्वी चउनाणोवगए' चतुर्ज्ञानोपयोगतः केवलवर्जज्ञानयुक्तः । केसि (शि) गणधरो मतिश्रुतावधिज्ञानत्रयोपेत इति दृश्यम् । आचार्यः सुधर्मा पञ्चभिरनगारशतैः सार्धं-सह संपरिवृतः समन्तात्परिकलितः पूर्वानुपूव्या न पश्चानुपूव्या चेकत्यर्थः क्रमेणेति हृदयं, चरन् -संचरन् । एतदेवाह 'गामाणुगामं दुइजमाणे" त्ति ग्रामानुग्रामश्च विवक्षितग्रामादनन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन्- एकस्माद् ग्रामादनन्तरग्राममनुल्लङ्घयन्नित्यर्थः, अनेनाप्रतिबद्धं विहारमाह । तत्राप्यौत्सुक्याभावमाह - 'सुहंसुहेणं विहरमाणे' सुखंसुखेन - शरीरखेदाभावेन संयमाऽऽबाधाभावेन च विहरन् ग्रामादिषु वा तिष्ठन् । 'जेणेव' त्ति यस्मिन्नेव देशे राजगृहं नगरं यस्मिन्नेव प्रदेशे गुणशिलकं चैत्यं तस्मिन्नेव प्रदेशे उपागच्छति, उपागत्य यथाप्रतिरूपं - यथोचितं मुनिजनस्य अवग्रहम् Page #10 -------------------------------------------------------------------------- ________________ अध्ययनं-1 आवासमवगृह्य-अनुज्ञापनापूर्वकंगृहीत्वा संयमेन तपसा चात्मानंभावयन् विहरति आस्तेस्म्। 'परिसा निग्गय' ति परिषत्-श्रेणिकराजादिको लोकः निर्गता-निःसृता सुधर्मस्वामिवन्दनार्थम् । धर्मश्रवणानन्तरं "जामेव दिसिं पाउब्भूआ तामेव दिसिं पडिगय" त्ति यस्या दिशः सकाशात् प्रादुर्भूता-आगतेत्यर्थः तामेव दिशं प्रतिगता इति । मू. (3) ते णं काले णं ते णं समए णं अजसुहम्मस्स अनगारस्स अंतेवासी जंबू नामं अनगारे समचौरंससंठाणसंठिएजावसंखित्तविउलतेयलेस्सेअजसुहम्मस्सानगारस्सादूरसामंते उटुंजाणू जाव विह्र्ति। वृ तस्मिन् काले तस्मिन् समये आर्यसुधर्मणोऽन्तेऽवासी आर्यजम्बूनामाऽनगारः काश्यपगोत्रेण । 'सत्तुस्सेहे' सप्तहस्तोच्छ्रायः, 'समचौरंससंठाणसंठिए' यावत्करणादिदं दृश्य 'वज्जरिसहनारायसंघयणे कणगपुलगनिघसपम्हगोरे' कनकस्य-सुवर्णनस्य 'पुलग' त्ति यः पुलको-लवः तस्य योनिकषः-कषपट्टरेखालक्षणः तथा 'पम्हेति' पद्मगर्भः तद्वद्योगौरःसतथा, वृद्धव्याख्या तु-कनकस्य न लोहादेर्यः पुलकः-सारो वर्णातिशयः तप्रधानो यो निकषो-रेखा तस्य यत् पक्ष्म-बहलत्वं तद्वद्यो गौरः sa knkpulkniksspkssmgaurH| तथा 'उग्गतवे' उग्रमप्रधृष्यं तपोऽस्येति कृत्वा॥ 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः एवं तेन तपस्तप्तं येन कर्माणि संताप्य तेन तपसा स्वात्माऽपि तपोरूपः संतापित इति। तथा दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु-हुताशन इव ज्वलत्तेजः कर्वनदाहकत्वात् । 'उराले' उदारः-प्रधानः । 'घोरे' घोरः-निघृणः परीषहेन्द्रियकषायाख्यानां रिपूणां विनाशे क्र्त्व्ये। तथा घोरव्वए; घोराणि-अन्यैर्दुरनुचराणि व्रतानि यस्य स्त्था|त्था घोरैस्त्पोभिस्त्प्स्वीघोर्त्प्स्वी। "संखित्तविउलतेयलेस्से" संक्षिप्ताशरीरान्तर्निलीना विपुला-अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभावा तेजोलेश्या (यस्य सः) एवं गुणविशिष्टो जम्बूस्वामी भगवान् आर्यसुधर्मणः स्थविरस्य "अदूरसामंतेऽत्तिदूरं-विप्रकर्षः सामन्तंसमीपम्, उभयोरभावोऽदूरसामन्तं (तस्मिन्) नातिदूरे नातिसमीपे उचिते देशे स्थित इत्यर्थः । कथं ? 'उटुंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याभावाच्च उत्कटुकासनः सन्नपदिश्यतेऊर्बेजानुनी यस्य सऊर्ध्वजानुः, अधःशिराः अधोमुखः नोर्चतिर्यग्वा निक्षिप्तष्टिः, किंतु नियतभूभागनियमितदृष्टिरिति भाव्ना। यावत्करणात् 'झाणकोट्ठोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतोध्यानकोष्ठोपगतः, यथाहि-कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्णं भवति एवंस भगवान् धर्मध्यानकोष्ठमनुप्रविश्य इन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः । संयमेनसंवरेण तपसा ध्यानेन आत्मानं भावयन्-वासयन् विह्र्ति-तिस्स्त्थ्ति। मू. (4) तएणं से भगवंजंबू जातसड्ढे जाव पञ्जुवासमाणे एवं वयासि-उवंगाणं भंते! समणे णं जाव संपत्तेणं के अढे पन्नत्ते ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं एवं उवंगाणं पंच वग्गा पन्नत्ता, तं जहा-निरयावलियाओ 1 कप्पवडिंसियाओ 2 पुष्फियाओ 3 पुष्फचूलियाओ 4 वण्हिदसाओ 5 / जइणंभंते! समणेणंजावसंपत्तेणंउवंगाणंपंच वग्गा पन्नत्तातं जहा-निरयावलियाओ जाव वण्हिदसाओ पढमस्स णं भंते वग्गस्स उवंगाणं निरयावलियाणं समणेणं भगवया जाव Page #11 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम्-1/4 संपत्तेणं कै अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्सनिरयावलियाणंदस अज्झयणा पन्नत्ता,तंजहा-काले 1 सुकाले 2 महाकाले 3 कण्हे 4 सुकण्हे 5 तहा महाकण्हे 6 वीरकण्हे 7 य बोद्धव्वे रामकण्हे 8 तहेव य पिउसेणकण्हे 9 नवमे दसमे महासेणकण्हे 10u। ख. 'तएणं से' इत्यादि, तत इत्यानन्तर्येतस्माद ध्यानादनन्तरं,णं इति वाक्यालङ्कारे,स आर्यजम्बूनवामा उत्तिष्ठतीति संबन्धः, किम्भूतः सन्नित्याह-'जायसड्ढे' इत्यादि जाता-प्रवृत्ता श्रद्धा-इच्छा यस्य प्रष्टुं सजातश्रद्धः, यद्वा जाता श्रद्धा-इच्छा वक्ष्यमाणवस्तुतत्त्वपरिज्ञानं प्रति यस्य स जातश्रद्धः । तथा जात; संशयोऽस्येति जातसंशयः, तथा जातकुतूहलः-जातौत्सुक्य इत्यर्थःविश्वस्यापिवस्तुव्यतिकरस्याङ्गेषु भणनादुपाङ्गेषुकोऽन्योऽर्थो भगवताऽभिहितोभविष्यति कथं च तमहमवभोत्स्ये? इति 'उट्ठाए उट्टेइ' उत्थानमुत्था-ऊर्ध्वं वर्तनं तया उत्तिष्ठति, उत्थाय च 'अजजसुहम्मंथेरं तिक्खुत्तोआयाहिणपयाहिणंकरेइ तित्रिः कृत्वः-त्रीन्वारान् आदक्षिणप्रदक्षिणां-दक्षिणपाश्र्वादारभ्य परिभ्रमणतः (पुनः) दक्षिणपार्श्वप्राप्तिः आदक्षिणप्रदक्षिणा तां करोति-विदघाति, कृत्वाचवन्दते-वाचास्तौति, नमस्यति-कायेनप्रणमति, 'नच्चासन्ने नाइदूरे' उचिते देशे इत्य्र्थ्ः। 'सुस्सूसमाणे' श्रोतुमिच्छन् । 'नमंसमाणे' नमस्यन्-प्रणमन् । अभिमुखं 'पंजलिउडे' कृत्प्रान्य्ज्लिः|विन्येन् उक्तलक्षणेन 'पज्जुवासमाणे पर्युपासनां विदधान एवंइति वक्ष्यमाणप्रकारं 'वदासित्तिअवादीत्-भगवता उपाङ्गानांपञ्च वर्गाः प्रज्ञप्ताः, वर्गोऽध्ययनसमुदायः, तद्यथेत्यादिना पञ्चवर्गान्दर्शयति "निरयावलियाओकप्पवडिंसयाओपुष्फियाओपुप्फचूलियाओवण्हिदसाओ" त्ति प्रथमवर्गो दशाध्ययनात्मकः प्रज्ञप्तः । अध्ययनदशकमेवाह-'कालेसुकाले' इत्यादिना, मातृनामभिस्तदपत्यानांपुत्राणांनामानि, यथा काल्या अयमिति कालःकुमारः,एवं सुकाल्याः माहाकाल्याःकृष्णायाः सुकृष्णायाः महाकृष्णायाः वीरकृष्णायाः रामकृष्णायाः पितृसेनकृष्णायाः महासेनकृष्णायाःअयमित्येवंपुत्रनाम वाच्यम् । इह काल्या अपत्यमित्याद्यर्थे प्रत्ययो नोत्पाद्यः, काल्यादिशब्देष्वपत्येऽर्थे एयण प्राप्तया कालसुकालादिनामसिद्धेः, एवं चाद्यः कालः 1, तदनु सुकालः 2, महाकालः 3, कृष्णः 4, सुकृष्णः 5, महाकृष्णः6, वीरकृष्णः7, रामकृष्णः 8,पितृसेनकृष्णः 9, महासेनकृष्णः 10 dshmH। इत्येवं दशाध्ययनानि निरयावलिकानामके प्रथमवर्गे इति । / मू. (5) जै णं भंते ! समणेणं जावसंपत्तेणं उवंगाणं पढमस्स0 निरयाविलयाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स निरयावलियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु ज्ण्बू। तेणं काले णं ते णं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे चंपानामं नयरी होत्था, रिद्ध, पुनभद्दे चेइए, तत्थणं चंपाए नयरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीअत्तए कूणिए नाम राया होत्था, महता, तस्स णं कूणियस्सरनो पउमावई नामं देवी होत्था, सोमाल जाव विह्रि। तत्थणं चंपाए नयरीए सेणियस्स रन्नो भजा कूणियस्स रन्नो चुल्लामाउया काली नामं देवी होत्था, सोमाल जाव सुरूवा। वृ. 'एवं खलु जंबू तेणं काले ण' मित्यादि, 'इहेव' त्ति इहैव देशतः प्रत्यक्षासन्ने न पुनर Page #12 -------------------------------------------------------------------------- ________________ अध्ययनं-1 सङ्खयेयत्वाज्जम्बूद्वीपानामन्यत्रेतिभावः । भारते वर्षे-क्षेत्रे चम्पा एषा नगरी अभूत् । रिद्धेत्यनेन 'रिद्धस्थिमियसमिद्धे' त्यादि 6श्यं, व्याख्या तुप्राग्वत् । तत्रोत्तरपुर्वदिग्भागे पूर्णभद्रनामकं चैत्यं व्य्न्त्राय्त्न्म्। 'कुणिए नामं rAya'tti कूणिकनामा श्रेणिकराजपुत्रोराजा 'होत्थ त्तिअभवत् । तद्वर्णको "महयाहिमवंतमहंतमलयमंदरमहिंदसारेत्यादिपसंतडिंबडमरंरज्जंपसाहेमाणेविहरै" इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजपेक्षया, तथा मलयः-पर्वतविशेषो, मन्दरो-मेरुः, महेन्द्र:शक्रादिदेवराजः, तद्वत्सारः-प्राधानो यः स तथा । तएथा प्रशान्तानि डिम्बानि-विघ्ना डमराणि च-राजकुमारादिकृता विड्वरा यस्मिंस्तत्तथा (राज्य) प्रसाधयन्-पालयन् विहरतिआस्ते स्म । कूणिकदेव्याः पद्मावतीनाम्न्या वर्णको यथा-'सोमाल जाव विहरै' यावत्करणादेवं दृश्यम् "सुकुमालपाणिपाया अहीणपंचिंदियसरीरा" अहीनानि-अन्यूनानि लक्षणतः स्वरूपतो वा पञ्चापीन्द्रियाणि यस्मिंस्तत् तथाविधं शरीरं यस्याः सा त्था। ___ "लक्खणवंजणगणोववेया" लक्षणानि स्वस्तिकचक्रादीनि व्यञ्जनानि-मषीतिलकादीनि तेषां यो गुणः-प्रशस्तता तेन उपपेता-युक्ता या सा तथा, उप अप इता इतिशब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनात् उपपेतेति स्यात् । "माणुम्माणप्पमाणपडिपुनसुजायसव्वंगसुंदरंगी' तत्र मानं-जलद्रोमप्रमाणता, कथं ? जलस्यातिभृते कुण्डे पुरुषे निवेशिते यजलं निःसरति तद्यदि द्रोणमानं भवति तदा स पुरुषो मानप्राप्त उच्यते, तथा उन्मानम्-अर्धभारप्रमाणता, कथं ? तुलारोपितः पुरुषो यद्यर्धभारं तुलयति तदा स उन्मानप्राप्त उच्यते, प्रमाणं तु स्वाङ्गुलेनाष्टोत्तरशतोच्छ्रायिता, ततश्च मानोन्मानप्रमाणैः प्रतिपूर्णानि-अन्यूनानि सुजातानि सर्वाणि अङ्गानिशिरःप्रभृतीनि यस्मिंस्तत् तथाविधं सुन्दरम् अङ्ग-शरीरं यस्याः सा तथा । "ससिसोमाकारकंतपियदंसणा" शशिवत्सौम्याकारं कान्तंच-कमनीयम् अत एव प्रियंद्रष्टुणादर्शनं-रूपं यस्याः सा त्था। अतएव सुरूपास्वरूपतःसापद्मावती देवी 'कुणिएणसद्धिं उरालाइंभोगभोगाइं जमाणी विहरै' भोगभोगान्-अतिशयवद्भोगान् । 'तत्थ णं' इत्यादि । "सोमालपाणिपाया' इत्यादि पूर्ववद्वाच्यम् । अन्यच्च "कोमुइरयणियरविमलपडिपुन्नसोमवयणा" कौमुदीरजनीकरवत्कार्तिकीचन्द्र इव विमलं प्रतिपूर्णं सौम्यंच वदनं यस्याः सा त्था। कुंडलुल्लिहियगंडलेहा' कुण्डलाभभ्यामुल्लिखिता-घृष्टा गण्डलेखा-कपोलविरचितमृगमदादिरेखा यस्याः सा तथा । 'सिंगारागारचारुवेसा' शृङ्गारस्य-रसविशेषस्य अगारमिवागारंतथा चारु; वेषो-नेपथ्यूयस्याः सा तथा ततः क्र्म्धार्य्ः। ___ 'काली नामं देवी' श्रेणिकस्य भार्या कूणिकस्य राज्ञश्शुल्लजननी-लघुतमाताऽभवत् । सा च काली "सेणियस्स रनोइट्ठा" वल्लभा कान्ता काम्यत्वात् 'पिया' सदा प्रेमविषयत्वात्, 'मणुन्ना' सुन्दरत्वात् 'नामधिज्जा' प्रशस्तनामध्यवतीत्यर्थः नाम वा धार्य-हृदि धरणीयं यस्याः सा तथा, 'वेसासिया' विश्वसनीयत्वात् 'सम्मया' तत्कृतकार्यस्य संमतत्वात् 'बहुमता' बहुशो बहुभ्यो वाऽन्येभ्यः सकाशात् बहुमता बहुमानपात्रं वा, 'अणुमया' विप्रियकरणस्यापि पश्चात्मताऽनुमता । भंडकरंडकसमाणा' आभरणकरण्डकसमाना उपादेयत्वात् सुरक्षितत्वाच्च । 'तेल्लकेला इव सुसंगोविया' तैलकेला सौराष्ट्रप्रसिद्दोमृन्मयस्तैलस्य भाजनविशेषः, सच भङ्गभयात्लोचनभयाच्च Page #13 -------------------------------------------------------------------------- ________________ 10 निरयावलिका-उपाङ्गसूत्रम्-1/6 सुष्ठुसङ्गोप्यते, एवं साऽपि त्थोच्य्ते। चोलापेडाइव सुसंपरिग्गहिया' व्स्त्र्म्न्य्जूस्सेवेत्य्र्थ्ः। 'सा काली देवी सेणिएण रन्ना सद्धिं विउलाई भोगभोगाइं भुंजमाणा विह्रि'| मू. (6) तीसे णं कालीए देवीए पुत्ते काले नाम कुमारे होत्था, सोमाल जाव सुरूवे तते णं से काले कुमारे अन्नया कयाइ तिहिं दंतीसहस्सेहिं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुयकोडीहिं गरुलवूहे । एक्कारसमेणं खंडेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं ओयाए। वृ.कालनामा च तत्पुत्रः 'सोमालपाणिपाए' इत्यादि प्रागुक्तवर्णकोपेतो वाच्यः, यावत् 'पासाइए दरिणिजे अभिरुवे पडिरूवे' इति पर्यन्तः । सेणियस्स रज्जे दुवे रयणा अट्ठारसवंको हारो 1 सेयणगे हत्थीए 2|त्त्थ् किर सेणियस्सरन्नोजावैयंरज्जस्स मुलं तावैयं देवदिन्नहारस्स सेयणगसस्स य गंधहत्थिस्स । तत्थ हारस्स उप्पत्ती पथावे कहिजिस्सइ । कूणियस्स य एत्थेव उप्पत्ती वित्थरेण भणिस्सइ, तत्कार्येण कालादीनां मरणसंभवात् आरम्भसङ्ग्रामतो न्र्क्योग्य्क्र्मोप्च्य्विधानात्|न्व्र्ण्कून्निक्स्त्दा कालादिदशकुमारान्वितश्चम्पायांराज्यंचकारस सर्वेऽपि चतेदोगुन्दुगदेवा इव कामभोगपरायणास्त्रयस्त्रिंशाख्या देवाः फुट्टमाणेहिंमुइंगमत्थएहिं वरतरूणिसप्पिणिहिएहिं बत्तीसैपत्तनिबद्धेहिं नाडएहिं उगिजमाणा भोगभोगाइं मुंजमाणा विहरति । हल्लविहल्लनामाणो कूणियस्स चिल्लणादेवीअंगजाया दो भायरा अन्नेऽवि अत्थि|अहुन्ना आहरस्स उप्पत्ती भन्नै-इत्थ सक्को सेणियस्स भगवंतं पइ निच्चलभत्तिस्स पसंसं क्रेइ। तओ सेड्यस्सजीवदेवोतब्भत्तिरंजिओ सेणियस्स तुट्ठो संतोअट्ठारसवंकंहारं देइ, दोन्नि यवट्टगोलकेदेइ । सेणिएणंसोहारोचेल्लणाए दिन्नोपियत्तिकाउं, वट्टदुगंसुनंदाए अभयमंतिजननीए ताए रुट्ठाए किं अहं चेडरूवं ति काऊण अच्छोडिया भग्गा, तत्थ एगम्मि कुंडलजुयलं एगम्मि वत्थजुयलं तुट्ठाए गहियाणि । अन्नाया अभओ सामिं पुच्छइ-'को अपच्छिमो रायरिसि' त्ति । सामिणा उद्दायिणो वागरिओ, अओ परंबद्धमौडान पव्वयंति । ताहे अभएण रज्जं दिज्जमाणन इच्छियंति पच्छा सेणिओ चिंतेइ 'कोणियस्स दिजिहि' त्ति हल्लस्स हत्थी दिन्नो सेयणगो विहल्लस्स देवदिन्नो हारो, अभएण वि पव्वयंतेण सुनंदाए खोमजुयलं कुंडलजुयलं च हल्लविहल्लाणं दिनान्नि|म्ह्या विह्वेन्नभोनिय्ज्ञ्नीस्मेओप्व्विओ|सेन्निय्स्स्चेल्न्नादेवीअण्ग्स्मुब्भूया तिन्नि पुत्ता कूणओ हल्लविहल्ला य । कूणियस्स उप्पत्ती एत्थेव भ्न्निस्सि। ___ कालीमहाकालीपमुहदेवीणं अन्नासिं तणया सेणियस्स बहवे पुत्ता कालपमुहा संति । अभयम्मि गहियव्वए अन्नया कोणिओ कालाईहिं दसहिं कुमारेहिं समं मंतेइ-'सेणियं सेच्छाविग्धकारयं बंधित्ता एक्कारसभाए रज्जं करेमोऽत्ति, तेहिं पडिस्सुयं, सेणिओ बद्धो, पुव्वन्हे अवरन्हे य कससयं दवावेइ सेणियस्स कूणिओ पुवभवे वेरियत्तणेण चेल्लणाए कयाइ भोयं न देइ भत्तं वारियं पाणियं न देइ । ताहे चेल्लणा kaha'vi कुम्मासे वालेहिं बंधित्ति सयारंवसुरंपवेसेइ सा किर धोव्वै सयवारे सुरा पाणियं सव्वं होइ, तीए पहावेण सो वेयणं न वेएइ । अन्नया तस्स पउमावईदेवीए पुत्तो एवं पिओ अस्थि, मायाए सो भणिओ-"दुरात्मन् ! तव अंगुली किमिए वमंती पिया मुहे काऊण अस्थियाओ, इयरहा, तुम रोवंतो चेव चिद्धेसु"|ताहे चित्तंमणागुवसंतं जायं मए पिया एवं वसणं पाविओ, तस्स अधिई जाया, भुंजंतओ चेव उट्ठाय परसुहत्थगओ, अन्ने भणंति लोहदंडंगहाय, niylaannibhNjaami'ttiphaavio| रक्खवालगो नेहेण भणइ-'एसो सो पावो लोहदंडं परसुंवा गहाय eitti। Page #14 -------------------------------------------------------------------------- ________________ अध्ययनं -1 सेणिएण चिंतियं-'न नज्जइ केण कुमारेण मारेहि ?' / तौ तालपुडगं विसं खइयं । जाव एइ ताव मओ । सुयरं अधिई जाया । ताहे मयकिच्चं काऊण घरमागओ रज्जधुरामुक्कतत्तीओ तं चेव चिंतंतो अच्छइ । एवं कालेण विसोगो जाओ । पुनरवि सयन आसणाईए पीसंतिए दहूण अधिई होइ । तौ रायगिहाओ निग्गंतु चंपं रायहाणिं क्रेइ। एवं चंपाए कूणिओ राया रज्जुं करेइ नियगमभायपमुहसयणसंजोगओ । इह निरयावलियासुयखंधे कूणिकवक्तव्यता आदावुत्क्षिप्ता तत्साहाय्यकरणप्रवृत्तानां कालादीनां कुमाराणां दशानामपि सङ्ग्रामे रथमुशलाख्ये प्रभूतजनक्षयकरणेन नरकयोग्यकर्मोपार्जनसंपादनान्नरकगामितया 'nirayAu'tti प्रथमाध्ययनस्य कालादिकुमारवक्तव्यताप्रतिबद्धस्य एतन्नाम । अथ रथमुशलाख्यसङ्गामस्योत्पत्तौ किं निबन्धनम् । अत्रोच्यते- एवं किलायं सङ्ग्रामः संजातः - चम्पायां कूणिको राजा राज्यं चकार । तस्य चानुजौ हल्लविहल्लाभिधानौ भ्रातरौ पितृदत्तसेचनकाभिधाने गन्धहस्तिनि समारूढी दिव्यकुण्डलदिव्यवसनदिव्यहारविभूषितौ विलसन्तौ दृष्ट्वा पद्मावत्यभिधाना कूणिकराजस्य भार्या कदाचिद्दन्तिनोऽपहाराय तं कूणिकराजं प्रेरितवती - "कर्णविषलग्नकृतोऽतोऽयमेव कुमारो राजा तत्त्वतः, न त्वं यस्येदशा विलासाः" / प्रज्ञाप्यमानाऽपि सा न कथञ्चिदस्यार्थ- स्योपरमति, तप्रेरितकूणिकराजेन तौ याचितौ । तौ च तद्भयाद्वैशाल्यां नगर्यां स्वकीयमातामहस्य चेटकाभिधानस्य राज्ञोऽन्तिके सहस्तिकौ सान्तः पुरपरिवारितौ गतवन्तौ । कूणिकेन च दूतप्रेषणेन तौ याचितौ । न च तेन प्रेछितौ, कूणिकस्य तयोश्च तुल्यमातृकत्वात् । ततः कूणिकेन भणितं - 'यदि न प्रेषर्यास तदा युद्धसज्जो भव' / तेनापि भणितम् -'एष सज्जोऽस्मि' / ततः कूणिकेन सह कालादयो दश स्वीया भिन्नमातृका भ्रातरो राजानश्चेटकेन सह सङ्ग्रामाय याताः। तत्रैकैकस्य त्रीमि त्रीणि हस्तिनां सहाणि, एवं रथानामश्वानां च, मनुष्याणां च प्रत्येकं तिस्रस्तिस्रः, कोट्यः । कूणिकस्याप्येवमेव । तत्र एकादशभागीकृतराज्यस्य कूणिकस्य काला - दिभिः सह निजेन एकादशांशेन सङ्ग्रामे काल उपगतः एतमर्थं वक्तुमाह- 'तए णं से काले' इत्या-दिना । एनं च व्यतिकरं ज्ञात्वा चेटकेनाप्यष्टादश गणराजानौ मेलिताः, तेषां चेटकस्य च प्रत्येकमेवमेव हस्त्यादिबलपरिमाणं, ततो युद्धं sNprlgnm। चेटकराजस्य तु प्रतिपन्नव्रतत्वेन दिनमध्ये एकमेव शरं मुञ्चति अमोघबाणश्च सः । तत्र च कूणिकसैन्ये गरुडव्यूहः चेटकसैन्ये (च) सागरव्यूहो विरचितः ततश्च कूणिकस्य कालो दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, ततस्तेन एकशरनिर्घातेनासौ निपातितः 1 / भग्नं च कूणिकबलम्, गते च द्वे अपि बले निजं निजमावासस्थानम् । द्वितीयेऽह्नि सुकालो नाम दण्डनायको निजबलान्वितो युध्यमानस्तावद्गतो यावच्चेटकः, एवं सोऽप्येक निपातितः 2 / एवं तृतीयेऽह्नि महाकालः, सोऽप्येवम् 3 / चतुर्थेऽह्नि कृष्णकुमारस्तथैव 4, पञ्चमे सुकृष्णः 5, षष्ठे महाकृष्णः 6, सप्तमे वीरकृष्णः 7, अष्टमे रामकृष्णः 8, नवमे पितृसेनकृष्णः 9 दशमे पितृमहासैनकृष्णः 10 चेटकेनैकैकशरेण निपातिताः । एवं दशसु दिवसेषु चेटकेन विनाशिता दशापि कालादयः । एकादशे तु दिवसे चेटकजयार्थं देवताराधनाय कूणिकोऽष्टभभक्तं प्रजग्राह । ततः शक्र चमरावागतौ । ततः शक्रो बभाषे - "चेटकः श्रावक इत्यहं न तं प्रति प्रहरामि, नवरं भवन्तं संरक्षामि" / ततोऽसौ तद्रक्षार्थं वज्रप्रतिरूपकमभेद्यकवचं कृतवान् । 11 Page #15 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम्- 1/7 चमरस्तु द्वौ सङ्ग्राम विकुर्वितवान् महाशिलाकण्टकं रथमुशलं चेति । तत्र महाशिलेव कण्टको जीवितभेदकत्वान्महाशिलाकण्डकः । ततश्च यत्र तृणशूकादिनाऽप्यभिहतस्याश्वहस्त्यादेर्महाशिलाकण्डकेनेवास्याहतस्य वेदना जायते, स सङ्ग्रामो महाशिलाकण्टक एवोच्यते । 'रहमुसले' त्ति यत्र रथो मुशलेन युक्तः परिधावन् महाजनक्षयं कृतवान् अतो रथमुशलः । 'ओयाए' त्ति उपयातः-संप्राप्तः । 12 मू. (7) ततेणं तीसे कालीए देवीए अन्नदा कदाइ कुडुंबजागरियं जागरमाणए अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था एवं खलु ममं पुत्ते कालकुमारे तिहिं दंतिसहस्सेहिं जाव ओयाए से मन्ने किं जतिस्सति ? नो जतिस्सति ? जीविस्सइ ? नो जीविस्सति ? पराजिणिस्सइ ? नो पराजिणिस्सइ ? काले णं कुमारे णं अहं जीवमाणं पासिज्जा ? ओहयमण जाव झियाइ । ते णं काले णं तेणं समए णं समणे भगवं महावीरे समोसरिते । परिसा निग्गया । तते णं तीसे कालीए देवीए कहाए लद्धट्ठाए समाणीए अयमेतारूवे अज्झत्थिए जाव समुप्पज्जित्था - एवं खलु समणे भगवं0 पुव्वाणुपुव्विं इहमागते जाव विहरति । तं महाफलं खलु तहारूवाणं जाव विउलस्स अट्ठस्स गहणताए, तं गच्छामि णं समणं जाव पज्जुवासामि । इमं च णं एयारूवं वागरणं पुच्छिस्सामि त्तिकट्टु एवं संपेहेइ संपेहित्ता कोडुंबिय पुरिसे सद्दावति 2 त्ता वदासि खिप्पामेव भो देवाणुप्पिया । धम्मियं जाणप्पवरं जुत्तमेव उवट्ठवेह, उवट्ठवित्ता जाव पञ्च्चप्पिणंति । तते सा काली देवी हाया कयबलिकम्मा जाव अप्पमहग्घाभपरणालंकियसरीरा बहूहिं खुज्जाहिं जाव महत्तरगविंदपरिक्खित्ता अंतेउराओ निग्गच्छइ, निग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवागच्छइ, धम्मियं जाणप्पवरं दुरुहति 2 नियगपरियालसंपरिवुडा चंपंनयरी मज्झं मज्झेणंनिग्गच्छति2 जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छइ 2 छत्तादीए जावि धम्मियं जाणप्पवरं ठवेति 2 धम्मियाओ जाणप्पवराओ पच्चोरुहति 2 बहूहिं जाव खुजाहिं विंदपरिक्खित्ता जेणेव समणे भगवं [महावीरे] तेणेव उवागच्छति 2 समणं भगवं [महावीरं] तिखुत्तो वंदति 7 ठिया चेव सपरिवारा सुस्सूसमाणा nama'samANA अभिमुहा विनएणं पंजलिउडा पज्जुवासति । तणं समणे भगवं जाव कालीए देवीए तीसे य महतिमहालियाए धम्मकहा भाणियव्वा जाव समणोवासए वा समणोवासिया वा विहरमाणा आणाए आराहए भवति । तते णं सा काली देवी समणस्स भगवओ अंतियं धम्मं सोचा निसम्म जाव हियया समणं भगवं तिखुत्तो जाव एवं वदासि - एवं खलु भंते मम पुत्ते काले कुमारे तहिं दंतिसहस्सेहिं जाव रहजाव हियया समणं भगवं तिखुत्तो जाव एवं वदासी- एवं खलु भंते मम पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलसंगामं ओयाते । से णं भंते किं जैस्सति ? नो जैस्सति ? जाव काले णं कुमारे अहं जीवमाणं पासिज्जा ? कालीति समणे भगवं कालिं देविं एवं वयासी- एवं खलु काली ! तव पुत्ते काले कुमारे तिहिं दंतिसहस्सेहिं जाव कूणिएणं रन्ना सद्धिं रहमुसलं संगामं संगामेमाणे हयमहियपवरवीरघातितनिवडितचिंघज्झयपडागे निरालोयातो दिसातो करेमाणे चेडगस्स रन्नो सपक्खं सपडिदिसिं रहेणं पडिरहं हव्वमागते । ततेणं से चेडए राया कालं कुमारं एज्ज्रमाणं पासति, कालं एज्रमाणं पासित्ता आसुरुत्ते जाव मिसिमिसेमाणे धनुं परामुसति 2 उसुं परामुसइ 2 वैसाहं ठाणं ठाति 2 Page #16 -------------------------------------------------------------------------- ________________ अध्ययनं -1 आययकण्णायतं उसुं करेति 2 कालं कुमारं एगाहच्चं कूडाहञ्च्चं जीवियाओ ववरोवेति तं कालगणं काली ! काले कुमारे नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि । तणं सा काली देवी समणस्स भगवओ अंतियं एयमहं सोच्चा निसम्म महया पुत्तसोहएणं अप्फुन्ना समाणी परसुनियत्ताविव चंपगलता धस त्ति धरणीतलंसि सव्वंगेहिं संनिवडिया । तते णं सा काली देवी मुहुत्तंतरेणं आसत्था समाणी उट्टाए उट्ठेति उट्ठित्ता समणं भगवं [महावीरं] वंदै नमंसइ 2 एवं वयासी- एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! सच्चेणं एसमट्टे से जहेतं तुभेवदह त्तिकट्टु समणं भगवं वंदै नमंसइ 2, तमेव धम्मियं जाणप्पवरं दुरुहति2 जामेव दिसं पाउब्भूया तामेव दिसं पडिगता । 13 वृ. 'किं जैस्सै' त्ति जयश्लाधां प्राप्स्यति । परा जेष्यते-अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनः संकल्पो युक्तायुक्तविवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् "करयलपल्हत्थियमुही अट्टज्झाणोवगया ओमंथियवयणनयणकमला" ओमंथियं - अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । 'दीनविवन्नवयणा' दीनस्येवं विवर्णं वदनं यस्याः सा तथा । 'झियाइ 'त्ति आर्तध्यानं ध्यायति, 'मनोमानसिएणं दुक्खेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनोमानसिकं तेन अबहिर्वर्तिनाऽभिभूता । 'ते णं काले णं' इत्यादि । 'अयमेयारूवे' त्ति अयमेतद्रूपो वक्ष्यमाणरूप; 'अज्झत्थिए ऽत्ति आध्यात्मिकः- आत्मविषयः चिन्तितः - स्मरणरूपः, प्रार्थितः - लब्धुमाशंसितः, मनोगतः - मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पो - विकल्पः, समुत्पन्नः - प्रादुर्भूतः । तमेवाह - 'एवमित्यादि यावत्करणात् "पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे, इहेव चंपाए नयरीए पुन्नभदे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरै' / 'तं महाफलं खलु' भो देवाणुप्पिया ! 'तहारूवाणं' अरहंताणं, भगवंताणं, नामगोयस्स वि सवणयाए, किमंग पुण अभिगमनवंदनमंसणपडिपुच्छणपज्जुवासणाए ! एगस्स वि आरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्ठस्स गहणयाए' गच्छामि णं' अहं 'समणं' भगवंमहावीरं वंदामि nama'sAmi सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं 'पज्जुवासामि,' एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ 'इमं चणं एयारूवं वागरणं पुच्छिस्सामि त्तिकट्टु एवं संपेहेति' संप्रेक्षते-पर्यालोचयति, सुगमम्, नवरं 'इहमागए' त्ति चम्पायां, 'इह संपत्ते' त्ति पूर्णभद्रे चैत्ये, 'इह समोसढे' त्ति साधूचितावग्रहे, एतदेवाह - इहेव चंपाए इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः । 'तं' इति तस्मात्, 'महाफलं' ति महत्फलमायत्यां भवतीति गम्यं, 'तहारूवणं' ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः । ' नामगोयस्स' त्ति नाम्नो-याद्दच्छिकस्याभिधानस्य, गोत्रस्य - गुणनिष्पन्नस्य 'सवणयाए ऽत्ति श्रवणेन, 'किमंग पुण' त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् अङ्गेत्यामन्त्रणे, यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुतिः, नमनं- प्रणमनं, प्रतिपृच्छनं- शरीरादिवार्ताप्रश्नं, पर्युपासनं - सेवा, तद्भावस्तत्ता तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्मप्रतिबद्धत्वात्, वन्दामि - vande, staumi, Page #17 -------------------------------------------------------------------------- ________________ 14 निरयावलिका-उपाङ्गसूत्रम्-1/7 नमस्यामि-प्रणमामि, सत्कारयामि-आदरंकरोमि वस्त्राद्यर्चनंवा, सन्मानयामिउचितप्रतिपत्येति कस्याणं-कल्याणहेतुं, मङ्गलं दुरितोपशमनहेतुं, देवं चैत्यमिव चैत्यं, पर्युपासयामि-सेवे, एतत्, नोऽस्माकं, प्रेत्यभवे-जन्मान्तरे, हिताय पथ्यानवत्, सुखाय-शर्मणे, क्षमाय-सङ्गतत्वाय, निःश्रेयसाय-मोक्षाय, आनुगामिकत्वाय-भवपरम्परासु सानुबन्धसुखाय, भविष्यति, इति कृत्वा-इति हेतोः, संपेक्षते पर्यालोचयति, संप्रेक्ष्य चैवमवादीत्-शीघ्रमेव 'भो देवाणुप्पिया' ! धर्माय नियुक्तं धार्मिकं, यानप्रवरं,___ -'चाउग्घंटेआसरहं तिचतोघण्टा; पृष्ठतोऽग्रतः पार्श्वतश्चलम्बमानायस्य सचतुर्घण्टः, अश्वयुक्तोरथोऽश्वरथस्तमश्वरथं, युक्तमेवाश्वादिभिः, उपस्थापयत-प्रगुणीकुरुत, प्रगुणीकृत्य मम समर्पयत । 'हाय' त्तिकृतमज्जना, स्नानानन्तरं 'kayabalikamma'ttisvagRhe देवतानां कृतबलिकर्मा, 'कयकौयमंगलपायच्छित्त' त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानीव दुःस्वप्नादिव्यपोहायावश्यंकर्तव्यत्वात् प्रायश्चितानि यया सा त्था। तत्र कौतुकानि-मषीपुण्ड्रादीनि, मङ्गलादीनि सिद्धार्थदध्यक्षतदूर्वाङ्मुरादीनि, 'सुद्धप्पावेस्साइंवत्थाइंपरिहिया' 'अप्पमहग्धाभरणालंकियसरीरा' (इति) सुगमम्, बहूहिंखुजाहिंजावे' त्यादि, तत्र कुब्जिकाभिः-वक्रजङ्घाभिः, चिलातीभिः-अनार्यदेशोत्पन्नाभिः, वामनाभिः-इस्वशरीराभिः, वटभाभिः-मडहकोष्ठाभिः, बर्बरीभिः-बर्बरदेशसंभवाभिः, बकुशिकाभिः यौनकाभिः पण्हकाभिः इसिनिकाभिः वासिनिकाभिः लासिकाभिः लकुसिकाभिः द्रविडीभिः सिंहलोभिः आरबीभिः पक्वणीभिः बहुलीभिः मुसण्डीभिः शबरीभिः पारसीभिः नानादेशाभिःबहविधानार्यदेशोत्पन्नाभिरित्यर्थः, विदेशस्तदीयदेशापेक्षया चम्पानगरी विदेशः तस्य परिमण्डिकाभिः, "इंगियचिंतियपताथियवियाणियाहिं तत्र इङ्गितेन-नयनादिचेष्टाविशेषण चिन्तितंच-परेण हदिस्थापितंप्रार्थितंच-अभिलषितंच विजानन्तियास्तास्तथाताभिः.स्वस्वदेशे यन्नेपथ्यं परिधानादिरचना तद्वद्गृहीतो वेषो यकाभिस्तस्तथा ताभिः, निपुणनामधेयकुशला यास्तास्तथा ताभिः, अतएव विनीताभिःयुक्तेति गम्यते, तथा चेटिकाचक्रवालेन अर्थात् स्वदेशसंभवेन वृन्देन परिक्षिप्ता या सा त्था। "उवट्ठाणसाला' उपवेशनमण्डपः । 'दुरुहै' आरोहति । यत्रैव श्रमणो भगवान् तत्रैवोपागता-संप्राप्ता, तदनु महावीरं त्रिःकृत्वो वन्दते-स्तुत्या, नमस्यति-प्रणमति, स्थिता चैव ऊर्ध्वस्थानेन, कृताञ्जलिपुटा अभिसंमुखा सती पर्युपास्ते । धर्मकथाश्रवणानन्तरं 'त्रिःकृत्वो' वन्दयित्वा (वन्दित्वा) एवमवादीत्-'एवं खलु भंते' इत्यादि सुगमम् । अत्र कालीदेव्याः पुत्रः कालनामा कुमारो हस्तितुरगरथपदातिरूपनिजसैन्यपरिवृतः कूणिकरादजनियुक्तश्चेटकराजेन सहरथमुशलं सङ्गामयन्सुभटैश्चेटकसत्कैर्यदस्य कृतंतदाह-'हयमहियपवरवीरघाइयनिवडियचिंधज्झयपडागे' (हतः) सैन्यस्य हतत्वात्, मथितो मानस्य मन्थनात्, प्रवरवीराः-सुभटा घातिताः-विनाशिता यस्य, तथा निपातिताश्चिहध्वजाः-गरुडादिचिह्नयुक्ताः केतवः पताकाश्च यस्य स तथा, ततः पदचतुष्टयस्य कर्मधारयः । अत एव 'निरालोयाओ दिसाओ करेमाणे' त्ति निर्गतालोका दिशः कुर्वन्चेटकराजः (स्य) सपक्खं sapaDidisiM'ti सपक्षं-समानपार्श्वसमानवामेतरपार्श्वतया, सप्रतिदिक्-समानप्रतिदिक्तयाऽत्यर्थमभिमुख इत्यर्थः, अभिमुखागमने हि परस्परस्य समाविव दक्षिणवामपाश्र्धी भवतः, एवं vidishaavpiiti। Page #18 -------------------------------------------------------------------------- ________________ अध्ययनं -1 इत्येवं स कालः चेटकराजस्य रथेन प्रतिरथं 'हव्वं' शीघ्रम् आसन्नं- संमुखीनम् आगच्छन्तं दृष्टा चेटकराजः तं प्रति 'आसुरुत्ते' रुट्ठे कुविए चंडिक्किए ऽमिसिमिसेमाणे ऽत्ति, तत्र आशु - शीघ्रं रुष्टः - क्रोधेन विमोहितो यः स आशुरुष्टः, आसुरं वा असुरसत्कं कोपेन दारुणत्वात् उक्तं भणितं यस्य स आसुरोक्तः, रुष्टो - रोषवान् 'कुविए' त्ति मनसा कोपवान्, चाण्डिक्यितो दारुणीभूतः 'मिसिमिसेमाणे' त्ति क्रोधज्वालया ज्वलन्, 'तिवलियं भिउडिं निडाले साहद्दु' त्ति त्रिवलिकां भृकुटिं - वलोचनविकारविशेषं ललाटे संहत्य-विधाय, धनुः परामृशति, बाणं परामृशति, विशाखस्थानेन तिष्ठति, 'आययकण्णायतं' ति आकर्णान्तं बाणमाकृष्य' एगाहच्चं' ति एकयैवाहत्या आननंप्रहारो यत्र जीवितव्यपरोपणे तदेकाहत्यं यथा भवति एवं, कथमित्याह - 'कूडाहच्चं ' कूटस्येव-पाषाणमयमहामारणयन्त्रस्येव आहत्या आहननं यत्र तत्कूटाहत्यं, 'भगवतोक्तेयं व्याख्या,' 'अप्फुण्णा समाणी' व्याप्ता सती । शेषं सुगमं यावत् मू. (8) भंते त्ति भगवं गोयमे जाव वंदति nama'sati 2 एवं वयासी - कालेण भंते! कुमारे तिहिं दंतिसहस्सेहिं जाव रहमुसलं संगामं संगामेमाणे चेडएणं रन्ना एगाहचं कूडाहचं जीवियाओ ववरोविते समाणे कालमासे कालं किच्चा कहिं गते ? कहिं उववन्ने ? गोयमाति समणे भगवं गोयमं एवं वदासि - एवं खलु गोयमा ! काले कुमारे तिहिं दंतिसहस्सेहिं जाव जीवियाओ ववरोविते समाणे कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमाभे नरगे दससागरोवमठीएस नेरइएसु नेरइयत्ताए उववन्ने । मू. (9) कालेण भंते! कुमारे केरिसएहिं आरंभेहिं केरिसएहिं (समारंभेहिं केरिसएहिं) आरंभसमारंभेहिं केरिसएहिं भोगेहिं केरिसएहिं संभोगेहि केरिसएहिं भोगसंभोगेहिं केरिसेण वा असुभकडकम्मपब्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए जाव नेरइयत्ताए उववन्ने ? एवं खलु गोयमा ! ते णं कालेणं तेण णं समएणं रायगिहे नामं नयरे होत्था, रिद्धत्थि - मिसमिद्धा । तत्थ णं रायगिहे नयरे सेणिए नामं राया होत्था, महया । तस्स णं सेणियस्स रन्नो नंदा नामं देवी होत्था, सोमाला जाव विहरति । 15 तस्स णं सेणि यस्स रन्नो नंदाए देवीए अत्तए अभए नामं कुमारे होत्था, सोमाले जाव सुरूवे साम0 दंडे जहा चित्तो जाव रजधुराए चिंतए यावि होत्या तस्स णं सेणियस्स रन्नो चेल्लणा नामं देवी होत्था, सुकुमाला जाव विहरै । मू. (10) तते णं सा चिल्लणा देवी अन्नया कयाइं तंसि तारिसयंसि वासघरंसि जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, जहा पभावती, जाव सुमिणपाढगा पडिविसज्जिता, जाव चिल्लणा से वयणं पडिच्छित्ता जेणेव सए भवेणे तेणेव अनुपविट्ठा । तते णं तीसे चेल्लणाए देवीए अन्नया कयाइं तिण्हं मासाणं बहुपडीपुण्णाणं अयमेयारूवे दोहले पाउब्यूए-धन्नाओ णं ताओ अम्मयाओ जाव अम्मजीवियफले जाओ णं सेणियस्स रन्नो उदरवलीमंसेहिं सोल्लेहि य तलिएहि य भज्जितेहि य सुरं च जाव पसन्नं च आसाएमाणीओ जाव परिभाएमाणीओ दोहलं पविर्णेति । तते णं सा चेल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि सुक्का भुक्खा निम्मंसा ओलुग्गा ओलुग्गसरीरा नित्तेया दीनविमणवयणा पंडुइतमुही ओमंथियनयणवयणकमला जहोचियं पुष्फवत्थगंधमल्लालंकारं अपरिभुंजमाणी करतलमलियव्व कमलमाला ओहतमनसंकप्पा जाव झियायति । तते णं तीसे चेल्लणाए देवीए अंगपडिया रियातो चेल्लणं देविं सुक्कं भुक्खंजाव झियायमाणी Page #19 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम्- 1/9 16 पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति, 2 करतलुपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वयासी एवं खलु सामी ! चेल्लणा देवी न याणामो केणै कारणेणं सुक्का भुक्खा जाव झियायति तते णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमहं सोच्चा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छइ 2 चिल्लणं देविं सुक्कं भुक्खं जाव झियायमाणिं पासित्ता एवं वयासी- किन्नं तुमं देवाणुप्पिए! सुक्का भुक्खा जाव झियायसि ? तते णं सा चेल्लणा देवी सेणियस्स रन्नो एयमहं नो आढाति नो परिजाणाति तुसिणीया संचिट्ठति । तणं से सेणिए राया चिल्लणं देविं दोच्चं पि तच्चंपि एवं वयासी - किं णं अहं देवाणुप्पिए! एयमट्ठस्स नो अरिहे सवणयाए जं गं तुमं एयमठ्ठे रहस्सीकरेसि ? तते णं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चं पि तच्चं पि एवं वुत्ता समाणी सेणियं रायं एवं वयासी-नत्थि णं सामी ! सेकेति अट्ठे जस्सणं तुभे अणरिहा सवणयाए, नो चेव णं इमस्स अट्ठस्स सवणयाए, एवं खलु सामी ! ममं तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउब्भू धन्नातो णं तातो अम्मयाओ जाओ णं तुब्धं उदरवलिमंसेहिं सोल्लेएहिं य जाव दोहलं विणेतिं । तते णं अहं सामी ! तंसि दोहलंसि अविणिज्ज्रमाणी सुक्का भुक्खा जाव झियायामि। तते णं से सेणिए राया चेल्लणं देविं एवं वदासी-मा णं तुमं देवाणुप्पिए ! ओहय0 जाव झियायहि, अहं णं हा जत्तिहामि जहा णं तव दोहलस्स संपत्ती भविस्सतीतिकड चिल्लणं देवि ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं ओरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मियमधुरसस्सिरीयाहिं वग्गूहिं समासासेति, चिल्लणाए देवीए अंतियातो पडिनिक्खमति 2 जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं उवाएहि य उप्पत्तियाए य वेणइयाए य कम्मियाहि य पारिणामियाहि य परिणामेमाणे 2 तस्स दोहलस्स आयं वा उवायं वा ठिई वा अविंदमाणे ओहयमनसंकप्पे जाव झियायति । इमं च णं अभए कुमारे पहाए जाव सरीरे, सयाओ गिहाओ पडिनिक्खमति 2 जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति, सेणियं रायं ओहय0 जाव झियायमाणं पासति 2 एवं वदासी - अन्नया णं तातो! तुब्भे ममं पासित्ता हट्ठ जाव हियया भवह, किन्नं तातो ! अज्जं तुब्भे ओहय0 जाव झियायह? तं जै णं अहं तातो ! एयमट्ठस्स अरिहे सवणयाए तो णं तुब्भे मम एयमठ्ठे जहाभूतमवितहं असंदिद्धं परिकहेह, जा णं अहं तस्स अट्ठस्स अंतगमणं करेमि । तते णं से सेणिए राया अभयं कुमारं एवं वदासि - नत्थि णं पुत्ता ! से केइ अट्ठ जस्सणं अरिहे सवणयाए, एवं खलु पुत्ता! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स ओरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं जाव जाओ णं मम उदरवलीमंसेहिंसोल्लेहि जाव दोहलं विर्णेति । तते णं सा चिल्लणा देवी तंसि दोहलंसि अविणिज्जमाणंसि सुक्का जाव झियाति । ततेणं अहं पुत्ता! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य जाव ठितिं वा अविंदमाणे ओहय0 जाव झियामि । तएऐ णं से अभए कुमारे सेणियं रायं एवं वदासि-मा णं तातो ! तुब्भे ओहय0 जाव झियाह, अहं णं तह जत्तिहामि, जहा णं मम चुल्लमाउयाए चिल्लणाए देवीए तस्स Page #20 -------------------------------------------------------------------------- ________________ अध्ययनं -1 17 दोहलस्स संपत्ती भविस्सतीतिकट्टु सेणियं रायं ताहिं इट्ठाहिं जाव वग्गूहिं समासासेति 2 जेणेव सए गिहे तेणेव उवागच्छइ 2 अब्भितरए रहस्सितए ठाणिज्जे पुरिसे सद्दावेति 2 एवं वयासी - गच्छह णं तुभे देवाणुप्पिया ! सूणातो अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हह । तणं ते ठाणिज्जा पुरिसा अभएणं कुमारेणं एवं वृत्ता समाणा हट्ठ0 करतल0 जाव पडिसुणेत्ता अभयस्स कुमारस्स अंतियाओ पडिनिक्खमंति 2 जेणेव सूणा तेणेव उवागच्छइ, अल्लं मंसं रुहिरं बत्थिपुडगं च गिण्हंति 2 जेणेव अभए कुमारे तेणेव uvA0 2 करतल0 तं अल्लं मंसं रुहिरं बत्थिपुडगं च उवनेंति । तते णं से अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं (अप्पकप्पियं) करेति 2 जेणेव सेणिए राया तेणेव uvA0 2 सेणियं रायं रहस्सिगयं सयणिज्जंसि उत्ताणयं निवज्जावेति 2 सेणियस्स उदरवलीसु तं अल्लं मंसं रुहिरं विरवेति 2 बत्थिपुडएणं वेढेतिर सवंतीकरणेणं करेति 2 चेल्लणं देवि उप्पिं पासादे अवलोयणवरगयं ठवावेति 2 चेल्लणाए देवीए अहे सुपक्खं सपडिदिसिं सेणियं रयं सयणिज्जंसि उत्ताणगं निवज्जावेति, सेणियस्स रनो उदरवलिमंसाई कप्पणिकप्पियाइं करेति 2 से य भायणंसि पक्खिवति । तणं से सेणिए राया अलियमुच्छियं करेति 2 मुहुत्तंतरेणं अन्नमन्त्रेणं सद्धिं संलवमाणे चिट्ठति । तते णं से अभयकुमारे सेणियस्स रन्नो उदरवलिमंसाइं गिण्हेति 2 जेणेव चिल्लणा देवी तेणेव उवागच्छइ 2 चेल्लणाए देवीए उवणेति । तते णं सा चिल्लणा सेणियस्स रन्नो तेहिं उदरवलिमंसेहिं सोल्लेहिं जाव दाहलं विणेति । तते णं सा चिल्लणा देवी संपुण्णदोहला एवं संमानियदोहला विच्छिन्नदोहला तं गब्भं सुहंसुहेणं परिवहति । वृ. 'सोल्लेहि य' त्ति पक्वैः 'तलिएहि' त्ति स्नेहेन पक्वैः, 'भज्जिएहि ' भ्रष्ट्रैः 'पसन्नं च' द्राक्षादिद्रव्यजन्यो मनःप्रसत्तिहेतुः 'आसाएमाणीओ' त्ति ईशत्स्वादयन्त्यो बहु च त्यजन्त्य इक्षुखण्डादेरिव, 'परिभाएमाणीओ' सर्वमुपभुञ्जानाः (परस्परं ददन्त्यः) 'सुक्क' त्ति शुष्केव शुष्काभा रुधिरक्षयात्, 'भुक्ख' त्ति भोजनाकरणतो बुभुक्षितेव, 'निम्मंसा' मांसोपचयाभावतः, 'olugga'tti अवरुग्णा- भग्नमनोवृत्तिः, 'ओलुग्गसरीरा' भग्नदेहा, निस्तेजा - गतकान्तिः दीना-विमनोवदना, पाण्डुकितमुखी - पाण्डुरीभूतवदना, 'omaMthiya'tti अधोमुखीकृतं, उपहतमनःसङ्कल्पागतयुक्तायुक्तविवेचना, 'करयल0 kaTTu'tti 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वयासी' स्पष्टम् । एनमर्थं नाद्रियते-अत्रार्थे आदरं न कुरुते, न परिजानीते- नाभ्युपगच्छति, कृतमौना तिष्ठति । 'धन्नाओ णं कयलक्खणाओ णं सुलद्धे णं तासि जम्मजीवियफले' 'अविणिजमाणंसि' त्ति अपूर्यमाणे 'जत्तिहामि' त्ति यतिष्ये, 'इट्ठाहिं' इट्ठाहीत्यादीनां व्याख्या प्रागिहैवोक्ता 'उवट्ठाणसाला' आस्थानमण्डपः । 'ठिईवा' स्थानं 'अविंदमाणे' अलभमानः । अंतगमनं - पारगमनं तत्संपादनेन । 'सूणाओ' घातस्थानात् । 'बत्थिपुडगं' उदरान्तर्वर्ती प्रदेशः । अप्पकप्पियं आत्मसमीपस्थम् । सपक्षं-समानपार्श्वं समवामेतरपार्श्वतया । सप्रतिदिक्- समानप्रतिदिक्तया अत्यर्थमभिमुख इत्यर्थः, अभिमुखावस्थानेन हि परस्परस्य समावेव दक्षिणवामपार्श्वे भवतः, एवं विदिशावपि । मू. (11) तते णं तीसे चेल्लणाए देवीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि अयमेयारूवे जाव समुप्पज्जित्था - जै ताव इमेणं दारएणं गब्भगएणं चैव पिउणो उदरवलिमंसाणि 14 2 Page #21 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम् - 1/11 खाइयाणि तं सेयं खलु मए एयं गब्धं साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा एवं संपेति 2 तंग बहूहिं गब्भसाडणेहि य गब्भपाडणेहि य गब्भगालणेहि य गब्भविद्धंसणेहि य इच्छति साडित्तए वा पाडित्तए वा गालित्तए वा विद्धंसित्तए वा, नो चेव णं से गब्भे सडति वा पडति वा गलति वा विद्धंसति वा । 18 तणं सा चिल्लणा देवी तं गब्धं जाहे नो संचाएति बहूहिं गब्भसाडएहि य जाव गब्भपाड (विद्धंस) हि य साडित्तए वा जाव विद्धंसित्तए वा, ताहे संता तंता परितंता निव्विन्ना समाणा अकामिया अवसवसा अट्टवसट्टदुहट्टा तं गब्धं परिवहति । वृ. 'अयमेयारूवे' अब्मत्थिए चिंतिए पत्थिए मनोगए संकप्पे समुप्पज्जित्था । सातनं पातनं गालनं विध्वंसनमिति कर्तुं संप्रधारयति, उदरान्तर्वर्तिनः ओषधैः सातनम् - उदराद्वहिःकरणं, पातनं-गालनं रुधिरादितया कृत्वा, विध्वंसनं सर्वगर्भपरिशाटनेन, न च शाटनाद्यवस्था अस्य भवन्ति । मू. (12) तते णं सा चिल्लणा देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव सोमालं सुरूवं दारयं पयाया । तते णं तीसे चेल्लणाए देवीए इमे एतारूवे जाव समुप्पज्जित्था - जै ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमंसाई खाइयाई, तं न नज्जइ णं एस दारए संवड्ढमाणे अम्हं कुलस्स अंतकरे भविस्सति, तं सेयं खलु अम्हं एयं दारगं एगंते उकुरिडियाए उज्झावित्तए एवं सेपेहेति 2 दासवचेडिं सद्दावेति 2 एवं वयासी- गच्छह णं तुमं देवाणुप्पिए एयं दारगं एगंते उकुरुडियाए उज्झाहि । तते णं सा दासचेडि चेल्लणाए देवीए एवं वुत्ता समाणी करतल0 जाव कट्टु चिल्लाए देवीए एतमहं विनएणं पडिसुणेति 2 तं दारगं करतलपुडेणं गिण्हति, जेणेव असोगवणिया तेणेव uvA0 2 तं दारगं एगंते उकुरिडियाए उज्झाति । तते णं तेणं दारएणं एगंते उकुरिडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविता यावि होत्था । तते णं से सेणिए राया इमीसे कहाए लद्धट्टे समाणे जेणेव असोगवणिया तेणेव uvA0 2 तं दारगं एगंते उकुरिडियाए उज्झियं पासेति 2 आसुरुत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति 2 जेणेव चिल्लणा देवी तेणेव uvA0 2 चेल्लणं देविं उच्चावयाहिं आओसणाहिं आओसति 2 उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति 2 एवं उद्धंसणाहिं उद्धंसेति 2 एवं वयासी किस्स गं तुमं मम पुत्तं एगंते उकुरुडियाए उज्झावेसि त्तिकट्टु चेल्लणं देविं उच्चावयसवहसावितं करेति 2 एवं वयासी-तुमंणंदेवाणुप्पिए! एवं दारगं अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्ढेहि । तते णं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता समाणी लज्जिया विलिया विड्डा करतलपरिग्गहियं सेणियस्स रन्नो विणएणं एयम द्वं पडिसुणेति 2 तं दारगं अनुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्डेति । वृ. 'संता तंता परितंता' इत्येकार्थाः खेदवाचका एते ध्वनयः । 'अट्टवसट्टदुहट्टा' ( आर्त्तवशं -- आर्त्तध्यानवशतामृता-गता दुखार्त्ता च या सा) उच्चाभिराक्रोशनाभिः आक्रोशो निर्भत्सना उद्धर्षणा (एते समानार्थाः) / 'लज्जिया विलिया विड्डा' (एतेऽपि समानार्थाः) / मू. (13) तते णं तस्स दारगस्स एगंते उकुरुडियाए उज्झिमाणस्स अग्गंगुलियाए कुक्कुडपिच्छएणं दूमिया यावि होत्था, अभिक्खणं अभिक्खणं पूयं च सोणियं च अभिनिस्स Page #22 -------------------------------------------------------------------------- ________________ अध्ययनं-1 19 वेति । तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आर्स्ति। तते णं सेणिए राया तस्स दारगस्स आरसितसदं सोचा निसम्म जेणेव से दारए तेणेव uvA02 तंदारगं करतलपुडेणं गिण्हइ 2 तंअग्गंगुलियं आसयंसि पक्खिवति 2 पूइंच सोणियं व आसएणं आमुसति । तते णं से दारए निव्वुए निव्वेदणे तुसिणीए संचिट्ठइ, जाहे वि य णं से दारए वेदनाए अभिभूते समाणे महता महता सद्देणं आरसति ताहे वियणं सेणिए रायाजेणेव से दारए तेणेव uvA02 तंदारगं करतलपुडेणं गिण्हतितं चेव जाव निव्वेयणे तुसिणीए स्ण्चित्त्त्ति। तते णं तस्स दारगस्स अम्मापियरो ततिए दिवसे चंदसूरदंसणियं करेति जाव संपत्ते बारसाहे दिवसे अयमेयारूवं गुणनिष्फन्नं नामधिज्जं करेति, जहा णं अम्ह इमस्स दारगस्स एगंते उकुरिडियाए उज्झिज्जमाणस्स अंगुलिया कुक्कडपिच्छएणंदूमिया, तंहउणंअम्हंइमस्स दारगस्स नामधेचं कूणिए । तते णं तस्स दारगस्स अम्मापियरो नामधिज्जं करेंति कूणिय त्ति । तते णं कतस्स कूणियस्स आनुपुब्वेणं ठितिवडियं च जहा मेहस्स जाव उप्पिं पासायवरगए विहरति । अट्ठओ दाओ। वृ. स्थितिपतितां-कुलक्रमायातं पुत्रजन्मानुष्ठानम् । मू. (14) तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुव्वरत्ता0 जाव समुप्पजित्था-एवं खलु अहं सेणियस्स रन्नो वाधाएणं नो संचाएमिसयमेव रञ्जसिरि करेमाणे पालेमाणे विहरित्तए, तंसेयंमम खलु सेणियंरायंनियलबंधणंकरेत्ताअप्पाणंमहतामहतारायाभिसेएणंअभिसिंचावित्तए त्तिकट्ठ एवं संपेहेति 2 सेणियस्स रन्नो अंतराणि य छिड्डाणि य विरहाणि य पडिजागरमाणे विह्र्ति। ततेणं से कूणिए कुमारे सेणियस्सरन्नो अंतरं वा जाव मम्मंवा अलभमाणे अन्नदा कयाइ कालादीए दस कुमारे नियघरे सदावेति 2 एवं वदासि-एवं खलु देवाणुप्पिया! अम्हे सेणियस्स रनो वाघाएणं नो संचाएमो सयमेवरजसिरिं करेमाणा पालेमाणा विहरित्तए, तंसेयं देवान्नुप्पिया। अम्हं सेणियंरायंनियलबंधणं करेत्ता रजंच रट्टं च बलंच वाहणंच कोसंच कोट्ठागारंच जनवयं च एक्कारसभाए विरिचित्ता सयमेव रज्जसिरिं करेमाणाणं पालेमाणाणं जाव विह्रित्ते। ततेणं ते कालादीया दस कुमारा कूणियस्स कुमारस्स एयमढे विनएणं पडिसुणेति । तते णं से कूणिए कुमारे अन्नदा कदाइ सेणियस्स रनो अंतरं जाणति 2 सेणियं रायं नियलबंधणं करेति 2 अप्पाणं महता महता रायाभिसेएणं अभिसिंचावेति । तते णं से कूणिए कुमारे राजा जाते महता महता0 / तते णं से कूणिए राया अन्नदा कदाइ न्हाए जाव सव्वालंकारविभूसिए चेल्लणाए देवी पायवंदए ह्व्व्माग्च्छ्ति। वृ. 'अंतराणिय' अवसरान्, छिद्राणि-अल्पपरिवारादीनि, विरहो-विजनत्वम् । तुष्टिः उत्सवः हर्षः आनन्दः प्रमोदार्था एते shbdaaH। मू. (15) तते णं से कूणिए राया चेल्लणं देविं ओहय0 जाव झियायमाणिं पासति 2 चेल्लणाए देवीए पायग्गहणं करेति 2 चेल्लणं देविं एवं वदासी-किंणं अम्मो । तुम्हं न तुट्टी वा न ऊसए वा न हरिसे वा नाणंदे वा ? जंणं अहं सयमेव रजसिरिं जाव विहरामि । तते णं सा चेल्लणा देवी कूणियं रायं एवं वयासि-कहण्णं पुत्ता! ममंतुट्ठी वना उस्सए वा हरिसे वा आनंदे वा भविस्सति ? जंणं तुमं सेणियं रायं पियं देवयं गुरुजणगं अच्चंतनेहाणुरागरत्तं नियलबंधणं Page #23 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम्- 1/15 करित्ता अप्पाणंमहता रायाभिसेणं अभिसिण्चावेसि। ततेणं से कूणिए राया चिल्लणं देविंएवं वदासि-घातेउकामेणं अम्मो! मम सेणिए राया, एवं मारेतुंबंधितुं निच्छुभिउकामएणं अम्मो! ममं सेणिए राया, तं कहन्ने अम्मो ममं सेणिएराया अचंतनेहाणुरागरत्ते? ततेणं सा चेल्लणा देवी कूणियं कुमारं एवं वदासि-एवं खलु पुत्ता! तुमंसि ममंगब्भे आभूते समाणे तिण्हंमासाणंबहुपडिपुत्राणंममंअयमेयारूवेदोहले पाउब्भूते-धन्नातो णं तातो अम्मायातो जाव अंगपडिचारियाओ निरवसेसरं भाणियव्वं जाव जाहे वि य णं तुम वेयणाए अभिभूते महता जाव तुसिणीए संचिट्ठसि, एवं खलु तव पुत्ता ! सेणिए राया अच्ण्त्नेहान्नुराग्र्ते। तते णं से कूणिए राया चेल्लणाए देवीए अंतिए एयमहू~ सोच्चा निसम्म चिल्लणं देविं एवं वदासि-दुट्टणंअम्मो! मए कयं, सेणियंरायंपियंदेवयं गुरुजणगंअच्चंतनेहाणुरागरत्तंनियलबंधणं करतेणं, तं गच्छामि णं सेणियस्स रन्नो सयमेव नियलानि छिंदामि त्तिकट्ठ परसुहत्थगते जेणेव चारगसाला तेणेव फारित्थ्ग्म्न्नाए। तते णं सेणिए राया कूणियं कुमारं परसुहत्थगयंएजमाणं पासति 2 एवंवयासि-एसणंकूणिए कुमारे अपत्थियपत्थिएजाव सिरिहिरिपरिवज्जिएपरसुहत्थगए इह हव्वमागच्छति, तं न नज्जइ णं ममं केणै कुमारेणं मारिस्सतीतिक? भीए जाव संजायभए तालपुडगं विसं आसगंसि प्क्खिवि। ततेणंसे सेणिए रायातालपुडगविसंआसगंसिपक्खित्ते समाणे मुहत्तंतरेणंपरिणाममाणसि निप्पाणे निचिट्ठ जीवविप्पजढे ओइन्ने |त्तेन्न्ण् से कूणिए कुमारेजेणेव चारगसाला तेणेव उवागए 2 सेणियं रायं निप्पाणं निचिटुं जीवविप्पजढं ओइग्नं पासति 2 महता पितिसोएणं अप्फुण्णे समाणे परसुनियत्ते विव चंपगवरपादवे धस त्ति धरणीतलंसि सव्वंगेहिं स्ण्निव्द्दिए। तते णं से कूणिए कुमारे मुहत्तंतरेणं आसत्थे समाणे रोयमाणे, कंदमाणे, सोयमाणे, विलवमाणे एवं वदासि-अहोणं मए अधन्नेणं अपुन्नेणं अकयपुन्नेणं दुटुकयं सेणियं रायं पियं देवयं अच्चंतनेहाणुरागरत्तंनियलबंधणं करतेणं मम मूलागंचेवणं सेणिए राया कालगते त्ति कट्ट ईसरतलवर जावसंधिवालसद्धिं संपरिबुडे रोयमाणे 3 महया इड्डिसक्कारसमुएणं सेणियस्स रन्नो नीहरणं करेति, बहूई लोइयाइं मयकिच्चाई करेति । तते णं से कूणिए कुमारे एतेणं महया मनोमाणसिएणं दुक्खेणं अभिभूते समाणे अन्नदा कदाइ अंतेउरपरियालसंपरिबुडे सभंडमत्तोवकरणमाताए रायगिहातो पडिनिक्खमति, जेणेव चंपा नगरी तेणेव उवागच्छइ, तत्थ विणं विपुलभोगसमितिसन्नागए, काले णं अप्पसोए जाए यावि होत्था। वृ. 'ममघातेउकामेणं' घातयितुकामःणंवाक्यालङ्कारे मां श्रेणिको राजा 'घातनंमारणं बन्धनंनिच्छुभणं' एते पराभवसूचकाध्वनयः |निस्स्प्रान्न्ः-निर्ग्त्प्रान्न्ः, निश्चेष्टः जीवितविप्रजढः प्राणापहारसूचकाः एते |अव्तीर्न्नो-भूमौ प्तित्ः। 'अप्फुण्णे' व्याप्तःसन् । 'रोयमाणे त्ति' रुदन् 'कंदमाणे' वैक्लवं कुर्वन् 'सोयमाणे' शोकं कुर्वन् 'विलवमाणे' विलापान् कुर्वन् । 'nIharaNaM'ti परोक्षस्य यन्निर्गमादि कार्यम् । 'मणोमाणसिएणं' ति मनसि जातं मानसिकं मनस्येव यद्वर्तते वचनेनाप्रकाशितत्वात्तत्मनोमानसिकंतेनाबहिर्वर्तिनाअभिभूतः । अंतेउरपरियालसंपरिवुडे 'चंपं नगरिं मज्झं मझेणं' इत्यादि वाच्यम् । मू. (16) ततेणं से कूणिए राया अन्नया कयाइ कालादीए दस कुमारे सद्दावेति 2 रजंच Page #24 -------------------------------------------------------------------------- ________________ अध्ययनं-1 21 जाव जनवयं च एकारसभाए विरिंचति 2 सयमेव रज्जसिरिं करेमाणे पालेमाणे विहरति । मू. (17) तत्थ णं चंपाए नगरीए सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए कूणियस्स रन्नो सहोयरे कनीयसे भाया वेहल्ले नामंकुमारे होत्था सोमाले जाव सुरूवे । ततेणं तस्स वेहल्लस्स कुमारस्स सेणिएणं रन्ना जीवंतएणं चेव सेयणए गंधहत्थी अट्ठारसवंके हारे पुव्वदिन्ने तए णं से वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरपरियालसंपरिवुडे चंपंनगरिमझमझेणं निग्गच्छइ 2 अभिक्खणं 2 गंगं महानई मजणयं ओय्रि। ततेणं सेयणएगंधहत्थी देवीओ सोडाएगिण्हति 2 अप्पेगैयाओपुढेठवेति, अप्पेगैयाओ खंधे ठवेति, एवं अप्पे0 कुंभे ठवेति, अप्पे0 सीसे ठवेति, अप्पे0 दंतमुसले ठवेति, अप्पे0 सोंडाए गहाय उर्ल्ड वेहासरं उव्विहै, अप्पे0 सोंडागयाओ अंदोलावेति, अप्पेगैया दंतंतरेसु नीणेति, अप्पे0 सीभरेणं ण्हाणेति, अप्पेगैयाओ अनेगेहिं कीलावणेहि कीलावेति । तते णं चंपाए नयरीए सिंघाडगतिगचउक्कचच्चरमहापहपहेसु बहुजणो अन्नमन्नस्स एवमाइक्खइजाव परूवेति-एवं खलु देवाणुप्पिया! वेहल्ले कुमारे सेयणएणं गंधहत्थिणा अंतेउरं तंचेव जाव नेगेहिं कीलावणएहिं कीलावेति, तंएसणं वेहल्ले कुमारे रज्जसिरिफलं पच्चनुब्भवमाणे विहरति, नो कूणिए राया। तते णं तीसे पउमवईए देवीए इमीसे कहाए लद्धट्ठाए समाणीते अयमेयारूवे जाव समुप्पज्जित्था, एवं खलु वेहल्ले कुमारे सेयणएणं गंधहत्थिणाजाव अनेगेहिं कीलावणएहिं कीलावेति, तं एस णं वेहल्ले कुमारे रज्जसिरिफलं पच्चनुब्भवमाणे विहरति, नो कोणिए राया, तं किं अम्हं रजेण वा जाव जनवएण वा जइणं अम्हं सेयणगे गंधहत्थी नत्थि? तं सेयं खलु ममं कूणियं रायं एयमढें विनवित्तए तिकटु एवं संपेहेति 2 जेणेव कूणिए राया तेणेव uvA02 करतल जाव एवं वयासि-एवं खलु सामी वेहल्ले कुमारे सेयणएणगंधहत्थिणाजावानेगेहिं कीलावणाहिं कीलावेति, तं किण्हं सामी अम्हं रज्जेण वा जाव जनवएण वा जतिणं अम्हं सेयणए गंधहत्थी नत्थि? तएणं से कूणिए राया पउमावईए देवीए एयमद्वं नो आढाति नो परिजाणति तुसिणीए संचिट्ठति । तते णं सा पउमावई देवी अभिक्खणं 2 कूणियं रायं एयमटुं विन्न्वेइ॥ तते णं से कूणिए राया पउमवईए देवीए अभिक्खणं 2 एयमटुं विनविजमाणे अन्नया कयाइ वेहल्लं कुमारं सदावेति 2 सेयणगंगंधहत्थिं अट्ठारसवंकं च हारंजायति । तते णं से वेहल्ले कुमारे कूणियं रायं एवं वयासि-एवं खलु सामी सेणिएणं रन्ना जीवंतेणं चेव सेयणए गंधहत्थी अट्ठारसवंके य हारे दिने, तंजइणं सामी! तुब्भे ममं रज्जस्स य (जनवयस्स य) अद्धं दलह तोणं अहं तुब्भ सेयणयं गंधहत्थिं अट्ठारसवंकं च हारं दलयामि । तते णं से कूणिए राया वेहल्लस्स कुमारस्स एयमद्वं नो आढाति नो परिजाणइ अभिक्खणं 2 सेयणगं गंधहत्थि अट्ठारसवंकंच हारं जाय्ति। तएणंतस्सवेहल्लस्स कुमारस्स कूणिएणंरना अभिक्खणं 2 सेयणगंगंधहत्थिं अट्ठारसवंकं चहारंएवं अक्खिविउकामेणं गिहिउकामेणं उद्दालेउकामेणं ममंकूणिए राया सेयणगंगंधहत्थि अट्ठारसवंकं च हारं तं जाव ताव ममं कूणिए राया सेयणगं गंधहत्थिं अट्ठारसवंकं च हारंगहाय अंतेउरपरियालसंपरिवुडस्स सभंडमत्तोवकरणमाताए चंपातो नयरीतोपडिनिक्खमित्ता वेसालीए नयरीए अज्जगंचेडयं रायं उवसंपज्जित्ताणं विहरित्तएष एवं संपेहेति 2 कूणियस्स रन्नो अंतराणि Page #25 -------------------------------------------------------------------------- ________________ 22 निरयावलिका-उपाङ्गसूत्रम्-1/17 जाव पडिजागरमाणे 2 विह्र्ति। तते णं से वेहल्ले कुमारे अन्नदा कदाइ कूणियस्स रन्नो अंतरं जाणति सेयणगं गंधहत्यिं अट्ठरसंवकंच हारं गहाय अंतेउरपरियालसंपरिवुडे सभंडमत्तोवकरणमायाए चंपाओ नयरीतो पडिनिक्खमति 2 जेणेव वेसाली नगरी तेणेव उवागच्छति, वेसालीए नगरीए अज्जगं चेडयं उवसंपज्जित्ताणं विह्र्ति। ततेणंसे कूणिए रायाइमीसे कहाए लद्धडे समाणे एवं खलु वेहल्ले कुमारेममंअसंविदितेणं सेयणगं गंधहत्थिं अट्ठारसवंकं च हारं गहाय अंतेउरपरियालसंपरिबुडे जाव अजयं चेडयं रायं उवसंपज्जित्ता णं विहरति, तं सेयं खलु ममं सेयणगं गंधहत्यिं अट्ठारसवंकंच हारं दूतं पेसित्तए, एवं संपेहेति 2 दूतं सदावेति 2 एवं वयासि-गच्छहणंतुमं देवान्नुप्पिया। वेसालिं नगरिं, तत्थणं तुमं ममं अज्झं चेडगं रायं करतल0 वद्धावेत्ता एवं वयासि-एवं खलु सामी ! कूणिए राया विन्नेवेति, एस णं वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं अट्ठारसवंकं हारं (च) गहाय हव्वमागते, तएणंतुब्भे सामी! कूणियं रायं अनुगिण्हमाणा सेअणगं अट्ठारसवंकंच हारं कूणियस्स रनो पञ्चपिणह, वेहल्लं कुमारं (च) पेसेः। ततेणं से दूए कूणिए0 करतल0 जाव पडिसुणित्ता जेणेव सते गिहे तेणेव uvA02 जहा चित्तो जाव वद्धावित्ता एवं वयासि-एवं खलु सामी! कूणिए राया विनवेइ-एसणं वेहल्ले कुमारे तहेव भाणियव्बंजाव वेहल्लं कुमारं पेसेह । ततेणं से चेडए राया तंदूयं एवं वयासि-जह चेवणं देवाणुप्पिया! कूणिए राया सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए ममंनत्तुए तहेवणं वेहल्ले वि कुमारे सेणियस्स रन्नो पुत्ते चेल्लणाए देवीए अत्तए मम नत्तुए, सेणिएणं रन्ना जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके हारे पुव्वविदिन्ने, तंजइणंकूणिए राया वेहल्लस्स रजस्सयजनवयस्सयाद्धंदलयतितोणंसेयणगंअट्ठारसवंकंहारंचकूणियस्सरनो पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि तंदूयं सकारेति संमाणेति प्द्दिविस्जेति॥ ततेणंसे दूतेचेडएणरत्रापडिविसज्जिए समाणेजेणेव चाउग्घंटेआसरहे तेणेव उवागच्छइ 2 चाउग्धंटेआसरहंदुरुहति, वेसालिं नगरिमझमझेणंनिग्गच्छइ 2 सुभेहिं वसहीहिं पायरासेहिं जाव वद्धावित्ता एवं वदासि-(एवं खलु सामी!) चेडए राया आणवेति-जह चेव णं कूणिए राया सेणियस्सरनो पुत्तेचेल्लणाएदेवीए अत्तए मम नत्तुएतंचेव भाणियव्वंजाव वेहल्लं च कुमारं पेसेमि, तं न देतिणं सामी! चेडए राया सेयणगं अट्ठारसवंकंहारं (च), वेहल्लं (च) नो पेसेति । तते णं से कूणिए राया दुचं पि दूयं सहावित्ता एवं वयासी-गच्छह णं तुमं देवान्नु0| वेसालिं नगरिं, तत्थ णं तुम मम अजगं चेडगं रायं जाव एवं वयासि-एवं खलु सामी! कूणिए राया विनवेइजाणि काणि रयणाणि समुप्पाजंति सव्वाणि ताणि रायकुलगामीणि, सेणियस्स रन्नो रज्जसिरिंकरेमाणस्स पालेमाणस्स दुवे रयणा समुप्पन्ना, तंजहा-सेयणए गंधहत्थी, अट्ठारसवंके हारे, तन्नं तुब्भे सामी! रायकुलपरंपरागयं ठीयं अलोवेमाणा सेयणगं गंधहत्थिं अट्ठारसवंकंच हारं कूणियस्स रन्नो पञ्चप्पिणह वेहल्लं कुमारं पेसेह । तते णं से दूते कूणियस्स रन्नो तहेव जाव वद्धावित्ता एवं वयासि-एवं खलु सामी ! कूणिए राया विनवेइ-जाणि काणि त्तिजाव वेहल्लं कुमारं पेसेह । ततेणं से चेडए राया तंदूयं एवं वयासि-जह चेवणं देवाणुप्पिया! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तएजहा Page #26 -------------------------------------------------------------------------- ________________ अध्ययनं -1 23 पढमं जाव वेहल्लं च कुमारं पेसेमि, तं दूतं सक्कारेति संमाणेति पडिविसज्जेति । तते णं से दूते जाव कूणियस्स रनो वद्धावित्ता एवं वयासि - चेडए राया आणवेति-जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रन्नो पुत्ते चिल्लणाए देवीए अत्तए जाव वेहल्लं कुमारं पेसेमि, तं न देति णं सामी ! चेडए राया सेयणगं गंधहत्थि अट्टरसवंकं च हारं, वेहल्लं कुमारं नो पेसेति । वृ. 'अक्खिविउकामेणं' ति स्वीकर्तुकामेन, एतदेव स्पष्टयति- 'गिण्हउकामेणं' इत्यादिना 'तं जाव ताव न उद्दालेइ ताव ममं कूणिए राया' इत्यादि सुगमम् । 'अज्जगं' ति मातामहम् । 'संपेहेति' पर्यालोचयति । 'अंतराणि' छिद्राणि प्रतिजाग्रत - परिभावयन् विचरति - आस्ते । 'अंतरं' प्रविरलमनुष्यादिकम् । 'असंविदितेणं' ति असंप्रति (असंविदितेन) / हव्वं ति शीघ्रम् । 'जहा चित्तो' त्ति राजप्रश्नीये द्वितीयोपाङ्गे यथा श्वेतम्बीनगर्याश्चित्रो नाम दूतः प्रदेशिराजप्रेषितः श्रावस्त्यां नगर्यां जितशत्रुसमीपे स्वगृहान्निर्गत्य गतः तथाऽयमपि । कोणिकनामा रजा यथा एवं विहल्लकुमारोऽपि । 'चाउग्घंटं' ति चतो घण्टाश्चतसृष्वपि दिक्षु अवलम्बिता यस्य स चतुर्घण्टो रथः । 'सुभेहिं वसहीहिं पायरासेहिं' ति प्रातराशः आदित्योदयादावाद्यप्रहरद्वयसमयवर्ती -भोजनकालः निवासश्च - निवसनभूभागः तौ द्वावि सुखहेतुकौ न पीडाकारिणौ ताभ्यां संप्राप्तो नगर्यां दृष्टश्चेटक (कोणिक)राजः 'जयविजएणं वद्धावित्ता एवं' दुतो यदवादीत्तद्दर्शयति 'एवं खलु सामी' त्यादिना 'अलोवेमाण' त्ति एवं परंपरागतां प्रीतिमलोपयन्तः । 'जहा पढमं' ति रज्जस्स य जनवयस्स य अद्धं कोणियराया जै वेहल्लस्स देइ तोऽहं सेयणगं अट्ठारसवंकं च हारं कूणियस्स पञ्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न अन्नहा । मू. (18) तते णं से कूणिए राया तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते 2 जाव मिसिमिसेमाणे तच्चं दूतं सद्दावेति 2 एवं वयासि - गच्छह णं तुमं देवाणुप्पिया ! वेसालीए नयरीए चेडगस्स रन्नो वामेणं पादेणं पायपीढं अक्कमाहि अक्कमित्ता कुंतग्गेणं लेहं पणावेहि 2 आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं भिउडिं निडाले साहड्डु चेडगं रायं एवं वयासि-हंभो चेडगराया ! अपत्थियपत्थिया! दुरंत जाव परिवज्जित्ता एस णं कूणिए राया आणवेइ-पच्चप्पिणाहि कूणियस्स रनो सेयणगं अट्ठारसवंकं च हारं वेहल्लं च कुमारं पेसेहि, अहव जुद्धसज्जो चिट्ठाहि, एस णं कूणिए राया सबले सवाहणे सखंघावारे णं जुद्धसञ्जे इह हव्वमागच्छति । / तते णं से दूते करतल0 तहेव जाव जेणेव राया तेणेव uvA0 2 करतल0 जाव वद्धा0 2 एवं वयासि-एस णं सामी ! ममं विनयपडिवत्ती, इयाणिं कूणियस्स रन्नो आणत्ति चेडगस्स रन्नो वामेणं पाएणं पादपीढं अक्कमति 2 आसुरुत्ते कुंतग्गेण लेहं पणावेति तं चैव सबलखंधावारे णं इह हव्वमागच्छति । तणं सेचेडए राया तस्स दूयस्स अंतिए एयमट्ठे सोच्चा निसम्म आसुरुत्ते जाव साहड्डु एवं वयासि-न अप्पिणामि णं कुणियस्स रन्नो सेयणगं अट्ठारसवंकं हारं, वेहल्लं च कुमारं नो पेसेमि, एस णं जुद्धसज्जे चित्त्त्थामि। तं दूयं असक्कारियं असंमाणितं अवद्दारेणं निच्छुहावेइ । तते गं से कूणिए राया तस्स दूतरस अंतिए एयमहं सोच्चा निसम्म आसुरुत्ते कालादीए दस कुमारे सद्दावेइअ 2 एवं वयासी एवं खलु देवाणुप्पिया! वेहल्ले कुमारे ममं असांवदितेणं सेयणगं गंधहत्थि अट्ठारसवंक अंतेइउरं सभंडं च गहाय चंपातो निक्खमति 2 वेसालिं अज्जगं जाव उवसंपजित्ताणं विहरति । तणं मए सेयणगस्स गंधहत्थिस्स अट्ठारसवंक अट्ठाए दूया पेसिया, ते य चेडएण रन्ना Page #27 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम्-1/18 इमेणं कारणेणं पडिसेहित्ता अदुत्तरंचणं ममं तच्चे दूते असक्कारिते अवद्दारेणं निच्छुहावेति तं सेयं खलु देवाणुप्पिया! अम्हं चेडगस्स रन्नो जुत्तं गिण्हित्तए । तएणंकालाईया दस कुमारा कूणियस्स रन्नो एयमढे विनएणं प्द्दिसुन्नेति। ततेणं से कूणिए राया कालादीते दस कुमारे एवं वयासि-गच्छह णं तुब्भे देवाणुप्पिया! सएसु सएसु रज्जेसु पत्तेयं पत्तेयं बहाया जाव पायच्छिता हत्थिखंधवरगया पत्तेयं पत्तेयं तिहिं दंतिसहस्सेहिं एवं तिहिं रहसहस्सेहिं तिहिं आससहस्सेहिं तिहिं मणुस्सकोडीहिं सद्धिं संपरिवुडा सव्विड्डीए जाव रवेणं सतेहिंरतो नगरेहिंतो पडिनिक्खमह 2 ममं अंतियं पाउब्भ्व्ह्। ततेणं ते कालाईया दस कुमारा कोणियस्स रन्नो एयमढे सोचा सएसुसएसुरजेसु पत्तेयं 2 ण्हायाजाव तिहिंमणुस्सकोडीहिं सद्धिं संपरिवुडा सब्विड्डीएजावरवेणं सएहिं 2 तो नगरेहितो पडिनिक्खमंति, जेणेव अंगा जणवए जेणेव चंपा नगरी जेणेव कूणिए राया तेणेव उवागता करतल0 जाव्व्द्धावेति। ततेणंसे कूणिएरायाकोडुबियपुरिसेसद्दावेति 2 एवंवयासि-खिप्पामेव भो देवाणुप्पिया! आभिसेकं हत्थिरयणं पडिकप्पेह, हयगयरहचातुरंगिणिं सेनं संनाहेह, ममं एयमाणत्तियं पञ्चपप्पिणह, जाव प्न्य्च्प्पिन्न्ण्ति॥ तते णं से कूणिए राया जेणेव मज्जणघरे तेणेव उवागच्छइ जावपडिनिग्गच्छित्ता जेणेव बाहिरिया उवट्ठाणसाला जाव नरवई दुरुढे । तते णं से कूणिए राया तिहिं दंतिसहस्सेहिं जाव रवेणं चंपं नगरि मज्झमझेणं निग्गच्छति 2 जेणेव कालादीया दस कुमारा तेणेव उवागच्छइ 2 कालाइएहिं दसहिं कुमारेहिं सद्धिं एगतो मेलाय्ण्ति। तते णं से कूणिए राया तेत्तीसाए दंतिसहस्सेहिं तेत्तीसाए आससहस्सेहिं तेत्तीसाए रहसहस्सेहिं तेत्तीसाएमणुस्सकोडीहिं सद्धिं संपरिवुडे सब्बिड्डीएजावरवेणंसुभेहिं वसहीपायरासेहिं नातिविगिठेहिं अंतरावासेहिं वसमाणे 2 अंगजनवयसस्स मज्झं मज्झेणं जेणेव विदिहे जनवते जेणेव वेसाली नगरी तेणेव पहारित्थगमणाते । तते णं से चेडए राया इमीसे कहाए लद्धढे समाणे नवमल्लई नवलेच्छई कासीकोसलका अट्ठारस विगणरायाणो सद्दावेति 2 एवं वयासी-एवं खलु देवाणुप्पिया! वेहल्ले कुमारे कूणियस्स रन्नो असंविदितेणं सेयणगं अट्ठारसवंकंच हारंगहाय इहं हव्यमागते, ततेणं कूणिएणं सेयणगस्स अट्ठारसवंकस्स य अट्ठाए तओ दूया पेसिया, ते य मए इमेणं कारणेणं प्द्दिसेहिया। . ततेणंसे कूणिएममंएयमटुंअपडिसुणमाणे चाउरंगिणीए सेनाए सद्धिं संपरिबुडे जुन्झसञ्जे इहं हव्वमागच्छति, तं किंतु देवाणुप्पिया! सेयणगं अट्ठारसवंकं कूणियस्सरनो पञ्चप्पिणामो? वेहल्लं कुमारं पेसेमो? उदाहु जुज्झित्था ? तते णं नवमल्लई नवलेच्छती कासीकोसलगा अट्ठारस विगणरायाणो चेडगं रायं एवं वदासि-नएयं सामी! जुत्तं वा पत्तं वा रायसरिसंवा जन्न सेयणगं अट्ठारसवंकं कूणियस्स रन्नो पञ्चप्पिणिज्जति, वेहल्ले य कुमारे सरणागते पेसिज्जति, तं जै णं कूणिए राया चाउरंगिणीए सेनाए सद्धिं संपरिवुडे जुज्झसजे इहं हव्वमागच्छति, तते णं अम्हे कुणिएणं रन्ना सद्धिं जुज्झामो। ततेणं से चेडए राया ते नवमल्लई नवलेच्छई कासीकोसलगा अट्ठारस विगणरायाणो एवं वदासी-जै णं देवाणुप्पिया! तुब्भे कूणिएणं रन्ना सद्धिं जुज्झह, तं गच्छह णं देवाणुप्पिया ! सतेसु 2 रजेसु ण्हाया जहा कालादीया जाव जएणं विजएणं वद्धाति । तते णं से चेडए राया Page #28 -------------------------------------------------------------------------- ________________ अध्ययनं -1 25 कोडुंबियपुरिसे सद्दावेति सद्दावित्ता एवं वयासि - आभिसेक्कं जहा कूणिए जाव दुरूढे । तते णं से चेडए राया तिहिं दंतिसहस्सेहिं जहा कूणिए जाव वेसालिं नगरिं मज्झं मज्झेणं निगच्छति 2 जेणेव ते नवमल्लई नवलेच्छती कासीकोसलगा अट्ठारस वि गणरायाणो तेणेव उवागच्छति । तते से चेड राया सत्तावन्नाए दंतिसहस्सेहिं सत्तावन्नाए आससहस्सेहिं सत्तावन्नाए रहस्सेहिं सत्तावन्नाए मणुस्सकोडीएहिं सद्धिं संपरिवुडे सव्विड्ढीए जाव रवेणं सुभेहिं वसहीहिं पातरासेहिं नातिविगिट्ठेहिं अंतरेहिं वसमाणे 2 विदेहं जणवयं मज्झं मज्झेणं जेणेव देसपंते तेणेव uvA0 2 खंधावारनिवेसणं करेति 2 कूणियं रायं पडिवालेमाणे जुज्झसज्जे चिट्ठइ । तते णं से कूणिए राया सव्विड्डी जाव रवेणं जेणेव देसपंते तेणेव uvA0 चेडयस्स रनो जोयणंतरियं खंधावारनिवेसं करेति । तते णं से दोन्नि वि रायाणो रणभूमिं सज्जावेति 2 रणभूमिं जयंति । तते णं से कूणिए तेत्तीसाए दंतिसहस्सहिं जाव मणुस्सकोडीहि गरुलवूहं रएइ, रैत्ता गरुलवूहेणं रहमुसलं संगामं उवायाते । तते णं से चेडए राया सत्तावन्नाए दंतिसहस्सेहिं जाव सत्तावन्नाए मणुस्सकोडीहिं सगडवूहं रएइ, रैत्ता सगडवूहेणं रहमुसलं संगामं उवायाते । तते णं ते दोहि वि राईणं अणीया सन्नद्ध जाव गहियाउहपहरणा मंगतितेहि फलतेहि निक्कट्ठाहिं असीहिं अंसागएहिं तो नेहिं सजीवेहिं धनूहिं समुक्खित्तेहिं सरेहिं समुल्लालिताहिं डावाहिं ओसारियाहिं उरूघंटाहिं छिप्पत्तरेणं वज्रमाणेणं महया उक्तिट्ठसीहनायबोलकलकलरवेणं समुद्दरवभूयं पिव करेमाणा सव्विड्डीए जाव रवेणं हयगया हयगएहिं गयगया गयगतेहिं रहगया रहगतेहिं पायत्तिया पायत्तिएहिं अन्नमन्नेहिं सद्धिं संपलग्गा याविहोत्था । तते णं ते दोण्ह वि रायाणं अणिया नियगसामीसामणानुरत्ता महता जणक्खयं जनवहं जणप्पमद्दं जणसंवट्टकप्पं नच्चंतकबंधवारभीमं रुहिरकद्दमं करेमाणा अन्नमन्त्रेणं सद्धिं जुज्झंति । तणं से काले कुमारे तिहिं दंतिसहस्सेहिं जाव मणूसकोडीहिं गरुलवूहेणं एक्कारसमेणं खंधेणं कूणिएणं रन्ना सद्धिं रहमुसलं संगामं संगामेमाणे हयमहित जहा भगवता कालीए देवीए परिकहियं जाव जीवियाओ ववरोवेति । तं एयं खलु गोयमा ! काले कुमारे एरिसएहिं आरंभेहिं जाव एरिसणं असुभकडकम्मपब्भारेणं कालमासे कालं किच्चा चउत्थीए पंकप्पभाए पुढवीए हेमा नरए नेरइयत्ताए उववन्ने । वृ. तदनु द्वितीयदूतस्य समीपे एनमर्थं श्रुत्वा कोणिकराज 'आसुरुत्ते' इत्येतावद्रूप (ताकोप) वशसंपन्नः । यदसौ तृतीयदूतप्रेषणेन कारयति भाणयति च तदाह-'एवं vayAsI'tyAdinA हस्तिहारसमर्पणकुमारप्रेषणस्वरूपं यदि न करोषि तदा जुद्धसज्जो भवेति दूतः प्राह । इमेणं कारणेणं ति तुल्यताऽत्र कसंबन्धेन (?) / दूतद्वयं कोणिकराजप्रेषितं निषधितं, तृतीयदूतस्तु असत्कारितोऽपद्वारेण निष्कासित्तः । ततो यात्रां सङ्गामयात्रां गृहीतुमुद्यता वयमिति । 'तते णं से कूणिए राया' कालदीन् प्रति भणितवान् । तेऽपि च दशापि तद्वचो विनयेन प्रतिशृण्वन्ति । 'एवं वयासि' त्ति एवमवादीत्तान्प्रति- गच्छत यूयं स्वराज्येषु निजनिजसामग्रया संनह्य समागन्तव्यं मम समीपे । तदनु कूणिकोऽभिषेकार्हं हस्तिरलं निजमनुष्यैरुपस्थापयति- प्रगुणीकारयति, प्रतिकल्पयतेति पाठे सन्नाहवन्तं कुरुतेत्याज्ञां प्रयच्छति । 'तओ dUya'tti त्रयो दूताः कोणिकेन प्रेषिताः । 'मंगतिएहि 'ति हस्तपाशितः फलकादिभिः, 'तोणेहिं वि इषुधिभिः, 'सजीवेहिं' ति सप्रत्यञ्चैः धनुर्भिः, नृत्यभिः कबन्धः वरैइश्च हस्तच्युतैः भीमं रौद्र्म्। शेषं सर्वं सुगमम् Page #29 -------------------------------------------------------------------------- ________________ निरयावलिका-उपाङ्गसूत्रम् - 1/19 मू. (19) काले णं भंते! कुमारे चउत्थीए पुढवी ए अनंतरं उवट्टित्ता कहिं गच्छहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे जाई कुलाई भवंति अड्डाई जहा दढप्पइन्नो जाव सिज्झिहिति बुज्झिहिति जाव अंतं काहिति । तं एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते ॥ अध्ययनं -1 समाप्तम् 26 मुनि दीपरत्नसागरेण संशोधिता सम्पादिता निरयावलिका उपाङ्गसूत्रे प्रथम अध्ययनस्य चंद्रसूरिविरचिता वृत्तिः परिसमाप्ता । अध्ययनं - 2 - सुकालं मू. (20) जै णं भंते! समणेणं जाव संपत्तेणं निरयावलियाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्ते, दोच्चस्स णं भंते अज्झयणस्स निरयावलियाणं समणेणं भगवया जाव संपत्तेणं के अट्ठे पत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नगरी होत्था । पुन्नभद्दे चेइए । कोणिए राया । पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रनो भज्जा कोणियस्स रन्नो चुल्लमाउया सुकाली नामं देवी होत्था, सुकुमाला । तीसे णं सुकालीए देवीए पुत्ते सुकाले नामं कुमारे होत्था, सुकुमाले । तते णं से सुकाले कुमारे अन्नया कयाति तिहिं दंतिसहस्सेहिं जहा कालो कुमारो निरवसेसं तं चैव जाव महाविदेहे वासे अंतं काहिति । अध्ययनं - 2 - समाप्तम् अध्ययनानि - 3 10 मू. (21) एवं सेसा वि अट्ठ अज्झयणा नेयव्वा पढमसरिसा, नवरं मायातो सरिसणामाओ निरयावलियातो स्म्म्त्तातो। निक्खेवो सव्वेसिं भाणियव्वो तहा अध्ययनानि 3 10 समाप्तानि । मुनि दीपरत्न सागरेण संशोधिता सम्पादिता निरयावलिका उपाङ्गसूत्रस्य चंद्रसरि विरचिता टीका परिसमाप्ता । 19 अष्टमं उपाङ्गम् निरयावलिका समाप्तम् *** Page #30 -------------------------------------------------------------------------- ________________ अध्ययनं -1 27 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 20 कल्पवतंसिका-उपाङ्गसूत्रम् सटीकं (नवमं उपाङ्गम्) (मूलसूत्रम् + चंद्रसूरिविरचिता वृत्तिः) अध्ययनं -1 पद्मं मू. (1) जति णं भंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं अयमट्टे पन्नत्ते, दोच्चस्स णं भंते! वग्गस्स कप्पवडिंसियाणं समणेणं जाव संपत्तेणं कै अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, तं जहा - paume 1 mahApaume 2 bhadde 3 subhadde 4 paumabhadde paumasene 6 paumagumme 7 nalinigumme 8 आनंदे 9 नंदने 10 / जै णं भंते समणेणं जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते! अज्झयणस्स कप्पवडिंसियाणं समणेणं भगवया जाव के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । पुन्नभद्दे चेइए। कूणिए राया। पउमावई देवी । तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रनो चुल्लमाउया काली नामं देवी होत्था, सुकुमाला । तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्था, सुकुमाले । तस्स णं कालस्स कुमारस्स पउमावई नामं देवी होत्था, सोमाला जाव विहरति । तते णं सा पउमावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अब्भितरतो सचित्तकम्मे जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, एवं जम्मणं जहा महाबलस्स, जाव नामधिज्जं, जम्हा णं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं हौ णं अम्हं इमस्स दारगस्स नामधिजं paume paume, सेसं जहा महब्बलस्स अट्ठओ दातो जाव उप्पिं पासायवरगते विहरति । सामी समोसरिए । परिसा निग्गया । कूणिते निग्गते । पउमे वि जहा महब्बले निग्गते तहेव अम्मापिति आपुच्छणा जाव पव्वइए अनगारे जाए जाव गुत्तबंभयारी । तणं से पउमे अनगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहिज्जइ, अहिज्जिता बहूहिं चउत्थछट्ठट्ठम जाव विहरति । तते णं से पउमे अनगारे तेणं ओरालेणं जहा मेहो तहेव धम्मजागरिया चिता एवं जहेव मेहो तहेव समणं भगवं आपुच्छित्ता विउले जाव पाओवगते समाणे तहारूवं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई, बहुपडिपुण्णाइं पंच वासाई सामन्नपरियाए, मासियाए संलेहणाए सट्ठि भत्ताइं आनुपुवीए कालगते, थेरा ओत्तिन्ना भगवं गोयमं पुच्छइ, सामी कहेइ जाव सट्ठि भत्ताइं अनसनाए Page #31 -------------------------------------------------------------------------- ________________ 28 कल्पवतंसिका-उपाङ्गसूत्रम् 1/1 छेदित्ता आलोइय0 उद्धं चंदिमसोहम्मे कप्पे देवत्ताए उववन्ने दो साग्राई। सेणं भंते ! paume deve तातो देवलोगातो आउखएणं पुच्छा, गोयमा! महाविदेहे वासे जहा दढपइन्नो जाव अंतं काहिति । तं एवं खलु जंबू! समणे णंजाव संपत्तेणं कप्पवडिंसियाणं पढमस्स अज्झयणस्स अयमढे पन्नत्ते त्ति बेमि। अध्ययन-1 समाप्तम् (अध्ययनं-2 महाप) मू. (2)जइणंभंते! समणेणंभगवयाजाव संपत्तेणंकप्पवडिंसियाणं पढमस्साज्झयणस्स अयमढे पन्नत्ते, दोच्चस्सणं भंते अज्झयणस्स के अढे पन्नत्ते? एवं खलु जंबू तेणं कालेणं2 चंपा नाम नगरी होत्था, पुन्नभद्दे चेइए, कूणिए राया, पउमावई देवी। तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भजा कोणियस्स रनो चुल्लमाउया सुकाली नामं देवी होत्था। तीसे णं सुकालीए पुत्ते सुकाले नाम्कुमारे। तस्स णं सुकालस्स कुमारस्स महापउमा नामं देवी होत्था, सुकुमाला । तते णं सा महापउमा देवी अन्नदा कयाइं तंसि तारिसगंसि एवं तहेव महापउमे नामं दारते, जाव सिज्झिहित्ति, नवरंईसाने कप्पे उववाओ उक्कोसट्टिईओ, तं एवं खलु जंबू! समणेणं भगवया जाव sNpttennN0| अध्ययनं-2 समाप्तम् (अध्ययनानि-3....10) मू. (3) एवं सेसा वि अट्ठ नेयव्वा । मातातो सरिसनामाओ । कालादीणं दसण्हं पुत्ता आनुपुवीएम. (4) दोण्हं च पंच चत्तारि, तिण्हं तिण्हं च होति तिन्नेव । दोण्हं च दोन्नि वासा, सेणियनतूण प्रियातो॥ मू. (5) उववातो आनुपुव्वीते, पढमो सोहम्मे, बितितो ईसाने, ततितो सणंकुमारे, चउत्थो माहिंदे, पंचमओ बंभलोए, छट्ठो लंतए, सत्तमओ महासुक्के, अट्ठमओ सहस्सारे, नवमओ पाणते, दसमओ अचुए । सव्वत्थ उक्कोसठिई भाणियव्वा, महाविदेहे सिद्ध ॥ वृ.श्रेणिकनप्तृणां-पौत्राणां कालमहाकालाद्यङ्गजानां क्रमेणव्रतपर्यायाभिधायिका 'दोण्हं चपंच' इत्यादिगाथा, अस्या अर्थः-दससुमध्ये द्वयोराद्ययोः कालसुकालसत्कयोः पुत्रयोतपर्यायः पञ्च वर्षाणि, त्रयाणां चत्वारि, त्रयाणां त्रीणि, द्वयो?-वेवर्षे व्रतपर्यायः । तत्राद्यस्य यः पुत्र पद्मनामा सकामान् परित्यज्य भगवतो महावीरस्य समीपे गृहीतव्रत एकादशाङ्गधारी भूत्वाऽत्युग्रं बहु चतुर्थषष्ठाष्टमादिकं तपःकर्म कृ त्वाऽतीव शरीरेण कृशीभूतश्चिन्तां कृतवान्-यावदस्ति मे बलवीर्यादिशक्तिस्तावद्भगवन्तमनुज्ञाप्यभगवदनुज्ञयाममपादपोपगमनकर्तुंश्रेयैतितथैवासौ समनुतिष्ठति, ततोऽसौपञ्चवर्षव्रतपालनपरोमासिक्या संलेखनया कालगतः सौधर्मे देवत्वेनोत्पन्नो द्विसागरोपमस्थितिकस्ततश्चयुत्वा महाविदेह उत्पद्य सेत्स्यते (ति)| एवं सुकालसत्कमहापद्मदेव्याः पुत्रस्य महापद्मस्यापीयमेव वक्तव्यता, स भगवत्समीपे Page #32 -------------------------------------------------------------------------- ________________ अध्ययनं -1 29 गृहीतव्रतः पञ्चवर्षव्रतपर्यायपालनपर एकादशाङ्गधारी चतुर्थषष्ठाष्टमादि बहु तपःकर्म कृत्वा ईशानकल्पे देवः समुत्पन्नो द्विसागरोपमस्थितिकः सोऽपि ततश्चयुतो महाविदेहे सेत्स्यतीति । तृतीये महाकालसत्कपुत्रवक्तव्यता, चतुर्थे कृष्णकुमारसत्कपुत्रस्य, पञ्चमे सुकृष्णसत्कपुत्रस्य वक्तव्यता इत्येवं त्रयोऽप्येते वर्षचतुष्ट्यव्रतपर्यायपरिपालनपरा अभूव्न्। एवं तृतीयो महाकालाङ्गजश्चतुर्वर्षव्रतपर्यायः सनत्कुमारे उत्कृष्टस्थितिको देवो भूत्वा सप्त सागरोपमाण्यायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति चतुर्थे कृष्णकुमारात्मजश्चतुर्वर्षव्रतपर्यायः माहेन्द्रकल्पे देवो भूत्वा सप्त सागरोपमाण्यायुरनुपालय ततश्युतो महाविदेहे सेत्स्य्तीति)| पञ्चमः सुकृष्णसत्कपुत्रो वर्षचतुष्टयं व्रतपर्यायं परिपाल्य ब्रह्मलोके पञ्चमकल्पे दश सागरानुत्कृष्टमायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्य्तीति। षष्ठाध्ययने महाकृष्णसत्कपुत्रस्य वक्तव्यता, सप्तमेवीरकृष्णसत्कपुत्रस्य,अष्टमे राम्कृस्स्न्न्स्त्क्पुत्र्स्य्व्क्त्व्य्ता। त्त्र्त्र्योऽप्येतेव्र्स्स्त्र्य्व्र्त्प्र्याय्प्रिपाल्न्प्राअभूव्न्। एवंचमहाकृष्णागजो वर्षत्रयपर्यायाल्लान्तककल्पे षष्ठे उत्पद्य चतुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायुरनुपाल्य ततश्च्युत महाविदेहे सेत्स्य्तीति। वीरकृष्णाङ्गजः सप्तमः वर्षत्रयं व्रतपर्यायं परिपाल्य महाशुक्रेसप्तमे कल्पे समुत्पद्य सप्तदश सागराण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति । रामकृष्णाङ्गजोऽष्टमो वर्षत्रयं व्रतपर्यायं परिपाल्य सहारेऽष्टमे कल्पेऽष्टादशं सागराण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति । __पितृसेनकृष्णाङ्गजो नवमो वर्षद्वयव्रतपर्यायपरिपालनं कृत्वा प्राणतदेवलोके दशमे उत्पद्य एकोनविंशति सागरोपमाण्यायुरनुपाल्य ततश्चयुतो विदेहे सेत्स्यतीति । महासेनकृष्णाङ्गजश्च दशमो वर्षद्वयव्रतपर्यायपालनपरोऽनशनादिविधिनाऽच्युते द्वादशे देवलोके समुत्पद्य द्वाविंशतिसागरोपमाण्यायुरनुपाल्य ततश्चयुतो महाविदेहे सेत्स्यतीति । इत्येवं klpaavtNskdevprtibddhgrnthpddhtiklpaavtNsiketyucyte| (ताएताः परिसमाप्ताः द्वितीयवर्गश्च) अध्ययनानि-3.....10 समाप्तानि |20 नवमंउपाङ्गम्-कल्पवतंसिका समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता कल्पवतंसिका उपागसूत्रस्य चन्द्रसूरिविरचिता टीका प्रिस्माप्ता। Page #33 -------------------------------------------------------------------------- ________________ 30 पुष्पिका-उपाङ्गसूत्रम् 1/1 नमो नमो निम्मल दंसणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः 21 पुष्पिका-उपाङ्गसूत्रम् सटीकं (दसमं उपाङ्गम्) (मूलसूत्रम् + चंद्रसूरि विरचिता वृत्तिः) अध्ययनं-1 - चंद्रमा मू. (1) जति णं भंते! समणेणं भगवया जाव संपत्तेणं उवंगाणं दोच्चस्स कप्पवडिंसियाणं अयमट्टे पन्नत्ते, तञ्चस्स णं भंते वग्गस्स उवंगाणं पुष्फियाणं के अट्टे पन्नत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं उवंगाणं तच्चस्स वग्गस्स पुम्फियाणं दस अज्झयणा पन्नत्ता, तं जहा बृ. अथ तृतीयवर्गोऽपि दशाध्यनात्मकः 'निक्खेवओऽत्ति निगमनवाक्यं यथा 'एवं जंबू समणं भगवया महावीरेणं आइगरेणं इत्यादि जाव सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तैयवग्गे वग्ग (पढमाज्झ) यणस्स पुष्फियाभिहाणस्स अयमट्ठे पन्नत्ते' एवमुत्तरेष्वप्यध्ययनेषु सूरशुक्रबहुपुत्रिकादिषु निगमनं वाच्यं तत्तदभिलापेन । मू. (2) "चंदे सूरे सुक्के, बहुपुत्तिय पुन्नमाणिभद्दे य । दत्ते सिवे बलेया, अणाढिए चेव बोधव्वे ॥ " मू. (3) जै णं भंते समणेणं जाव संपत्तेणं पुफियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते ! अज्झयणस्स पुष्फियाणं समणेणं जाव संपत्तेणं के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, तेणं कालेणं 2 सामी समोसढे, परिसा निग्गया । तेणं कालेणं 2 चंदे जोइसिंदे जोइसराया चंदवडिंसए विमाणे सभाए सुहम्माए चंदंसि सीहासांसि चौहिं सामानियसाहस्सीहिं जाव विहरति । इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणे 2 पासति, पासित्ता समणं भगवं महावीरं जहा सूरियाभे अभिओगं देवं सद्दावित्ता जाव सुरिंदाभिगमणजोगं करेत्ता तमाणत्तियं पच्चप्पिणंति । सूसरा घंटा, जाव विउव्वणा, नवरं (जाणविमाणं) जोयणसहस्सविच्छिन्नं अद्धतेवट्ठिजोयणसमूसियं महिंदज्झतो पणुवीएं जोयणमूसितो सेसं जहा सूरियाभस्स जाव आगतो नट्टविही तहेव पडिगतो । भंते त्ति भगवं गोयमे समणं भगवं भंते पुच्छा कूडागारालासरीरं अनुपविट्ठा पुव्वभवो एवं खलु गोयमा ! तेणं कालेणं 2 सावत्थी नाम नयरी होत्था, कोट्ठए चेइए, तत्थ णं सावत्थीए नयरीए अंगती नामं गाहावती होत्था, अड्डे जाव अपरिभूते । Page #34 -------------------------------------------------------------------------- ________________ अध्ययनं - - 1 31 तणं से अंगती गाहावती सावत्थीए नयरीए बहूणं नगरनिगम0 जहा आनंदो । तेणं कालेणं 2 पासे णं अरहा पुरिसादाणीए आदिकरे जहा महावीरो नवुस्सेहे सोलसेहिं समणसाहस्सीहिं अट्ठतीसा जाव कोट्ठते समोसढे, परिसा निग्गया । तते णं से अंगती गाहावती इमीसे कहाए लद्धट्टे समाणे हट्टे जहा कत्तिओ सेट्ठी तहा निग्गच्छति जाव पज्जुवासति, धम्मं सोच्या निसम्म जं नवरं देवाणुप्पिया ! जेट्टपुत्तं कुडुंबे ठावेमि तते णं अहं देवाणुप्पियाणं जाव पव्वयामि, जहा गंगदत्तो तहा पव्वतिते जाव गुत्तबंभयारी । तते णं से अंगती अनगारे पासस्स अरहतो तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं एक्कारस अंगाई अहिज्जति 2 बहूहिं चउत्थ जाव भावेमाणो बहूइं वासाइं सामन्नापरियागं पाउणति 2 अद्धमासियाए संलेहणाए तीसं भत्ताइं अनसणाए छेदित्ता विराहियसामन्ने कालमासे कालं किच्चा चंदवडिंसए विमाणे उववाते सभाते देवसयणिज्जंसिं देवदूतरिए चंदे जोइसिंदत्ताए उववन्ने । तणं से चंदे जोइसिंदे जोइसिराया अहुणोवन्ने समाणे पंचविहाए पज्जत्तीए पज्जत्तीभावं गच्छइ, तं जहा--आहारपज्जत्तीए, सरीरपज्जत्तीए, इंदियपज्जत्तीए, सासोसासपज्जत्तीए, भासा(मन) पज्जत्तीए । चंदस्स णं भंते! जोइसिंदरस जोइसरन्नो केवैयं कालं ठिती पन्नत्ता ? गोयमा ! पलिओवमं वाससयसहस्समब्भहियं । एवं खलु गोयमा ! चंदस्स जाव जोतिसरनो सा दिव्वा देविद्द्द्दी। चंदे णं भंते! जोसिंदे जोइसिराया ताओ देवलोगाओ आउक्खएणं चैत्ता कहिं गच्छिहिति 2 ? गोयमा ! महाविदेहे वासे सिजिहिति । एवं खलु जंबू समणेणं0 निक्खेवओ ॥ वृ. 'केवलकप्पं' ति केवलः - परिपूर्णः सचासौ कल्पश्च केवलकल्पः - स्वकार्यकरणसमर्थ केवलकल्पः तं स्वगुणेन संपूर्णमित्यर्थः । 'कूडागारसालादिट्टंतो' त्ति कस्मिंश्चिदुत्सवे कस्मिंश्चिन्नगरे बहिर्भागप्रदेशे महती देशिकलोकवसनयोग्या शाला-गृहविशेषः समस्ति । तत्रोत्सवे रममाणस्य लोकस्य मेघवृष्टिर्भवितुमारब्धा, ततस्तद्भयेन त्रस्तबहुजनस्तस्यां शालायां प्रविष्टः, एवमयमपि देवविरचितो लोकः प्रचुरः स्वकार्यं नाट्यकरणं तत्संहत्यानन्तरं स्वकीयं देवशरीरमेवानुप्रविष्टः इत्ययं शालध्ष्टान्तार्थः । 'अड्डे जाव' त्ति अड्डे दित्तं वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइन्ने बहुधनबहुजायरूवे आओगपओगसंपउत्ते विच्छड्डियपौरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए इति यावच्छब्दसंगृहीतम् । जहा आनंदो त्ति उपासकदशाङ्गोक्तः श्रावक आनन्दनामा, स च बहूणं ईसरतलवरमाडंबियकोडुंबियनगरनिगमसेट्ठिसत्थवाहाणं बहुसु कज्जेसु य कारणेसु य मंतेसु य कुडुंबेसु य निच्छिएसु यववहारेसु य आपुच्छणिज्जे पडिपुच्छणिजे सव्वकज्जवट्टावए सयस्सवि य णं कुटुंबस्स मेढीभूए होत्था । 'पुरिसादानीय' त्ति पुरुषैरादीयते पुरुषादानीयः । नवहस्तोच्छ्रयः-नवहस्तोच्चः । अट्ठतीसाए अज्जियासहस्सेहिं संपरिवुडे इति यावत्करणात् दृश्यम् । हट्ठतुट्ठचित्तमाणंदिए इत्यादि वाच्यम् । देवाणुप्पियाणं अंतिए पव्वयामि । यथा गङ्गदत्तो भगवत्यङ्गोक्तः, स हि किंपाकफलोवमं मुणिय विसयसोक्खं जलबुब्बुयसमाणं कुसग्गबिंदुचंचलं जीवियं च नाऊणमधुवं चैत्ता हिरण्णं विपुलधणकणगरयणमणिमोत्तिय Page #35 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 1/3 संखसिलप्पवालरत्तरयणमाइयं विच्छडइत्ता दाणं दाइयाणं परिभाइत्ता आगाराओ अनगारियं पव्वइओ जहा तहा अंगई वि गिहनायगो परिच्चैय सव्वं पव्वइओ जाओ य पंचसमिओ तिगुत्तो अममो अकिंचणो गुत्तिंदिओ गुत्तबंभयारी इत्येवं यावच्छब्दात् 6shym। चउत्थछट्ठट्ठमदसमदुवालसमासद्धमासखवणेहिं अप्पाणं भावेमाणे बहूइं वासाई सामन्नपरियागं पाउणै । 'विराहियसामन्ने' त्ति श्रामण्यं व्रतं तद्विराधना चात्र न मूलगुणविषया, किं तूत्तरगुणविषया, उत्तरगुणाश्च पिण्डविशुद्धयादयः, तत्र कदाचित् द्विचत्वारिंशद्दोषविशुद्धाहारस्य ग्रहणं न कृतं कारणं विनोऽपि, बालग्लानादिकारणेऽशुद्धमपि गृह्णन्न दोषवानिति, पिण्डस्याशुद्धतादी विराधितश्रमणता ईर्यादिसमित्यादिशोधनेऽनादरः कृतः, अभिग्रहाश्च गृहीताः कदाचिद्भग्ना भवन्तीति शुण्ठयादिसन्निधिपरिभोगमङ्गक्षालनपादक्षालनादि च कृतवानित्यादिप्रकारेण सम्यगपालने व्रतविराधनेति सा च नालोचिता गुरुसमीपे इत्यनालोचितातिचारो मृत्वा कृतानशनोऽपि ज्योतिष्केन्द्रे चन्द्ररूपतयोत्पन्नः । अध्ययनं -1 समाप्तम् 32 अध्ययनं - 2 सूर्य : मू. (4) जै णं भंते! समणेणं भगवया जाव पुष्फियाणं पढमस्स अज्झयणस्स जाव अयमट्टे पन्नते, दोच्चस्स णं भंते! अज्झयणस्स पुप्फियाणं समणेणं भगवता जाव संपत्तेणं के अट्ठे पनत्ते ? एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं, गुणसिलए चेइए, सेणिए राया, समोसरणं, जहा चंदो तहा सूरोऽवि आगओ जाव नट्टविहिं उवदंसित्ता पडिगतो । पुव्व भवपुच्छा, सावत्थी नगरी, सुपतिट्टे नामं गाहावई होत्था, अड्डे, जहेव अंगती जाव विहरति, पासो समोसढो, जहा अंगती तहेव पव्वइए, तहेव विराहियसामन्ने जाव महाविदेहे वासे सिज्झहिति जाव अंतं0, खलु जंबू ! समणेणं0 निक्खेवओ ॥ वृ. 'निक्खेवओ' त्ति निगमनं तच्च प्रागुपदर्शितम् । अध्ययनं-2 समाप्तम् अध्ययनं -3 शुक्रः मू. (5) जै णं भंते! समणेणं भगवता जाव संपत्तेणं उक्खेवतो भाणियव्वो, रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया । ते काणं 2 सुक्के महग्गे सुक्कवडिंसए विमाणे सुक्कंसि सीहासणंसि चौहिं सामानियसाहस्सीहिं जहेव चंदो तहेव आगओ, नट्टविहिं उवदंसित्ता पडिगतो, भंत त्ति कूडागारसाला । पुव्वभवपुच्छा । एवं खलु गोयमा ! तेणं कालेणं 2 वाणारसी नामं नयरी होत्था तत्थ णं वाणारसीए नयरीए सोमिले नाम माहणे परिवसति, अड्डे जाव अपरिभूते रिउव्वेय जाव सुपरिनिट्ठितै । पासे0 समोसढे । परिसा पज्जुवासति । तणं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स इमे एतारूवे अज्झत्थिए- एवं पासे अरहा पुरिसादानीए पुव्वाणुपुव्विं जाव अंबसालवने विहरति । तं गच्छामि णं पासस्स अरहतो अंतिए पाउब्भवामि । इमाइं च णं एयारूवाइं अट्ठाई हेऊई जहा पन्नत्तीए । Page #36 -------------------------------------------------------------------------- ________________ अध्ययनं-3 सोमिलो निग्गतोखंडियविहुणोजाव एवंवयासी-जत्ता ते भंते! जवणिजंचंते! पुच्छा सरिसवया मासा कुलत्था एगे भवं जाव संबुद्धे सावगधम्म पडिवजित्ता पडिगते । ततेणं पासेणं अरहा अन्नया कदायि वाणारसीओ नगरीओ अंबसालवणातो चेइयाओ पडिनिक्खमति 2 बहिया जनवयविहारं विहरति । तते णं से सोमिले माहणे अन्नदाकदायि असाहुदंसणेण यापञ्जुवासणताएय मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं 2 सम्मत्तपज्जवेहिं परिहायमाणेहि मिच्छत्तं च प्द्दिव्न्ने। ततेणं तस्स सोमिलस्स सोमिलस्स माहणस्स अन्नदा कदायि पुव्वत्तावरत्तकालसमयंसि कुटुंबजागरियंजागरमाणस्स अयमेयारूवे अज्झथिएजाव समुप्पज्जित्था-एवंखलुअहंवाणारसीए नयरीए सोमिले नामं माहणे अच्ण्त्माह्न्न्कुल्प्प्सूए। ततेणं मए वयाई चिन्नाइं वेदा य अहीया दारा आहूया पुत्ता जणिता इडीओ संमाणीओ पसुवधा कया जन्ना जेट्ठा दक्खिणा दिन्ना अतिही पूजिता अग्गीहूया जूया निक्खित्ता, तं सेयं खलु ममं इदानिं कल्लं जाव जलंते वाणारसीए नयरीए बहिया बहवे अंबारामा रोवावित्तए, एवं माउलिंगा बिल्ला कविट्ठा चिंचा पुप्फारामा रोवावित्तए, एवं संपहेति संपेहित्ता कल्लं जाव जलंते वाणारसीए नयरीए बहिया अंबारामे य जाव पुप्फारामे य रोवावेति। ततेणंबहवेअंबारामा य जावपुप्फारामा य अनुपुब्वेणंसारखिज्जमाणा संगोविज्जमाणा संवड्डिजमाणा आरामा जाता किण्हा किण्हाभासा जावरम्मा महामेहनिकुरंबभूता पत्तिया पुफिया फलिया हरियगरेरिज्जमाणसिरिया अतीव 2 उवसोभेमाणा 2 चित्त्त्थ्ति। तते णं तस्स सोमिलस्स माहणस्स अन्नदा कदायि पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमाणस्स अयमेयारूवे अज्झथिएजाव समुप्पज्जित्था-एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणे अच्चंतमाहणकुलप्पसूते, तते णं मए वयाई चिण्णाइं जाव जूवा निक्खित्ता, ततेणं मए वाणारसीए नयरीए बहिया बहवे अंबारामाजावपुप्फारामा य रोवाविया, तं सेयं खलु ममंइदानिं कल्लं जाव जलंते सुबहुं लोहकडाहकडुच्छुयं तंबियंतावसभंडं घडावित्ता विउलं असनं पानं खाइमं साइमं मित्तनाइ0 आमंतित्ता तं मित्तनाइमियग0 विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जावजेट्ठपुत्तं कुटुंबे ठावेत्ता खाइमं साइमंमित्तनाइ0 आमंतित्तातं मित्तनाइनियग0 विउलेणं असन जाव सम्माणित्ता तस्सेव मित्त जाव जेदुपुत्तं कुडुंबे ठावेत्ता तं मित्तनाइ जाव आपुच्छित्तासुबहु लोहकडाहकडुच्छुयंतंबियतावसभंडगंगहायजे इमे गंगाकूला वाणपत्था तावसा भवंति, तंजहा___ होतिया पोत्तिया कोत्तियाजंनती सडती घालती huMbauTThA दंतुक्खलिया उम्मजगा संमज्जगानिमज्जगा संपखालगा दक्खिणकूला उत्तरकूला संखधमा कूलधमा मियलुद्धया हत्थितावसा उदंडा दिसापोक्खिणो वक्तवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगायभूता आयावणाहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं पिव अप्पाणं करेमाणा विहरति । | 143 Page #37 -------------------------------------------------------------------------- ________________ 34 पुष्पिका-उपाङ्गसूत्रम् 3/5 तत्थणजे ते दिसापोखिया तावसा तेसिं अंतिए दिसापोक्खियत्ताए पव्वैत्तए पव्वयिते विय णं समाणे इमं एयारूवं अभिग्गहं अभिगिन्हिस्सामि-कप्पति मे जावज्जीवाए छटुंछट्टे णं अणिक्खित्तेणंदिसाचक्कवालेणंतवोकम्मेणं उटुंबाहातोपगिझिय 2 सूराभिमुहस्सआतावणभूमीए आतावेमाणस्स विहरत्तएत्तिकट्ठएवं संपेहेइ 2 कल्लं जाव जलते सुबहएण्लोह जाव दिसापोक्खियतावसत्ताए पव्वइए 2 वि य णं समामे इमं एयारूवं अभिग्गहं जाव अभिगिन्हित्ता पढमं छट्टक्खमणं उवसंपजित्ता णं विह्र्ति। तते णं सोमिले माहणे रिसी पढमछट्टक्खमणारणंसि आयावणभूमीए पचोरुहति 2 वागलवत्थनियत्ये जेणेव सए उडए तेणेव uvA02 किढिणसंकाइयं गेण्हति 2 पुरच्छिमंदिसिं पुस्खेति, पुरच्छिमाए दिसाए सोमे महाराया पत्थाणे पत्थियं अभिरक्खौ सोमिलमाहणरिसिं अभि02 जाणि य तत्थ कंदाणि य मूलाणि य तयाणि य पत्ताणि य पुप्फाणि य फलाणि य बीयाणि य हरियाणि ताणि अनुजाणौ त्ति कट्टपुरच्छिमंदिसं पसरति 2 जाणि य तत्थ कंदाणि य जाव हरियाणि य ताइंगेण्हति किढिणसंकाइयं भरेति 2 दब्भे य कुसे य पत्तामोडंच समिहा कट्ठाणि य गेण्हति 2 / जेणेवसएउडएतेणेव uvA02 किढिणसंकाइयगंठवेति 2 वेदिवड्डेतिर उवलेवणसंमज्जणं करेति 2 दमकलसहत्थगते जेणेव गंगा महानदी तेणेव uvA0 2 गंगं महानदी ओगाहति 2 जलमजणंकरेति 2 जलकिडं करेतिर जलाभिसेयंकरेतिरआयंतेचोक्खेपरमसुइभूएदेवपिउकयकज्जे दब्भकलसहत्थगते गंगातो महानदीओ पञ्चुत्तरतिजेणेव सते उडएतेणेव uvA02 दब्भे य कुसे य वालुयाए य वेदिंरएति 2 सरयं करेति 2 अरणिं करेति 2 सरएणंअरणिं महेति 2 अग्गिं पाडेति 2 अगिंग संधुक्केति 2 समिहा कट्ठाणि पक्खिवति 2 अग्गि उज्जालेति 2 "अग्गिस्स दाहिणे पासे सत्तंगाइं समादहे । " तंजहा वृ.तच्चे अज्झयणे शुक्र वक्तव्यताऽभिधीयते-'उक्खेवओऽत्ति उत्क्षेपः-प्रारम्भवाक्यं, यथा-जै णं भंते ! समणेणं जाव संपत्तेणं दोच्चस्स अज्झयणस्स पुफियाणं अयमढे पन्नत्ते, तच्चस्स णं अज्झयणस्स भंते ! पुफियाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं 2 रायगिहे नयरे इत्यादि। 'तहेवागओऽत्ति रायगिहे सामिसमीवे । 'रिउव्वेय जाव' इति ऋग्वेदयजुर्वेदसामवेदार्थवणवेदानाम् इतिहासपञ्चमानाम् इतिहासः-पुराणं, निर्घण्टषष्ठानां-निर्घण्टो-नामकोशः, साङ्गोपाङ्गानाम् अङ्गानि-शिक्षादीनि उपाङ्गानि-तदुक्तप्रपञ्चनपराः प्रबन्धाः, सरहस्यानाम्-एदम्पर्ययुक्तानां धारकः-प्रवर्तकः वारकः-अशुद्धपाठनिषेधकः पारगः-पारगामि षडङ्गवित्, षष्ठितन्त्रविशारदःषष्ठितन्त्रं-कापिलीयशास्त्रंषटङ्गवेदकत्वमेवव्यनक्ति, सङ्ख्याने-गणितस्कन्धे शिक्षाकल्पे-शिक्षायामक्षरसवरूपनिरूपके शास्त्रे कल्पे-तथाविधसमाचारप्रतिपादके व्याकरणे-शब्दलक्षणे छन्दसि-गद्यपद्यवचनलक्षणनिरुक्तप्रतिपादके ज्योतिषामयने-ज्योतिशास्त्रे अन्येषु च ब्राह्मणकेषु शास्त्रेषु सुपरिनिष्ठितः सोमिलनामा ब्राह्मणः स च पार्श्वजिनागमं श्रुत्वा कुतूहलवशाज्जिनसमीपं गतः सन् 'इमाइंचणं' इति इमान्-एतद्रूपान् 'अट्ठाई ति अर्थान् अर्थ्यमानत्वादधिगम्यमानत्वादित्यर्थः । Page #38 -------------------------------------------------------------------------- ________________ अध्ययनं -3 "हेऊइंति हेतूनान्तर्वर्तिन्यास्तदीयज्ञानसंपदोगमकान्, 'पसिणाईतियात्रायापनीयादीन् प्रश्नान् पृच्छयमानत्वात्, 'कारणाइंतिकारणानि-विवक्षितार्थनिश्चयजनकानि व्याकरणानिप्रत्युत्तरया व्याक्रियमाणत्वादेषामिति, 'पुच्छिस्सामि' तिप्रश्नयिष्ये इति कृत्वा निर्गतः । 'खंडियविहुणो' त्ति छात्ररहितः, गत्वा च भगवत्समीप एवमवादीत्-'जत्ता ते भंते ! जवणिजंचते!' इति प्रश्नः, तथा सरिसवया मासा कुलत्था एते भोजएण एगे भवं दुवे भवं इति च एतेषां च यात्रादिपदानामागमिकगम्भीरार्थत्वेन भगवति तदर्थपरिज्ञानसंभवयताऽपभ्राजनार्थं प्रश्नः कृति इति 'sarisavaya'tti एकत्र सध्शवयसः अन्यत्र सर्षपा:-सिद्धार्थकाः, 'मास' त्ति एकत्रमाषोदशार्धगुआमानः सुवर्णादिविषयःअन्यत्रमाषो-धान्यविशेषः उडद इति लोके रूढः, 'kulastha'tti एकत्र कुले तिष्ठन्ति इति कुलस्थाः, अन्यत्र कुल्स्था-dhaanyvishessH। सरिसवयादिपदप्रश्नश्च च्छलग्रहणेनोपहासार्थं कृतः इति, "एगे भवंति एको भवान् इत्येकत्वाभ्युपगमे आत्मनः कृते भगवता श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकशौपलब्ध्या एकत्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो द्विजेन कृतः यावच्छब्दात् 'दुवे भवं' ति गृह्यते द्वौ भवान् इति च द्वित्वाभ्युपगमेऽहमेकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीतिबुद्धया पर्यनुयोगो विहित्ः। अत्र भगवान् स्याद्वादपक्षं निखिल दोषगोचरातिक्रान्तमवलम्ब्योत्तरमदायि (मदित)एकोऽप्यहं, कथं? द्रव्यार्थतया जीवद्रव्यस्यैकत्वात्न तुप्रदेशार्थतया (प्रदेशार्थतया) ह्यनेकत्वात्, ममेत्यवादीनामेकत्वोपलंभो न बाधकः, ज्ञानदर्शनार्थतया कदाचित् द्वित्वमपि न विरुद्धमित्यत उक्तं द्वावप्यहं, किं चैकस्यापि स्वभावभेदेनानेकधात्वं दृश्यते, तथाहि-एको हि देवदत्तादि पुरुष एकदैवतत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृव्यत्वमातुलत्वभागिनेयत्वादीननेकान्स्वभावान्लभते ऽतहा अक्खएअव्वए निच्चे अवट्ठिए आयेऽत्ति यथाजीवद्रव्यस्यैकत्वादेकस्तथा प्रदेशार्थतयाऽसङ्ख्येयप्रदेशतामाश्रित्याक्षयः, सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययः कियतामपि व्ययत्वाभावात्, असङ्ख्येयप्रदेशता हि न कदाचनाप्यपैति, अतोव्यवस्थितत्वान्नित्यताऽभ्युपगमेऽपि न कश्चिद्दोषः, इत्येवं भगवताऽभिहिते तेनापृष्टेऽप्यात्मस्वरूपे तद्बोधार्थं, व्यवच्छिन्नसंशयःसंजातसम्यक्त्वः 'दुवासविहं सावगधम्म पडिवज्जित्ता सट्ठाणमुवगओ सोमिलमाहणो' 'असाहुदंसणेणं' ति असाधवः-कुदर्शनिनो भागवततापसादयः तद्दर्शनेन साधूनां चसुश्रमणानामदर्शनेन तत्र तेषां देशान्तरविहरणेनादर्शनतः, अत एवापर्युपासनतस्तदभावात्, अतो मिथ्यात्वपुद्गलास्तस्य प्रवर्धमानतां गताः सम्यक्त्वपुद्गलाश्चापचीयमानास्त एवैभिः कारणैर्मिथ्यात्वं गतः, त्दुक्त्म्॥1॥ "मइभेया पुवोगाहसंसग्गीए य अभिनिवेसेणं । चौहा खलु मिच्छत्तं, sAhUNaM'daMsaNeNahavA // " अतो अत्र असाहुद्ण्स्न्नेन्न्णित्युक्त्म्। 'ajjhathiejAva'tti आध्यात्मिकः-आत्मविषयः चिन्तितः-स्मरणरूपः प्रार्थितः-लघुमाशंसितः मनोगतो-मनस्येव वर्तते योन बहि प्रकाशितः सङ्कल्पो-विकल्पः समुत्पन्नः-प्रादुर्भूतः, तमेवाह-एवमित्यादि 'वयाइंचिण्णाई व्रतानिनियमास्ते च शौचसंतोषतपःस्वाध्यायादीनां प्रणिधानानि वेदाध्ययनादि कृतं च, ततो ममेदानी लौकिक Page #39 -------------------------------------------------------------------------- ________________ पुष्पिका- उपाङ्गसूत्रम् 3/5 धर्मस्थानाचरणयाऽरामारोपणं कर्तुं श्रेयः तेन वृक्षारोपणमिति, अत एवाह - 'अंबारामे य' इत्यादि कल्लं पाउप्पभायाए रयणीए जलते सूरिए इत्यादि वाच्यम् । "मित्तनाइनियगसंबंधिपरियणं पिय आमंतित्ता विउलेणं असनपानखाइमसाइमेणं भोयावित्ता सम्माणित्ता" इति अत्र मित्राणिसुहृदः ज्ञातयः - समानजातयः निजकाः - पितृव्यादयः संबन्धिनः- श्वशुरपुत्रादयः परिजनोदासीदासादि तमामंत्र्य विपुलेन भोजनादिना भोजयित्वा सत्कारयित्वा वस्त्रादिभिः संमानयित्वा गुणोत्कीर्तनतः ज्येष्ठपुत्रं कुटुम्बे स्थापयित्वाऽधिपतित्वेन गृहीतलोहकटाहाद्युपकरणः । 'वानपत्थ' त्ति वने भवा वानी प्रस्थानं प्रस्था-अवस्थिति वानी प्रस्था येषां ते वानप्रस्थाः अथवा 'ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । ' इति चत्वारो लोकप्रतीता आश्रमाः, एतेषां च तृतीयाश्रमवर्तिनो वानप्रस्थाः, 'hottiya'tti अग्निहोतृकाः, 'pottiya'tti वस्त्रधारिणः, कोत्तिया जन्नई सड्डुई घालई huMbauTThA दंतुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा संपक्खालगा दक्खिणकूलगा उत्तरकूलगा संखधमा कूलधमा मियलुद्धया हत्थितावसा उद्दंडगा दिसापोक्खिणो वक्कवासिणो बिलवासिणो जलवासिणो रुक्खमूलिया अंबुभक्खिणो वायुभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तायहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडियकंदमूलतयपत्तपुप्फफलाहारा जलाभिसेयकढिणगाय आयावणेहिं पंचग्गीतावेहिं इंगालसोल्लियं कंदुसोल्लियं । तत्र 'kottiya'tti भूमिशायिनः, 'जन्नै' त्ति यज्ञयाजिनः, 'सड्डइ' त्ति श्राद्धाः 'घालै 'त्ति गृहीतभाण्डा:, 'हुंबउड' त्ति हुंडियकाक्रमणाः, 'daMtukkhaliya'tti फलभोजिनः 'ummajjaga'ttiunmajjanamAtreNa ये स्नान्ति 'सम्मज्जगत्ति उन्मज्जनस्यैवासकृत्करणेन ये स्नान्ति, 'निमज्जग' त्ति स्नानार्थं ये निमग्रा एव क्षणं तिष्ठन्ति, 'ऽसंपक्खालगा' त्ति मृत्तिकाघर्षणपूर्वकं येऽङ्गं क्षालयन्ति, 'दक्खिणकूलग' त्ति यैर्गङ्गादक्षिणकूल एव वस्तव्यम्, 'uttarakUlaga'tti उक्तविपरीताः, 'संखधम' त्ति शङ्ख ध्यात्वा ये जेमन्ति यद्यन्यः कोऽपि नागच्छति, 'कूलधमग' त्ति ये कुले स्थित्वा शब्दं कृत्वा भुञ्जते, 'मियलुद्धय' त्ति प्रतीता एव, - ' हत्थितावस 'त्ति ये हस्तिनं मारयित्वा तेनैव बहुकालं भोजनतो यापयन्ति, 'उद्दंडग' तति वल्कलवाससः । 36 'बिलवासिणोऽत्ति व्यक्तम्, पाठान्तरे ' वेलवासिणो' त्ति समुद्रवेलावासिनः, 'जलवासिणो' त्ति ये जलनिष्णा एवासते, शेषाः प्रतीताः नवरं, "जलाभिसेयकढिणगायत्ति ये स्नात्वा न भुञ्जते स्नात्वा स्नात्वा पाण्डुरीभूतगात्रा इति वृद्धाः क्वचित् 'jalAbhiseyakaDhiNagAyabhUya'tti 6श्यते तत्र जलाभिषेकठिनगात्रभूताः प्राप्ता ये ते तथा, 'इंगालसोल्लियं' ति अङ्गारैरिव पक्वम्, 'कंदुसोल्लियं' ति कन्दुपक्खमिवेति । 'दिसाचक्कवालएणं तवोकम्मेणं' ति एकत्र पारणके पूर्वस्यां दिशि यानि फलादीनि तान्याहत्य भुङ्क्ते, द्वितीये तु दक्षिणस्यामित्येवं दिकचक्रवालेन तत्र तपःकर्मणि पारणककरणं तत्तपःकर्म दिकचक्रवालमुच्यतेतेन तपःकर्मणेति । 'वालगवत्थनियत्थे ' त्ति वल्कलं-वल्कः तस्येदं वाल्कलं तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । 'उडएऽत्ति उटजः-तापसाश्रमगृहम् । 'किढिण' त्ति वंशमयस्तापसभाजनविशेषः ततश्च तयोः सांकायिकं - भारोद्वहनयन्तंर किढिणसांकायिकम् । 'mahArAya'tti लोकपालः । 'पत्थाणे patthiyaM'ti प्रस्थाने परलोकसाधनमार्गे प्रस्थितं-प्रवृत्तं फलाद्याहरणार्थं, गमने वा प्रवृत्तम् । Page #40 -------------------------------------------------------------------------- ________________ अध्ययनं - 3 सोमिलद्विजऋषिम् । 'dabmeya'ttisamUlAn 'कुसे य' दर्भानेव निर्मूलान् । 'पतामोडंच 'त्ति तरुशाखामोटितपत्राणि 'समिहाउ' त्ति, समिधः काष्ठिकाः, वेई वड्डेइत्ति वेदिकां देवार्चनस्थानं वर्धनी - बहुकारिका तां प्रयुक्ते इति वर्दयति- प्रमार्जयतीत्यर्थः । 'उवलेवणसंमज्जणं' तु (ति) जलेन संमार्जनं वा शोधनम् । 37 'दब्भकलसहत्थगए ऽत्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए' त्तिक्वचित्पाठः तत्र दर्भेण सहगतो यः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जलेन बहिशुद्धिमात्रम् । 'जलकीडं' ति देहशुद्धावि जलेनाभिरतिम् । 'जलाभिसेयं' ति जलक्षालनम् 'आयंते ऽति जलस्पर्शात् 'चोक्खेऽति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभूए' त्ति । देवपिउकयकज्जे ति देवानां पितॄणां च कृतं कार्यं जलाञ्जलिदानं येन स तथा । 'सरएणं अरणि महेइ' त्ति शरकेण-निर्मन्थकाष्ठएन अरणिं-निर्मन्थनीयकाष्ठं मध्नाति -घर्षयति । अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्जं, तत्र च 'सत्तंगाई समादहे ऽत्ति सप्ताङ्गानि समादधाति - सन्निधापयति । मू. (6) "सकथं वक्कलं ठाणं सिज्झं भंडं कमंडलुं । दंडदारुं तप्पाणं अह ताइं समादहे । / " वृ. सकथं 1 वल्कलं 2 स्थानं 3 शय्याभाण्डं 4 कमण्डलुं 5 दण्डदारुं 6 तथात्मानमिति 7 / तत्र सकथं- तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं - ज्योतिस्थानम् पात्रस्थानं वा, शय्याभाण्डं - शय्योपकरणं, कमण्डलुः - कुण्डिका, दण्डदारु - दण्डकः, आत्मा प्रतीतः । मू. (7) मधुणाय घएण य तंदुलेहि य अग्गिं हुणै, चरुं साधेति 2 बलि वैस्सदेवं करेति 2 अतिहिपूयं करेति 2 तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोच्चं छट्टक्खमणपारणगंसि तं चैव सव्वं भाणियव्वं जाव आहारं आहारेति, नवरं इमं नाणत्तं - दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखौ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अनुजाणौ त्ति कट्टु दाहिणं दिसिं पसरति । एवं पञ्च्चत्थिमे णं वरुणे महाराया जाव पञ्च्चत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुव्वदिसागमेणं चत्तारि वि दिसाओ भाणियव्वाओ जाव आहारं आहारेति । तते णं तस्स सोमिलमाहणरिसिस्स अन्नया कयायि पुव्वरत्तावरत्तकालसमयंसि अनिच्च जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था - एवं खलु अहं वाणारसीए नगरीए सोमिले नामं माहणरिसी अच्चंतमाहणकुलप्पसूए, तते णं मए वयाइं चिण्णाइं जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता । तते णं मए सुबहुलोह जाव घडावित्ता जाव जेट्ठपुत्तं ठावित्ता जाव जेट्ठपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए वि य णं समाणे छट्टं छट्टेणं जाव विहरति । तं सेयं खलु ममं इयाणि कल्लं पादु जाव जलते बहवे तावसे दिट्ठा भट्ठे य पुव्वसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाइं अनुमानैत्ता वागलवत्थनियत्थस्स कढिणसंकाइयगहितसभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तए एवं संपेहेति 2 कल्लं जाव जलते बहवे तावसे य दिट्ठा Page #41 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 3/7 भडे य पुव्वसंगतिते य तं चेव जाव कट्ठमुद्दाए मुहं बंधति, बंधित्ता अयमेतारूवं अभिग्गहं अभिगिण्हति जत्थेव णं अम्हं जलंसि वा एवं थलंसि वा दुग्गंसि वा निसि वा पव्वतंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पवडिग्ज वा नो खलु मे कप्पति पञ्चुट्टित्तएत्ति कटु अयमेयारूवं अभिग्गहं अभिगिण्हति । / ___ उत्तराएदिसाए उत्तराभिमुह पत्थाणं (महपत्थाणं) पत्थिए से सोमिले माहणरिसी पुब्बावरणहकालसमयंसिजेणेव असोगवरपायवे तेणेव उवागते, असोगवरपायवस्साहे कढिणसंकाइयं ठवेति 2 वेदि वड्डेइ 2 उवलेवणसंमजणं करेति 2 दब्भकलसहत्थगते जेणेव गंगा महानई जहा सिवो जाव गंगातो महानईओ पच्चुत्तरै, जेणेव असोगवरपायवे तेणेव uvA0 2 दब्भेहि य कुसेहि य वालुयाए वेदि रतेति, रतित्ता सरगं करेति 2 जव बलिं वैस्सदेवं करेति 2 कट्ठमुद्दाए मुहं बंधति तुसिणीए स्ण्चित्त्त्थ्ति। ततेणं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसिएगे देवे अंतियंपाउन्भूते तते णं से देवे सोमिलं माहणं एवं वयासि-हं भो सोमिलमाहणा! पव्वैया दुपव्वैतं ते । तते णं से सोमिले तस्स देवस्स दोचं पि तच्चं पि एयमटुंनो आढाति नो परिजाणइ जाव तुसिणीए संचिहति । तते णं से देवे सोमिलेणं माहणरिसिणा अणाढाइजमाणे जामेव दिसिं पाउन्भूते तामेव जाव प्द्दिग्ते। तते णं से सोमिले कल्लं जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं गहियग्निहोत्तभंडोवकरणे कठ्ठमुद्दाए मुहं बंधति र उत्तराभिमुहे संपत्थिते । ततेणं से सोमिले बितियदिवसम्मि पुवावरण्हकालसमयंसि जेणेव सत्तिवन्ने अहे कढिणसंकाइयं ठवेति 2 वेतिं वड्डेति 2 जहा असोगवरपायवे जाव अगि हुणति, कट्ठमुद्दाए मुहं बंधति, तुसिणीए स्ण्चित्त्त्थ्ति। ततेणं तस्स सोमिलस्स पुव्वरत्तावरत्तकालसमयसि एगे देवे अंतियं पाउब्भूए । तते णं से देवे अंतलिक्खपडिवन्ने जहा असोगवरपायवे जाव पडिगते । ततेणं से सोमिले कलंजाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं गेण्हति 2 कट्ठमुद्दाए मुहं बंधति 2 उत्तरदिसाए उत्तराभिमुहे स्ण्प्त्थिते। ततेणं से सोमिले ततियदिवसम्मि पुव्वावरण्हकालसमयंसिजेणेव असोगवरपायवेतेणेव uvA02 असोगवरपायवस्स अहे कढिणसंकाइयंठवेति, वेतिं वड्डेति जाव गंगं महानई पच्चुत्तरति 2 जेणेव असोगवरपायवे तेणेव uvA02 असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति, वेतिं वड्डेति जाव गंगं महानैं पच्चुत्तरति 2 जेणेव असोगवरपायवे तेणेव uvA02 वेति 2वेतिरएति 2 कट्ठमुद्दाए मुहं बंधति र तुसिणीए संचिट्ठति । ततेणंतस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं pAu0 तं चेव भणति जाव प्द्दिग्ते। तते णं से सोमिले जाव जलंते वागलवत्थनियत्थे कढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बंधति र उत्तराएदिसाए उत्तराए sNptthie|ttennNse somile चउत्थदिवसपुवावरण्णकालसमयंसि जेणेव वडपायवे तेणेव उवागते वडपायवरस अहे किढिणं संठवेति 2 वेइंवड्डेति उवलेवणसंमजणं करेति जाव कट्ठमुद्दाए मुहं बंधति, तुसिणीए संचिट्ठति । तते णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं pAu0 तं चेव भणति जाव Page #42 -------------------------------------------------------------------------- ________________ अध्ययनं -3 39 पडिगते । ततेणं से सोमिले जाव जलंते वागलवत्थनियत्थे किढिणसंकायियंजाव कट्ठमुद्दाए मुहं बंधति, उत्तराए उत्तराभिमुहे स्ण्प्त्थिते। ततेणं से सोमिले पंचमदिवसम्मिपुव्वावरण्हकालसमयंसि जेणेव उंबरपायवे उंबरपायवस्स अहे किढिणसंकाइयं ठवेति, वेइं वड्डेति जाव कट्ठमुद्दाए मुहं बंधति जाव तुसिणीए स्ण्चित्त्त्थ्ति। ततेणंतस्स सोमिलमाहणस्सपुवरत्तावरत्तकालेएगे देवे जाव एवंवयासि-हंभोसोमिला पव्वैया दुप्पव्वैयं ते पढम भणति तहेव तुसिणीए संचिट्ठति, देवो दोच्चं पि तच्चं पि वदति सोमिला! पव्वैया दुप्पव्वैयंते । तएणं से सोमिले तेणं देवेणं दोचं पितचं पि एवं वुत्ते समाणे तं देवं एवं वयासि-कहन्नं देवाणुप्पिया! मम दुप्प्ब्वित्ण्?| तते णं से देवे सोमिलं माहणं एवं वयासि-एवं खलु देवाणुप्पिया! तुमं पासस्स अरहो पुरिसादानियस्स अंतियं पंचाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तएणं तव अन्नदा कदाइ पुव्वरत्त0 कुटुंब0 जाव पुव्वरत्तावरत्तकाले तव अंतियं पाउब्भवामि हं भो सोमिला! पव्वैया दुप्पव्वतियं ते तह चेव देवो नियवयणं भणति जावपंचमदिवसम्मिपुव्वावरण्हकालसमयंसिजेणेव उंबरवरपायवेतेणेव उवागते किढिणसंकाइयंठवेहि वेदिवैति उवलेवणं संमजणं करेति 2 कट्ठमुद्दाए मुहं बंधति, बंधित्ता तुसणीए संचिट्ठसि, तं एवं खलु देवाणुप्पिया! तव दुप्प्व्व्यित्ण्। तते णं सोमिले तं देवं वयासि-(कहन्नं देवाणुप्पिया! मम सुप्पव्वैतं? तते णं से देवे सोमिलं एवं वयासि)-जै णंतुमं देवाणुप्पिया! इयाणिं पुव्वपडिवण्णाइं पंच अणुव्वयाइंसयमेव उवसंपज्जित्ता णं विहरसि, तो णं तुज्झ इदानिं सुपव्वैयं भविज्जा । तते णं से देवे सोमिलं वंदति नमसति 2 जामेव दिसिं पाउब्भूते जाव पडिगते । तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुव्वपडिवन्नाइं पंच अणुव्वयाइं सयमेव उवसंपज्जित्ता णं विहरति । ततेणं से सोमिले बहूहिं चउत्थछट्ठमजावमासद्धमासखमणेहिं विचित्तेहिं तवोवहाणहिं अप्पाणं भावेमाणे बहूइं वासाइं समणोवासगपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अत्ताणं झूसेति 2 तीसं भत्ताइ अणसणाए देवसयणिजंसि जाव तोगाहणाए सुक्कमहग्गहत्ताए उववन्ने । तते णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासाम्न्प्ज्ज्त्तीए। एवंखलु go0 ! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागए एग्ण्प्लिओव्म्त्थिती। सुक्केणंभंते महग्गहे ततो देवलोगाओ आउखएकहिंग0? go0! महाविदेहे वासे सिज्झिहिति। एवं खलु जंबू ! समणेणं0 निक्खेवओ ॥ वृ. 'चरु sAheti'tticaru-भाजनविशेषः तत्र पच्यमानंद्रव्यमपिचरुरेवतंचरुंबलिमित्यर्थः साधयतिरन्धयति । 'बलिं वैस्सदेवं करेइत्ति बलिना वैश्वानरं पूजयतीत्यर्थः । 'अतिहिपूर्य karei'ttiatitheH-आगन्तुकस्यपूजां करोतीति जावगहा' कडुच्छुयतंबियभायणंगहाय दिसापोखियतावसत्तए पव्वइए प्रव्रजितेऽपि षष्ठादितपःकरणेन दिशः प्रेक्षितत्वादिविधिं च कृत्वा पार्न्नादिक्माच्रित्वान्। ___इदानींचैदंमम श्रेयः कर्तुं, तदेवाह- 'जावजलंते सूरिए सृष्टान् आभाषितान् आपृच्छय, बहूनि सत्वशतानि समनुमान्य संभाष्य, गृहीतनिजभाण्डोपकरणस्योत्तरदिगभिमुखं गन्तुं मम Page #43 -------------------------------------------------------------------------- ________________ 40 पुष्पिका-उपाङ्गसूत्रम् 3/7 युज्यते इति संप्रेक्ष्यते चेतसि । 'कट्ठमुद्दाए मुहं बंधैत्ता' यथा काष्ठं काष्ठमयः पुत्तलको न भाषते एवं सोऽपि मौनावलम्बी जातः यद्वा मुखरन्त्राच्छादकं काष्ठखण्डमुभयपार्श्वच्छिद्रद्वयप्रेषितदवरकान्वितं मुखबन्धनं काष्ठमुद्रा तया मुखं बध्नाति । जलस्थलादीनि सुगमानि, एतेषु स्थानेषु स्खलितस्य प्रतिपतितस्य वा नतत उत्थातुंमम कल्पते । महाप्रस्थानं पदं ति मरणकालभावि कर्तुं ततः प्रस्थितः क्र्तुमार्ब्ध्ः। 'पुव्वावरण्हकालसमयंसि त्तिपाश्चात्यापराण्हकालसमयः-दिनस्य चतुर्थप्रहरलक्षणः । 'पुव्वरत्तावरत्तकालसमयंसित्ति पूर्वरात्रो-रात्रेःपूर्वभाः, अपररात्रो-रात्रेः पश्चिमभागः तल्लक्षणो यः कालसमयःकालरूपसमयः स तथा तत्र रात्रिमध्यान्हे (मध्यरात्रे इत्यर्थः । अन्तिक-समीपं, प्रादुर्भूतः । इत ऊर्ध्व सर्वनिगदसिद्धंजाव निक्खेवोत्ति। नवरं विराधितसम्यक्त्वः |अनालोचिताप्र्तिक्रान्त्ः शुक्रग्रहदेवतया उत्पन्नः ॥ अध्ययन-3 समाप्तम् (अध्ययनं-4 बहपत्रिका) मू. (8) जइणं भंते उक्खेवओ एवं खलु जंबू! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया । तेणं कालेणं 2 बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि चौहि सामानियसाहस्सीहिं चौहिं महत्तरियाहिं जहा सूरियाभे जाव भुंजमाणी विहरै, इमं च णं केवलकप्पं जंबुद्दीवं विउलेणं ओहिणा आभोएमाणी 2 पासति 2 समणं भगवं महावीरं जहा सूरियाभो जाव नमंसित्ता सीहासणवरंसि पुरच्छाभिमुहा सन्निसन्ना । आभियोगा जहा सूरियाभस्स, सूसरा घंटा, आभिओगियं देवं सद्दावेइ, जाणविमाणं जोयणसहस्सविच्छिन्नं, जाणविमाणवण्णओ, जाव उत्तरिल्लेमं निजाणमग्गेणं जोयणसाहस्सिएहिं विग्गहेहिं आगता जहा सूरियाभे, धम्मकहा स्म्म्त्ता। ततेणंसा बुहुपुत्तिया देवी दाहिणं भुयंपासारेइ देवकुमाराणं अट्ठसयं, देवकुमारियाणं य वामाओ भुयाओ 108, तयानंतरं च णं बहवे दारगा यदारियाओ य डिभए य डिभियाओ य विउव्वै, नट्टविहिं जहा सूरियाभो उवदंसित्ता पडिगते । भंते त्ति भयवं गोयमे समणं भगवं महावीरं वंदै नमसति कूडागारसाला बहुपुत्तियाए णंभंते देवीए सा दिव्वा देविड्डी पुच्छा जाव अभिस्म्न्नाग्ता। __एवं खलु गोयमा ! तेणं काले 2 वाणारसी नामं नगरी, अंबसालवने चेइए । तत्थ णं वाणारसीए नगरीए भद्दे नामं सत्यवाहे होत्था, अड्डे अपरिभूते । तस्स णं भद्दस्स य सुभद्दा नाम भारिया सुकुमाला वंझाअवियाउरी जाणुकोप्परमाता याविहोत्था। ततेणंतीसे सुभदाए सत्यवाहीए अन्नयाकयाइ पुव्वरत्तावरत्तकाले कुटुंबजागरियंइमेयारूवे जाव संकप्पे समुप्पज्जित्था-एवं खलु अहं भद्देणं सत्थवाहेणं सद्धिं विउलाइंभोगभोगाइं जमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं धन्नाओ णं ताओ अम्मगाओ जाव सुलद्धेणंतासिं अम्मगाणं मणुयजम्मजीवितफले, जासिंमन्ने नियकुच्छिसंभूयगाइंथणदुद्धलुद्धगाई महुरसमुल्लावगाणि मंजुल (मम्मण)प्पजपिताणि थणमूलकक्खदेसभागं अभिसरमाणगाणि Page #44 -------------------------------------------------------------------------- ________________ अध्ययनं-4 41 पण्हयंति, पुणो य कोमल कमलोवमेहिं हत्थेहिं हत्थेहिं गिहिऊणं उच्छंगनिवेसियाणि देंति, समुल्लावए सुमुहुरे पुणो पुणो मम्मण (मंजुल) प्पणिए अहं णं अधण्णा अपुन्ना अकयपुन्ना एत्तो एगमवि न पत्ता ओहय0 जाव झियाइ। तेणं कालेणं 2 सुव्वतातो णं अज्जातो इरियासमितातो भासासमितातो एसणासमितातो आयाणभंडमत्तनिक्खेवणासमितातो उच्चारपासवणखेलजल्लसिंधाणपारिट्ठावणसमियातो मनगुत्तीओ वयगुत्तीओकायगुत्तीओ गुतिंदियाओ गुत्तबंभयारिणीओबहुस्सुयाआ बहुपरियारातो पुव्वानुपुब्बिं चरमाणीओ गामाणुगामं दूइज्जमणीओ जेणेव वाणारसी नगरी तेणेव उवागयाता, उवागच्छित्ता अहापडिरूवं उग्गहं 2 संजमेणं तवसा विहरति । - ततेणंतासिं सुब्बयाणं अजाणं एगे संचाडए वाणारसीनगरीए उच्चनीयमज्झिमाइंकुलाई घरसमुदानस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अनुपविट्ठ । तते णं सुभद्दा सत्थवाहीतातोअज्जातोएजमाणीओ पासतिर हट्ठ0 खिप्पामेवआसणाओअब्भुटेति 2 सत्तठ्ठपयाई अनुगच्छइ 2 वंदै नमसइ, वंदित्ता नमंसित्ता विउलेणं असपानखाइमसाइमेणं पडिलाभित्ता एवं वयासि-एवं खलु अहं अज्जाओ ! भद्देणं सत्यवाहेणं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विहरामि, नो चेवणं अहंदारगंवा दारियं वा पयामि, तंधनाओणं ताओ अम्मगाओ जाव एत्तो एगमविन पत्ता, तंतुब्भे अजाओ! बहुणायातो बहुपढियातो बहूणि गामागरनगर जाव सन्निवेसाई आहिंडह, बहूणं राईसरतलवर जाव सत्थवाहपभितीणं गिहाइं अनुपविसह, अस्थि से केति कहिं चि विजापओए वा मंतप्पओए वा वमणं वा विरेयणं वा बत्थिकम्मंवा ओसहे वा भेसज्जे वा उवलद्धे जेणं अहं दारगं वा दारियं वा पयाएजा? तते णं ताओ अज्जाओ सुभदं सत्यवाहिं एवं वयासी-अम्हे णं देवाणुप्पिए! समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभचारीओ, नो खलु कप्पति अम्हं एयमटुं कण्णेहिं विणिसामित्तए, किमंग पुण उद्दिसित्तए वा समायरित्तए वा अम्हे णं देवाणुप्पिए ! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो । तते णं सुभद्दा सत्थवाही तासिं अजाणं अंतिए धम्म सोचा निसम्म हट्टतुट्टा तातो अजातो तिखुत्तो वंदति नमंसति एवं वदासी-सदहामिणं अजाओ निग्गंथं पावयणं पत्तियामि रोएमिणं अजाओ निग्गंधीओ! एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवजए । अहासुहं देवा0 ! मा पडिबंधं । तते णं सा सुभद्दा सत्थ0 तासिं अजाणं अंतिए जाव पडिवजति 2 तातो अज्जातो वंदै नमंसइ पडिविसज्जति । तते णं सुभद्दा सत्थ0 समणोवासिया जाया जाव विहरति । तते णं तीसे सुभद्दाए समणोवासियाए अन्नदा कदायि पुव्वरत्त0 कुटुंब0 अयमया0 जाव समुप्पज्जित्था-एवं खलु अहं[स] भद्देणं सत्थ0 विउलाइंभोगभोगाइंजाव विहरामि, नो चेवणं अहंदारगं वा 2, तं सेयं खलु ममंकल्लं pA0 जाव जलंते भद्दस्स आपुच्छित्ता सुव्वयाणं अजाणं अंतिए अजा भवित्ता अगाराओ जाव पव्वैत्तए, एवं संपेहेति 2 ता कल्लेजेणेव भद्दे सत्यवाहे तेणेव उवागते, करतल0 एवं वयासी-एवं खलु अहंदेवाणुप्पिया! तुब्भेहिं सद्धिं बहूइंवासाइंविउलाइंभोगजाव विहरामि, नो चेवणं दारगंवा दारियं वा पयामि, तं इच्छामिण देवाणुप्पिया! तुब्भेहिं अणुण्णाया समाणी सुब्बयाणं अजाणंजाव pvvitte। Page #45 -------------------------------------------------------------------------- ________________ पुष्पिका-उपाङ्गसूत्रम् 4/8 तते से भद्दे सत्थवाहे सुभद्दं सत्थ0 एवं वदासी-माणं तुमं देवाणुप्पिया ! इदाणिं मुंडा जाव पव्वयाहि, भुंजाहि ताव देवाणुप्पिए! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुत्तभोई सुव्वयाणं अज्जाणं जाव पव्वयाहि । ततेणं सुभद्दा सत्थ0 भद्दस्स एयमहं नो आढाति नो परिजाणति दुच्छं पि तच्चं पि भद्दा सत्थ0 एवं वदासी - इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुण्णाया समाणी जाव पव्वैत्तए । 42 तते णं से भद्दे sa0 जाहे नो संचाएति बहूहिं आघवणाहि य एवं पत्रवणाहि य सण्णवणा0 विष्णवणाहि य आघवित्तए वा जाव विण्णवित्तए वा ताहे अकामते चेव सुभद्दाए निक्खमणं अनुमन्नित्था । तते णं से भद्दे sa0 विउलं असणं 4 उवक्खडावेति, मित्तनाति0 ततो पच्छा भोयणवेलाए जाव मित्तनाति0 सक्कारेति सम्माणेति, सुभद्दं सत्थ0 ण्हायं जाव पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणि सीयं दुरुहेति । ततो सा सुभद्दा सत्थ0 मित्तनाइ जाव संबंधिसंपरिवुडा सव्विड्डीए जाव रवेणं वाणारसीनगरीए मज्झं मज्झेणं जेणेव सुव्वयाणं अज्जाणं उवस्सए तेणेव uvA0 2 पुरिससहस्सवाहिणिं सीयं ठवेति, सुभदं सत्यवाहिं सीयातो पञ्च्चोरुहेति तते णं भद्दे सत्थवाहे सुभद्दं सत्यवाहिं पुरतो काउं जेणेव सुव्वया अज्जा तेणेव उवा 2 सुव्वयाओ अज्जाओ वंदति nama'sati 2 एवं वदासी- एवं खलु देवाणुप्पिया सुभद्दा सत्थवाही ममं भारिया इट्ठा कंता जाव मा णं वातिता पित्तिया सिंभिया सन्निवातिया विविहा रोयातंका फुसंतु, एस णं देवाणुप्पिया! संसारभउब्विग्गा भीया जम्मणमरणाणं, देवाणुप्पियाणं अंतिए मुंडा भवित्ता जाव पव्वयाति, तं एवं अहं देवाणुप्पियाणं सीसिणिभिक्खं दलयामि, पडिच्छंतु णं देवाणुप्पिया सीसिणीभिक्खं । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तते णं सा सुभद्दा sa0 सुव्वयाहिं अज्जाहिं एवं वृत्ता समाणी हट्ठा 2 सयमेव आभरमल्लालंकारं ओमुयै 2 सयमेव पंचमुट्ठियं लोयं करेति 2 जेणेव सुव्वयातो अज्जाओ तेणेव उवा 2 सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणेणं वंदै नमंसइ 2 एवं वदासी-आलित्ते णं भंते जहा देवानंदा तहा पव्वैता जाव अज्जा जाया जाव गुत्तबंभयारिणी । तते णं सा सुभद्दा अज्जा अन्नदा कदायि बहुजनस्स चेडरूवे संमुच्छित्ता जाव अज्झोववण्णा अब्भंगणं च उव्वट्टणंच फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लगाणि य खजल्लगाणि य खीरं च पुष्फामि य गवेसति, गवेसित्ता बहुजणस्स दारए वा दारिया वा 2 कुमारेय कुमारियाते य 2 डिंभए य डिंभियाओ य अप्पेगतियाओ अब्भंगेति, अप्पेगैयाओ उव्वट्टेति, एवं अप्पे0 फासुयपाणएणं ण्हावेति, अप्पे0 पाए रयति, अप्पे0 उट्टे रयति, अप्पे0 अच्छीणि अंजेति, अप्पे0 उसुए करेति, अप्पे0 तिलए करेति, अप्पे0 दिगिंदलए करेति अप्पे0 पंतियाओ करेति अप्पे0 छिज्जाई करेति अप्पेगैया वन्नएणं समालभै अप्पे0 चुन्नएणं समालभै अप्पे0 खेल्लणगाई दलयति अप्पे0 खजुल्लगाई दलयति अप्पे0 खीरभोयणं भुंजावेति अप्पे0 पुप्फाइं ओमुयै अप्पे0 पादेसु ठवेति अप्पे0 जंघासु करेइ एवं ऊरूसु उच्छंगे कडीए पिट्टे उरसि खंधे सीसे अ करतलपुडेणं गहाय हलौलेमाणी 2 आगयमाणी 2 परिहायमाणी 2 पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नित्तिपिवासं च पञ्चणुब्भवमाणी विहरति । तते णं तातो सुव्वयातो अज्जाओ सुभद्दं अजं एवं वयासी- अम्हे णं देवाणुप्पिए ! समणीओ Page #46 -------------------------------------------------------------------------- ________________ अध्ययनं - 4 43 निग्गंथीओ इरियासमियातो जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति जातककम्मं करित्तए, तुमं चणं देवाणु 0 बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववण्णा अब्भंगणं जाव नत्तिपिवासं वा पचणुब्भवमाणी विहरसि, तं णं तुमं देवाणुप्पिया एयरस ठाणस्स आलोएहि जाव पच्छित्तं पडिवज्जाहि । तते णं सा सुभद्दा अज्जा सुव्वयाणं अज्जाणं एयमङ्कं नो आढाति नो परिजाणति, अणाढायमाणी अपरिजाणमाणी विहरति । तते णं तातो समणीओ निग्गंधीओ सुभद्दं अजं हीलेंति निंदंति खिसंति गरहंति अभिक्खणं 2 एयमहं निवारेति । तते णं तीसे सुभद्दाए अज्जाए समणीहिं निग्गंधीहिं हीलिज्जमाणीए जाव अभिक्खणं 2 एयमहं निवारिज्जमाणीए अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिरं च णं अहं मुंडा भवित्ता आगाराओ अनगारियं पव्वैत्ता तप्पभिदं च णं अहं परवसा, पुव्विं च समणीओ निग्गंथीओ आढेति परिजाणेंति, इयाणिं नो आढाइंति नो परिजाणंति, तं सेयं खलु मे कल्लं जाव जलते सुव्वयाणं अज्जाणं अंतियाओ पडिनिक्खमित्ता पाडियक्कं उवस्सयं उवसंपञ्जित्ता णं विहरित्तए, एवं संपेहेति 2 कल्लं जाव जलंते सुव्वयाणं अज्जाणं अंतियातो पडिनिक्खमेति 2 पाडियक्कं उवस्सयं उवसंपज्जित्ता णं विहरति । तते णं सा सुभद्दा अज्जा अज्जाहिं अनोहट्टिया अनिवारिता सच्छंदमती बहुजनस्स चेडरूवेसु मुच्छिता जाव अब्भंगणं च जाव नत्तिपिवासं च पच्चणुब्वमाणी विहरति । तते णं सा सुभद्दा अज्झा पासत्था पासत्थविहारी एवं ओसण्णा0 कुसीला0 संसत्ता संसत्तविहारी अहाच्छंदा अहाच्छंदविहारी बहूई वासाई सामन्नपरियागं पाउणति 2 अद्धमासियाए संलेहणाए अत्ताणं तीसं भत्ताइं 2 अणसणे छेदित्ता 2 तस्स ठाणस्स अनालोइयप्पडिक्कंतो कालमासे कालं किच्चा सोहम्मे कप्पे बहुपुत्तियाविमाणे उववायसभाए देवसयणिज्जंसि देवदूसंतरिया अंगुलस्स असंखेज्जभागमेत्ताए ओगाहणाए बहुपुत्तियदेवित्ताए उववण्णा, तेणं सा बहुपुत्तिया देवी अहुणोववन्नमित्ता समाणी पंचविहाए पज्जत्तीए जाव भासामनपजत्तीए । एवं खलु गोयमा ! बहुपुत्तियाए देवीए सा दिव्वा देव्विड्ढी जाव अभिसमण्णागता । से ह्णणं भंते! एवं वुच्चै बहुपुत्तिया देवी 2 ? गोयमा ! बहुपुत्तिया णं देवी णं जाहे जाहे सक्कस्स देविंदस्स देवरन्नो उवत्थाणियणं करेइ ताहे 2 बहवे दारए य दारियाए य डिंभए य डिंभियातो य विउव्वै 2 जेणेव सक्के देविंदे देवराया तेणेव uvA0 2 सक्कस्स देविंदस्स देवरन्नो दिव्वं देविडिं दिव्वं देवज्जुइं दिव्वं देवानुभागं उवदंसेति, से तेणट्टेणं गोयमा ! एवं वुच्चति बहुपुत्तिया देवी 2 / बहुपुत्तियाणं भंते! देवीणं केवैयं कालं ठितिं पन्नत्ता ? गोयमा ! चत्तारि पलिओवमाइं ठिई पन्नत्ता । बहुपुत्तिया णं भंते! देवी तातो देवलोगाओ आउक्खएणं ठितिक्खएणं भवक्खएणं अनंतरं चयं चैत्ता कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! इहेव जंबुद्दीवे दीवे भारहे वासे विंज्झगिरिपायमूले विभेलसंनिवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति । तते णं तीसे दारियाए अम्मापियरो एक्कारसमे दिवसे वितिक्कंते जाव बारसेहिं दिवसेहिं वितिक्कंतेहिं अयमेयारूवं नामधिज्जं करेंति - होऊ णं अम्हं इमीसे दारियाए नामधिज्जं सोमा । तते णं सोमा उम्मुक्कबालभावा विण्णतपरिणयमेत्ता जोव्वणगमणुपत्ता रूवेण य जोव्वणेण य लावण्णेण Page #47 -------------------------------------------------------------------------- ________________ 44 पुष्पिका-उपाङ्गसूत्रम् 4/8 य उक्किट्ठा उक्किट्टसरीरा जाव भविस्सति । तते णं तं सोमं दारियं अम्मापियरो उम्मुक्कबालभावं विण्णयपरिणयमित्तेजोव्वणगमणुप्पत्ता पडिकुविएणंसुक्केणं पडिरूवएणंनियगस्स भायणिज्जस्स रहकूडयस्स भारियत्ताए द्ल्यिस्स्ति। साणंतस्सभारिया भविस्सतीट्ठा कंताजावभंडकरंडगसमाणातिलकेला इवसुसंगोविआ चेलपेला (DA) इव सुसंपरिहितारयणकरंडगतो विव सुसारखिया सुसंगोविता माणंसीयं जाव विविहा रोयातंका फुस्ण्तु। ततेणंसासोमा माहणी रहकूडेणंरद्धिं विउलाइंभोगभोगाइं जमाणी संवच्छरे 2 जुयलगं पयायमणी सोलसेहिं संवच्छरेहिं बत्तीसं दारगरूवे प्याति। ततेणं सा सोमा माहणी तेहिं बहूहिं दारगेहि यदारियाहि य कुमारएहि य कुमारियाहि य डिभएहि यडिभियाहि य अप्पेगइएहि उत्तामसेज्जएहि याप्पेगइएहि यथणियाएहि याप्पेगइएहि पीहगपाएहिं अप्पे0 परंगणएहिं अप्पेगइएहिं परक्कममाणेहिं अप्पेगइएहिं पक्खोलणएहिं अप्पे0 थणं मग्गमाणेहिं अप्पे0 खीरं मग्गमाणेहिं अप्पे0 खिल्लणयं मग्गमाणेहिं अप्पेगइएहिं खजगं मग्गमाणेहिं अप्पे0 कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अक्कुस्समाणेहिं हणमाणेहिं हम्ममाणेहिं विप्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कवमाणेहिं निद्दयमाणेहिं पलवमाणेहिं दहमाणेहिं वममाणेहिंछेरमाणेहिं सुत्तमाणे हिंमुत्तपुरीमिसुलित्तोवलित्ता मैलवसणपुव्वड (दुब्बला) जाव ऐसुबीभच्छा परमदुग्धंधा नो संचाएइ रहकूडे णं सद्धिं विउलाई भोगभोगाइं भुंजमाणी विह्रित्ते। तते णं से सोमाए माहणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुंब जागरियं जागरमाणीए अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिभियाहि य अप्पेगइएहिं उत्ताणसेज्जएहियजाव अप्पेगइएहिं सुत्तमाणेहिंदुज्जाए हिंदुज्जम्मएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरी सवमियसुलित्तोवलित्ताजाव परमदुभिगंधा नो संचाएमि रट्टकूडेण सद्धिं जाव भुंजमाणी विहरित्तए । तं धन्नाओणं ताओ अम्मयाओ जाव जीवियफलेजाओणं वंझाओअवियाउरीओजाणुकोप्परमायाओ सुरभिसुगंधगंधियाओ विउलाई माणुस्सगाइ भोगभोगाइं जमाणीओ विहरंति, अहंणं अधन्ना अपुन्नाअकयपुन्ना नो संचाएमि रहकूडेण सद्धिं विउलाइंजाव विह्रित्ते। तेणंकालेणं2 सुब्वयाओ नाम अज्जाओइरियासमियाओजाव बहुपरिवाराओपुवाणुपुब्बिं जेणेव विभेले संनिवेसे अहापडिरूवंओग्गहंजाव विह्र्ति|त्तेन्न्ण्तासिण् सुव्वयाणं अजाणंएगे संघाडए विभेले सन्निवेसे उच्चनीय जाव अडमाणे रट्टकूडस्स गिह अणुपविढे । तते णं सा सोमा माहणीताओअज्जाओएजमाणीओपासति 2 हट्ट खिप्पामेव आसणाओअब्भुढेति 2 सत्तट्ठपयाई अनुगच्छति 2 वंदै, नमसइ, विउलेणं असन 2 पडिलाभित्ता एवं वयासी-एवं खलु अहं अजाओ रट्टकूडेणं सद्धिं विउलाईजाव संवच्छरे 2 जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया, ततेणंअहंतेहिं बहूहिंदारएहियजावडिंभियाहि याप्पेगतिएहिं उत्ताणसिज्जएहिं जाव सुत्तमाणेहिं दुजातेहिं जाव नो संचाएमि विहरत्तए, तमिच्छाणि णं अज्जाओ तुम्हं अंतिए धम्मं निसामित्तए । तते णं तातो अज्ञातो सोमाते माहणीए विचित्तं जाव केवलिपण्णत्तं धम्म प्रिखेति। Page #48 -------------------------------------------------------------------------- ________________ अध्ययनं 4 45 तणं सा सोमा माहणी तासि अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ट जाव हियया तातो अज्जाओ वंदै नमंसइ 2 त्ता एवं वयासी - सद्दहामि णं अज्जाओ! निग्गंथं पावयणं जाव अब्भुट्टेमि णं अज्जातो निग्गंथं पावयणं एवमेयं अज्जातो जाव से जहेयं तुब्भे वयह जं नवरं अज्जातो ! रट्ठकूडं आपुच्छामि । तते णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयामि । अहासुहं देवाणुप्पिए ! मा पडिबंधं । तते णं सा सोमा माहणी तातो अज्जातो वंदै नमंसइ 2 त्ता पडिविसज्जेति । तते णं सा सोमा माहणी जेणेव रट्ठकूडे तेणेव उवागया करतल एवं वयासी- एवं खलु मए देवानुप्पिया! अज्जाणं अंतिए धम्मे निसंते से वि य णं धम्मे इच्छिते जाव अभिरुचिते, तते णं अहं देवानुप्पिया ! तुब्भेहिं अब्भणुन्नाया सुव्वयाणं अज्जाणं जाव पव्वैत्तए । तते णं से रट्ठकूडे सोमं माहणिं एवं वयासी- मा णं तुमं देवाणुप्पिए! इदानि मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवानुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुक्तभोई सुव्वयाणं अज्जाणं अंतिए मुंडा जाव पव्वयाहि । तते णं सा सोमा माहणी रट्ठकूडस्स एयमहं पडिसुणेति । तते सा सोमा माहणी व्हाया जाव सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमति 2 विभेलं संनिवेसं मज्झं मज्झेणं जेणेव सुव्वयाणं अज्जाणं उवस्सए तेणेव uvA0 2 सुव्वयाओ अज्जाओ वंदै नमंसइ पज्जुवासइ । तते णं ताओ सुव्वयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपन्नत्तं धम्मं परिकहेति जहा जीवा बज्झति । तते णं सा सोमा माहणी सुव्वयाणं अज्जाणं अंतिए जाव दुवालसविहं सावग धम्मं पडिवज्जइ 2 सुव्वयाओ अज्जाओ वंदै नमंसइ 2 त्ता जामेव दिसिं पाउब्भूआ तामेव दिसं पडिगता । ततेणं सा सोमा माहणी समणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति तते णं ताओ सुव्वयाओ अज्जाओ अन्नदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जनवयविहारं विहरंति । तते णं ताओ सुव्वयाओ अज्जाओ अन्नदा कदायि पुव्वाणु0 जाव विहरंति । तते णं सा सोमा माहणी इमीसे कहाए लद्धट्ठा समाणी हट्टा ण्हाया तहेव निग्गया जाव वंदै नमंसइ 2 धम्मं सोचा जाव नवरं रट्ठकूडं आपुच्छामि, तते णं पव्वयामि । अहासुहं0 / ततेणं सा सोमा माहणी सुव्वयं अजं वंदै नमंसइ 2 सुव्वयाणं अंतियाओ पडिनिक्खमै 2 जेणेव सए गिहे जेणेव रट्ठकूडे तेणेव uvA0 2 करतलपरिग्गह0 तहेव आपुच्छइ जाव पव्वैत्तए अहासुहं देवाणुप्पिए ! मा पडिबंधं । तते णं रट्ठकूडे विउलं असनं तहेव जाव पुव्वभवे सुभद्दा जाव अज्जा जाता, इरियासमिता जाव गुत्तबंभयारीणी । तते णं सा सोमा अज्जा सुव्वयाणं अज्जाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ 2 बहूहिं छट्टट्टम (दसम) दुबालस जाव भावेमाणी बहूइं वासाई सामन्नपरियागं पाउणति 2 मासियाए संलेहणाए सट्टिं भत्ताई अणसणाए छेदित्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किचा सक्करस देविदस्स देवरन्नो सामानियदेवत्ताए उववज्जिहिति, तत्थ णं अत्थेगैयाणं देवाणं दोसागरोवमाई ठिई पन्नत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइं ठिई पन्नत्ता । से णं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चैत्ता कहिं गिच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमट्टे पन्नत्ते ॥ Page #49 -------------------------------------------------------------------------- ________________ पुष्पिका- उपाङ्गसूत्रम् 4/8 बृ. बहुपुत्तियाध्ययने 'उक्खेवओ' त्ति उत्क्षेपः - प्रारम्भवाक्यं, यथा- जै णं भंते समणेणं सिद्धिगइनामधेयं ठाणं संपाविउकामेणं तच्चवग्गस्स पुष्फियाणं तैयज्झयणस्स अयमट्टे पन्नत्ते, चउत्थस्स णं अज्झयणस्स पुष्फियाणं के अट्ठे पन्नत्ते ? 46 एतस्स 'दिव्वा देविड्डी पुच्छ' त्ति, किण्हं लद्धा - केन हेतुनोपार्जिता ? किण्णा पत्ता - केन हेतुना प्राप्ता उपार्जिता सती प्राप्तिमुपगता ? किण्णा 'bhisamaNNAgaya'tti प्राप्ताऽपि सती केन हेतुनाऽऽभिमुख्येन सांगत्येन च उपार्जनस्य च पश्चाद्भोग्यतामुपगतेति ? एवं पृष्टे सत्याह- 'एवं खलु' इत्यादि । वाणारस्यां भद्रनामा सार्थवाहोऽभूत् । 'अड्डे' इत्यादि अड्डे दित्ते वित्ते विच्छिण्णविउलभवणसयणासणजाणवाहणाइण्णे बहुधनजाइआययणआओगपओगसंपउत्ते विच्छडियपौरभत्तपाणे हुदासीदासगोमहिसगवेलकप्पभूए बहुजणस्स अपरिभूए, सुगमान्येतानि, नवरं आढयः-ऋद्धया परिपूर्णः, प्तः - दर्पवान्, वित्तो- विख्यातः । भद्रसार्थवाहस्य भार्या सुभद्रा सुकुमाला 'vaMjha'tti अपत्यफलापेक्षया निष्फला, 'अवियाउरि' त्ति प्रस, वानन्तर मपत्यमरणेनापि फलतो वन्ध्या भवति अत उच्यते-अवियाउरि त्ति अविजननशीलाऽपत्यानाम्, अत एवाह - जानु कूर्पराणामेव माता - जननी जानुकूर्परमाता, एतान्येव शरीरांशभूतानि तस्याः स्तनौ स्पृशन्ति नापत्यमित्यर्थः, अथवा जानु कूर्पराण्येव मात्रा परप्राणादिसाहाय्यसमर्थः उत्सङ्गनिवेशनीयो वा परिकरो यस्याः न पुत्रलक्षणः स जानुकूर्परमात्रः । 'इमेयारूवे ऽत्ति इहैवं दृश्यं - "अयमेयारूवे अज्झत्थिए चिंतए पत्थिए मनोगए संकप्पे समुप्पज्जित्था' तत्रायम् एतद्रूपः आध्यात्मिकः - आत्माश्रितः चिन्तितः- : - मनरूपः मनोगतो - मनोविकाररूपः संकल्पो- विकल्पः समुत्पन्नः । 'धन्नाओ णं ताओ' इत्यादि धन्या-धनमर्हन्ति लप्स्यन्ते वा यास्ता धन्याः इति यासामित्यपेक्षया, अम्बाः - स्त्रियः पुण्याः - पवित्राः कृतपुण्याः - कृतसुकृताः कुतार्था - कृतप्रयोजनाः कृतलक्षणाः- सफलीकृतलक्षमाः । 'सुलद्धेणं तासि अम्मगाणं मणुयजम्मजीवियफले' सुलब्धं च तासां म नजजन्म जीवितफलं च । 'जासिं' ति यासां मन्ये इति वितर्कार्थो निपातः । निजकुक्षिसंभूतानि डिम्भरूपाणीत्यर्थः । स्तनदुग्धे लुब्धानि यानि तानि तथा । मधुराः समुल्लापा येषां तानि तथा । मन्मनमव्यक्तभीषल्ललितं प्रजल्पितं येषां तानि तथा । स्तनमूलात् कक्षादेशभागभिसरन्ति मुग्धकानिअव्यकतविज्ञानानि भवन्ति । पण्हयंति - दुग्धं पिबन्ति । पुनरपि कोमलकमलोपमाभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गे निवेशितानि सन्ति । ददति समुल्लापकान्, पुनः पुनः मञ्जुल प्रभणितान् मञ्जुलं-मधुरं प्रभणितं भणतिर्येषु ते तथा तानू, इह सुमधुरानित्यभिधाय यनमञ्जुलप्रभणि तानित्युक्तं तत्पुनरुक्तमपि न दुष्टं संभ्रमभणितत्वादस्येति । 'एत्तो' त्तिविभक्तिपरिणामादेषाम् - उक्विशेषणव तां डिम्भानां मध्यादेकतरमपि - अन्यत - रविशेणमपि डिम्भं न प्राप्ता इत्युपहतमनः सङ्कल्पा भूमिगत दृष्टिका करतलपर्यस्तितमुखी ध्यायति अथानन्तरं यत्संपन्नं तदाह-'तेणं कालेण' मित्यादि । गृहेषु समुदानं - भिक्षाटनं गृहसमुदानं भैक्षं, तन्निमित्तमटनम् । साध्वीसंघाटको भद्रसार्थवाहगृहमनुप्रविष्टः । तद्भार्या चेतसि चिन्तितवति, ( एवं वयासि) यथा- विपुलान् समृद्धान् भागान् भोगभोगान्- अतिशयवतः शब्दादीन् उपभुञ्जाना Page #50 -------------------------------------------------------------------------- ________________ अध्ययनं-4 47 विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा 'हवति' ('हं व्र्ते)| तदत्रार्थे यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । kevliprjnyptdhrmshc||1|| "जीवदय सच्चवयणं, परधनपरिवज्जणं सुसीलं च । खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई॥" इत्यादिक्ः। "एवमेयंति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव sphuTayati'tahameyaM भंते!' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । अवितहमेयं' तिसत्यमेतदित्यर्थः । 'असंदिद्धमेयंति sNdehvrjitmett। एतान्येकार्थान्यत्वादरप्रदर्शनायोक्तानि सत्योऽयमरथो यद्यूयं वदथ इत्क्वा वदन्ते-वाग्भि स्तौति, नमस्यति कायेन प्रणमति, वंदित्ता नमंसित्ता सावगधम्म पडिवजइ देवगुरुधर्मप्रतिपत्तिं कुरुते। यथासुखं देवानुप्रिये! अत्रार्थेमा प्रतिबन्ध-प्रतिघातरूपंप्रमादं मा कृथाः। 'आघवणाहि यत्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनैः । पन्नवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषतः क्थ्नैः। 'saNNavaNAhiya'tti संज्ञापनाभिश्च संबोधनाभि । 'vinavaNAhiya'tti विज्ञापनाभिश्चविज्ञप्तिकाभिः स्प्र्न्न्य्प्रार्थ्नैः। चकाराः समुच्चयार्था । 'आघवित्तएऽत्तिआख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुंवा विज्ञापयितुंवान शक्नोतीति प्रक्रमः सुभद्रां भार्यां व्रतग्रहणानिषेधयितुं 'ताहे' इति तदा अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमणं-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति । किंबहुना? मुंडा भवित्ताअगाराओ अनगारियं पव्वैति । इति उर्ध्वं सुगमम् । ___'जाव पाडियकं उवस्सयंति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अज्जाहिं अनोहट्टिय नि यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहिता, अतएव स्व्च्छ्न्द्म्तिका। जानादीनां पार्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्र्तीत्म्। ___'उवत्थाणियं करेइत्तौपस्थानं-प्रत्यासत्तिगमनंतत्र प्रेक्षणककरणाय यदाविधत्ते । दिव्वं देविदिति देवर्द्धिः-परिवारादिसंपत्, देवद्युति-शरीराभरणादीनां दीप्तियोगः, देवानुभागः अदभुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्वंदर्शयति-vinayapariNayametta'ttivijJakA परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण यत्ति रूपम्-आकृति यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मूदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भ्विस्स्य्ति। ___विनयपरिणयभित्तं पडिकुविएणं सुक्केणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता' कमनीयत्वात्, 'पिया' सदाप्रेमविषयत्वात्, 'मणुण्णा' सुन्दरत्वात्, एवं 'संमया अणुमया' इत्यादि दृश्यम् । आभरणकरण्डकसमानोपादेयत्वादिना तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य Page #51 -------------------------------------------------------------------------- ________________ पुष्पिका- उपाङ्गसूत्रम् 4/8 भाजनविशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे ऽति वस्त्रमञ्जूषेवेत्यर्थः । ' रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलगं' दारकदारिकादिरूपं प्रजनितवती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्ते । अप्येके केचन 'prNgnnehiN'tinRtydbhiH|'प्र्क्क्म्मान्नेहिण् तिउल्लयद्भिः । 'पक्खोलणएहिं तिप्रस्खलद्भिः । हसद्भिः रुष्यद्भिः, 'उक्तूवमाणेहिं' ति बृहच्छब्दैः पूत्कुर्वद्भिः । 'पुव्वड (दुब्बल) 'त्ति दुर्बला । - 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः । अयमेतद्रूपः आध्यात्मिकः - आत्माश्रितः, चिन्तितः - स्मरणरूपः, प्रार्थितः - अभिलाषरूपः मनोविकाररूपः संकल्पो - विकल्पः समुत्पन्नः । अध्ययनं-4 समाप्तम् 48 अध्ययनं - 5 पूर्णभद्रः मू. (9) जै णं भंते! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं काणं 2 पुन्नभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुन्नभद्दंसि सीहासणंसि चौहिं सामानियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसित्ता जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगते कूडागारसाला पुव्वभवपुच्छा एवं गोयमा ! तेणं कालेणं 2 इहेव जंबुद्दीवे दीवे भारहे वासे मणि वैया नामं नगरी होत्था रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवैयाए नगरीए पुन्नभद्दे नामं गाहावई परिवसति अड्डे । ते काणं 2 थेरा भगवंतो जातिसंपन्ना जाव जीवियासमरणभयविप्पमुक्का बहुस्सुया बहुपरियारा पुव्वानुपुव्विं जाव समोसढा, परिसा निग्ग्या। तते णं से पुन्नभद्दे गाहावई इमीसे कहाए लद्धट्ठे समाणे हट्ठ जाव पन्नत्तीए गंगदत्ते तहेव निग्गच्छई जाव निक्खंतो जाव गुत्तबंभचारी । तते णं से पुन्नभद्दे अनगारे भगवंताणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहिजइ 2 बहूहिं चउत्थछट्टट्टम जाव भावित्ता बहूइं वासाई सामण्णपरियागं पाउणति 2 मासियाए संलेहणाए सद्वि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुन्नद्दे विमाणे उववातसभाते देवसयणिचंसि जाव भासामनपजत्तीए । एवं खलु गोयमा ! पुन्नभद्देणं देवेणं सा दिव्वा देविड्डी जाव अभिसमण्णागता । पुन्नभद्दस्स णं भंते! देवरस केवैयं कालं ठिई पन्नत्ता ? गोयमा ! दोसागरोवमाइं ठिई पन्नत्ता । पुन्नभद्देणं भंते! देवे तातो देवलोगातो जाव कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ! एवं खलु जंबू ! समणेणं भगवता जाव संपत्तेणं निक्खेवओ अध्ययनं -5 समाप्तम् अध्ययनं -6 माणिभद्रः मू. (10) जै णं भंते! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते । Page #52 -------------------------------------------------------------------------- ________________ अध्ययनं-6 तेणं कालेणं 2 माणिभद्दे देवे सभाए सुहम्माए माणिभदंसि सीहासणंसि चौहिं सामानियसाहस्सीहिं जहा पुन्नभद्दो तहेव आगमणं, नट्टविही, पुवभवपुच्छा, मणिवई नगरी, माणिभद्दे गाहावई थेराणं अंतिए पव्वज्जा एकारस अंगाई अहिजति, बहूई वासाइं परियातो मासिया संलेहणा सर्दिभत्ताईमाणिभद्दे विमाणे उववातो, दोसागरोवमाइंठिई, महाविदेहे वासे सिज्झिहिति एवं खलु जंबू ! निक्खेवो॥ अध्ययनं-6 समाप्तम् (अध्ययनानि-7....20) मू. (11) एवं दत्ते 7 सिवे बले 9 अनाढिते 10 सव्वे जहा पुन्नभद्दे देवे । सव्वेसिं दोसागरोवमाइं ठिति । विमाणा देवसरिसनामा । पुव्वभवे दत्ते चंदणाणामए, सिवे महिलाए, बलो हत्थिणपुरे नगरे, अनाढिते काकंदिते, चेइयाइं जहा स्ण्घ्न्नीए॥ वृ. इह ग्रन्थे प्रथमवर्गो दशाध्यनात्मको निरयावलियाख्यनामकः । द्वितीयवर्गो दशाध्ययनात्मकः, तत्रच कल्पावतंसिका इत्याख्या अध्य्य्नानाम्|tRtiiyvrgo'pidshaadhyynaatmkH, पुष्पिकाब्दाभिधेयानि च तान्यध्ययनानि, तत्राद्ये चन्द्रज्योतिष्केन्द्रवक्तव्यता 1 / द्वितीयाध्ययने सूर्यवक्तव्यता तृतीये शुक्रमहाग्रहवक्तव्यता 3 / चतुर्थाध्ययने बहुपुत्रिकादेवीवक्तव्यता 4 / पञ्चमेऽध्ययने पूर्णभद्रवक्तव्यता 5 / / -षष्ठेमाणिभद्रदेववक्तव्यता 6|स्प्त्मेप्राग्भ्विक्च्न्द्नान्ग्र्याण्द्त्त्नाम्क्देव्स्य्द्विसाग्रोप्म्स्थितिक्स्य्व्क्त्व्य्ता7| अष्टमे शिवगृहपति (तेः) मिथिलावास्तव्यस्य देवत्वेनोत्पन्नस्य द्विसागरोपमस्थितिकस्य वक्तव्यता 8 नवमे हस्तिनापुरवास्तव्यस्य द्विसागरोपमायुष्कतयोत्पन्नस्य देवस्य बलनामकस्य वक्व्यता 9 / दशमाध्ययनेऽणाढियगृहपतेः काकन्दीनगरीवास्तव्यस्य द्विसागोरपमा युष्कतयोत्पत्रस्य देवस्य वक्तव्यता 10 ॥ तृतीयवर्गाध्ययनानि ॥ अध्ययनानि-7...20 समाप्तानि मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पिका उपागसूत्रस्य चंद्रसूरिविरचिता टीका परिसमाप्ता [21 दसमंउपाङ्गम् "पुष्पिका" समाप्तं । *** Page #53 -------------------------------------------------------------------------- ________________ 50 पुष्पचूलिका-उपाङ्गसूत्रम् 1/1 नमो नमो निम्मत सणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः 22 पुष्पचूलिका-उपाङ्गसूत्रम् मटीक (एकादसमंउपागम) (मूलसूत्रम् + चंद्रसूरिविरचिता वृत्तिः) अध्ययनानि-1....10) म. (1)जइणंभंते समणेणंभगवता उखेवओ जावदस अज्झयणा प्न्न्ता। तंजहामू. (2) "सिरि-हिरि-धिति-कित्तिओ बुद्धि लच्छी य होइ बोधव्वा । इलादेवी सुरादेवी, रसदेवी गंधदेवी y॥ वृ. चतुर्थवर्गोऽपि दशाध्ययनात्मकःश्रीहीधृतिकीर्तिबुद्धिलक्ष्मीइलादेवीसुरादेवीरसदेवीगन्ध-देवीतिवक्तव्यताप्रतिबद्धाध्ययननामकः । मू. (3) जइणंभंते समणेणंभगवयाजाव संपत्तेणंउवंगाणंचउत्थस्स वग्गस्स पुष्पचूलाणं दस अज्झयणा पन्नता । पढमस्स णं भंते उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं 2 रायगिहे नगरे गुणसिलए चेइए सेणिए राया सामी समोसढे, परिसा निग्ग्या। तेणं कालेणं 2 सिरिदेवी सोहम्मे कप्पे सिरिवडिंसए विमाणे सभाए सुहम्माए सिरिसि सीहाणसणंसि चौहिं सामानियसाहस्सेहिं चौहिं महत्तरियाहिसपरिवाराहिं जहा बहुपुत्तिया जाव नट्टविहिं उवदंसित्ता पडिगता । नवरं दारियाओ न्त्थि। पुव्व्भ्व्पुच्छा। एवं खलु जंबू! तेणं कालणं 2 रायगिहे नगरे गुणसलिए चेइए जियसत्तू राया। तत्थ णं रायगिहे नयरे सुदंसनो नाम गाहावई परिवसति, अड्डे । तस्स णं सुदंसनस्स गाहावैस्स पिया नामभारिया होत्था सोमाला। तस्सणं सुदंसनस्स गाहावैस्स धूया पियाएगाहावतिणीए अत्तिया भूया नामंदारिया होत्था वुवा वुड्ढकुमारु जुण्णा जुण्णकुमारी पडितपुतत्थणी वरग परिवज्जिया यावि होत्था । तेणं कालेणं 2 पासे अरहा पुरिसादाणीए जाव नवरयणीए, वण्णओ सो चेव, परिसा निग्ग्या। तते णं सा भूया दारिया इमीसे कहाए लद्धट्ठासमाणी हट्टतुट्ठा जेणेव अम्मापियरो तेणेव uvA0 2 एवं वदासी- एवं खलु अम्मताओ पासे अरहा पुरिसादानीए पुव्वानुपुब्बिं चरमाणे जाव देवगणपरिवुडे विहरति, तंइच्छामोणं अम्मयाओ तुब्भेहिं अब्भणुण्णाया समाणी पासस्स अरहओ पुरिसादाणीयस्स पायवंदियागमित्तए । अहासुहं देवाणुप्पिया मा पडिबंधं । तते णं सा भूया दारिया बहाया जाव सरीरा चेडीचकवालपरिकिण्णा साओ गिहाओ पडिनिक्खमति 2 जेणेव बाहिरिया उवट्ठाणसाला तेणेव uvA02 धम्मियं जाणप्पवरं दुरूढा । Page #54 -------------------------------------------------------------------------- ________________ अध्ययनं - 1-9 51 ततेणं सा भूया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मज्झं मज्झेणं निग्गच्छति 2 जेणेव गुणसिलए चेइए तेणेव uvA0 2 छत्तादीए तित्थकरातिसे पासति, धम्मियाओ जाणप्पवरा ओ पच्चोरुभित्ता चेडीचक्कवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव uvA0 2 तिक्खुत्तो जाव पज्जुवासति । तते णं पासे अरहा पुरिसादानीए भूयाए दारियाए तीसे महै0 धम्मकहाए धम्मं0 सोच्चा णिसम्म हट्ट0 वंदति 2 एवं वदासी-सद्दहामि णं भंते निग्गंथं पावयणं जाव अब्भुट्टेमि णं भंते निग्गंथं पावयणं से जहे तं तुब्भे वदह जं, नवरं देवाणप्पिय ! अम्मापियरो आपुच्छामि । तते णं अहं जाव पव्वैत्तए । अहासुहं देवाणुप्पिया ! तते णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरुहति 2 जेणेव रायगिहे नगरे तेणेव उवागता, रायगिहं नगरं मज्झं मज्झेणं जेणेव सए गिहे तेणेव उवागता, रहाओ पच्चोरुहित्ता जेणेव अम्मापितरो तेणेव उवागता, करतल0 जहा जमाली आपुच्छति । अहासुहं देवाणुप्पिए ! तते णं से सुदंसणे गाहावई विउलं असनं 4 उवक्खडावेति, मित्तनाति आमंति2 जाव जिमियि भुत्तुत्तरकाले सूईभूते निक्खमणमाणित्ता कोडुंबिय पुरिसे सद्दावेति 2 एवं वदासी - खिप्पामेव भो देवाणुप्पिया! भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उवट्ठवेह 2 जाव पच्चप्पिणह । तते णं ते जाव पञ्चप्पिणंति । तते णंसे सुदंसणे गाहावई भुयं दारियं व्हायं जाव विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहति 2 मित्तनाति0 जाव रवेणं रायगिहं नगरं मज्झं मज्झेणं जेणेव गुणसिलए चेइए तेणेव उवागते, छत्ताईए तित्थयरातिसए पासति 2 सीयं ठावेति 2 भूयं दारियं सीयाओ पच्चोरुतेति 2 / तते णं तं भूयं दारियं अम्मापियरो पुरतो काउं जेणेव पासे अरहहा पुरिसादानीए तेणेव उवागते, तिखुत्तो वंदति nama'sati 2 एवं वदासी एवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इट्टा, एस णं देवाप्पिया ! संसारभउब्विग्गा भीया जाव देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयाति 2 तं एयं णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयति, पडिच्छंतु णं देवाणु0 ! सिस्सिणीभिक्खं । अहासुहं देवाणु0 / तणं सा भूता दारिया पासेणं अरहा0 एवं वुत्तासमाणी हट्टा उत्तरपुरच्छिमं सयमेव आभरणमल्लालंकारं उम्मुयै, जहा देवानंदा पुष्फचूलाणं 2 हत्थे धोवति, पादे धोवति एवं सीसं धोवति, मुहं धोवति, थणगंतराइं धोवति, कक्खंतराइं धोवति, गुज्झतराइं धोवति, जत्थ जत्थ वि य णं ठाणं वा सिज्जं वा निसिहियं वा चेतेति तत्थ तत्थ वि य णं पुव्वामेव पाणएणं अब्भुक्खेति ततो पच्छा ठाणं वा सिज्जं वा निसीहियं वा चेतेति । तातो पुष्फलात अज्जातो भूयं अजं एवं वदासी-अम्हे णं देवाणुप्पिए समणीओ निग्गंथीओ इरियासमियाओ जाव गुत्तबंभचारिणीओ, नो खलु कप्पति अम्हं सरीरपाओसियाणं होत्तए, तुमं च णं देवाणुप्पिए सरीरपाओसीया अभिक्खणं 2 हत्थे धोवसि जाव निसीहियं चेतेहि, तं णं तुमं देवाणुप्पिए एयस्स ठाणस्स आलोएहि त्ति, सेसं जहा सुभद्दाए जावपाडियक्कं उवस्सयं उवसंपचित्ताणं विहरति । तणं सा भूता अज्जा अनाहट्टिया अनिवारिया सच्छंदमई अभिक्खणं 2 हत्थे धोवति Page #55 -------------------------------------------------------------------------- ________________ 52 पुष्पचूलिका उपाङ्गसूत्रम् 1 / 3 जाव चेतेति । तते णं सा भूया अज्जा बहूहिं चउत्थछट्ट0 बहूई वासाई सामन्नपरियागं पाउणित्ता तरस ठाणस्स अनालोइयपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवडिंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव तोगाहणाए सिरिदेवित्ताए उववन्ना पंचविहाए पजत्तीए भासामनपज्जत्तीए पज्जत्ता । एवं खलु गोयमा ! सिरीए देवीए एसा दिव्वा देविड्डी लद्धा पत्ता, ठिई एग पलिओवमं । सिरीणं भंते देवी जाव कहिं गच्छिहिति ? महाविदेहे वासे सिज्झिहिति । एवं खलु जंबू ! निखेवओ । एवं सेसाण वि नवण्हं भाणियव्वं, सरिसनामा विमणा सोहम्मे कप्पे पुव्वभवे नगरचेइयपियमादीणं, अप्पणो य नामादी जहा संगहणीए, सव्वा पासस्स अंतिए निक्खता । तातो पुप्फचूलाणं सिस्सिणीयातो सरीरपाओसियाओ सव्वाओ अनंतरं चयं चैत्ता महाविदेहे वासे सिज्झिहिंति । / (चउत्थो वग्गो सम्मत्तो) वृ. तत्र श्री देवी सौधर्मकल्पोत्पन्ना भगवतो महावीरस्य नाट्यविधिं दारकविकुर्वणया प्रदर्श्य स्वस्थानं जगाम । प्राग्भवे राजगृहे सुदर्शनगृहपतेः प्रियाया भार्याया अङ्गजा भूतानाम्नी अभवत् । न केनापि परिणीता । पतितपुतस्तनी जाता । 'वैर परिवज्जिया वरपितृप्रखेदिता भर्त्राऽपरिणीताऽभूत् । सुगमं सर्वं यावच्चतुर्थवर्गसमाप्ति : अध्ययनानि - 1... 10 समाप्तानि 2 एकादशमं उपाङ्गम् - "पुष्पचूलिका " समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता पुष्पचूलिकाउपाङ्गसूत्रस्य चन्द्रसूरिविरचिता टीका परिसमाप्ता । *** Page #56 -------------------------------------------------------------------------- ________________ अध्ययनं-1 नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः - 23 वृष्णिदशा-उपाङ्गसूत्रम् सटीकं (द्वादशमं उपाङ्गम्) (मूलसूत्रम् + चंद्रसूरि विरचिता वृत्तिः) अध्ययनं-1 निषथः) मू. (1)जइणंभंते उक्खेवओ0 उवंगाणं चउत्थस्स वग्गस्स पुप्फचूलाणं अयमढे pannatte, pNcmssnnNbhNte| vaggassa उवंगाणं वन्हिदसाणं समणेणं भगवया जाव संपत्तेणं के अढे पन्नत्ते? एवं खलु जंबू! समणेणं भगवया महावीरेणं जाव दुवालस अज्झयणा पन्नत्ता, तं जहाम.(2) निसढे 1 माअनि 2 वह 3 वहे 4 पगता 5 जुत्ती6 दसरहे 7 दढरहे 8 y। महाधनू 9 सत्तधनू 10 दसधनू 11 नामे सयधनु 12 y॥ वृ. पञ्चमवर्गे वह्निदशाभिधाने द्वादशाध्ययनानि प्रज्ञप्तानि निसढे इत्यादीनि । मू. (3) जै णं भंते ! समणेणं जाव दुवालस अज्झयणा पन्नता, पढमस्स णं भंते ! उक्खेवओ । एव खलु जंबू! तेणं कालेणं 2 बारसई नामं नगरी होत्था दुवालसजोयणायामा जाव पञ्चवखं देवलोयभूया पासादीया दरिसणिज्जा अभिरूवा प्द्दिरूवा। तीसे णं बारवईए नगरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं रेवए नाम पव्वए होत्या, तुंगे गगनतलमणुलिहंतसिहरे नानाविहरुवखगुच्छगुम्मलतावल्लीपरिगताभिरामे हंसमियमयूरकोंचसारसकागमयणसालाकोइलकुलोववेते तडकडगवियरउब्भरपउरे अच्छरगणदेवसंधविज्जाहरमिहुणसंनिचिन्ने निव्वत्थणए दसारवरवीरपुरिसतेलोक्कबलवगाणं सोमे सुभए पियदंसणे सुरुवे पासादीए जाव प्द्दिरूवे। तस्सणंरेवयगस्स पव्वयस्स अदूरसामंते एत्थणनंदनवने नामंउज्जाणे होत्था, सव्वौयपुष्फ जाव दरिसणिज्जे । तत्थ णं नंदनवने उजाणे सुरप्पियस्स जक्खस्स जक्खायतणे होत्था चिराईए जाव बहुजनो आगम्म अच्चेति सुरप्पियं जक्खाययणं । सेणं सुरप्पिए जक्खाययणे एगेणं महता वनसंडेणं सवओ समंता संपरिक्खित्ते जहा पुन्नभद्दे जाव सिलाव्त्त्त्त्ते। तत्थ णं बारवईए नयरीए कण्हे नामं वासुदेवे राया होत्था जाव पसासेमाणे विहरति । से णंतत्थ समुद्दविजयपामोक्खाणंदसण्हंदसाराणं, बलदेवपामोक्खाणंपंचण्हंमहावीराणं, उग्गसेनपामोक्खाणं सोलसण्हं राईसाहस्सीणं, पञ्जुन्नपामोक्खाणंअछुट्टाणंकुमारकोडीणं, संबपामोक्खाणं सट्ठीए दुइतसाहस्सीणं, वीरसेनपामोक्खाणं एकवीसाए वीरसाहस्सीणं, रुप्पिणिपामोक्खाणं सोलसण्हं देवीसाहस्सीणं, अनंगसेनापामोक्खाणं अनेगाणं गणियासाहस्सीणं, अन्नेसिंच बहूणं Page #57 -------------------------------------------------------------------------- ________________ 54 वृष्णिदशा-उपाङ्गसूत्रम् 1/3 राईसर जाव सत्थवाहप्पभिईणं वेयड्डगिरिसागरमेरागस्स दाहिणड्डभरहस्स आहेवच्चं जाव विहरति । तत्थ बारवईए नयरीए बलदेवे नामं राया होत्था, महया जाव रज्जं पसासेमाणे विहरति तस्स णं बलदेवसस रन्नो रेवई नामं देवी होत्था सोमाला जाव विहरति । तते णं सा रेवती देवी अन्नदा कदाइ तंसि तारिसगंसि सयणिज्जंसि जाव सीहं सुमिणे पासित्ता gaM0, एवं सुमिणदंसणपरिकहणं, कलातो जहा जहा महाबलस्स, पंनासतो दातो पन्नासरायकण्णगाणं एगदिवसेणं पाणि0 नवरं निसढे नामं जाव उप्पिं पासादं विहरति । तेणं कालेणं 2 अरहा अरिट्ठनेमी आदिकरे दसधनूइं वण्णतो जाव समोसरिते, परिसा निग्गया । तणं से कहे वासुदेवे इमीसे कहाए लद्धठ्ठे समाणे हट्ठतो एतो य कुटुंबियपुरिसे सद्दावेति 2 एवं वदासी- खिप्पामेव देवाणुप्पिया ! सभाए सुहम्माए सामुदानियं भेरिं तालेहि । तते णं से कुटुंबियपुरिसे जाव पडिसुणित्ता जेणेव सभाए सुहम्माए सामुदानिया भेरी तेणेव uvA0 2 तं सामुदानियं भेरिं महता 2 सद्देणं तालेति । तणं ती सामुदानियाए भेरीए महता 2 सद्देण तालियाए समाणीए समुद्दविजयपामोक्खा दस दसारा देवीओ उण भाणियव्वाओ जाव अनंगसेनापामोक्खा अनेगा गणिया सहस्सा अन्ने य बहवे राईसर जाव सत्थवाहप्पभितितो ण्हाया जाव पायच्छित्ता सव्वालंकारविभूसिया जहाविभवैड्डिसक्वारसमुदएणं अप्पेगैया हयगया जाव पुरिसवग्गुरापरिक्खित्ता जेणेव कण्हे वासुदेवे तेणेव uvA0 2 करतल0 कण्हं वासुदेवं जएणं विजएणं वद्धावेति । तसे कहे वासुदेवेओडुंबियपुरिसे एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! अभिसेक्कहत्थिं कप्पेह हयगयरहपवर जाव पच्चप्पिणंति । तते णं से कण्हे वासुदेवे मज्जणधरे जाव दुरूढे अट्ठट्ठमंगलगा जहा कूणिए सेयवरचामरेहि उद्धव्यमाणेहि 2 समुद्दविजयपामोक्खेहिं दसहिं दसारेहिं जाव सत्थवाहप्पभितीहिं सद्धिं संपरिवूडे सव्विड्डीए जाव रवेणं बारवई नगरिं मज्झं मज्झेणं सेसं जहा कूणिओ जाव पज्जुवासइ । ततेणं तस्स निसढस्स कुमारस्स उप्पिं पासायवरगयस्स तं महता जन सद्दं च जहा जमाली जाव धम्मं सोच्चा निसम्म वंदै नमंसइ 2 एवं वदासी - सद्दहामि णं भंते निग्गंथं पावयणं जहा चित्तो जाव सावगधम्मं पडिवज्जति 2 पडिगते । तेणं कालेणं 2 अरहा अरिट्ठनेमिस्स अंतेवासी वरदत्ते नामं अनगारे उराले जाव विहरति । ततेणं से वरदत्ते अनगारे निसढं कुमारं पासति 2 जातसद्धे जाव पज्जुवासमाणे एवं वयासी- अहो णं भंते! निसढे कुमारे इड्ढे इट्ठरूवे कंते कंतरूवे एवं पिए मणुन्नए मणामे मणामरूवे सोमे सोमरूवे पियदंसणे सुरूवे । निसढे णं भंते! कुमारे णं अयमेयारूवे माणुयइड्डी किणा लद्धा किणा पत्ता पुच्छा जहा सूरियाभस्स, एवं खलु वरदत्ता! तेणं कालेणं 2 इहेव जंबुद्दीवे 2 भारहे वासे रोहीडए नामं नगरे होत्था, रिद्ध, मेहवन्ने उज्जाणे मणिदत्तस्स जवखस्स जवखाययणे । तत्थ णं रोहीडए नगरे महब्बले नामं राया, पउमावई नामं देवी, अन्नया कदाइ तंसि तारिसगंसि सयणिज्जंसि सीहं सुमिणे, एवं जम्मणं भाणियव्वं जहा महब्बस्स, नवरं वीरंगतो नामं बत्तीसतो दातो बत्तासाए रायवरकन्नगाणं पाणि जाव ओगिज्जमाणे 2 पाउसवरिसारत्तरसरयहेमंतगिम्हवसंते छप्पि उऊ जहाविभवे समाणे Page #58 -------------------------------------------------------------------------- ________________ अध्ययनं -9 2 इट्ठ सद्द जाव विहरति । ते काणं 2 सिद्धत्था नाम आयरिया जातिसंपन्ना जहा केसी, नवरं बहुस्सुया बहुपरिवारा जेणेव राहीडए नगरे जेणेव मेहवन्ने उज्जाणे जेणेव मणिदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागते, अहापडिंरूवं जाव विहरति, परिसा निग्गया । तते णं तस्स वारंगतस्स कुमारस्स उप्पिं पासायवरगतस्स त महता जनसद्दं च जहा जमाली निग्गतो धम्मं सोचा जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि जहा जमाली तहेव निवखंतो जाव अनगारे जाते जाव गुत्तबंभयारी । तते णं से वीरंगते अनगारे सिद्धत्थाणं आयरियाणं अंतिए सामाइयमादियाइं जाव एक्कारस अंगाई अहिजति 2 बहूइं जाव चउत्थ जाव अप्पाणं भावेमाणे बहुपडिपुन्नाई पणयालीसवासाइं सामन्नपरियायं पाउणत्ता दोमासियाए संलेहणाए अत्ताणं झूसित्ता सवीसं भत्तसयं अणसणाए छेदित्ता आलोइय समाहिपत्ते कालमासे कालं किच्चा बंभलोए कप्पे मनोरमे विमाणे देवत्ताए उववन्ने । तत्थ णं अत्थेगैयाणं देवाणं दससागरोवमाइं ठिई पन्नत्ता । तत्थ णं वीरंगयस्स देवस्स दससागरोवमाइं ठिई पन्नत्ता । से णं वीरंगते देवे तातो देवलोगाओ आउक्खएणं जाव अनंतरं चयं चैत्ता इहेव बारवईए नयरीए बलदेवस्स रन्नो रेवईए देवीए कुच्छिंसि पुत्तत्ताए उववन्ने । ततेणं सा रेवती देवी तंसि तारिसगंसि सयणिज्जंसि सुमिणदंसणं जाव उप्पिं पासायवरगते विहरति । तं एवं खलु वरदत्ता ! निसढेणं कुमारेणं अयमेयारूवे ओराले मणुयइड्डी लद्धा 3 / पभू णं भंते ! निसढे कुमारे देवाणुप्पियाणं अंतिए जाव पव्वैत्तए ? हंता पभू ! से एवं भंते भंते! ई वरदत्ते अनगारे जाव अप्पाणं भावेमाणे विहरति । तते णं अरहा अरिट्ठनेमी अन्नदा कदाइ बारवतीओ नगरीओ जाव बहिया जणवय विहारं विहरति, निसढे कुमारे समणोवासए जाए अभिगतजीवाजीवे जाव विहरति । तते णं से निसढे कुमारे अण्णया कयाइ जेणेव पोसहसाला तेणेव uvA0 2 जाव दब्भसंथारोवगते विहरति । 55 ततेणं तस्स निसढस्स कुमारस्स पुव्वरत्तावरत्त0 धम्मजागरियं जागरमाणस्स इमेयारूवे अज्झत्थिए00-धन्ना णं ते गामागर जाव संनिवेसा जत्थ णं अरहा अरिट्ठनेमी विहरति, धन्ना णं ते राईसर जाव सत्थवाहप्पभितिओ जेणं अरिट्ठनेमीं वंदति nama'sati जाव पज्जुवासति, जति णं अरहा अरिट्ठनेमी पुव्वाणुपुव्विं नंदनवने विहरेज्जा तेणं अहं अरहं अरिट्ठनेमिं वंदिज्जा जाव पज्जुवासति, जति णं अरहा अरिट्ठनेमी पुव्वाणुपुव्विं नंदणवणे विहरेज्जा तेणं अहं अरहं अरिट्ठनेमिं वंदिज्जा जाव पज्जुवासिज्जा । तते णं अरहा अरिट्ठनेमी निसढस्स कुमारस्स अयमेयारूवं अज्झत्थियं जाव वियाणित्ता अट्ठारसहिं समणसहस्सेहिं जाव नंदनवने उज्जाणे, परिसा निग्गया, तते णं निसढे कुमारे इमीसे कहाए लट्ठे समाणे हट्ठ0 चाउग्घंटेणं आसरहेणं निग्गते, जहा जमाली, जाव अम्मापियरो आपुच्छित्ता पव्वयिते, अनगारे जाते जाव गुत्तबंभयारी । तते णं से निसढे अणगारे अरहतो अरिट्ठनेमिस्स तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जति 2 बहूइं चउत्थछट्ट जाव विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहुपडिपुन्नाइं नव वासाईं सामण्णपरियागं पाउणति बायालीसं भत्ताइं अणसणाए छेदेति, आलोइयपडिक्कंते समाहिपत्ते आनुपुब्वीए काल्ग्ते। तते णं से वरदत्ते अनगारे निसढं अनगारं Page #59 -------------------------------------------------------------------------- ________________ वृष्णिदशा-उपाङ्गसूत्रम् 1/3 कालगतंजाणित्ताजेणेव अरहाअरिट्ठनेमोतेणेवउवा02 जावएवंवयासी-एवंखलुदेवाणुप्पियाणं अंतेवासी निसढे नामं अनगारे पगतिभद्दए जाव विन्नीए। सेणंभंते! निसढे अनगारे कालमासे कालं किच्चा कहिंगते? कहिं उववन्ने? वरदत्तादि अरहा अरिठ्ठनेमी वरदत्तं अनगारं एवं वयासी-एवं लु वरदत्ता ममं अंतेवासी निसढे नामं अनगारे पगइभद्दे जाव विणीए ममं तहारुवाणं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जित्ता बहुपडिपुन्नाइंनव वासाइंसामण्णपरियागंपाउणित्ता बायालीसंभत्ताइंअणसणाए छेदेताआलोइयपडिकंते समाहिपत्तेकालमासे कालं किच्चाउडं चंदिमसूरियगहनखत्त-तारारुवाणं सोहम्मीसाण जाव अछुते तिन्नि य अट्ठारसुत्तरे गेविजविमाणे वाससते वीतीवतित्ता सव्वट्ठसिद्धविमाणे देवत्ताए उव्व्न्न्न्ने। तत्थणं देवाणं तेत्तीसंसागरोवमाइंठिई पन्नता सेणंभंते! निसढे देवे तातो देवलोगाओ आउक्खएणंभवक्खएणं ठीक्खएणंअनंतरंचयं चैत्ता कहि गच्छिहिति? कहिं उववजिहिति वरदत्ता ! इहेव जंबुद्दीवे 2 महाविदेहे वासे उन्नाते नगरे विसुद्धपीवंसे राकले पुत्तत्ताए पच्चायाहिति । तते णं से उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वणगमणुप्पत्ते तहारूवाणं थेराणं अंतिए केवलबोहिं बुज्झित्ता अगाराओअनगारियं पव्वजिहिति । सेणंतत्थ अनगारे भविस्सति इरियासमिते जाव गुत्त्ब्ण्भ्यारी। सेणंतत्थ बहूइंचउत्थछट्ठमदसमदुवालसेहिमासद्धमासखमणेहिं विचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहूई वासाइंसामण्णपरियागंपाउणिस्सति 2 मासियाए संलेहणाए अत्ताणं झूसिहिति 2 सहि~ भत्ताइंअणसणाए छेदिहिति । जस्सट्ठाए कीरति नग्गभावे मुंडभावे अण्हाणए जावादंतवणए अच्छत्तएअणोवाहणाए फलहसेज्जाकट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे पिंडवाउलद्धाविलद्धे उच्चावयायगामकंटयाअहियासिज्जति, तमटुंआराहेति, आराहित्ता चरिमेहिं उस्सासनिस्सासेहिं सिज्झिहिति बुझिहिति जाव सव्वदुक्खाणं अंतं काहिति 2 / एवं खलु जंबू! समणेणं भगवया महा0 जाव निक्खेवा। वृ.प्रायः सर्वोऽपिसुगमः पञ्चमवर्गः, नवरं 'चिराईएऽत्ति चिरः-चिरकाल आदिनिवेशो यस्यतच्चिरादिकम् । 'mahaya'tti महयाहिमवंतमलयमंदरमहिंदसारे' इत्यादिदृश्यम्, तत्र महाहिमवदादयः पर्वतास्तद्वत्सारः प्रधानो य्ः। ___ नगरनिगमसिट्ठिसेणावइसत्यवाहपभितिओ । जे णं भगवंतं वंदति । तदनु नन्दनवने उद्याने भगवान् smvsRtH। बायालीस भत्ताइंति दिनानि21 prihRtyaanshnyaa| nisaDhetAodevalogAoAukkhaeNaM'tiAyurdalikanirjaraNena, 'भवक्खएणं तिदेवभवनिबन्धनभूतकर्मणांगत्यादीनां निर्जरणेन, स्थितिक्षयेण-आयुःकर्मणः स्थितेर्वेदनेन, 'अनंतरं cayaMcaitta'ttidevabhavasaMbandhinaMcayaM-शरीरं त्यक्त्वा, यद्वा च्यवनं कृत्वा क यास्यति? गतोऽपि क्वोत्पत्स्यते ? _ 'सिज्झिहिति' सेत्स्यति निष्टितार्थतया, भोत्स्यते केवलालोकेन, मोक्ष्यते sakalakA~zaiH, परिनिर्वास्यति-स्वस्थो भविष्यति सकलकर्मकृतविकारविरहितया, तात्पर्यार्थमाह-सर्वदुःखानामन्तं क्रिस्स्य्ति॥ अध्ययनं-1 समाप्तम् Page #60 -------------------------------------------------------------------------- ________________ अध्ययनं - 2 अध्ययनानि 2.... 12 मू. (4) एवं सेसा वि एक्कारस अज्झयणा नेयव्वा संगहणी अनुसारेण अहीणमैरित्त एक्कारससु वि ॥ 57 अध्ययनानि 2... 12 समाप्तानि (पंचमो वग्गोसम्मततो) निरयावलियासुखंधो सम्मत्तो । संमत्ताणि उवंगाणि । निरयावलिया उवंगे णं एगो सुयखंधो पंच वग्गा पंचसु दिवसेसु उद्दिस्संति, तत्थ चउसु वग्गेसु दस दस उद्देसगा, पंचमवग्गे बारस उद्देसगा । निरयावलियासुयखंधो सम्मत्तो । निरयावलियाणंसुत्तं सम्मत्तं ॥ इति श्रीश्रीचन्द्रहसूरिविरचितं निरयावलिकाश्रूतस्कन्धविवरणं समाप्तमिति । श्रीरस्तु ॥ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता वृष्णिदशाउपाङ्गसूत्रस्य चन्द्रसूरि विरचिता टीका परिसमाप्ता । *** Page #61 -------------------------------------------------------------------------- ________________ 58 चतुःशरण-प्रकिर्णकसूत्रम् 1 नमो नमो निम्मल सणस्स पंचम गणपर श्री सुधर्मास्वामिने नमः 24 चतुःशरण-प्रकिर्णकसूत्रम् सटीकं (प्रथमं प्रकिर्णकम्) (वीरभद्रमुनिप्रणितं मूलसूत्रम् +विजयविमलगणिविरचिता-वृत्तिः/अवचूर्णिः) वृ.इदमध्ययनं परमपदप्राप्तिबीजभूतत्वात् श्रेयोभूतं अतस्तदारम्भे ग्रन्थकृत् मङ्गलरूपसामायिकाद्यावश्यकार्थकथनभावमङ्गलकारणद्रव्यमङ्गलभूतगजादि 14 स्वप्नोच्चारव्यासर्वतीर्थकृद्गुणस्मरणवर्तमानतीर्थाधिपतिश्रीवीरनमस्करणरूपं मङ्गलत्रयमाह-'सावजे ति, अथवा षडावश्यकयुतस्यैव प्रायश्चतुःशरणप्रतिपत्यादियोग्यता स्यादतः प्रथमंषडावश्यकमाहमू. (1) सावजजोगविरई 2 उक्त्तिण 2 गुणवओ अपडिवत्ती 3 / खलिअस्स निंदणा 4 वणतिगिच्छ 5 गुणधारणा 6 चेव्॥ 7. 'सावजेत्यादि, सहावद्येन-पापेनवर्तन्तेइति सावद्याः योगा-मनोवाक्कायरूपाव्यापारास्तेषां विरति-निवृत्ति सावद्ययोगविरति सा सामायिकेन क्रियते इत्यध्याहारः 1, उत्कीर्तनंजिनगुणानामुत्कीर्तना, साचतुर्विंशतिस्ततेन क्रियते 2, गुणा-ज्ञानदर्शनचारित्राद्याः तेविद्यन्ते येषां ते गुणवन्तो-गुरवस्तेषां प्रतिपत्ति-भक्तिर्गुणवत्प्रतिपत्ति सा वन्दने क्रियते 3, स्खलनं स्खलितं आत्मनोऽतिचारापादनंतस्य निन्दनं-निन्दनान पुनः करिष्येइत्यभ्युपगमनंसा प्रतिक्रणेन क्रियते 4, व्रणस्य-अतिचाररूपभावव्रणस्य चिकित्सा-प्रतीकाररूपा सा कायोत्सर्गेण क्रियते 5, गुणा-विरत्यादयो मूलगुणोत्तरगुणरूपास्तेषां धारणं धारण सा प्रत्याख्यानेन क्रियते 6, 'चैवेति षण्णामपि स्मुच्च्ये॥ अथ किञ्चिद्विशेषत एतेषां सामायिकादीनां षण्णामपि स्वरूपं चारित्रविशुद्धयादिरूपं फलं चाहमू. (2) चारित्तस्स विसोही कीरै सामाइएण kila ihyN। सावजेअरजोगाण व्ज्ज्ञ्नाऽऽसेव्न्न्त्त्न्नो॥ वृ. 'चारित्तेऽत्यादि, चारित्रस्य-चारित्राचारस्य पञ्चसमितित्रिगुप्तिरूपस्य विशोधनं विशोधि-निर्मलता क्रियते, केन ?-सामायिकेन-समभावलक्षणेन 'किलेऽति सत्ये' 'इहयंति इहैवजिनशासनेनान्यत्र शाक्यादिदर्शने, तेषु सामायिकपरिभाषायाअप्यभावात्, कथंसामायिकेन विशोधि क्रियते? इत्याह-'सावजेत्तिसावद्याः-सपापाइतरे च-निरवद्यायेयोगाः-कायादिव्यापारास्तेषांयथासङ्खये येवर्जनासेवनेताभ्यां वर्जनासेवनातःसावद्यानांवर्जनतः इतराणां त्वासेवनतश्च तेन विशोधि क्रियते इति तात्पर्यार्थः । Page #62 -------------------------------------------------------------------------- ________________ mU02 उक्ता चारित्राचारविशुद्धिः, अथ दर्शनाचारविशुद्धिमाहमू. (3) सणयारविसोही चउवीसायत्थएण किञ्जइ a। अच्चब्भुअगुणकित्तणरूवेण जिनवरिंदाणं । वृ.दसणे' त्यादि, दर्शनं-सम्यक्त्वंतस्याचारो-निरशङ्कितेत्याद्यष्टविधः तस्य विशोधिनिर्मलता चतुर्विंशतेरात्मनां- जीवानां तीर्थङ्करसम्बन्धिनां स्तवः क्रियते यत्र सचतुर्विंशत्यात्मस्तवो-लोगस्सेत्यादिरूपस्तेन क्रियते, 'चउवीसाइत्थएणेऽतिपाठेजिनानांचतुर्विंशत्याः स्तवेनेत्यर्थः, चकारोद्वितीयावश्यकसमुच्चयार्थः, चतुर्विंशतिस्तवेन क्रियते, किंभूतेनेत्याह-'accamua'ityAdi, अत्यद्भुताः-सर्वातिशायिनो लोकोद्योतकरादयो येगुणास्तेषां यदुत्कीर्तनं-वर्णनं तद्रूपेण, केषां तदित्याह-जिनवरिंदाणं तिजिना-रागादिजयादुपशान्तमोहादयस्तेषांमध्ये वरा:-केवलिनस्तेषां इन्द्रा इव इन्द्रास्तीर्थङ्करा जिन्व्रेन्द्रास्तेस्सामित्य्र्थ्ः॥ उक्ता दर्शनाचारविशुद्धिः, इदानीं ज्ञानाचारस्य चारित्राचारदर्शनाचारयोश्च विशेषेण विशुद्धिमाहमू. (1) नाणाईआ उ गुणा tssNpnnpddivttikrnnaao| वंदनएणं विहिणा कीरै सोही उ तेसिण्तु॥ वृ. 'नाणाईआ' इति नाणतिज्ञानाचारः कालविनयाद्यष्टविधः आदिशब्दाद्दर्शनचारित्राचारग्रहो, ज्ञानदर्शनचारित्रयुक्त एव चन्दनका) नान्यो ज्ञानवानपि पार्श्वस्थादिव्यवहारतः चारित्रवानपि निहवादिरितिज्ञापनार्यः, ज्ञानमादौ येषां ते ज्ञानादिकाः, 'तुः' अवधारणे, एतेन ज्ञानादिका एव गुणा इत्यर्थः, तैनिआदिगुणैस्सम्पन्ना-युक्तास्तत्सम्पन्ना गुरवस्तेषां प्रतिपत्तिःभक्तिस्तस्याः करणं तस्मात् तत्सम्पन्नप्रतिपत्तिकरणाद्विनयकरणादित्यर्थः, केन?-वन्दनकेन, कथं? -विधिना-द्वात्रिंशद्दोषरहिततयापञ्चविंशत्यावश्यकविशुद्धतया च, 'tesiMtu'tti तेषांज्ञानाचारादीनां तुः पुनरर्थे चारित्राचारदर्शनाचारयोः प्राकशोधितयोरपि पुनर्विशेषेण शोधि क्रियते इत्य्र्थ्ः। उक्ता वन्दनकेन ज्ञानाद्याचारत्रयशुद्धिः, सम्प्रति प्रतिक्रमणकायोत्सर्गाभ्यां गाथाद्वयेन तामाह मू. (5) खलियस्स य तेसिं पुणो विहिणा जं निंदणाइ पडिकमणं । तेणं पडिकमणेण तेसिपि य कीरए सोही॥ वृ.स्खलितस्य-व्रतविषयस्यातिक्रमव्यतिक्रमादिप्रकारसंजातापराधस्य तथा तेसिन्ति तेषां-ज्ञानाचारादीनां पुनः प्रतिषिद्धकरणकृत्याकरणाश्रद्धानविपरीतप्ररूपणादिप्रकारसंजातातिचारस्य च विधिना-सूत्रोक्तप्रकारेण 'जं niMdaNAi'iti यनिन्दनं निन्दना-दुष्टं मयैतत् कृतमिति, आदिशब्दाद्गर्हादिग्रहः, गुरुसाक्षिकमात्मदोषाविष्करणं गर्हा, एवंप्रकारस्खलितस्य यनिन्दनादिकरणं-तस्माद्दोषजातान्निवर्त्तनंत प्रतिक्रमणमुच्यते इतिशेषः, प्रतीपंक्रमणं प्रतिक्रमणं इति व्युत्पत्ति, अतः कारणात्तेन प्रतिक्रमणेन 'तेसिं पियत्ति न केवलं सामान्यतो व्रतादिविषयापराधानां, किन्तु तेषामपि ज्ञानाचारादीनां क्रियते vishodhi-निर्म्ल्तेति। __ मू. (6) चरणाइयाइयाणं जहक्कमवणतिगिच्छरूवेणं । Page #63 -------------------------------------------------------------------------- ________________ - चतुःशरण-प्रकिर्णकसूत्रम् 6 पडिकमणासुद्धाणं सोही तह काउसग्गेणं । वृ. 'caraNAiya'tticaraNaM-चारित्रंअतिगच्छन्ति-अतिक्रामन्तीतिचरणातिगाः, अतिचारा इतिश्य, तेआदौ येषां ते चरणातिगादिकाः-सर्वेऽप्यतिचारास्तेषांचरणातिगादिकानां, कथंभूतानां?-प्रतिक्रमणेन-प्रागुक्तेनाशुद्धानामर्द्धशुद्धानांवा शुद्धिस्तथैव-प्रागुक्तप्रकारेण क्रियते, केन?-कायोत्सर्गेण, किंभूतेन?-'जहक्कमवणतिगिच्छत्तियथाक्रम-क्रमप्राप्तेन 'आलोअणपडिकमणे' इतिगाथोक्तदशविधप्रायश्चित्तमध्ये पञ्चमप्रायश्चित्तेन vaNa'ttidravyabhAvabhedena द्विधा व्रणं, तत्र द्रव्यव्रणः-कण्टकभङ्गादिजनितो भावव्रणस्तु अतिचारशल्यरूपस्तस्य भावव्रणस्य चिकित्सा-प्रतीकारः सैव रूपंयस्य कायोत्सर्गस्यसव्रणचिकित्सारूपस्तेन, कायोत्सर्गेणातिचाराः शोध्यन्तेइतिभावो, महन्निर्जराकारणत्वात्तस्य, प्राक् 'नाणाइआइत्यत्रज्ञाननयप्राधान्याश्रयणात् ज्ञानादय इत्युक्तं, 'चरणाइआ' इत्यत्र तु क्रियानयप्राधान्याश्रयाणाच्च विवक्षया चरणादय इति एवं गाथापञ्चकेनातिचारत्रयस्य शुद्धिरुक्ता, अथ तपोवीर्याचारयोस्तामाह गुणधारणरूवेणं पञ्चक्खाणेण tv'iyaarss। विरियायारस्स पुणो सव्वेहिवि कीरए सोही॥ वृ. 'गुणधारणेऽत्यादि, गुणा-विरत्यादयौत्तरोत्तरायथाविरतेराश्रवद्वारस्थगनंतत्स्थगनात् तृष्णाव्यवच्छेदस्तस्मादतुलोपशमस्तस्मात्प्रत्याख्यानशुद्धिस्तच्छुद्धेश्चारित्रनैर्मल्यं तस्मा कर्मविवेकस्तस्मादपूर्वकरणमपूर्वकरणात्केवलज्ञानंततश्चमोक्षो भवतीति, तेषांगुणानांधारणं तदेव रूपं यस्य तेन प्रत्याख्यानेन-'अनागयमैकंतं' इत्यादिदशविधेन अथवा पञ्चमहाव्रतद्वादशश्राद्धव्रतनमस्कारसहितादिदशप्रत्याख्यानरूपसप्तविंसतिविधेन वा तपआचारातिचारस्य-'बारसविहंमिवि तवे' इति गाथोक्तस्य zuddhi kriyate iti sNttNkH| "viriyAyArassa'tti विशेषेण ईरयति-प्रेरयति आत्मानं तासु तासु क्रियास्विति वीर्यतपोवीर्य-गुणवीर्य-चारित्रवीर्य-समाधिवीर्य-आत्मवीर्यभेदभिन्नंपञ्चविधंतस्याचारो वीर्याचारः 'अणिगूहिअबलविरिए' इत्यादिकस्तस्य सर्वैरपि पूर्वोक्तैः षड्मिरप्यावश्यकैः शुद्धि क्रियते, अन्यूनाधिकावश्यककरणप्रयलेन वीर्याचारशुद्धिर्भवत्येव, महाकर्मनिर्जराहेतुत्वात् ॥ उक्ता आचारपञ्चकशुद्धिः, अथ सर्वजिनगुणोत्कीर्तनगंर्भ मङ्गलभूतं गजादिस्वप्नसंदर्भमाहमू. (8)गय 1 वसह 2 सीह 3 अभिसेय 4 दाम 5 ससि 6 दिनयरं 7 झयं 8 कुम्भं 9 / पउमसर 10 सागर 11 विमाणडसःभवण 12 रयणुच्चय 13 सिहिं 14 च ॥ वृ. गाथा सुगमा, नवरं अभिसेअत्ति चतुर्थस्वप्ने पार्श्वद्वयवर्तिकरिकलभशुण्डादण्डविधृतकलशयुगलाभिषिच्यमानां लक्ष्मींजिनमाता पश्यति, vimANabhavaNa'tti द्वादशस्वप्ने देवलोकागततीर्थकृज्जननी विमानं पश्यति नरकागतजिनजननी तु भवनं, विमानभवनयोराकारमात्रकृत एव विशेषः, गजदर्शनात्स्वाम्यपि तद्वदतुलपराक्रमनिधिर्भावी, वृषभदर्शनात् महामोहपङ्कमग्नधर्मरथधुरोद्धरणक्षमो भरतेधर्मबीजवापनिमित्तंचभावीति स्वप्नैरपि जिनगुणाः सूच्यन्ते, चतुर्दशस्वप्नसंख्यया तु चतुर्दशरज्वात्मकस्यापि लोकस्योपरिवर्ती पुत्रो भविष्यतीति निवेद्यते इति सर्वतीर्थकृदुणवर्णनरूपं svpnmngglmuktm। Page #64 -------------------------------------------------------------------------- ________________ bhU08 mU. (9) atha श्रीवीरनमस्काररूपं तृतीयं मङ्गलं प्रस्तुताध्ययनप्रस्तावनां चाहामरिंदनरिंदमुनिंदवंदिअं वंदिउं महावीरं । कुसलानुबंधिबंधुरमज्झयणं कित्तैस्सामि ॥ वृ. 'अमरिंदनरिंद' त्ति उपक्रमकृतेनापमृत्युना न श्रियन्ते इत्यमरास्तेषां इन्द्रा अमरेन्द्राः नराणामिन्द्रा नरेन्द्रा मुनीनामिन्द्रा मुनीन्द्राः द्वन्द्वः तैर्वन्दितं 'वन्दिउं ति वन्दित्वा, कं ? - 'महावीरं ' महद्वीर्यं यस्यानन्तबलत्वाद्देवकृतपरीक्षायामपि मनागप्यक्षुभितत्वाच्च महावीरस्तं 'कुसलानुबंधि' त्ति कुशलो - मोक्षस्तं अनुबन्धीति - परम्परया ददातीत्येवंशीलं कुशलानुबन्धि, तथा बन्धुरं - मनोज्ञं, जीवानां ऐहिकामुष्मिक समाधिहेतुत्वात् किं ? - अधीयते -ज्ञायते परिच्छिद्यतेऽर्थसमुदायोऽस्मादित्यध्ययनं - शास्त्रं, कीर्त्तयिष्यामि - कथयिष्यामीति सम्बन्धः । अथ प्रस्तुताध्ययनार्थाधिकारानाह मू. (90) 61 चउसरणगमण 1 दुक्कडगरिहा 2 सुकडानुमोअणा 3 चेव । एस गणो अनवरयं कायव्यो कुसलहेउत्ति ॥ वृ. 'causaraNa'tti चतुर्णामर्हत्सिद्धसाधुधर्माणां शरणगमनं प्रथमोऽधिकारः, दुष्टं कृतं दुष्कृतं तस्य गर्हा - गुरुसाक्षिकमात्मदोषकथनं द्वितीयोऽधिकारः, शोभनं कृतं सुकृतं तस्यानुमोदना-भव्यं मयैतत्कृतमिति तृतीयोऽधिकारः, 'चैवे ऽति समुच्चये, एषः - अयं गणः - त्रयाणां समुदायो ऽनवरतं - सततं कर्त्तव्यः - अनुसरणीयः कुशलो - मोक्षस्तस्य कारणमयमितिकृत्वा ॥ अथ चतुःशरणरूपं प्रथमाधिकारमाह मू. (99) अरिहंत 1 सिद्ध 2 साहू 3 केवलिकहिओ सुहावहो धम्मो 4 / एए चौरो चउगइहरणा सरणं लहै धन्नो । / बृ. 'अरहंते' त्यादि, देवेन्द्रकृतां पूजामर्हन्तीत्यर्हन्तः 1 तथा सिध्यन्ति - निष्ठितार्था भवन्तीति सिद्धाः 2 तथा निर्वाणसाधकान् योगान् धर्मव्यापारान् साधयन्ति-कुर्वन्तीति साधवः 3 तथा दुर्गतौ पतन्तं प्राणिनं धरतीति धर्मः किंभूतः ? - केवलिभिः - ज्ञानिभिः कथितः - प्रतिपादितः 'केवलिकथित इति, अनेन स्वमतिकल्पितान्यतीर्थिकधर्मनिरास माह, पुनः कथम्भूतो धर्मः सुखमावहति-परम्परया चटत्प्रकर्षं प्रापयतीति सुखावहः, अनेन इहलोकेऽपि मिथ्याष्टिधर्मस्य भैरवपतनशिरःक्रकचदापनादिदुःखाकीर्णत्वात् परलोके भवभ्रमणकारणत्वात्तन्निषेधमाह, एतेऽर्हत्सिद्धसाधुधर्माश्चत्वारश्चतसृणां गतीनां समाहारश्चतुर्गति-नरकतिर्यग्नरामरलक्षणं हरन्ति सिद्धिलक्षणपञ्चमगतिप्रापणेनेति चतुर्गतिहरणाः, यस्मादिति गम्यं, अत एव भवाटव्यामटन् शरणरहितः कश्चिद्धन्यः-सुकृतकर्मा एव शरणं लभते, शरणत्वेन प्रतिपद्यते इत्यर्थः ॥ अथ यथा विधिना एतान् शरणं प्रपद्यते तथाऽऽह यू. (12) अह सो जिणभत्तिभरुत्थरंतरोमंचकंचुअकरालो । पहरिसपणउम्मीसं सीसंमि कयंजली भणइ ॥ बृ. 'अह सोऽत्ति, अथ सः - शरणप्रतिपत्ता चतुर्विधसङ्घस्यान्यतमो जीवः, कथंभूतो? - जिनेषु भक्तिस्तस्या भरः - प्राबल्यं तस्माजिनभक्तिभरात् 'उत्थरंत' त्ति अवस्तृणन्-उदयं गच्छन् योऽसौ रोमाञ्चः स एव शरीरावारकत्वात्कञ्चको रोमाञ्चकंचुकस्ते करालः - अन्तरङ्गशत्रूणां Page #65 -------------------------------------------------------------------------- ________________ चतुःशरण-प्रकिर्णकसूत्रम् 12 भीषणः, तथा प्रकृष्टो हर्षः प्रहर्षः तस्माद्यप्रणतं-प्रणामस्तेन उन्मिश्रं-व्याकुलं यथा भवति एवं, यद्वा प्रहर्षवशाद्योऽसौ प्रणयः-आनन्दाश्रुगद्गदस्वरस्तेनोन्मिश्र, क्रियाविशेषणमेतत्, तथा शिरसि-मस्तके कृताञ्जलि-कृतकरकुण्डलः सन् भणति । ____ अर्हच्छरणमङ्गीकुर्वन् यदसौ भणति तद्गाथादशकेनाहमू. (13) रागद्दीसारीणं हंता कम्मट्ठगाइ अरिह्ण्ता। विसयकसायारीणं अरिहंता हंतु मे सरणं । / वृ. 'रागद्दोसा0' इति, रागस्त्रिधाष्टिरागकामरागस्नेहरागभेदात्, द्वेषः-परद्रोहाध्यवसायः, अथवाऽभिष्वङ्गमात्रंरागः अप्रीतिमात्रंद्वेषः, एतयोरुपलक्षणत्वात् मदमत्सराहंकाराणां ग्रहः त एवारयो रागद्वेषारयस्तेषांहतारो रागद्वेषारिहंतारः, तथा कर्मणां-ज्ञानावरणादीनांअष्टकं कर्माष्टकं तदादौ यषां ते कर्माष्टकादयस्ते च ते अरयश्च कर्माष्टकाद्यरयः, आदिशब्दात्परीषहवेदनोपसर्गादिग्रहः, तेषां हन्तारः, षष्ठीलोपोऽत्र द्र्स्स्त्त्व्य्ः। तथा विषयाः-शब्दरूपगन्धरसस्पर्शाकषायाः-क्रोधमानमायालोभाःअनन्तानुबन्ध्यादिभेदास्तएवजीवानामनर्थकारित्वात् अरयस्तेषां हन्तारः, पाश्चात्यं हन्ताइति पदमत्रापि सम्बध्यते, अथवा विषयकषायाणां विनाशकत्वेनारयस्तीर्थङ्करा विषयकषायारयः, णमिति वाक्यालङ्कारे, एवंविधा अर्हन्तो-जिना मे मम शरणं-परित्राणं भ्व्न्त्वित्य्र्थ्ः। मू. (14) रायसिरिमवकसित्ता तवचरणं दुच्चरं अनुचरंता । केवलसिरिमरिहंता अरहंता इंतु मे सरणं । वृ. 'रायसिरि0'त्ति, राज्यश्रियं-राज्यलक्ष्मी अपकृष्य-अवधूय त्यक्त्वेत्यर्थः, तथा तप्यते कर्ममलापनयनेनात्मा सुवर्णमिवाग्निनाऽनेनेति तपस्तस्य चरणं-आसेवनं, कथंभूतं दुश्चरं-सामान्यसाधुभिः कर्तुमशक्यं वार्षिकषण्मासादिरूपं अप्रमत्ततामौनकायोत्सर्गादिक्रियाविशेषितमजलंच तत्तपोऽनुचर्य-आसेव्य ये केवलश्रियं-केवलज्ञानविभूतिमर्हन्तः तस्या योग्या भवन्तीत्यर्थ तेऽर्हन्तः-तीर्थकृतो मे शरणं भवन्त्विति सर्वत्र योज्यं, अथवा प्रथमांतान्येव पदानि योज्यानि। राज्यश्रियमपकर्षयन्तः-त्यजन्तस्तथा तपश्चरणं दुश्चरमनुचरन्तः केवलश्रियं चाहन्तः-प्राप्नुवन्तोयेतेशरणं, एतेन पूर्वोक्तेन राज्यश्रीत्यागतपश्चरणकरणकेवलश्रीप्रापणरूपावस्थात्रयशरणगमनप्रतिपादनेन यद्यपि शक्रादीनां सर्वास्वप्यवस्थासु जिना नमस्कारास्तिथापि ते गृहवासस्थाः साधूनां न नमस्करार्2या अविरतत्वादिति दर्शितं, यच्चानागतजिनाः साधुभिर्नमस्क्रियन्ते तेऽपि भाविभावचारित्रावस्था एवेति भाव्ः॥ मू. (15) थुइवंदणमरिहंता अम्रिण्द्न्रिण्द्पुअम्र्ह्ता। सासयसुहमरहंता अरहंता हुंतु मे स्र्न्न्ण्॥ वृ. 'थुइवंद0'त्ति, स्तवः 'थुइ पाठेस्तुतिर्वा-सद्भूतगुणोत्कीर्तनं वन्दनं-कायिकःप्रणामः तौ अर्हन्तः-तयोर्योग्या जगतोऽपीति शेषः, अमरेन्द्रनरेन्द्राणां पूजां-समवसरणादिकां समृद्धिं अर्हन्तः-तस्या अपि योग्या भवन्तः, तथा शश्वत् भवं शाश्वतं तच्च तत्सुखं च शाश्वतसुखंनिर्वाणादनन्तरं तदप्यर्हन्ति-तस्या अपि योग्या भवन्तीत्यर्हन्तः, शेषं पूर्ववत् ॥ Page #66 -------------------------------------------------------------------------- ________________ - mU015 मू. (16) परमनगयं मुणंता जोइण्द्म्हिण्द्झान्न्म्रिह्ता। धम्मकहं अरहंता अरहंता हुंतु मे स्र्न्न्ण्॥ 1. परमन0'त्ति, परेषां-आत्मव्यतिरिक्तानांमनांसि परमनांसि तेषुगतं स्थितं चिन्तितं इत्यर्थः तत् मुणन्तो-जानन्तः 'मुणत् प्रतिज्ञाने' इति धातुः 'ज्ञो जाणमुणा' 'वित्यादेशो वा, एतेन अनुत्तरसुराणां मनःसंशयपरिज्ञानतदुच्छेदसमर्था जिना इत्युक्तं, तथा योगिनो मुनयस्तेषामिन्द्राः-गौतमादयःमहान्तश्चतेइन्द्राश्च महेन्द्राः-शक्रादयस्तेषांध्यानं-स्थिराध्यवसायरूपं तदर्हन्तीति योगीन्द्र्म्हेन्द्र्ध्यानार्थी। तथाधर्मकथांदानशीलतपोभावनादिकांकथयितुमर्हन्तः-तस्याः कथनयोग्याःसर्वज्ञत्वेन सर्वभाषानुयायियोजनगामिवागतिशयत्वेन, छद्मस्थावस्थायां तु मौनावलम्बित्वेन धर्मकथानहत्वाजिनानां, शेषं प्राग्व्त्॥ मू. (17) सव्वजिआणमहिसं अरहंता स्च्च्व्य्न्न्म्र्ह्ण्ता। बंभव्वयमरहंता अरहंता हुंतु मे सरणं ॥ वृ. 'सव्व0' तिसर्वेसूक्ष्मबादरत्रसस्थावरा येजीवास्तेषांन हिंसाअहिंसा-रक्षा तामहन्तः तथासतां हितं सत्यं-तथ्यंतच्चतद्वदनंचतदेवार्हन्तोऽसत्यभाषणहेतुरागद्वेषमोहरहि-तत्वात्तेषां, तथा ब्रह्मव्रतं assttaadshbhedN| // 1 // "दिव्यौदारिककामानां' कृतानुमतिकारितैः । मनोवाक्कायतस्त्यागो, ब्रह्मादशधा मतम् ॥ इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चार्हन्तः, शेषं तथैव ॥ तथा osa'tiavastriyate-गम्यते संसारभयोद्विग्नैःजीवैरित्यवसरणंसमवसरणमित्यर्थः तदवसृत्य-अलंकृत्य, तथा चतुस्त्रिंशतो-जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च, तथा धर्मकथां कथयित्वा ये मुक्ति यान्तियास्यन्ति जाता इत्यध्याहार्यं कहता' इति पाठे धर्मकथां कथयन्तो ये वर्तन्तेते शरणं, पूर्वधर्मकथाकथनयोग्या इत्युक्तंअत्रतुधर्मकथां कथयन्त एवेति नपौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, य्दुक्त्ण्॥1॥ 'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अन हुंति पुनरुत्तदोसा उ । शेषं त्थैव्। मू. (18) ओसरहणमवसरंता चौतीसं ऐसए निसेवित्ता। धम्मकहं च कहता अरहता हुंतु मे स्र्न्न्ण्॥ एगाइ गिराऽनेगे संदेहे देहिणं समं छित्ता। तिहुअणमनुसासंता अरिहंता हुंतु मे सरणं । वृ. 'एगाइ gira'ttiekayA'pigirA-एकेनापिवचनेनानेकप्रकारान्संदेहान्-संशयान्, केषां ?-देहिनां-सुरासुरनरतिर्यगरूपाणां समं-समकालमेव छित्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्तेऽति पाठे समुच्छिद्येतदि ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशासयन्तो वा मू. (19) Page #67 -------------------------------------------------------------------------- ________________ 64 चतुःशरण-प्रकिर्णकसूत्रम् 19 सम्यक्त्वदेशविरतिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ वयणामएण भवणं निव्वावंता गुणेसु ठावंता । जिअलोअमुद्धरंता अरिहंता हुंतु मे सरणं ॥ मू. (20) वृ. 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं - लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः, तथा गुणेषु - उत्तरोत्तरगुणस्थानकेषु सम्यक्त्वदेशविरतिप्रमत्ताप्रमत्तादिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ पू. (21) अच्चब्भु अगुणवंते निअजसससहरपसाहियदिअंते । निअयमणाइमणंते पडिवन्नो सरणमरिहंते ॥ वृ. 'अच्चात्ति अत्यदभूता - अन्येष्वसंभविनो ये गुणाः - प्रातीहार्यालिदलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुतगुणवन्तस्तान्, तथा निजयश एव शशधरः - चन्द्रस्तेन प्रसाधिता - विभूषिता दिगन्ता - दिक्पर्यन्ता यैः 'पयासिअ ' त्ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥ उज्झिअजरमरणाणं समत्तदुक्खत्तसत्तसरणाणं । , मू. (22) तिहुअणजणसुहयाणं अरिहंताणं नमो ताणं । / वृ. अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह- 'ujjhi'tti, उज्झितानि-त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहित्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि - सम्पूर्णानि यानि दुःखानि तैरार्ता ऋतावा - पीडिता ये सत्वाः - प्राणिनस्तेषां शरण्याः - शरणे साधवस्तेभ्यः, यद्वा समाप्तं - निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता - जन्मजरामरणादिदुः खैः पीडिता ये सत्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः । - तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्टीविभत्तीइ भण्णइ चउत्थी' इति प्राकृतसूत्रबलात्, तेभ्यः पूर्वोक्तगुणेभ्योऽर्हद्यो नमो-नमस्कारोऽस्तु ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहारिहंतसरणमलसुद्धिलद्धसुविसुद्ध सिद्धबहुमाणो । मू. (23) पणयसिररइअकरकमलसेहरो सिहरिसं भणइ ॥ वृ. 'अरिहंत' त्ति अर्हन्तां शरणमर्हच्छरणं तेन पूर्वोक्तेन या मलस्य कर्मरजसः शुद्धिस्तया लब्धः शुद्धो-निर्मलः सिद्धान् प्रति बहुमानो-भक्तिर्येन स तथा, 'सुविसुद्ध 'त्ति पाठे तु सुष्ठु - अतिशयेन विशुद्ध-निर्मल इत्यर्थः पुनः किंभूतः ? - प्रणतं भक्तीवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्षं भणति ॥ कम्मट्ठक्खयसिद्धा साहाविअनाणदंसणसमिद्धा । मू. (24) सव्वट्ठलद्धि सिद्धा ते सिद्धा हुंतु मे सरणं ॥ Page #68 -------------------------------------------------------------------------- ________________ mU024 65 वृ. यच्चायं भणति तद्गाथाषट्केनाह-'कम्मट्टत्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन पञ्चदशधा, तानाह तीर्थसिद्धाःप्रसन्नचन्द्रसनत्कुमारादयः 1 अतीर्थसिद्धामरुदेव्यादिकाः 2 गृहलिङ्गसिद्धाः पुण्याढ्याटिकाः 3 अन्यलिङ्गसिद्धा वल्कलचीर्यादिकाः 4 स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः 5 स्त्रीलिङ्गसिद्धाराजीमत्यादिकाः 6 नरसिद्धाभरतादिकाः7कृत्रिमनपुंसकसिद्धाःगुणसेनादिकाः 8प्रत्येकबुद्धसिद्धानमिराजादिकाः 9स्वयंबुद्धसिद्धाः समुद्रपालादिकाः 10 बुद्धबोधितसिद्धाः विकाधिकपञ्चदशशततापसादिकाः 11 एकसिद्धाः गजसुकगुमालादिकाः 12 अनेकसिद्धा भरतपुत्रादिकाः13 अजिनसिद्धाः पुण्डरीकगौतमादिकाः 14 जिनसिद्धाआदिनाथादिकाः 15 / पुनः कथंभूताः ?-स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभिलष्यन्तेइत्यर्थासर्वेचतेऽश्चितेषांलब्धयःप्राप्तयः सर्वार्थलब्धयः सिद्धाःनिष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्या-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आर्षत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धानिष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भ्व्न्तु। मू. (25) तिअलोयमत्थयत्था परमपयत्था अचिंतसामत्था । मंगलसिद्धपयत्था सिद्धा सरणं सुह्प्स्त्था॥ वृ. 'tialoya'tti, त्रैलोक्यस्य-चतुर्दशरज्ज्वात्मकस्य यन्मस्तकं-वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषयाग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितनचतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीतित्रैलोक्यमस्तकस्थाः, तथापरमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं तद्धेतुत्वाच्चारित्रादिक्रियाकलापस्य तत्रतिष्ठन्तीतितेतथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं येषां ते त्था। मङ्गलरूपाः सिद्धाः-सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः ?-सुखेन जन्मजरामरणक्षुत्तृ षाद्याबाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः । मू. (26) मूलुक्खयपडिवक्खा अमूढलक्खा स्जोगिप्न्य्च्क्खा। साहाविअत्तसुक्खा सिद्धा सरणं प्र्म्मुक्खा। वृ. 'mUlukkhaya'tti, मूलादुत्खाताः-उन्मूलिताः प्रतिपक्षाः-कर्मरूपा यैस्ते तथा, समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खएऽत्तिपाठेऽयमर्थो मूलस्यसंसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकषाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तज्जयं कृतवन्त इत्यर्थः, तथा लक्ष्ये-द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां, तथा सयोगिनांसयोगिकेवलिनामेव प्रत्यक्षा-श्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां । ___-तथा स्वाभाविकं-अकृत्रिममात्तं--गृहीतमाप्तं प्राप्तं वासुखंयैस्ते तथा,पुनः किंविशिष्टाः परमः-प्रकृष्टोऽत्यन्तं विगमात्कर्मभि सह मोक्षो-वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भ्व्न्तु॥ Page #69 -------------------------------------------------------------------------- ________________ चतुःशरण-प्रकिर्णकसूत्रम् 27 मू. (27) पडिपिल्लिअपडिणीआ स्म्ग्ग्झान्न्ग्गिद्द्द्द्द्भ्व्बीआ। जोईसरसरणीया सिद्धा सरणं स्म्र्न्नीआ॥ वृ. पडिपिल्लित्ति, प्रतिप्रेरिताः-क्षिप्ताअनाध्ता इत्यर्थप्रत्यनीकाः-शत्रवोयैः समशत्रुमित्रत्वात्, यद्वा प्रतिप्रेरिता-निराकृताः प्रत्यनीका-निराकृताः प्रत्यनीका-रागाद्यान्तरशत्रवो यैस्ते तथा, समग्रं-सम्पूर्ण यद्धयानं परमलयः शुक्लध्यानमित्यर्थ तदेवाग्नि-वह्निस्तेन दग्धंभस्मसातकृतं भवस्य-संसारस्यबीजं-ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा-गणधराश्छद्मस्थतीर्थकरावातै शरणीयाः-आश्रयणीयानमस्करणध्यानादिना,तथा स्मरणीया-ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु । / मू. (28) पाविअपरमानंदा गुणनिस्संदा विदिन्भ्व्क्ण्दा। लहुईकयरविचंदा सिद्धा सरणं ख्विअद्ण्दा॥ वृ. 'पावित्ति, प्रापितः आत्मजीवं प्रति दौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां-ज्ञानदर्शनादीनां परिपाकप्राप्तत्वानिस्त्यन्दः-सारो येषु ते तथा, सर्वसारज्ञानादिगुणा इत्यर्थः, विदीर्णो-विदारितः स्फाटितो भवस्य-संसारस्य मोहनीयादिकर्मरूपःकन्दो यैस्ते तथा, लोकालोकप्रकाशकलेवलोद्योतन लघुकीकृतौ अल्पप्रभावीकृतौ रविचन्द्रौ यैः तदुद्योतस्य परिमितयोजनप्रकाशकत्वात्ते तथा, तथा क्षपितं-क्षयं नीतं द्वन्द्वं-संग्रामादिरूपं यैस्ते तथा, सर्वथा निष्कायत्वात्, ते एवंविधाः सिद्धाः शरणं भ्व्न्तु। . मू. (29) उवलद्धपरमबंभादुल्लहलंभा विमुक्क्स्ण्र्ण्भा। भुवनधरधरणखंभा सिद्धा सरणं निरार्ण्भा॥ ख. 'uvaladdha'tti, उपलब्धं-प्राप्तं परमब्रह्म-प्रकृष्टं ज्ञानं, यैस्ते उपलब्धपरमब्रह्माणः, समवाप्तकेवलज्ञानाइत्यर्थः, तथा दुर्लभोलम्भ:-लाभो मुक्तिपदप्राप्तिलक्षणोयेषांसर्वलाभाग्रेसरत्वात्तलाभस्य सर्वचारित्रादिक्रियाणां तल्लाभे एव साफल्याच, तथा विमुक्तः-परित्यक्तः करणीयपदार्थेषु संरंभः-आटोपो यैस्ते तथा, निष्पन्नसर्वप्रयोजनत्वात्तेषां । ___-तथा भुवनं-[भुवनं-त्रिभुवनंतदेव गृहंतस्यधरणं-अवष्टम्भनंतत्रस्तम्भाइव स्तम्भाः, भुवनलोकस्यदुर्गती पततः स्वशरणप्रतिपत्तुस्थिराधारभूतत्वात्तेषां] जीवलोकस्तदेव यद्गृहमिव गृहंतस्य संसारगर्तायांपततोधरणे-रक्षणे स्तम्भाइव स्तम्भाः, तथा निरारम्भा निर्गता-बहिभूता आरम्भेभ्यः, सर्वथा कृत्यकृतत्वात्तेषां, तेएवंभूताः सिद्धा ममशरणं-आलम्बनं भ्व्न्तु॥एतेन् सिद्धाख्यं द्वितीयं शरणभिहितं ॥ ____ अथ साधुशरणं प्रतिपित्सुर्यदभिधत्ते तदाहमू. (30) सिद्धसरणेण नयबंभहेऊ साहुगुन्न्ज्ञ्निआनुराओ। मेइणिमिलन्तसुपसत्यमत्थओ तत्थिमं भणइ ॥ वृ. "siddha'tti, नया-नैगमादयस्तैरुपलक्षितं यद्ब्रह्म-श्रुतज्ञानं द्वादशाङ्गरूपं 'नयभङ्गप्रमाण- गमगहन' मिति वचनात्तस्य नयब्रह्मणो ये हेतवः-कारणभूताः साधुगुणा-विनयादयो, विनयादिगुण सम्पन्नस्यैव श्रुतावाप्तेः, तेषु नयब्रह्महेतुषु साधुगुणेषु जनितः-उत्पादितोऽनुरागो-बहुमानो यस्यसनयब्रह्महेतुसाधुगुणजनितानुरागःशरणप्रतिपत्ता साध्वादि केनास्यानुरागः कृत इत्याह-सिद्धशरणेन-पूर्वोक्तेन । Page #70 -------------------------------------------------------------------------- ________________ mU030 पुनः कथंभूतः सः?-मेदिन्याः-पृथ्व्या मिलत्-लुठत् सुप्रशस्तंभक्तिभरनम्रत्वान्मस्तकं -उत्तमाङ्गं यस्य स मेदिनीमिलत्सुप्रशस्तमस्तकः, एवंविधः स साधुगुणरागी मूतलन्यस्तमौलि सन् तत्रेतिशरणप्रस्तावे इदं-वक्ष्यमाणं भ्न्न्ति-व्क्ति॥ मू. (31) जिअलोअबंधुणो कुगैसिंधुणो पारगा म्हाभागा। नाणाइएहिं सिवसुकखसाहगा साहुणो स्र्न्न्ण्॥ वृ. यदयं भणति तन्नवभिर्गाथाभिराह-'jialoa'tti, जीवलोकस्य-प्राणिवर्गस्य षड्जीवनिकायात्मकस्य त्रिविधं त्रिविधेन रक्षाकारित्वात् बन्धव इव बन्धवः, कुत्सिता गति कुगतिः, नरकतिर्यगादिरूपा सैवसिन्धुः-महानदी समुद्रो वातस्यास्तस्यवापारं-तीरंगच्छन्तीति पारगाः-तीरवर्तिनः सुगतिगामित्वादेव साधूनां, तथा महान् भागः-अतिशयविशेषो येषां ते तथाऽनेकलब्धिसम्पन्नत्वात्तेषां, तथा ज्ञानादिकैः-ज्ञानदर्शनचारित्रैरेव शिवसौख्यं-मोक्षशर्म साधयन्ति ये ते शिवसौख्यसाधकाः, एतेन तीर्थान्तरीयैर्यत्स्नानादिक्रियाभिर्मोक्षसाधनमुक्तं तन्निरासः कृतो द्रष्टव्यः, त एवंविधाः साधवो मम शरणं भ्व्न्तु॥ मू. (32) केवलिणो परमोहिविउलमइसुअहरा jinmyNmi। आयरियौवज्झाया ते सव्वे साहुणो स्र्न्न्ण्॥ वृ.साधुभेदानाह-'kevalaM'asahAyaM-मत्यादिज्ञानानपेक्षं सर्वद्रव्यपर्यायादिविषयं ज्ञानं विद्यते येषां ते केवलिनः, 'परमोहित्ति अवधि-मर्यादा रूपिद्रव्येषु प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधि परमश्चासाववधिश्च परमावधिः यदुत्पत्तेरनन्तरमवश्यमन्तर्मुहूर्तेन केवली भवति उत्कृष्टमवधिज्ञानमित्यर्थस्तद्योगात्सान्धवोऽपि परमावधयः,. उत्कृष्टावधिसाधुभणनेन जघन्यमध्यमावधयोऽपि साधवोऽन्तर्भाविता ज्ञेयाः । ___विउलमैत्ति मनःपर्यायज्ञानं द्विधा-ऋजुमतिविपुलमतिभेदात्, तत्र विपुला मतिरृजुमत्यपेक्षया विशिष्टज्ञानत्वेन येषां ते विपुलमतयः, इह विपुलमतिग्रहणेन ऋजुमतयोऽपि गृहीता ज्ञातव्याः, द्वयेषामप्येषां मनुष्यक्षेत्रान्तर्वतिसंज्ञिपञ्चेन्द्रियमनोद्रव्यपरिच्छेदकत्वात्, बह्वल्पपर्यायग्रहणादिनैवविशेषान्च, तथा श्रुतं-कालिकोत्कालिकाङ्गप्रविष्टानङ्गप्रविष्टादिलक्षणंसूत्रार्थोभयरूपंधरन्ति-योग्यशिष्यप्रशिष्यादिप्रदानेनाव्यवच्छिन्नं कुर्वन्तीति श्रुतधराः सामान्यतः सर्वेऽपि विशेषेणतुआचर्यन्ते-आसेव्यन्ते मोक्षार्थिभिरित्याचार्या-पञ्चविधाचारधारिणः सूत्रार्थोभयवेदिनो गच्छावलम्बनभूताः षट्त्रिंशद्गुणवन्तोऽर्थव्याख्यानकारिणः, उपेत्यःआगत्य अधीयते येभ्य इत्युपाध्यायाः-सूत्रार्थोभयवेदिनोद्वादशाङ्गसूत्राध्यापका उपाध्यायाः, एतेचआचार्योपाध्यायाः सामान्यतो लौकिकाः कालाचार्यादयोऽपि लभ्यन्ते इति तद्यवच्छेदायाह___'jinamayaMmi'tti जिनमते-जिनशासने ये आचार्योपाध्यायाः, एतद्ग्रहणं चोपलक्षणम्, तेन प्रवर्तकस्थविरगणावच्छेदका अप्यत्र गृहीता ज्ञातव्याः, सर्वशिष्यान् तपःसंयमव्यापारेषु प्रवर्तयन्तोगणतप्तिकराः प्रवर्तकाउच्यन्ते, प्रवर्तकव्यापारितार्थेषुसीदमानान्साधून स्थिरीकुर्वन्तः स्थविराः, गच्छयोग्यक्षेत्रोपध्यादिसंपादनार्थं नवनवक्षेत्रविहारकारिणो गणावच्छेदकाश्च, तेच सर्वे केवलिप्रभृतिसाधवः शरणं भ्व्न्तु॥ मू. (33) चौदस दसनवपुवी दुवालसिक्कारसंगिणो जे a। Page #71 -------------------------------------------------------------------------- ________________ 68 चतुःशरण-प्रकिर्णकसूत्रम् 33 जिनकप्पाहालंदिअ परिहारविसुद्धिसाहू अ । / वृ. तथा चतुर्दश पूर्वाणि विद्यन्ते येषां ते चतुर्दशपूर्विणः श्रीप्रभवादयः दशाद्यान्येव पूर्वाणि येषां ते दशपूर्विणः श्रीआर्यमहागिर्यादयः, अन्त्यानि चत्वारि पूर्वाणि प्रायः समुदितान्येवव्युच्छिद्यन्ते इति चतुर्दशपूर्व्यनन्तरं दशपूर्विणोऽभिहिताः । तथा नवपूर्विण श्री आर्यरक्षितादयः, पूर्वाशब्दः स्थानत्रयेऽपि संबध्यते । तथा 'दुवालस' त्ति अग्रेतनाङ्गीशब्दसंबन्धात् द्वादशाङ्गिनः, ननु चतुर्दशपूर्विणां द्वादशाङ्गिनां च को भेद इति चेद्, उच्यते द्वादशमङ्गं दृष्टिवादः, स च परिकर्म 1 सूत्र 2 पूर्वानुयोग 3 पूर्वगत 4 चूलिका 5 भेदात्पञ्चविधः, पूर्वाणि च चतुर्दशापि पूर्वगतमध्ये सन्ति द्वादशाङ्गस्यैकदेशभूतान्येवेति पूर्वधरद्वादशाङ्गधरभेदसिद्धिः, तथा एकादशाङ्गिनश्च ये च चकारो भिन्नक्रमसूचकः । संप्रति विशेषानुष्ठानिन आह- 'जिनकप्पत्ति एकाकित्वेन निष्प्रतिकर्मशरीरतया च जिनस्येव कल्पः- आचारो येषां ते जिनकल्पिका-दुष्करक्रियाकारिणः 'अहालंदिअ ' त्ति उदकार्द्रः करो यावता कालेन शुष्यति तत् जघन्यं लन्दं तत आरभ्योत्कृष्टं पञ्चरात्रिन्दिवलक्षणं तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुकल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपङ्क्तिरूपाभिः षड्भिः वीथिभिर्जिनकल्पिकवत् परिकल्पयन्ति, एकैकस्यां च वीथ्यां पञ्च पञ्च दिनानि पर्यटन्ति, जिनकल्पिकास्त्वेकमेव दिनं सप्तम एव दिने पुनस्तस्यां वीथ्यां समागच्छन्ति इत्येतेषां भेदः, तथा परिहारविशुद्धिकाश्च साधवः, ते चैवं नव साधवोऽमुं कल्पं प्रतिपद्यन्ते, तेषां मध्ये षण्मासान् यावत् चत्वारस्तपः कुर्वन्ति, चत्वारोऽनुपारिहारिकत्वमेकश्च कल्पस्थितत्वं- गुरुत्वमित्यर्थः, एते पञ्चापि निर्लेपाचाम्लभोजिनः, पारिहारिकाणां ग्रीष्मे चतुर्थषष्ठाष्टमरूपं शिशिरे षष्ठाष्टमदशमरूपं वर्षास्वष्टमदशमद्वादशमरूपं जघन्यमध्यमोत्कृष्टभेदं तपः, पारणके च तेषां नित्यमाचाम्लं, द्वितीयषण्मासाननुपारिहारिकाः पारिहारिकत्वं पारिहारिका श्चानुपारिहारिकत्वं प्रतिपद्यन्ते, तृतीयषण्मासान् कल्पस्थितः पूर्वोक्तं पारिहारिकतपः अपरेऽष्टापि निर्लेपाचाम्लतपः कुर्वन्ति, एवमष्टादशभिर्मासैरयं कल्पः परिपूर्णो भवति, तत्समाप्तौ च तमेव कल्पं जिनकल्पं वा प्रतिपद्यन्ते गच्छं वा समायान्ति, चः सर्वेषां समुच्चये, विशेषलब्धिसंपन्नान् साधूनाह मू. (34) खीरासवमहुआसव संभिन्नस्सो अकुट्ठबुद्धी अ । चारणवेउव्विपयाणुसारिणो साहुणो सरणं ॥ वृ. 'खीरासव' त्ति चक्रवर्तिसम्बन्धिनो गोलक्षस्य भक्षितेक्षुक्षेत्रादिविशेषाहारस्याद्धर्द्धिक्रमेण पीतगोक्षीरस्य पर्यन्ते यावदेकस्या गोः सबन्धि यत्क्षीरं तदिव येषां वचनं माधुर्यरसमाश्रवतिमुञ्चतीति क्षीरीश्रवाः, मधु-शर्करादि मधुरद्रव्यं तद्रसतुल्यं वचनं येषां ते मध्वाश्रवाः, उपलक्षणत्वात्सर्पिराश्रवा अपि गृह्यन्ते, ते च सुगन्धघृतरसतुल्यवचनाः, तथा 'saMbhinnasoa'tti ये सर्वै शरीरावयवैः श्रृण्वन्ति जानन्ति च चक्रवर्तिस्कन्धावारसत्कमनुष्यतिरश्चा कोलाहलशब्दसंदोहान् अयमेतस्यायमेतस्येत्यादिव्यक्त्या पृथक् पृथक् भिन्नान् व्यवस्थापयन्ति इति वा संभिन्नश्रोतसः, 'kubuddhiya'tti नीरन्द्रकोष्ठकक्षिप्तधान्यवद् ये सुनिश्चितस्थिरसंस्कारसूत्रार्थास्ते कोष्ठबुद्धयः । 'cAraNa'tti अतिशयचरमाच्चारणाः, ते द्विधा - जङ्घाचारणा विद्याचारणाश्च तत्राद्या Page #72 -------------------------------------------------------------------------- ________________ mU0 34 69 एकोत्पातेन रुचकवरद्वीपं यान्ति ततः प्रतिनिवृत्ता द्वितीयोत्पातेन नन्दीश्वरे तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वदिशं त्वाश्रित्य ते प्रथमोत्पातेन पाण्डुकवनं द्वितीयोत्पातेन नन्दनवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, तपोलब्धेः प्रयुज्यमानाया ह्रासभवनात्, विद्याचारणास्तु प्रथमोत्पातेन मानुषोत्तरनगं द्वितीयोत्पातेन नन्दीश्वरं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, ऊर्ध्वं तु प्रथमोत्पातेन नन्दनवनं द्वितीयोत्पातेन पाण्डुकवनं तृतीयोत्पातेन यतो गतास्तत्रायान्ति, विद्यायाः प्रयुज्यमानाया वृद्धिभवनात्, तथाऽन्येऽपि बहुप्रकाराश्चारणा भवन्ति साधवः, तद्यथा - आकाशगामिनः पर्यङ्कावस्थानिषण्णाः कायोत्सर्गस्थशरीरा वा पादोत्क्षेपक्रमं विनापि व्योमचारिणः, केचित्तु फलपुष्पपत्रहिमवदादिगिरिश्रेणिअग्निशिखानीहारावश्यायमेघवारिधारामर्कटतन्तुज्योतीरश्मिपव नाद्यालम्बनगतिपरणामकुशलाः तथा वापीनद्यादिजले तज्ञ्जीवानविरधयन्तो भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणाः, तथा भुव उपरि चतुरङ्गुलप्रमिते व्योम्नि पादोत्क्षेपनिक्षेपकुशला जंघाचारणा इति । 'viuvvi'tti वैक्रियलब्धिमन्तः साधवः, ते च वैक्रियशक्त्या नानारूपैरसङ्घयेयानपि द्वीपान् समुद्रांश्च पूरयन्ति, जम्बूद्वीपं तु मनुष्याद्यन्यतररूपैर्बिभ्रति, 'पयाणुसारि' त्ति ये पूर्वापर पदानुसारतः स्वयं त्रुटितं पदमनुसरन्ति - पूरयन्ति ते पदानुसारिणः, इह चोपलक्षणत्वादामबौषध्यादिलब्धिसंपन्नाः साधवोऽत्र ज्ञेयाः, एते एवंविधभेदभिन्नाः साधवो मे शरणं भवन्तु । / उज्झिअवयरविरोहा निच्चमदोहा पसंतमुहसोहा । मू. (35) अभिमयगुणसंदोहा हयमोहा साहुणो सरणं ॥ वृ. अथ सर्वसाधुसाधारणगुणा ये साधवस्तान् गाथापञ्चकेनाह-वैरं - प्रभूतकालजं श्रीवीरजिनंप्रति त्रिपृष्ठभवनिहतसिंहजीवहालिकब्राह्मणस्य कपिलस्येव विरोधः- कुतश्चित्कारणातत्कालसम्भवोऽप्रीतिविशेषः, प्रतिमार्थे उदायनचण्डप्रद्योतयोरिव, अथवा वैरहेतवो विरोधाः वैरविरोधा उज्झिताः - त्यक्ता वैराणि विरोधाश्च यैस्ते तथा, यत एवोज्झितवैरविरोधा अत एव नित्यं - सततमद्रोहाः-परद्रोहवर्जिताः, वैरवत एव परद्रोहाभिप्रायसद्भावात्, यत एवाद्रोहा। अत एव प्रशानता-प्रसन्ना मुखशोभा - वदनच्छाया येषां ते तथा, परद्रोहिणां हि मुखं विकरालं हि मुखं विकरालं स्यादिति, यत एवंरूपा अत एवाभिमतः -- प्रशस्यः, ' , पाठान्तरेऽभिगतस्सह चारी वा गुणसंदोहो- गुणनिकरो येषां ते तथा, एवंविधानां च ज्ञानातिशयः स्यादिति हतो मोहःअज्ञानं यैस्ते तथा ज्ञानिन इत्यर्थः, ते साधवः शरणं भवन्तु ॥ मू. (36) खंडिअसिनेहदामा अकामधामा निकामसुहकामा । सुपुरिसमणाभिरामा आयारामा मुनी सरणं । / वृ. खण्डितानि - त्रोटितानि स्नेहरूपाणि दामानि-रज्जवः आर्द्रकुमारेणेव आत्मनो हस्तिनो वा यैस्ते खण्डितस्नेहदामानः छिन्नस्नेहनिगडा इत्यर्थः, यत एवंरूपा अत एव न विद्यते कामोविषयाभिलाषो धामानि च - गृहाणि येषां छिन्नस्नेहत्वे एव विषयगृहाणां त्यागः स्यादिति, अथवा विद्यन्ते कामधामानि - विषयगृहाणि येषां ते तथा, विषयासक्तिहेतुरम्यमन्दिररहिता इत्यर्थः, अथवा न कामस्य धाम-स्थानं अकामधामाः, प्राकृतत्वात्पुस्त्वं, यत एवंविधा अत एव निष्कामंनिर्विषयं यत्सुखं-मोक्षसम्बन्धि तद्विषयोऽभिलाषो येषां ते तथा, निर्विषयस्यैव शिवशर्माभि Page #73 -------------------------------------------------------------------------- ________________ 70 चतुःशरण-प्रकिर्णकसूत्रम् 37 लाषुकगत्वात् मोक्षसुखाभिलाषिण इत्यर्थ । तथा सत्पुरुषाणां-आचार्यादीनां इङ्गिताकारसम्पन्नत्वादिना स्वविनयेन वन्दारूणां स्वशान्तत्वादिना दमदन्तेनेव युधिष्ठिरादीनांमनः-चित्तमभिरमयन्ति-आनन्दयन्तीति सत्पुरुषमनोऽभिरामाः, तथा त्यक्तान्यकृत्यत्वादात्मानंतासु तासुप्रवचनोक्तक्रियासुरमयन्ति-क्रीडयन्तीत्यात्मारामाः, यद्वा आराममिव-भव्यजीवानां क्रीडास्थानमिव आत्मा येषां हर्षहेतुत्वात्ते तथा, अथवाआचार-पञ्चप्रकारममन्ति-गच्छन्तीत्याचारामाःमन्यन्ते-बुध्यन्तेजगतः कालत्रयावस्थामिति मुनयः-साधवस्ते शरणं भवन्तु ॥ मू. (37) मिल्हिअविसयकसाया उज्झिअघ्र्घ्र्न्निस्ण्ग्सुह्साया। अकलिअहरिसविसाया साहू सरणं गयपमाया । वृ. 'मिल्हिअत्ति मिल्हिताः-अपास्ता विषयाः-शब्दाद्याः कषायाश्च-क्रोधाद्या यैस्ते तथा, विषयकषायरहिता इत्यर्थः, तथा गृहं-अगारंगृहिणी-कलत्रंतयोः सङ्गः-संबन्धस्तस्माद्यः सुखा- स्वादः-सुखानुभवः स उज्झितः-परिहतो यैस्ते तथा निष्परिग्रहा निस्सङ्गाश्चेत्यर्थः-, तथा न कलितौ-नाश्रितौ हर्षवषादौ-प्रमोदवैमनस्ये यैस्ते तथा, समभावव्यवस्थिता इत्यर्थः, तथा गतः प्रमादो येभ्यस्ते तथाऽप्रमत्ता इत्यर्थः, "विहुअसोआ' इति तु पाठे विधूतानि श्रोतांसि-आश्रव- द्वारलक्षणानि यैः यद्वा विधुतः-क्षिप्तः शोकः-चित्तखेदो यैस्ते तथा, विधूतासंयमस्थाना गतशोका वेत्यर्थः, ते साधवः शरणं भवन्तु ॥ मू. (38) हिंसाइदोससुन्ना कयकारूण्णा सयंभुरुप्पण्णा । अजरामरपहखुण्णा साहू सरणं सुक्य्पुन्न्न्ना॥ वृ. हिंसा आदिर्येषां ते हिंसादयः तेच ते दोषाश्च, आदिशब्दादलीकभाषणपरस्वापहारस्त्रीसेवापरिग्रहादीनांग्रहः, हिंसादिदोषैः शून्याः-तैर्विरहिताइत्यर्थः,तथा कृतं-विरचितंकारुण्यंजीवलोकोपरि दुःखप्रहाणेच्छा यैस्ते तथा सर्वजीवेषु कृपार्द्रचेतस इत्यर्थः, तथा जीवाजीवादिपदार्थानां जिनोक्तानां यथास्थितत्वेन रोचनं-मननं श्रद्धानं रुक् सम्यक्त्वमित्यर्थः प्रज्ञानंप्रज्ञा-बुद्धिः सम्यग्ज्ञानमित्यर्थः, स्वयंभवितैतिस्वयम्भूः स्वयम्भुवौ रुकप्रज्ञे-सम्यक्त्वज्ञाने येषांते स्वयम्भूरुक्प्रज्ञायद्वा स्वयंभुवा-स्वयम्भूतेनसम्यक्त्वेन क्षायिकादिनापूर्णा, दूरीकृतमिथ्यात्वा इत्यर्थः, 'पुत्र' इति पाठे इयं व्याख्या, यद्वा स्वयंभूशब्देन स्वयम्भूरमणः समुद्र उच्यते 'भीमो भीमसेन' इति वत्, ततस्तत्तुल्ये विस्तीर्णे ऋक्प्रज्ञे तेषां ते तथा, अथवा 'स्वयम्भरुप्पन्ना' इति पाठे स्वयंभराः-आत्मनिर्वाहकाः कस्याप्यनाश्रितत्वेनोत्पन्ना-व्यवस्थिताः स्व्य्ण्भ्रोत्प्न्नाः। तथा न विद्यते जरामरौ यत्र तदजरामरं-निर्वाणं तस्य पथो-मार्गस्तदुपदर्शकत्वाप्रवचनशास्त्राणीत्यर्थ तेषु क्षुण्णाः-निपुणाः, सम्यकतत्वस्य वेदिन इत्यर्थः, क्षुण्णः-पुनः पुनः परिशीलनेनासेवितोऽजरामरपथो-मोक्षमार्गो ज्ञानदर्शनचारित्रलक्षणोयैस्तेतथा, प्राकृतत्वात् क्षुण्णशब्दस्य परनिपातः, 'अजरामरबहुखुन्ना इति पाठे तु अजरामरे-निर्वाणे वर्णयितव्ये बहु प्रभूतं यथा भवत्येवं क्षुण्णाः-सम्यग्मोक्षस्वरूपप्रकाशका इत्यर्थः, ते साधवः शरणं भवन्तु, पुनः किंभूतः-सुष्टु-अतिशयेन कृतं पुण्यं-चारित्रप्राप्तिलक्षणं एष्यद्भवयोग्यं स्वर्गादिलाभलक्षणंवा यैस्ते सुकृतपुण्याः, तद्वा सुकृतैः-तपःप्रभृतिभि पूर्णा-भृताः संचितप्रभूततपस इत्यर्थ । / Page #74 -------------------------------------------------------------------------- ________________ mU038 71 - मू. (39) कामविडंबणचुक्का कलिमलमुक्का विमुक्कचोरिका । पावरयसुरयरिक्का साहू गुणरयणचचिक्का । वृ. काम्यते-अभिलष्यते विषयार्थिभिरिति कामस्तस्य कामस्य-स्मरजनितविकारस्य या विडम्बना-नाना विक्रियास्ताभिः परिवेष्टनं तस्याः 'cukka'tti प्राकृतत्वाच्युतास्तया रहिता ज्ञातपरमार्थत्वात् तां त्यक्तवन्त इत्यर्थः, तथा कलिमलं-पापंतेन मुक्ताः पवित्रचारित्रनीरेणतं प्रक्षालितवन्त इत्यर्थः, तथा vivikka'tti विविक्तं-अदत्तादानियमेन आत्मनः पृथक्कतंचौरिक्यंचौर्यं यैस्ते तथा स्वामिजीवतीर्थकृद्गुनुज्ञातवस्त्रभक्तपानादिग्रहणेन सर्वथापितंपरिहृतवन्त इत्यर्थः । तथा पातयति दुर्गतौ जीवानिति पापं तदेव रजः पापरजः तत्कारणत्वात् पापरजश्च तत्सुरतं-मैथुनंचपापरजःसुरतंतेन रिक्थाः-तत्यागिनो, नवगुप्तिसनाथब्रह्मव्रतधरणाद्, एवंविधाः साधवः शरणं, किंभूताः साधवः ? -गुणा-व्रतषट्कादयः त एव रत्नानि तैः चच्चिक्कत्तिदीप्तिमन्तस्तैर्मण्डिता इत्यर्थः, यद्वा साधूनां गुणाः साधुगुणा इत्येवं कार्य, प्राकृतत्वाद्दीर्घत्वं, साधव इति विशेष्यं तु परस्तावादेव ल्भ्य्ते॥ मू. (40) साहुत्ति सुविआ जंआयरिआई तओ अते साहू । साहुगहणेण गाहिआ तम्हा ते साहुणो सरणं । वृ. नन्वत्र साधुशरणाधिकारे ज्येष्ठपदवर्तित्वेनाचार्यादयः कथं गृह्यन्ते इति संशयापनोदायाह-साधुत्वे-साधुस्वरूपे समभावपरसाहाय्यदानमुक्तिसाधकयोगसाधनादिलक्षणे सुष्टु-अतिशयेन स्थितास्तत्सेविन इत्यर्थः यद्वा साधुत्वेन सुस्थिताः-समाहिताः साधुत्वसुस्थिताः यद्-यस्मात्कारणादाचार्यादयः पञ्चापि ततश्च ते पञ्चापि साधव उच्यन्ते, तत्कार्यकरणात्, तस्मात्साधुभणितेन-साधुसत्कोच्चारेण गृहीतास्ते सर्वेऽप्यतीतानागतवर्तमानकालभाविनोऽत्राधिकार मम शरणं भ्वेयुरिति॥ उक्तं तृतीयं शरणं, अथ चतुर्थं शरणमाहमू. (41) पडिवन्नसाहुसरणो सरणं काउं पुणोऽवि जिनधम्मं । पहरिसरोमंचपवंचकंचुअंचियतणू भणति । / वृ. साधुश्रावकाद्यन्यतमो जीवः प्रतिपन्नसाधुशरणः सन् पुनरपि जिनधर्मं शरणं कर्तुंप्रतिपत्तुमिच्छन्नित्यध्याहार्य, इदंवक्ष्यमाणं भणति, किंविशिष्टोऽसौ?-प्रकृष्टो हर्षप्रहर्ष-वदनविकासादिचिह्नगम्यो मानसः प्रीतिविशेषस्तद्वशेन यो रोमाञ्चप्रपञ्चः स एव कञ्चकस्तेनाञ्चिताविभूषिता तनुः-शरीरं यस्य स प्रहर्षरोमाञ्चप्रपञ्चकञ्चकिततनुः, प्रमोदपूरिताङ्गः सन्नित्यर्थः, यद्भणति तदाहमू. (42) पवरसुकएहि पत्तं पत्तेहिवि नवरि केहिवि न पत्तं । तं केवलिपन्नत्तं धम्म सरणं पवन्नोऽहं ॥ - वृ. प्रवरसुकृतैः-विशिष्टपुण्यैः प्राप्तं-लब्धं सम्यक्त्वदेशविरतिरूपं धर्ममिति संबन्धः, अर्धपुद्गलपरावर्ताभ्यन्तरीभूतभवैरेव भव्यजीवैरासन्नसिद्धिकैः प्राप्यमानत्वात्, तथा पात्रैरपि-भाग्यवद्भिरपिब्रह्मदत्तचक्रयादिभिरिव कैश्चित् नवरीति-पुनरर्थेन प्राप्तं-नासादितं, पात्रत्वंचब्रह्मदत्तस्य चक्रित्वलाभात्, देवेन्द्रचक्रवत्यादिपदानिहिभव्यानामेव भवन्तीति, तमेवंभूतं Page #75 -------------------------------------------------------------------------- ________________ 72 चतुःशरण-प्रकिर्णकसूत्रम् 42 केवलिभि-केवलज्ञानोपलब्धसमस्ततत्वैः प्रकाशितं धर्म-श्रुतधर्म- चारित्रधर्मरूपं शरणं प्र्प्न्नोऽह्मिति॥ म. (43) पत्तेण अपत्तेण य पत्ताणि अजेण न्र्सुर्सुहान्नि। मुक्खसुहं पुण पत्तेण नवरि धम्मो स मे स्र्न्न्ण्॥ वृ. अथ धर्मस्यैव माहात्म्यमुपदर्शयन्नाह-प्राप्तेनाप्राप्तेनापि-लब्धेनालब्धेनापि, केनेत्याह-येनैजैनधर्मेण नरसुरसुखानि प्राप्तानि, तत्र प्राप्तेन यथा लब्धसम्यक्त्वेन धनसार्थवाहेन नरसुखं-युगलिकसुखं प्राप्त, अप्राप्तेनापि च यथा तेनैव तस्मिन्नेव भवे सम्यक्त्वलाभात् पूर्वं, प्राप्तेन धर्मेण सुरसुखं बहुभिरपि श्रीवीरजीवनयसारादिभिः अप्राप्तेन धर्मेण सुरसुखं 'तावस जा जोइसिआ चरगपरिव्वाय बंभलोगो जा' इत्याद्यैर्बहुभिः कपिलादिभिरिव लब्धं, यद्वा अनेकैः भव्यैः प्राप्तेन धर्मेण नरसुरसुखानि लब्धानि, अभव्यैश्च अप्राप्तेनापि तेन, तेषामप्यागमे केवलक्रियादिबलेन नवमग्रैवेयकं yaavdgmnshrvnnaat|| मोक्षसुखं पुनर्येन धर्मेण प्राप्तेनैव प्राप्यते, नान्यथा, मरुदेवाप्रभृतयोऽपि भावतश्चारित्रपरिणामं प्राप्यैव मोक्षं जग्मुरिति, नवरि-पुनः स धर्मो मम शरणं भवतु, अथ व्याख्यान्तरं-पात्रेण-ज्ञातिकुलसौभाग्या- दिगुणयुक्तेन तथा अपात्रेणापि-गुणवियुक्तेन द्रारिद्रयाधुपहतेनापि प्राप्तानि-लब्यानि येन कारणेन नरसुरसुखानिमनुजदेवसमृद्यः, तत्र पात्रेण ऋजुत्वादिगुणवता वरुणसारथिमित्रमैव नरसुखं-विदेहेषु सुकुलोत्पत्यादिकं यथा प्राप्तं, अपात्रेण-दौःस्थ्याक्रांतेन कौशाम्ब्यामार्यसुहस्ति-प्रवजितसम्प्रतिराजजीवद्रमकेणेव, पात्रेण सुरसुखं वसुदेवपूर्वभवनंदिषेणेनेव प्राप्तं, च एवकारार्थो भिन्नक्रमश्च पात्रेणेत्यत्र योज्यते, ततश्चायमर्थः नवरं-केवलं मोक्षसुखं-शिवशर्म पुनः पात्रेणैव चारित्रधर्माधारभूततथाभव्यत्वगुणलक्षणेनैव प्राप्यते, यस्य धर्मस्य प्राप्तेनैवेति शेषः, नान्यथेति, सधर्मो मम शरणं भ्व्तु। मू. (4) निद्दलिअकलुसकम्मो कयसुहजम्मो ख्लीक्यह्म्मो। . पमुहपरिणामरम्मो सरणं मे हौ जिन्ध्म्मो॥ - वृ.निर्दलितानि-विदारितानि तत्कर्तृजनेभ्यः कलुषाणि-मलिनानि कर्माणि येन धामण स तथा, निर्धूतसर्वपाप इत्यर्थः, यत एवंविधोऽत एव कृतं शुभं जन्म कर्म वा सेवकजनेभ्यो गणधरतीर्थकरत्वादिप्राप्तिलक्षणं येन स कृतशुभजन्मा कृतशुभकर्मावा, यत एवंविधोऽत एव खलीकृतो वैरिवनिर्धाटितो निसारितो वा अधर्मकुधर्मो वा सम्यक्त्ववासितान्तःकरणेभ्यो येन स त्था। ___ तथाऽयं जिनधर्मः प्रमुखे-आदौ इहलोकेऽपि रम्यो धम्मिलादीनामिव परिणामेपरिपाकप्राप्तौ भवान्तरेऽपि दामन्नकादीनामिव रम्यो-मनोज्ञः, मिथ्याष्टिधर्मस्तु नैवंविधः, तस्यारम्भेऽपि पञ्चाग्नितपःप्रभृत्यादेर्महाकष्टहेतुत्वेन परिणामेपरलोकेचमिथ्यात्वरूपत्वाद्दुर्गतिमूलत्वेन चासुन्दरत्वात्, विषयसुखस्य तुआदौ सुन्दरत्वेऽपि परिणामेशनै शनैः इहलोके परलोके च कटुविपाकत्वाच्च, जिनधर्मस्त्वादौ परिणामेऽपिच रम्य एव, स एवंविधो धर्मो मे शरणं भवतु मू. (45) कालत्तएवि न मयंजम्मणजरमरणवाहिसयसमयं । ___ अमयं व बहुमयं जिनमयं च धम्मं पवनोऽहं । Page #76 -------------------------------------------------------------------------- ________________ mU045 73 वृ. कालत्रयेऽपि-अतीतानागतवर्तमानरूपे न मृतो-न विनष्टस्तं नमृतं भरतैरवतेषु व्यवच्छेदसद्भावेऽपि महाविदेहेषु कालत्रयेऽपि धर्मस्य नैरन्तर्येण सद्भावात्, तथा जन्म च जराच मरणंच व्याधयश्चजन्मजरामरणव्याधयस्तेषां शतानि तानि शमयतीतिजन्मजरामरणव्याधिशतशमकः, सिद्धिपदप्रदानेन तन्निवारक इत्यर्थः, तं, 'sumaya'miti पाठे तुजन्मजरामरणव्याधिशतानि सुष्टु-अतिशयेन मृतानि-विनष्टानि यस्मात्स तथा - सद्वर्णगन्धरसोपेतं बलवर्णसौभाग्यपुष्टिजननं सर्वरोगनाशनं वस्तु अमृतमुच्यते तदिव सकललोकस्यानन्दतुष्टिपुष्टिजनकत्वाद् बहुमतः सर्वस्याप्यतिशयेनामीष्ट इत्यर्थः, तं प्रक्रमायातं जिनधर्म, न केवलं जिनधर्म, किन्तु जिनप्रवचनमि-द्वादशाङ्गरूपंपूर्वोक्तगुणसुन्दरं शरणत्वेनाहं प्रपन्नः-आश्रित इत्य्र्थ्ः। म. (46) पसमिअकामपमोहं दिट्ठादिद्वेसुन कलिअविरोहं । सिवसुखफलयममोहं धम्मं सरणं प्व्न्नोऽह्ण्॥ वृ. प्रकर्षेण कटुविपाकतादर्शनेनोपशमं नीतः कामस्य प्रकृष्टो मोहः-उन्मादो मीहो वा येन स तथा, निवारितकामोद्रेक इत्यर्थः, जिनधर्मभावितमतेः कामनिवृत्तिसद्भावात्, तथा दृष्टादृष्ट-दृष्टा-दृष्टविषया येबादरैकेन्द्रियादयो जीवाः पुद्गलस्कन्धादयोऽजीवाश्च, तथाऽदृष्टाः सर्वलोक-वृत्तिसूक्ष्मैकेन्द्रियादिजीवा धर्माधर्मास्तिकायादयोऽजीवाश्च । स्वर्गनरकादयोवा येऽतिशयज्ञानज्ञानिगोचरास्तेषु दृष्टादृष्टेषु पदार्थेषुन कलितो-नप्राप्तो विरोधो-विपरीतप्ररूपणारूपो येनसतथातं, केवलिप्रज्ञप्तत्वात्यथावस्थितस्वरूपावेदकमित्यर्थः, तथा शिवसुखमेव फलं तद्ददातीति शिवसुखफलदस्तं, अतएव नमोघोऽमोघः अवन्ध्यः सफल इत्यर्थ तमेवंप्रकारं धर्मं शरणं प्रपन्नोऽहमिति । मू. (47) नरयगैगमणरोहं गुणसंदोहं प्वाइनिक्खोऽह्ण्। निहणियवम्महजोहं धम्म सरणं प्व्न्नोऽह्ण्॥ वृ.पापकारिणोनरान् कायन्ति-आह्वयन्तीति नरका-रत्नप्रभादिषुसीमन्तकाद्यास्त एव गम्यन्ते इति गतिस्तत्र यद्गमनंतद्रुणद्धि-निवारयतीति नरकगतिगमनरोधस्तं, तथा गुणानांक्षान्त्यादीनंसंदोहः-समुदायोयत्र सतथा तं, तथा प्रकृष्टा वादिनःप्रवादिनः, निरशब्दो निषेधार्थः, तैः प्रवादिभिः न क्षोभ्यते इति प्रवादिनिक्षोभ्यस्तं, अथवा प्रवादिभ्यो निर्गतः क्षोभः-कल्पनं यस्य सतथा, यद्वा प्रवादिनानि-नितरांक्षोभोयस्मात्स तथातं, सुयुक्तियुक्तत्वेन श्रीसर्वज्ञोक्तत्वेन चवादिभिः क्षोभयितुमशक्य इत्यर्थः, 'nihaNiya'ttinihato-नाशं नीतोमन्मथयोधः-कामसुभटो येन स तथा, नवगुप्तिरचनारुचिरब्राह्मकवचाञ्चितत्वात् धर्मस्य, तं धर्मं शरणं प्र्प्न्नोऽह्मिति। मू. (48) भासुरसुवन्नसुंदररयणालंकारगारवमहाधं । निहिमिव दोगच्चहरं धम्मं जिनदेसिअंवंदे ॥ वृ.अथ निधानोपमया धर्मस्य नमस्कारमाह-देवदिभासुरगतिहेतुत्वाद्भासुरः-शोभनो वर्णः-लाधागुणोत्कीर्तनरूपो यस्मात्स सुवर्ण, चारित्रवतामिन्द्रादिभिरपिश्लाघनीयत्वात्, तथा सुन्दरा-मनोज्ञा या क्रियाकलापविषया इच्छामिच्छेत्यादिदशविधसामाचार्यादिरूपा या रचना-विविधकल्पना सैव तया वाऽलङ्कारः-शोभाविशेषो यस्य स सुन्दररचनालङ्कारः, तथा Page #77 -------------------------------------------------------------------------- ________________ 74 . चतुःशरण-प्रकिर्णकसूत्रम् 48 गौरवं-महत्वं तद्धेतुत्वाद्धर्मोऽपि गौरवं तथा महानर्थो-माहास्यविशेषो यस्य स महार्थः, चारित्रवतामामर्षोषध्यादिमाहात्यविशेषसंभवात्, ततः पञ्चानामपि विशेषणानां कर्मधारयः, अथवा शोभनो वर्णः-श्लाघा तेन सुन्दरा या सामाचार्यादिरचना सैवालङ्कारो यस्येति एकमेव कार्यं, चारित्रपक्षेऽयंपूर्वोक्तोऽर्थः, श्रुतधर्मपक्षेतु रचना पदपङ्क्त्या भास्वरोज्ञानादिभि केवलिभिरुक्तत्वात् भास्वरःशोभनावर्णाः-अक्षराणितेषांतथासुन्दराया विरचनातस्यायोऽलङ्कारोद्वात्रिंशत्सूत्रदोषपरिहारेणाष्टगुणधारणेनचशोभाविशेषः तस्माद्यद्गौरवं-गुरुत्वं अन्वार्थवादिरूपं तेन महानर्थः-आधिक्यं पूजातिशयो वा यस्य स तथा, ततो विशेषणद्वयकर्मधारयः, अथवा भासुरेति वर्णविशेषणं कार्यं, यद्वाभासुरसुवर्णसुन्दररचनालंकारेणगौरवं-गुरुत्वंयस्य सतथा, महार्थमिति पृथक्कृत्वा स्म्स्य्ते। निधिपक्षे पुनर्भासुरं-दीप्तिमत् सुवर्णं-कनकं सुन्दराणि यानि रत्नानि अलङ्काराहाराद्याभरणविशेषास्तै गौरवं-सम्पूर्णता तन महा? बहुमूल्यः, 'दोगचिति चारित्रधर्मपक्षे दुष्टा गतिर्दुर्गति-कुदेवत्वकुमानुषत्वतिर्यग्नरकलक्षणा तस्या दुर्गर्भावो दौर्गत्यं, श्रुतधर्मपक्षे तु गत्यर्थाज्ञानार्थाधातवः अतो गति-ज्ञानंदुष्टा गतिःदुर्गतिःअज्ञानमित्यर्थः तद्धरतीति दौर्गत्यहरं, निधानपक्षे तु दुर्गतस्य-दरिद्रस्य भावो दौर्गत्यं तद्धरतीति दौर्गत्यहरं दारिद्यापहारकृदित्यर्थः, एवंविधनिधानोपमितं धर्म श्रीजिनैः-श्रीसर्वज्ञैः देशितं-उपदिष्टं वन्दे-नमस्कुर्वेऽहमित्यर्थः । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुःशरण प्रकिर्णके प्रथमाधिकारस्य विजयविमलविरचिता टीका प्रिस्माप्ता। - उक्तश्चतुःशरणरूपः प्रथमोऽधिकारः, अथ दुष्कृतगर्हारूपं द्वितीयमधिकारमाहमू. (49) cusrmgmnnsNciasrcriaromNcaNciasriiro| कयदुक्कडगरिहाअसुहकम्मक्खयकंखिरो भ्न्नि॥ ___ वृ.चतुःशरणगमनेन-चतुःशरणाङ्गीकारेण संचितं-राशीकृतंयत्सुचरितं-पुण्यंतेनयोऽसौ रोमाञ्चो-रोमोल्लासस्तेनाञ्चितं-भूषितं शरीरं यस्य स तथा, चतुःशरणगमनार्जितसुकृतवशात् कंटकितगात्र इत्यर्थः, तथा कृतानि इहभवे-'न्यभवेचविवितानियानिदुष्कृतानि-पापकृत्यानि तेषांगरे-गुरुसमक्षं 'हादुटु kaya'mityAdinindA तया योऽसौ अशुभकर्मक्षयः-पापकर्मापगमः तत्र कांक्षिरः-आकांक्षावान् भणति, दुष्कृतगह तो यः पापापगमोभवतितमात्मनः समभिलषन् एवं वक्ष्यमाणं व्द्तीत्य्र्थ्ः॥ मू. (50) इहभविअमन्नभविअंमिच्छत्तपवत्तणं ज्म्हिग्र्न्न्ण्। जिनपवयणपडिकुटुंदुटुं गरिहामितं पावं ॥ वृ. यच्च भणति तदाह-इह-अस्मिन् भवे यत्कृतं तदिहभविकं, अन्यस्मिन् भवे भवमन्यभविकं अतीतभविष्यद्भवसंभवमित्यर्थो, मिथ्यात्वप्रवर्तनं-कुतीर्थिकदानसन्मानतद्देवार्चनतच्चैत्यकारापणाद्यधिकरणं, अन्यदपि चाधिकरणं भवनारामतटाकादिकारणसधनुःखङ्गादिशस्त्रयन्त्रगन्त्रीहलोदूखलशृङ्खलादिविधापनदानादिरूपंयत्कृतमितिशेषः, तथाऽन्यच्चजिनप्रवचने यप्रतिकुष्ट-प्रतिषिद्धं दुष्टं तत्पापं ग्र्हामि-जुगुप्सामीत्य्र्थ्ः। मू. (51) मिच्छत्ततमंघेणं अरिहंताइसु अवनवयणं jN। अन्नाणेण विरइअंइण्हि गरिहामि तं पाव्ण्॥ Page #78 -------------------------------------------------------------------------- ________________ mU048 75 वृ.उक्ता सामान्येन दुष्कृतगर्दा, सम्प्रति विशेषेण तामाह-मिथ्यात्वमेवतमः-अन्धकारः तेनान्धस्तेन मिथ्यात्वतमोऽन्धेन, मिथ्यात्वशास्त्रोपहतभावचक्षुषाजीवेनेति शेषः, 'अर्हदादिषु' अर्हतसिद्धाचार्योपाध्यायादिषु पूजाबहुमानार्हेषु 'अवण्णवयणंज तिअवर्णवादवचनं-असद्दोषकथनं अवज्ञावचनं वा हीलारूपं यदज्ञानेन-विवेकशून्येन उक्तमिति शेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणापरदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापंग मि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः मू. (52) सुअधम्मसंघसाहुसु पावं पडिनीअयाइ jNriaN। annesu अपावेसु इण्हि गरिहामि तं पावं ॥ वृ. श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंधसाधवः तेषु पापं-आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि यदरुच्यबहुमानादि चिन्तनं 'अज्ञानमेव सोभन मिति भणतापूर्वभवे माषतुषस्येवधर्मप्रत्यनीकता 'कविला इत्थंपि ihayaMpI'ti भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छतश्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिल्द्विज्स्येव्। तथा सर्वेषांश्रुतधर्मार्हदाचार्योपाध्यायसाधूनामुपरिप्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषु-अष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गमिईत्यर्थः । मू. (53) अन्नेसुअजीवेसुअ मित्तीकरनाइगोअरेसु कयं । परिआवणाइ दुक्खं इण्हि गरिहामितं पावं ॥ वृ. यच्चोक्तं-'अन्नेसु अ पावेसुत्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभित्रेषुमैत्रीकारुण्यमाध्यस्थ्यानि विधेयतयागोचरो-विषयो येषांतेतथा तेषु कृतं-निष्पादितं pariAvaNAi'tti परितापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं तदपि पापं ग्र्हामिजुगुप्साम्यालोच्यामीतियाव्त्। मू. (54) जंमनवयकाएहिं कयकारिआनुमईहिं आय्रिअण्। धम्मविरुद्धमसुद्धं सव्वं गरिहामि तं पावं ॥ - वृ.अथोपसंहारमाह-यत्किञ्चित् पापंकृत्यं मनोवाक्कायै रागद्वेषमोहाज्ञानवशात् कृतका रितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अतएवाशुद्धं-सदोषं सर्वं समस्तमपि तत्पापं ग्र्हामि-अपुन्ःक्र्न्नेनान्ग्गीक्रोमि-गुरुस्न्निधावालोच्यामि। -उक्त दुष्कृतगर्हारूपोद्वितीयोऽधिकारः, अधुना सुकृतानुमोदनारूपंतृतीयाधिकारमाहमू. (55) अह सो दुक्कडगरिहादलिउक्कडदुक्कडो फुद्द्ण्भ्न्नी। सुक्द्दानुराय्स्मुइन्न्न्न्पुन्न्न्न्पुल्य्ण्कुर्क्रालो॥ वृ. 'अथेति दुष्कृतगनिन्तरं सः-साध्वादिको जीवः, कथम्भूतः ? -दुष्कृतगर्हयादुश्चरित्रनिन्दनेन दलितानि-चूर्णीकृतानि उत्कटानि-प्रबलानि दुष्कृतानि-पापानि येन स तथा, दुष्कृतगर्हया प्रतिहतमहापातकनिकर इत्यर्थः, एवं-विधः सन् स्फुटं यथा स्यादेवं भणति, पुनः Page #79 -------------------------------------------------------------------------- ________________ 76 चतुःशरण-प्रकिर्णकसूत्रम् 45 सकिंभूतः?-सुकृतानुरागेण-सुचरितबहुमाने समुदीर्णा-संजाताः पुण्यबन्धहेतुत्वात्पुण्याःपवित्रा ये पुलकाङ्कुरा-रोमोद्गमविशेषाः तैः करालो-व्याप्तः कर्मवैरिणं प्रति भीषणो वा। मू. (56) अरिहंतं अरिहंतेसुजंच सिद्धत्तणं च सिद्धेसु । आयारं आयरिए उवज्झायत्तं उव्ज्झाए। वृ.यभाषते तद्गाथाद्वयेनाह-अर्हत्त्वं-तीर्थकरत्वं प्रतिदिनं द्विधर्मदेशनाकरणभव्यनिकरप्रतिबोधनतीर्थप्रवर्तनादिकं अर्हत्सु तदनुमन्येऽहमिति सम्बन्धः, यच्च सिद्धत्वं-सदा केवलज्ञानोपयुक्तत्वसर्वकर्मविमुक्तत्वनिरुपमसुखभोक्तत्वादिरूपं सिद्धेषु अनुमन्ये, तथाऽऽचारं-ज्ञानाचारादिरूपंपञ्चविधमाचार्येषुअनुमन्ये, तथा उपाध्यायत्वं-सिद्धान्ताध्यापकत्वरूपमुपाध्यायेऽनुमन्ये इति। मू. (57) साहूण साहुचरिअंदेसविरइंच सावयजणाणं । अणुमन्ने सव्वेसिं सम्मत्तं सम्मदिट्ठीणं ॥ वृ.तथा साधूनां-सामायिकादिचारित्रवतांपुलाकबकुशादिभेदभिन्नानां जिनकल्पिकप्रतिमाधरयथालन्दिकपरिहारविशुद्धिककलपातीतप्रत्येकबुद्धबोधितादिभेदैरनेकविधानांसर्वकालक्षेत्रविशेषितानां साधुचरितं-चरणादिक्रियाकलापंज्ञानदर्शनचारित्रधारित्वसमभावत्वासहायसहायत्वादिरूपंवाऽनुमन्ये, 'साहुकिरिय मिति पाठान्तरेतुसाधुक्रियां-सर्वसाधुसामाचारीरूपां इत्यर्थः, तथा देशविरतिं-सम्यक्त्वाणुव्रतगुणव्रतशिक्षाव्रतैकादशप्रतिमादिरूपां, केषां? 'श्रांपाके श्रान्ति-पचन्तितत्वार्थश्रद्धानंनिष्ठांनयन्तीति श्राः 'टुवपीबीजसंताने वपन्तिजिनभवनादिसप्तक्षेत्रेषु निजधनबीजानीतिवाः 'कृत विक्षेपे' किरन्ति-विक्षिपन्ति क्लिष्टकर्मरज इति काः, श्राश्च वाश्च काश्च श्रावकास्तेच ते जनाश्च श्रावकजनास्तेषां श्रावकत्वमनुमन्ये, तथा सर्वेषांसम्यक्त्वंसम्यक्त्वं-जिनोक्ततत्वश्रद्धानरूपं 'तमेव सच्चं निस्संकंजंजिणेहिं पवेइमिति निश्चयलक्षणं अनुमन्ये, केषां ?-सम्यग्-अविपर्यस्ता दृष्टि-दर्शनं येषां ते सम्यग्दृष्टयः तेषा मस्यग्दृष्टीनां, अविरतनानामपि सुरैरप्यचाल्यसम्यक्त्वानां श्रेणिकादीनीमिवेत्यर्थः । मू. (58) अहवा सव्वं चिय वीअरायवयणाणुसारि जं सुक्द्द्ण्। कालत्तएवि तिविहं अनुमोएमो तयं सव्वं ॥ वृ.अथ सर्वानुमोदनार्हसंग्रहमाह-'अथवे ति सामान्यरूपप्रकारदर्शने ऽचिअ एवकारार्थे, ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत् सुकृतं-जिनभवनबिंबकरणतत्प्रतिष्ठासिद्धान्तपुस्तकलेखनतीर्थयात्राश्रीसंघवात्सल्यजिनशासनप्रभावनाज्ञानाधुपष्टंभधर्मसान्नि ध्यक्षमामार्दवसंवेगादिरूपंमिथ्याध्क्संबन्ध्यपिमार्गानुयायिकृत्यं कालत्रयेऽपि त्रिविधंमनोवाक्कायैः कृतं कारितमनुमतं च यदभूत् भवति भविष्यति चेति। _ 'तकत्' इति ततशब्दात् 'त्यादिसदिः स्वरेष्वंत्या' दिति सूत्रेण स्वार्थेऽकप्रत्यये रूपं, तदित्यर्थः, तत् सर्वं-निरवशेषमनुमोदयामः-अनुमन्यामहे, हर्षगोचरतांप्रापयाम इत्यर्थः,बहुवचनं चात्र पूर्वोक्तचतुःशरणादिप्रतिपत्या उपार्जितपुण्यसंभारत्वेन स्वात्मनि बहुमानसूचनार्थं । __ मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुःशरणप्रकिर्णके तृतीयाधिकारस्य विजय विमलगणिना विरचिता टीका प्रिस्माप्ता। तदेवमुक्तः सुकृतानुमोदनारूपस्तृतीयोऽधिकारः, अथ चतुःशरणादिकृत्ये यत्फलं Page #80 -------------------------------------------------------------------------- ________________ mU0 48 स्यात्तदाथाद्वयेनाहमू. (59) सुहपरिणामो निच्चं चउसरणगमाइ आयरं जीवो । कुसलपयडी बंधै बद्धाउ सुहानुबंधाओ । / वृ . शुभपरिणामः - प्रशस्तमनोऽध्यवसायः सन् नित्यं - सदैव चतुः शरणगमनादि - चतुःशरणगमनदुष्कृतगर्हासुकृतानुमोदनान्याचरन् - कुर्वन् साधुप्रभृतिको जीवः कुशलं - पुण्यं तव्यकृतीः 'साउच्चगोअमणुदुगेऽत्यादिगाथोक्ताः द्विचत्वारिंशत्संख्याः बघ्नाति, शुभाध्यवायबध्यमानत्वात्तासां, तथा ताश्च प्रकृतीर्बद्धाः सतीः शुभाध्यवसायवशाच्छुभोऽनुबन्धः - उत्तरकालफलविपाकरूपो यासां ताः शुभानुबन्धाः एवंविधाः करोतीत्यर्थः, तथा ता एव शुभप्रकृतीः । मू. (60) मंदनुभावा बद्धा तिव्वनुभावाउ कुणै ता चेव । असुहाउ निरनुबंधाउ कुणै तिव्वाउ मंदाओ । / वृ. प्राग्मन्दानुभावाद् बद्धाः-स्वल्पशुभपरिणामवशान्मन्दरसा बद्धा विशिष्टतरशुभाध्यवसायवशात्तीव्रोऽनुभावो - रसो यासां तास्तीवानुभावाः - अत्युत्कटरसाः करोति, उपलक्षणादल्पकालस्थितीः दीर्घकालस्थितीः करोति अल्पप्रदेशका बहुप्रदेशकाश्च करोतीत्यपि ज्ञेयं, तथा 'असुहाउत्तियाश्चाशुभा 'नाणंतरायदसग' मित्यादिगाथोक्ता द्व्यशीतिसंख्याः पूर्वं बद्धाः स्युस्ता निर्गतोऽनुबन्धः - उत्तरकालफलविपाकरूपो याभ्यस्ताः निरनुबन्धाः एवंविधाः करोति, तद्विपाकजनितं दुःखमुत्तरकाले तस्य न भवतीत्यर्थः, तथा ता एव यास्तीव्राः - तीव्ररसाः प्राक् तीव्राशुभपरिणामेन बद्धास्ता मन्दाः-मन्दरसाः करोति चतुःशरणगमनादिरूपशुभाध्यवसायबलाद्, अत्रापि उपलक्षणाद्दीर्घकालस्थितीरल्पकालस्थितीर्बहुप्रदेशका अल्पप्रदेशकाश्च करोतीत्यपि ज्ञेयं, शुभपरिणामवशादशुभप्रकृतीनां स्थितिरसप्रदेशानां ह्राससम्भवात्, वन्दनकदानात् श्रीविष्णोरिवेत्यर्थः । 77 -उक्तं चतुःशरप्रतिपत्यादेर्महत्फलं, अत एव तदवश्यं कर्त्तव्यमिति दर्शयतिमू. (61) ता एवं कायव्वं बुहेहि निच्छंपि संकिलेसम्मि । होइ तिकालं सम्मं असंकिलेसंमि सुकयफलं ॥ वृ. 'ता' इति तस्मात्कारणात् 'एयं' ति एतदनन्तरोक्तं चतुः शरणादि कर्तव्यमति-विधेयं विबुधैः - अवगततत्वैर्नित्यमपि सततमपि, कस्मिन् ? संक्लेशे - रोगाद्यापद्रूपे, एतेन यथा कर्षकैः शाल्यादिबीजं शस्यनिष्पत्तये उप्तमपि पलालाद्यानुषड्गिकं जनयति एवं चतुःशरणाद्यपि सततं कर्मनिर्जरायै क्रियमाणमिहलोकेऽपि रोगाद्युपसर्गोपशान्तिं तनोतीति दर्शितं, तथा असंक्लेशोरोगाद्यभावस्तस्मिन् चतुः शरणादि भवति त्रिकालं सन्ध्यात्रयरूपे काले विधीयमान मिति शेषः । सम्यग्मनोवाक्कायोपयुक्ततया, कथं भवतीत्याह- 'सुगईफलं 'ति शोभना गतिः सुगतिः - स्वर्गापवर्गरूपा सैव फलं यस्य तत्सुगतिफलं, स्वर्गमोक्षप्राप्तिफलमित्यर्थः, सम्यक्चतुःशरणादिकृतां साधूनामुत्कर्षतो मोक्षं यावत् श्राद्धानामच्युतं यावच्च गतेः श्रीसिद्धान्ते प्रोक्तत्वात्, 'सुकयफल' मिति पाठे तु सुकृतं पुण्यं शुभानुबन्धि तत्प्राप्ति फलं भवतीत्यर्थः । अथ योऽतीव दुर्लभां मनुष्यत्वादिसामग्रीं प्राप्यापि चतुः शरणादि प्रमादादिना न कृतवान् तं शोचयति Page #81 -------------------------------------------------------------------------- ________________ 78 चौरंगो जिनधम्मो न कओ चौरंगसरणमवि न कयं । चौरंगभवच्छेओ न कओ हा हारिओ जम्मो । / चतुःशरण-प्रकिर्णकसूत्रम् 6 मू. (62) वृ. चत्वारि - दानशीलतपोभावनारूपाणि अङ्गानि यस्य स चतुरङ्गो-दानादिचतुष्प्रकार इत्यर्थः जिनधर्मः - अर्हद्धर्मो न कृतो - विहितः आलस्यमोहादिभिः कारणैर्विगतविवेकत्वात्, तथा न केवलं चतुरङ्गधर्मो न कृतः, किन्तु चतुरङ्गं शरणमपि - अर्हतसिद्धसाधुधर्मरूपमपि न कृतं, तथा चतुरङ्गभवस्य-नरकतिर्यग्नरामरलक्षणस्य छेदो - विनाशो विशिष्टचारित्रतपश्चरणादिना न कृतो येनेत्यध्याहार्यं तेन । - 'हा' इति खेदे हारितं - वृथा नीतं जन्म - मनुष्यभवः, प्राकृतत्वात्पुंस्त्वं, तस्य हारणं च अकृतधर्मस्य जीवस्य पुनरतिशयेन मानुषस्य दुष्प्रापत्वाद् अथवा स एव प्रमादादिना पूर्वमनाराधितजिनधर्मा अन्त्यसमये संजातविवेकः स्वयमात्मानं शोचयति-चतुरङ्गो जिनधर्मो मया न कृत इत्यादि हा मया हारितं निष्फलीकृतं मनुष्यजन्म, देवा अपि विषयप्रमादादकृतजिनजन्मोत्सवादिपुण्याश्चयवनसमये अनेनैव प्रकारेण खेदं कुर्वन्ति । अथ प्रस्तुताध्ययनोपसंहारमाह मू. (63) ई जीव पमायमहारिवीरभद्दन्तमेवमज्झयणं । झाएसु तिसंझमवंझकारणं निव्वुइसुहाणं । / बृ. 'इति' उक्तप्रकारेण हे जीव ! - हे आत्मन् ! एतदध्ययनं ध्याय - स्मर त्रिसन्ध्यं - संध्यात्रये इति संबन्धः, कथंभूतं ? - पमायमहारिवीरं ति प्रमादा एव महान्तोऽरयः - शत्रवः, चतुर्दशपूर्वधरादीनामपि निगोदादिदुर्गतिपातहेतुत्वाप्रमादस्य, तेषां प्रमादमहारीणां विनाशाय वीरवद्वीरं सुभटकल्पमित्यर्थः, प्राकृतत्वादनुस्वारलोपः पुनः कथंभूतं ? -भद्रमन्ते यस्मात्तद्भद्रान्तंमोक्षप्रापकमित्यर्थः, अथवा हे वीर हे भद्रेति संबोधनपदद्वयं जीवस्योत्साहवृद्धिहेतुः, 'अंत' मिति जीवितान्तं यावदेवैतदध्ययनं ध्यायेत्यर्थः, पुनः किंभूतं ? - अवन्ध्यकारणं-सफलकारणं, केषां निर्वृत्ति - मोक्षस्तत्सुखानामिति । 'जिअ ' इति पाठे तु जितप्रमादमहारिपूर्योऽसौ वीरभद्रः साधुः श्रीवीरसत्कचतुर्दशसहसाधुमध्यवर्ती तस्येदं जितं तदेतदध्ययनं ध्यायेत्यादि, एवं शास्त्रकर्तु समासगर्भमभिधानमुक्तं, अस्य चाध्ययनस्य वीरभद्रसाधुकृतत्वज्ञापनेन यस्य जिनस्य यावन्तो मुनयो वैनयिक्यौत्पत्तिक्यादिबुद्धिमन्तः प्रत्येकबुद्धा अपि तावन्त एव प्रकीर्णकानि अपि तावन्ति भवन्तीति ज्ञापितं भवतीति गाधार्थ । 24 प्रथम प्रकिर्णकं चतुः शरणं - समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता चतुः शरणप्रकीर्णकस्य विजयविमलगणिविरचिता टीका (अवचूर्णिः) परिसमाप्ता । *** Page #82 -------------------------------------------------------------------------- ________________ mU01 - - नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 25 आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् . सटीक (द्वितीयं प्रकिर्णकम्) [मूलसूत्रम् + गुणरत्नसूरि विरचिता टीका (अवचूर्णिः)] मू. (1) देसिक्कदेसविरओ सम्मविट्ठी मरिज जो जीवो । तं होइ बालपंडियमरणं जिनसासणे भ्न्निय्ण्॥ वृ. देशस्य त्रसकायस्य ekdeshH। स्ण्क्ल्प्ज्ञिवृत्तिरूप्त्स्यापिसाप्राध्निर्प्राध्त्वेन्द्विप्र्कार्त्वात्। तस्य दैशिक देशमात्रस्य स्वद्ययंहननघातनत्वया विरतोनिवृत्तो सम्यक्ष्टिः म्रियते यं च त्वमुपयाति । यःश्राद्धजीवः । तद् जिनशासने बालपंडितमरणमिति दृष्टं शेषशासनेषु बालादि भाषाया एवाभावात् । तत्र सर्वविरतिपरिणामाभावात् । बालं स्वबल प्राणातिपातादि विरमणाच पंडितं बालं च तत् पंडितं च बाल्ण्च्। मू. (2) पंच य अणुव्वयाइं सत्त उ सिक्खा उ देसजैधम्मो । सव्वेण व देसेण व तेण जुओ होइ देस्जी। वृ. अथ यद्योगै देशयतिर्भवति तानि व्रतानि दर्शयन्नाह । 'पंचन्' अणूइनि लघूनि महाव्रतात्मनादेशन वा अन्यतर व्रतप्रतिपत्तिलक्षणेन युक्तो देशयतिर्भवतीति । / मू. (3) पाणिवहमुसावाए अदत्तपरदारनियमणेहिं च । अपरिमीच्छाओऽविय अणुव्वयाइं विर्म्न्नाई। वृ. 'paanni'praannvdhentupraannivdyo'jiivvdhsvsvhetumshkytvaat| मुसावायत्रिप्रकारः प्राकृतभवः |मृस्सामिथ्याव्द्न्नृन्न्। सचद्रव्यभावभेदाद्विधाक्रोधादि भेदादभूतोद्भावनभेदाच्चतुर्धा तत्र क्रोधादि भेदाः प्रसिद्धाः तत्राभूतोदभावनं यथा सर्वगत आत्माभूत निण्यिवो यथानास्त्यात्मा वस्त्वंतरान्यासो यथा गौरपिसन्नश्चोयमिति वदतः । परनिंदावचनो यथाक्रुष्टीत्वमिति । नदत्तमदत्तं । tccsvaamijiivtiirthNkrrgurubhedtshcturdhaa| भीमोभीमासनिति न्यायाददत्वादानं परेषां दाराः परदाराः परकलत्राणि तेषां नियमनिरुपरमैः । अणुव्रतानि तावत् स्थूलशब्दोपपदानि सर्वाणि वाच्यानि । अपरिमितेच्छातश्च यानि विरमणानि । निव्रतय स्वैरणुव्रतानि भवेयुरिति । जंच दिसावेरमणं अनत्थदंडाउ जंच vermnnN। देसावगासियंपिय गुणव्वयाइं भवे ताई। दिशां विरमणं दिक्विरमणं दिशायाकृत्वा यद्वि रमणं तत् प्रथमं गुणव्रतं । जो धरै अहीं गुणरत्नसूरिकृत अवसूरी लीधी छे, छतां जेनीचवचूरी नथी ते गाथानी संस्कृत छायामूकी che. Page #83 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 4 दिसिवय मिमांसोऽभयं देइसयलजीवाणं भुवणंमियसरमाणं लोभ समुद्रं पडिखल्लेइ । अनर्थनिः प्रयोजनं दंडयते निपात्यंते । जीवा एभिरित्यनर्थ दंडास्तेभ्यो यत् विरमणं । द्वितीयं गुणव्रतमूलक्रमेण तृतीयं दिशामवकाशप्रतिदिनमानं तत्र भवं देशाकाशिकं तदपि च विरमणरूपं स तृतीयं गुणवंतं मूलक्रमेण द्वितीयं शिक्षाव्रतं आह । अस्यशिक्षाव्रतत्वेन प्रसिद्धत्वात् कथं गुणव्रतमुच्यते । अन्ने भणंति । सव्वावए सुजेयमाणा तुचिय ते पुण फौणदिवस तुसारेइ आवश्यकचूर्णे । सव्ववयाणं करिज्ज संखेवं तन्मतमाश्रित्य सर्वव्रतगुणकारत्वात् देशावकाशकस्यापि गुणव्रतत्वमित्यदोषः । मू. (5) भोगाणं परिसंखा सामाइय अतिहिसंविभागो य । पोसहविही य सव्वो चौरो सिक्खाउ वुत्ताओ । / 80 वृ. 'भोगां' सकृदेकवारं भुङ्यंत इति भोगाः । (आहारपुष्पादयः । तथा तुपलक्षणत्वात् यत् परिभुड्यंत इति परिभोगाः) गृहांगनादिकः परिसंख्यानं प्रमाणकरणमित्यर्थः तत्प्रथमं शिक्षाव्रतं मूलक्रमेण तु प्रथमं अतिथे संविभागाऽतिथि संविभागः समुच्चये पौष (पौषिं) पुष्टं (पुष्टिं ) द्वितीयं गुणव्रतमिति, समाय एव सामायिकं द्वितीयं शिक्षाव्रतं मूलक्रमेण तु प्रथमं अतिथे संविभागाऽतिथि संविभागः । समुच्चये पौषं पुष्टं धर्मस्य दधातीति पौषधं तुक्तं च जं पउसइ सुहकम्मंधारै जीणं व कुगै निचंडतं तपोसहंति भन्नै एयं दुःखखयंगिहिणो ॥ तस्यविधि इहत्य क्रमेण चतुर्थ शिक्षाव्रतं मूलक्रमेण तु तृतीयं एतानि चत्वारि शिक्षव्रतान्युक्तानि ॥ मू. (6) आसुक्कारे मरणे अच्छिन्नाए य जीवियासाए । नाएहि वा अमुक्को पच्छिमसंलेहणमकिच्चा ॥ वृ. 'आसुण्0' आश्रुः शीघ्रं करणं कारः अचिंतितापश्चितोपक्रमणे अथवा क्रमेणैव मरणकालः समागतः परं संलेखनानां कारिकस्मादिति छिन्नानत्रुटिता या जीविताशातया । जातिस्वजनैर्वा मुक्तः न मुक्तलिप्तः अतः पश्चिमकालकर्तव्यः । संलेखनां तपसा शरीर शोषणरूपां अकृत्या अविधाय मरणं करोति तद् बालपंडितमरणमुक्त मित्येग्रेतन गाथायां संबंध इति गाथार्थः आलोइय निस्सल्लो सघरे चेवारुहित्तु संथारं । मू. (7) जै मरै देसविरओ तं वृत्तं बालपंडिययं ॥ वृ. स च गृहे कथं मिव्रत इत्याह आलोच्य गुरुसमीपे तद्दतं प्रायश्चितमंगीकृत्य शल्यं सा द्रव्य भावभेदाद्विधा । शल्यकंटकादिभावशल्यं मूलोत्तरगुण विराधनादित तदालोचना दानेन । निशम्यः । साचैवं कृत्वा निजसदने एवारुह्य अंगीकृत्य संस्तारकं । अनशन प्रतिपत्ति काले दर्भ संस्तरणरूपं कृतं संस्तारकविधिनाहि यत् क्रियते तदनशनमपि संस्तारकमुच्यते यदि म्रियते तद्देशविरतस्वदुक्तं बालपंडितमित्यर्थः । तत्केन विधिना क्रियते इत्याह । मू. (8) भत्तपरिन्नाए उवक्कमो वित्थरेण निद्दिट्ठो । सो चेव बालपंडियमरणे नेओ जहाजुग्गं ॥ वृ. यो भक्तपरिज्ञाध्ययने श्रावकस्यानशन प्रतिपत्ति कुर्वतः । उपक्रमः पीठबंधोविरस्तरेण निर्दिष्टो भणितः । स एवात्रप्यध्ययने वा यथायोगं यथोचितं ज्ञेय इत्यर्थः ॥ वेमाणिएस कप्पोवगेसु नियमेण तस्स उव्वाओ। नियमा सिज्झइ उक्कोसएण सो सत्तमंमि भवे । / पू. (9) Page #84 -------------------------------------------------------------------------- ________________ mU09 वृ. वैमानिका ज्योतिका अपि भवंतीतिव्यवच्छेदार्थं कल्पोपगतेषु न तु कल्पातीतेषु श्रावकस्य नियमेन सौधर्मादिषुपपातः । निश्चयेनोत्कृष्टतो भवानंगीकृत्य सप्तमे भवे सतीत्यर्थः मू. (10) इय बालपंडियं होइ मरणमरिहंतसासणे दिलु। इत्तो पंडियपंडियमरणं वुच्छं समासेणं ॥ वृ. तत्तो अनंतरं पंडित पंडित मरणं साधुमरणं वक्ष्येऽभिधास्ये । मासेन संक्षेपेणे इत्यर्थः । एतत् ग्रंथकारवचनं यदेवानेन भणितुमिष्टं तदेवक्षपक एव गुरुविज्ञप्तिधारणाह - मू. (11) इच्छामि भंते ! उत्तमट्ठ पडिक्कमामि अईयं पडिक्कमामि अनागयं पडिकमामि पचुप्पन्न पडिकमामि कयं पडिक्कमामि कारियं पडिक्कमामि अणुमोइयं पडिकमामि मिच्छत्तं पडिक्कमामि असंजमं पडिक्कमामि कसायं पडिक्कमामि पावप्पओगं पडिक्कमामि, मिच्छादसणपरिणामेसु वा इहलोगेसु वा परलोगेसु वा सच्चित्तेसु वा अचित्तेसु वा पंचसु इंदियत्येसु वा। अन्नाणंझाणे अनायारंझाणे कुंदसणंझाणे कोहंझाणेमानंझाणेमायंझाणे लोभंझाणेरागंझाणे दोसंझाणे मोहंझाणे इच्छंझाणे मिच्छंझाणे मुच्छंझाणे संकंझाणे कंखंझाणे गेहिंझाणे आसंझाणे तण्हंझाणे हाझाणे पंथंझाणे पंथाणंझाणे निर्देझाणे नियाणंझाणे नेहंझाणे कामंझाणे कलुसंझाणे कलहंझाणे जुझंझाणे निजुझंझाणे संगंझाणे संगहंझाणे ववहारंझाणे कयविक्कयंझाणे अनत्यदंडंझाणे आभोगंझाणे अनाभोगंझाणे अनाइलंझाणं वेरंझाणे वियकंझाणे हिंसंझाणे हासंझाणे पहासंझाणे पओसंझाणे फरुसंझाणे भयंझाणे रूवंझाणे अप्पपसंसंझाणे परनिंदंझाणे परगरिहंझाणे परिग्गहंझाणे परपरिवायंझाणे परदूसणंझाणे आरंभंझाणे संरभंझाणे पावाणुमोअणंझाणे अहिगरणंझाणे असमाहिमरणंझाणे कम्मोदयपच्चयंझाणे इडिगारवंझाणे रसगारवंझाणे सायागारवंझाणे अवेरमणंझाणे अमुत्तिम्र्न्न्ण्झान्ने। पसुत्तस्सवापडिबुद्धस्स वाजो मे केई देवसिओ राइअउत्तमढे ऐकमो वैक्कमो अईयारो अनायारो तस्स मिच्छामिदुक्क्द्द्ण्। वृ. इच्छामि अभिलाषामि । भदंत इति गुरुप्रति विज्ञपयति । तुत्रया अनशनं प्रतिपत्तिं क्र्तुम्भिलास्सामि। सामान्यपापेभ्योनिवतेसर्वस्माद्सन्मार्गात्प्रपद्येसामान्यतः प्रतिक्रमणेभणितेपि विशेषतस्त्रिकालविषयमप्याह । 'अईयं' अतीतपापव्यापारं अनागतं सावद्यारंभं प्रत्युत्पन्न वर्तमानंकालभाविकर्मबंधकृतंनिष्पादितंपापमात्मना । कारितमन्येषांइस्वेन अनुमोदितं यन्मया शत्रु हनननादि भव्यं कृतं । मिथ्यात्वमाभिग्रहिकादि प्ण्च्प्र्कार्ण्। असंयमनेकविधस्वरूपं, कषायंचतुःप्रकारं, पापप्रयोगंत्रिविधंमनोवाक्काययोग-अप्रशस्तयोगं, मिच्छादसण परिणामेसु वा इत्याद्येषु पडिबुधस्य इवा इत्यंतेषु सर्वपदेषु इति योऽयं तत्र मिथ्यादर्शन परिणामेसतितद्वाछायनयोममदैवशिकोरात्रिको वा अतिक्रमादिर्जातस्वस्यमिथ्यादुष्कृतं परलोकेषु मनुष्यजाति व्यतिरिक्तेषु तिर्यगादिषु यदपराधं सचित्तेषु पृथिव्यादिषु य संघटनादिकृतंअचित्तेषुशुचिरतृणादिषु, पंचसुइंद्रियार्थेषु मनोज्ञा मनोज्ञाषुअनुरागविरागादिकृतं तस्य, अज्ञानादिध्यानेषु अशुभयो मे अज्ञानादीनां अतिक्रमादिजातस्य प्रतिक्रमामीति, सर्वध्यानपदेषु अनुस्वारो लाक्षणिकः । अनाचारस्य (दुष्टाचरस्य) ध्यानमनाचारध्यानं । | 146 Page #85 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 11 ऊझितं दर्शनं तस्यध्यानं क्रोधनं क्रोधस्वस्य ध्यानं माननं मानः स्वोत्कर्ष स्वस्यध्यानं परविप्रतारण स्वरूपं माया तस्याघ्यानं लोभनं लोभस्वरूपं घ्यानं तस्मिन् मोहनं मोहस्वस्य ध्यानं तस्मिन् अर्धस्याभिलाषातिरेकः । इच्छाया ध्यानमिच्छा ध्यानं तस्मिन् मिथ्याविपर्यस्तष्टित्वं मिथ्यायाध्यानं तस्मिन् 12 मूर्च्छनं मूर्च्छत् अत्यंत रागात् यो' भिष्वंगः । 13 82 संशयकरणं शंका । 14 कांक्षिणं कांक्षा अन्यान्यदर्शनग्राहो । 15 गृघ्नि । आहारादिष्वत्यंतमाकांक्षा । 16 आशायाध्यानं । 17 तृटू परीषहोदयः । जातपीडाविशेषः । 18 क्षुत् परीषहोदयजन्यः कष्टविशेषः । 19 अल्पकालगम्योऽध्वापथिवा ध्यानं तस्मिन् । 20 अनुस्वारौ द्वावपि अलाक्षणिका । ततः प्रस्थानमशुभमनसा गमनं अथवा महान् पंथा तस्य ध्यानं । 21 नितरांद्राणं कुजितत्वगमनं निद्रा । 22 स्वर्गादि सृधि प्रार्थनं निदानं । 23 स्नेहोमोहोदय जन्यः प्रति विशेषः । 24 कामोविषयाभिलाषः । 25 अपमानतः परगुणोत्कर्ष प्रशंसाभि सूयतिश्चचित्वस्यकलुषभावः । 26 कलहो वाचिकाराटीत तस्य ध्यानं । 27 युधं परस्परं प्राणव्यापरोपणाध्यवसायो वैरिणं प्रति । / 28 निर्गतमधमयुधं (नियुधं) दृष्टिमुष्ट्यादिभिरेव जय हारिकारकं बाहुबलिभरतयोरिव । / 29 परित्यक्तेष्वपि पुनः संयोगोऽभिष्वंगः ॥ 30 संग्रहैत्यर्थ मातृव्याधनमीलनं । 31 व्यवहरणं व्यवहारः कार्यपरिछेदार्थं राजकुलादौ तस्य पुत्रधनार्थं देशांतयरायात् । सार्थवाहपल्योरिव । 32 क्रियविक्रयो यो लाभार्थमल्पमूल्येन बहुमूल्यवस्तु ग्रहणं । / 33 अनर्थदंडोनिष्प्रयोजन प्राणिघातनं ॥ 34 आभोगो ज्ञानपूर्वको व्यापारः । 35 अनाभोगोऽत्यंत विस्मृतिः ॥ 36 सृणं तेन आविलकलुषः सृणार्त्तस्य यत् ध्यानं । 37 वैरं पितृभ्रष्टेवधादि समुद्भवं । राज्याप हारादि समुद्भवं वा ॥ 38 वितर्क ऊहः कथं राज्यादि गृहीष्ये इति चिंता । 39 हिंसा महिषादि जीव मारणं । 40 हसनं हासः परविप्रतारणं ॥ 41 प्रहसनं प्रहासः उपहासः । निंदा स्तुतिः । 42 Page #86 -------------------------------------------------------------------------- ________________ mU0 11 प्रकृष्टोद्वेष प्रद्वेषस्वस्य ध्यानं तस्मिन् । 43 फरसमिति । निष्ठुरं कर्म तस्य ध्यानं तस्मिन् । 44 भयं मोहांतर्गतानो कषायरूपा प्रकृतिस्वस्य ध्यानं तस्मिन् । 45 आत्मप्रशंसा । 46 परस्य निंदा परनिंदा तस्य ध्यानं । 47 परस्य गर्हा परदोषोद्घाट्टनं । 48 परिगृह्यते स्वीक्रियत इति परिग्रहः स बाह्याभ्यंतरः क्षेत्रादिक्रोधादिश्च ॥ 49 परेषां परिवादः परपरिवादः परविकाथनं ॥ 50 परषां दूषणं परेणाकृतमपि तं प्रत्यात्मादोष च स्थापनं । 51 आरंभ परोपद्रवस्वस्य ध्यानं । 52 83 संरंभः । संकल्पः । विषयादिषु तीव्राभिलाषः ॥ 53 परपापानुमोदनं भव्यमनेनकृतमिति वदनं । / 54 अधिक्रियते । दुर्गतौक्षिप्यते आत्मानं नेत्यधिकरणं । कर्मोपादान हेतुः । 55 कर्मोदय प्रत्ययं कर्मोदय प्रत्ययेन ध्यानं प्रथमं शुभपरिणामततोपिश्च कुतश्चित् कारणात् कर्मोदयतोऽशुभ परिणामत्वं पर्यंतकाले द्विप्तोरिव । / 56 ऋद्धिः । राज्यैश्चर्यादि प्राप्तिः । गुरोर्भाव । गौरवं । तञ्चद्विधा द्रव्यतोवस्त्रादेर्भावतोऽभिमानतो । 58 रस्यते आस्वाद्यते पुष्ट्यर्थमिति रसः रसानं द्रियाधायिक स्विकतादि । 59 सातं सुखं तेन गौरवं तस्य ध्यानं तस्मिन् सातगर्वो यथा । अहमेव सुखीत्यभिमानः । 60 विरतिर्विरमणं न विरमणं तस्य ध्यानं तस्मिन् । 61 मुक्तिः संसारात् शिवगतिरूपा न मुक्तिरमुक्तिस्वस्या मुक्ति मरणं । तस्य ध्यानं यथा मुक्ति विघ्नेकरमेतन्निदानं मा कुरु । पुनः पुनःनिवार्यमाणस्यापि एतां विभूतिमनुभूय मुक्तिमपि न स्पृहाय यमित्याद्यशुभभावेन निदानं कुर्वतः भूतस्येवा 62 ॥ कस्यामवस्थायांजातनीत्याह - प्रसुप्तस्यनिद्रांगतस्य प्रतिबुधस्वे जाग्रतः ॥ यो मे मया कोपि बहुर्वाल्पोवा दैवसिकोरात्रिकः । उत्तमार्थे ज्ञानादौ अतिक्रमः आधाकर्माद्यामंत्रणादौ प्रतिश्रवणरूपः व्यतिक्रमः स्वस्यैव ग्रहणाय पदभेद रूपः अतीचारः आद्या कर्मादिग्रहण- रूपः अनाचारस्य लक्षणमित्यर्थः जात इति पदाध्यायः तस्य सर्वस्थानाचारस्य मिथ्यादुष्कृतं भवतु । मू. (12) एस करेमि पणामं जिनवरवसहस्स वद्धमाणस्स । सेसाणं च जिणाणं सगणहराणं च सव्वेसिं ॥ वृ. एषोऽहं सर्व संघ प्रत्यक्ष करोति नमस्कारं जिनवर वृषभस्य सामान्य केवलि श्रेष्ठस्य वर्धमानाभिधस्य शेषाणामपि वृषभादि जिनानां च शब्दादतीतानागतादि जिनानां सह गणधरैवर्त्तत इति सर्वेषां अत्रापि च शब्दान्निज निज संघ समेतानां ॥ मू. (13) सव्वं पाणारंभं पच्चक्खामित्ति अलियवयणं च । सव्वमदिन्नादाणं मेहुण्णपरिग्गहं चेव ॥ Page #87 -------------------------------------------------------------------------- ________________ 84 आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 13 छा. (13) सर्वं प्राणारम्मं प्रत्याख्याम्यलीकवचनं च । सर्वमदत्तादानं मैथुनं परिग्रहं चैव ॥ मू. (14) सम्मं मे सव्वभूएसु, वे मज्झ न केन्नी। आसाउ ओसिरित्ताणं, स्माहिम्नुपाले॥ वृ.समस्य भावः साम्यं समता मे मम सर्वजीवेष्ट वैरं विरोधो मम न केनापि सार्थं आशाः सर्वाभिलाषरूपाः । vyusa'yatyatra का समाधि मनस्वास्थ्यं अनुपाल्येह्ण्॥ मू. (15) सव्वं चाहारविहिं सन्नाओ गारवे कसाए y। ___ सव्वं चेव ममतंचएमि सव्वं ख्मावेमि॥ वृ. सर्वं चतुर्विधमाहार विधिं त्यजामि संज्ञाश्चतस्त्र आहार भय मैथुनपरिग्रहरूपा । दशवाहारभयमैथुनपरिग्रहक्रोधमानमायालोभ aloktrdhruupaa|srvsyshcaapi gaurvNtripkraarN| कषायांश्च षोडशापि चैव शब्दोऽपि शब्दार्थे सर्वमपि च ममत्वं मूर्ध्वात्य्जामि॥ मू. (16) हुजा इमंमि समए उवक्कमो जीवियस्स जै म्ज्झ्। एवं पञ्चक्खाणं विउला आराहणा हौ। वृ. भूतेयदस्मिन्नवसरे उप्क्र्मोव्य्योजीवित्स्य्य्दिम्म्। एतदेव प्रत्याख्यानं विपुलाराधना हेतुर्भ्व्त्वेत्य्र्थ्ः। मू. (17) सव्वदुक्खपहीणाणं, सिद्धाणं अरहो न्मो। सद्दहे जिनपन्नत्तं, पञ्चक्खामि य पाव्ग्ण्॥ वृ.प्रक्षीणानि सर्वदुःखानि येषां तेभ्यः सिद्धेभ्यो नमोऽस्तु अर्हद्भ्यश्च नमोस्तु, श्रद्धामि जिनप्रज्ञप्ततत्त्वमिति शेषः (prtyaakhyaamiypaapkNnvyNkrmsrvmityrthH|) उक्तंसाकार प्रत्याख्यानं अथ पंडितक्षपको भक्त प्रत्याख्यानं कुर्वन यद् भणति त्दाः॥ मू. (18) नमुत्यु धुयपावाणं, सिद्धाणं च म्हेसिन्न्ण्। __ संथारं पडिवजामि, जहा केवलिदेसियं ॥ वृ. नमोस्तु तं गतं पापंमष्टप्रकारं कर्म येषां तेभ्य च शब्दाच तीर्थकरेभ्यश्च महर्षीणां च गणधरादीनां महर्षिभ्यः षष्टविभत्तीएभन्नैचतुथंइति, ज्ञेयंसंस्तारकंविदर्भसंस्तारकाद विधिना यदनशनं क्रियते तदप्युपचारतः संस्तारकमनशनं तं प्रपद्येऽहं यथा केवलि दर्शितमिति । मू. (19) जंकिंचिवि दुचरियं तं सव्वं वोसिरामि तिविहेन्न्ण्। सामाइयं च तिविहं करेमि सव्वं निरागार्ण्॥ वृ. स तं अंगीकुर्वन् किं किमपि भिद्यते इत्याह । यत् किमपि दुश्चरितमकृत्यं साधुभिर्न सेव्यं तत् सर्वं व्युसृजामि । समानि ज्ञानादीनि तेषामायोलाभः । समयः त्रिविधं ज्ञान श्रद्धान क्रियारूपं । सर्वमपि निराकारं आकाररहितं मरणस्यानत्वानिरपवादं । मू. (20) बझं अभितरं उवहिं, सरीराइ सभोयणं । मनसावयकाएहि, सव्वभावेण वोसिरे ॥ मू. (21) सव्वं पान्नार्ण्भ्ण्0॥ मू. (22) सम्मं मे स्व्व्भूएसु0॥ Page #88 -------------------------------------------------------------------------- ________________ मू. (23) mU023 रागंबंधं पओसंच, हरिसंदीण भावयं । उस्सुगत्तं भयं सोगं, रइंअरइंच वोसिरे ॥ वृ. 'बझं' / बाह्यपात्रादि लक्षणं अल्पतरं कषायादि लक्षणं बंधमित्यर्थः । बंधशब्दः tripdN|yojyH|prdvessNmtsrNhrssH स्वजनामालापकादौ मे महतीपूजाभाविभीतीदीना वाभावतातां प्रत्यनीकायमानादौ । ऊशुकत्वं प्रतिबंधं सारवस्तुष्वितिज्ञ परिज्ञया परिजानामि । प्रत्याख्यान परिज्ञया परिहरामि निर्ममत्वमुपस्थित आश्रितः । आलंबनं च आश्रितः । मम आत्मैवाराधना हेतुरवशेषं च शरीरो पथ्यादि व्य्त्सृजामि। मू. (24) ममत्तं परिवजामि, निम्मत्तं उव्त्त्त्थिओ। आलंबणं च मे आया, अवसेसं च वोसिरे । वृ. ममत्वं प्रतिबंधुसारवस्तुष्वतिज्ञ परिज्ञया परिजानामि । मू. (25) आया हु महं नाणे आया मे दंसणे चरित्ते y। आया पञ्चक्खाणे आया मे संजमे जोगे। वृ.आत्मा ममज्ञान विषये aalNbnNsphuttNbhvtu|drshnecaaritrepicaatmaiv तथा प्रत्याख्यानेपि भक्त परिज्ञारूपे । संयमे सर्वविरतिरूपे प्रशस्तयोगत्रयरूपे ममात्मैवालंबनं । यत एत साध्यानि ज्ञानदर्शन चारित्राणि तानि चात्मनः कदाचिन्न भिन्नानि आत्मानो पादानेतान्यत्युक्तानि मू. (26) एगो वच्चै जीवो, एगो चेवुव्व्ज्जी। एगस्स चेव मरणं, एगो सिज्झइ नीरो। छा..(26) ___एको व्रजति जीवः एकश्चैवोत्पद्यते । एकस्य चैव मरणं एकः सिध्यति नीरजस्कः । / मू. (27) एगो मे सासओ अप्पा, naanndNsnnsNjuo| सेसा मे बाहिरा भावा, सव्वे स्ण्जोग्ल्क्ख्न्ना॥ छा. (27) एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे स्ण्योग्ल्क्स्स्न्नाः॥ मू. (28) संजोगमूला जीवेणं, पत्ता दुक्खपरंपरा । तम्हा संजोगसंबंध, सव्वभावेण (सव्वं तिविहेण) वोसिरे ॥ छा. (28) संयोगमूला जीवेन प्राप्ता दुःख्प्र्म्प्रा। तस्मात्संयोगसंबन्धं सर्वभावेन (सर्वं त्रिविधेन) व्युत्सृजामि॥ मू. (29) मूलगुणे उत्तरगुणे जे मे नाराहिया प्माएन्न्ण्। तमहं सव्वं निंदे पडिक्कमे आग्मिस्सान्न्ण्॥ वृ.प्राणातिपातपातादयः तुवर्णपिंडिविशुध्यादयः येमयानाधारितान् सम्यक्परिपालिताः प्रमादेन । तदहं नाराधनं सर्वं निरवशेषं निंदामि आत्मसाक्षिकं आगमेष्याणागामानिनां (मूलोत्तरगुणानां विराधनां) प्र्त्याख्यामि। मू. (30) सत्त भए अट्ठ मए सन्ना चत्तारि गारवे तिन्नि । आसायण तेत्तीसं रागं दोसंच ग्रिहामि। Page #89 -------------------------------------------------------------------------- ________________ 86 आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 30 वृ. भयानि सप्तानि । अष्टोजात्यादीन्मदान् संज्ञा आहाराद्या चतस्रः । गर्वान् त्रीन् ऋध्यादीति । आशातनाः । त्रयस्त्रिंशत् राग द्वेष च गर्हामि जुगुप्से ॥ मू. (31) अस्संजममन्नाणं मिच्छत्तं सव्वमेव य ममत्तं । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ वृ. असंयमं विराधना स्वभावेमेकविधं अज्ञानं मूढतानिरूपमेक भेदमेव । मिध्यात्वं विपर्ययरूपं त्द्प्येक्विधिण्। सर्वामेव ममतां केषु जीवेषु गोऽश्वादिषु हरिण्यादिषु जीवेषु । मू. (32) निंदामि निंदणिज्जं गरिहामि य जं च मे गरहणिज्जं । आलोएमि य सव्वं सब्भितरबाहिरं उवहिं । / वृ. निंदामि निदनीयं असंयमकरणादि । गहमि मे गर्हणीयं पिंडग्रहादि । तथा आलोचयामिव गुरोर्निवेदयामि सर्वं निंदनीयं गर्हणीयं तथा सहाभ्यंतरेण वर्त्तत इति साभ्यंतरा तां बहिर्न बाह्या तां तुपधि मायामल्पतरां मनोदुष्प्रणिधान रूपं बाह्यां प्राणातिपात विषयमित्यर्थः ॥ जह बालो जंपतो कजमकज्जं च उज्जुयं भणइ । मू. (33) तं तह आलोइज्जा मायामोइ ( मायामद) पमुत्तूणं ॥ वृ. केनविधिनालोचनीयमित्याह - यथा बालः स यो जल्पन्नजल्पन् कार्यमकार्यं भणितं - वाभणितं च । ऋजुकं निर्मायतया स्वमातुः कथयति । न पुनरेवं चिंतयति लज्जनीयमेतदत्र न वाच्यं एतच्च वाच्यमिति । त्त्राथैव्। लोचयेत गुरोः प्रकटयेत् । मायां प्रच्छादनरूपां मृषां चान्यथाकथनरूपां परित्यजेत् । / मू. (34) नाणंमि दसणंमि य तवे चरित्ते य चउसुवि अकंपो । धीरो आगमकुसलो अपरिस्सावी रहस्साणं ॥ वृ. ज्ञानं पंचप्रकारकेयाज्यः । तथा दर्शने क्षायोपशमिका वा योज्यः । तपसि - द्वादशप्रकार, चारित्रेय सामायिकादौ चतुर्धापि योज्यः । धीरोधैर्यमापादयति । आगमकुशलः अप्रतिश्रावीकेषां रहस्यानां आलोयकेनालोचितानां । मू. (35) रागेण व दोसेण व जंभे अकयन्नुया पमाएणं । जो मे किंचिवि भणिवि भणिओ तमहं तिविहेण खामेमि ॥ वृ. रागेण । अतिप्रेमवशात् । प्रमादस्खलितादौ शिक्षितेनाधिष्टेन युक्तिमपि भवतं । अकृतज्ञतया प्रमादेन वाविरूपमाचरितं तं सर्वक्षमयामि यो मया कश्चिद्विरूपोऽलीकोऽधृतादिर्भवतां भणितस्तंहं त्रिविधेन क्षमयामि ॥ मू. (36) तिविहं भांति मरणं बालाणं बालपंडियाणं च । तैयं पंडितमरणं जं केवलिणो अणुमरंति ॥ वृ. त्रिप्रकारं बाला इव बालः अज्ञानाविवेक विकलत्वात् । असंयता अविरत सम्यग् दृष्टिपर्यतास्तेषां बालानां तथा अविरतत्वेन बालादेशविरत्वेन च बाल पण्डिता, बालः, तृतीयं विज्ञानयुक्तत्वा-पंडिताः बुधतत्वास्तेषां मरणं पंडितयद्यस्माकेवलिनोऽनु म्रियते । यतस्तेपि पादयोपगमन कुर्वतीति ॥ मू. (37) जे पुण अट्ठमईया पयलियसन्ना य वंकभावा य । असमाहिणा मरंति न हु ते आराहगा भणिया । / Page #90 -------------------------------------------------------------------------- ________________ mU037 87 वृ. समाधि मरणे न मर्तव्यं असमाधिमरणे दोषा इति दर्शयन्नाह - ये जीवाः अष्टोम दस्थानानि येषांतेअद्दष्टमदिकाः प्रचलिता विषयकषायादिभिः सन्मार्गात्परिभ्रष्टा संज्ञाबुद्धिर्येषां ते, अथवा प्रगलतसंज्ञ, चः समुच्चये वंच्यते आत्मापरोवा ऐहिक पारत्रिकलाभस्पायन सवक्रः । अथवा वंकः कुटिलः, असमाधिना अचित्तास्वास्थ्यरूपया नियंते । / मू. (38) मरणे विराहिए देवदुग्गई दुल्लहा य किर बोही। संसारो य अनंतो होइ पुणो आगमिस्साणं ॥ वृ. मरणे विराधते निदानादिनादेव दुर्गतिर्भवति दुर्लभो दुष्प्रापश्च किलात्रोक्तो बोधः । अनंत पुद्गल परावर्त परिभ्रमणरूपः संसारो भवति |प्राकृत्त्वात् वचनव्यत्ययः । अनंतसंसार परिभ्रमणमिति प्राकृतत्वादागमिष्यत काले॥ मू. (39) . का देवदुग्गई का अबोहि केणेव वुज्झई म्र्न्न्ण्। केण अनंतमपारं संसारे हिंडई जीवो॥ वृ.अथ शिष्यस्तु प्रश्नयन्नाह - 'कादेव0' / (अथ प्रश्नस्य निर्वचनमाह)मू. (40) कंदप्पदेवकिब्बिसाभिओगा आसुरी य स्ण्मोहा। ता देवदुग्गईओ मरणमि विराहिए हुंति ॥ वृ. कंदर्पोतदहास हसनं कंदर्पकरणे शीलाः कंदपश्चि ते देवाश्च कंदर्प देवाः । किल्विषं पापंज्ञानाद्याऽशा तनादिकं । तद्योगादेवाऽपिकिल्विषिकाः |अभियोज्ञ्भियोगाः। तद्योगादेवा अपि अभियोगाः अभियोगरूपा दुर्गति इत्यर्थः । असुराणां भावः कर्म वा असुरेणचंडकोपेन चरंत्यासुरिकादेवा अपि संमोहयंत्युन्मार्गदर्शनादिना मार्गान्मोक्ष मार्गोधसयंति येते संमोहः ता एतदैव दुर्गतयो मरणे विराघिते । एतद्गत्यादि भवंति ॥ मू. (41) मिच्छइंसणरत्ता सनियाणा क्न्न्ह्लेस्मोगाद्धा। इय जे मरंति जीवा तेसिं दुलहा भवे बोही। वृ. देवदुर्गति इति तस्य प्रश्नस्य निर्वचनमुक्तमथ का अबोही तस्य निर्वचनमाह । विपर्यस्तद्दर्शनं मिथ्यात्वतत्र र्ताः|त्था सहनिद्दानेन देवत्वाविप्रार्थनारूपेण वर्तत इति सनिदानाः तथा कृष्णां सर्व निकृष्टं । लेशां जीवपरिणामरूपामवगाढा प्राप्ताः । मू. (42) सम्मैंसणरत्ता अनियाणा सुक्क्लेस्मोगाद्धा। इय जे मरंति जीवा तेसिं सुलहा भवे बोही॥ वृ. का अबोहीत्यस्योत्तर मुक्तमथतद्विपक्षभूतं बोधिसुलभत्वमाह । सम्ममित्यादि । मू. (43) जे पुण गुरुपडिनीया बहुमोहा ससबला कुसीला y। ___असमाहिणा मरंति ते हुंति अन्ण्त्स्ण्सारी॥ वृ. अथ केन अनंत पारमिति प्रश्नस्य निर्वचनमाह जे पुण0 गृणातितत्वमिति । गुरुस्वंप्रतीत्याश्रित्यप्रत्यनीका । गुर्वाशातना । तथा बहुण त्रिंशन्मोहनीयस्थानवर्तिनः बहुमोहा सह सबलैरेकविंशत्यासबलस्थानैर्वर्तते इति कुशीलाः च स्मुच्च्ये॥ मू. (4) जिनवयणे अनुरत्ता गुरुवयणं जे करंति भावेणं । ___ असबल असंकिलिट्ठा ते हुंति प्रित्त्स्ण्सारी। Page #91 -------------------------------------------------------------------------- ________________ 88 आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 44 . वृ. जिनवचने अनुरुकतास्तद्वासितमनसः गुरुवचनं धर्माचार्योपदेशं असबला शबलस्थानदूरवर्तिनः असंक्लिष्टास्तुपरित्त संसारिणा । भवंतीत्यर्थः । मू. (45) बालमरमाणि बहुसो बहुयाणि अकामगाणि मरणाणि । मरिहंति ते वराया जे जिनवयणं न याणंति ॥ वृ. ये वराका जिनवचनं न जानंति ते बालमरणानिशस्त्रग्रहणादीनि बहुशो मरिष्यति तथा बहुनि बहुकानि च अकामकानिरभिलाषातिमरणानि केचित् । केचित् वराका महारोगादि दुःखपीडिता अनिच्छंतोपि म्रिस्स्य्ति। जिनवचन बाह्याः sNtH॥ mU. (6) सत्यग्गहणं विसभक्खणंच जलणं च जलपवेसो y। अणयारभंडसेवी जम्मणमरणानुबंधीणि ॥ वृ. तीर्थादौ मस्तकेकक्रच दापन, विष तालुपुटादिः वैराभ्यात्ज्वलन प्रवेशः, पंचाग्नि तपश्च जलप्रवेशः पयासि निमज्जानं माघमासे च शब्दादन्यदपि तु बंधनादि बालमरणं ज्ञातव्यं आचारः शास्त्रविहितो व्यवहारस्येन भांडमुपकरणमाचारता वा अनावारता सेवितुं शीलं येषां ते परिव्राजकादयो मिथ्यादृष्टयः । जन्ममरणानि तान्यनुबंधीनि बहुनि मरिष्यतीत्यर्थः मू. (7) उड्डमहे तिरियमिवि मयाणि जीवेण बाल्म्र्न्नान्नि। दसणनाणसहगओ पंडिअमरणं annumrissN॥ vR.ऊर्ध्वलोकः अधोलोकः अधोग्रामादौ तिर्यगलोकेपिचाष्टादशयोजन शतमानेमृतानि अनुभूतानि दर्शन ज्ञान समन्वितः सन अनुम्रिस्स्ये॥ मू. (48) उब्वेयणयं जाई मरणं नरएसु चेयणाओ y। एयाणि संभरंतो पंडियमरणं मरसु इण्हि । / वृ. उद्वेग जनकं भयानकमुद्वेगकारि किं जति मरणंत संसारे भ्रमतस्ते भविष्यतीत्याध्याहारः । नरकेषु वेदनाः छेदनाद्याः एतानि संस्मरन् चिंतयन् ॥ मू. (49) जै उप्पज्जइ दुक्खं तो इट्टव्वो सहावओ न्व्र्ण्। किं किंमए न पत्तं संसारे संसरंतेणं? ॥ वृ. अथ गुरुणा श्रावित व्रतविराधने क्षपकचिंता । जई यदितुत्पद्यते जायते दुःखं कष्टं । ततो इष्टव्यो जेय स्वभावत स्वत प्रादुर्भावः न कोप्यात्म व्यतिरिक्तो धन्यो हेतु। आत्मैव हेतु रेति विचिंतयति । अथवा नवरं पुनः कियदुखमेतत् । पुरापि का दुःख परंपरा मे म्या। मएत्तिमदेतद जात्यादौ असक्तचेत संसारे संसरता । भ्रमता स तान प्राप्तानानुभूताः परंता अकामनिर्जया सोढाः अल्पस्यसेहतेफलविशेषः । इदानीच्चानंतगुणनिर्जरालाभहेतुत्वा त्सम्यक् सोढव्याइत्यर्थः अथवा यदितुत्पद्यते दुःखंततः किं कर्तव्यंइत्यहेतोतदाद्रष्टव्यो सौसखा मित्र्ण्रागादि। पुरुषादिर्वा कथंभूतः सखा आपदं ददातीति आप्द्ः। ससखा दृष्टव्यः नवरमयं vishessH। काश्च पतकत्री मे इति मां कर्मतापम् अन्नं न प्राप्ता । अथवा आपत कर्मतापन्ना मया कर्ता न प्राप्तानु लब्धा किं विशिष्ट न संसरतापरिभ्रमता स्ण्सारे॥ मू. (50) संसारचक्कवालंमि सब्वेऽविय पुग्गला मए भुसो। ___आहारिया य परिणामिया य नाहं gao tittiN॥ Page #92 -------------------------------------------------------------------------- ________________ mU0 50 vR. bhavacakre भ्रमता मया सर्वेपि पुद्गलाः समग्रोपि पुद्गलास्तिकायः बहुशो अनेकशः आहारर्थेन गृहिता-परिणामिताश्च तद् सवेदनेन नाहं तृप्तिं गतो न संतोषमापन्न इत्यर्थः ॥ मू. (51) तणकट्ठेहि व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं । / वृ. केन दृष्टांतेन तण0 स्पष्टाः नवरं न 'इमो' न वायजीवः । शक्यस्तर्पयितुं तृप्ती कर्तुं कामंशब्दरूप गंधाः । भोग रस स्पर्शास्तृप्ति इत्यर्थः ॥ मू. (52) आहारनिमित्तेण मच्छा गच्छंति सत्तमं पुढविं । सच्चित्तो आहारो न खमो मणसावि पत्थेउं ॥ 89 वृ. अथ तेषु गृधस्यदोषान् आह आहारेण हेतुनामत्स्या यांति सप्तमीं पृथ्वीं सचित्तमाहारं मनसापि प्रार्थयितुं न क्षमेते न सहत ॥ मू. (53) पुव्विं कयपरिकम्मो अनियाणो ऊहिऊण मैबुद्धी । पच्छा मलियकसाओ सज्जो मरणं पडिच्छामि ॥ वृ. इति विज्ञातविषय विपाको भावित गुरुपदेशश्च क्षपको यदुणति तदाह । 'पुव्विं0' पूर्वं प्रथमं चत्वारि विचित्र । इत्यादिक्रमेण कृत परिकर्मात्तिततोकृष्ट मध्यमजघन्य द्वादश (वर्ष द्वादश) मास द्वादश पक्षः संलेखनः । अनिदानो निदानरहितः । ईहिऊण वितर्क्स विचार्य सति तत्कालोत्पन्नं बुद्धिमुत्तरकाल भाविनीयपश्चाद्विचारणानंतर मलिन कषायो मर्दित संपरायः सनसद्योझटिति प्रतीष्ठान्यंगी करोति ॥ मू. (54) अक्कडेऽचिर भाविय ते पुरिसा मरणदेसकालम्मि । पुव्वकयकम्मपरिभावणाए पच्छा परिवडंति ॥ वृ. अथ ये अप्रशस्ताने परिकर्मवान् शन प्रतिपद्यंते तेषामपायमाह - 'अक्कंड' अप्रशस्तातेनावसरे आराधनां कुर्वति । चिरंप्रभूतं कालं भावितः परिकर्मित आत्मायैस्ता अवि विभक्तिलोपः प्राकृतत्वात् ते कृतानवसराराधनाः पुरुषामरण देशकाले मरण समये पूर्वकृत कर्मपरिभावनातश्च प्राकतन कर्मविपाकोदयतः । परिकर्मित आत्मायै स्तेति पतंति निदानानि कुर्वंति नंदिषेणवत् । दुर्गतिं च यांति करड क्रुरडवत् ॥ मू. (55) तम्हा चंदगविज्झं सकारणं उज्जुएण पुरिसेणं । जीवो अविरहयगुणो कायव्वो मुखमग्गंमि । / वृ. यदि प्रस्तावकारिणाम कृताभ्यासानां च दोषस्स्मात् किं कर्तव्यमिति gurupdeshmaah। 'तम्हा'0 चंडकबंध्येवामदक्षिणावर्त्त भ्रमदष्ट चक्रारकमध्यं निर्गच्छदूर्धमुखशर प्रयोगतो भूस्तलिल कुंडिका तैलांतः प्रतिबिंबित गमनस्थाधोमुख पुत्तलिका वामलोचनचंद्रकवेध्यं राधावेधमित्यर्थः सकारणं सहेतुकमुद्युक्तेन पुरुषेण साध्यमित्यध्याहारः । यथा चंद्रक वेध्यां राधावेध्यां सकारणं राज्यादि लाभकृते केनापि सुरे प्रदत्त कल्पेन राजपुत्रेण साद्यते एवं त्वयापि चंद्रकवेध्यमिव कृते तु चंद्रकवेध्यमनशनं सकारणं स्वर्गापवर्गकमला लाभस्तुक्तेन सावधानेन साध्यमित्यर्थः । तर्हि कथंसाध्यत इत्याह-जीवोआत्मारूपा अविरहितगुणः । अमुक्तज्ञानदर्शन चारित्र गुणः कर्तव्यः मोक्ष 2 मार्गज्ञानदर्शनचारित्रतयो रूपात्तथ्यवस्थितोहि चंद्रकवेध्यमाराधनां साधयतीत्यर्थः Page #93 -------------------------------------------------------------------------- ________________ आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 56 मू. (56) बाहिरजोगविरहिओ अभित्र्झान्न्जोग्म्ल्लीन्नो। जह तंमि देसकाले अमूढसन्नो चयै देह्ण्॥ कथं मोक्षमार्गे जीव कर्तव्य इत्याह - बहि0' बाह्ययोगैर्बाह्यसंबंधैर्गच्छोपकरणादिभिविरहितो वियुक्ताः अभ्यंतरध्यानयोग्य जिनसाधुगुण कित्तण इत्यादि रूपं अथआश्रित स्वधा कर्तव्य इत्याध्याहारः यथा तस्मिन् देशकाले तस्मिन्नवसरे मूढ सशंअविगत चेतनस्त्यजंति देह्ण्॥ मू. (57) हंतूण रादोसं छित्तूण य अट्ठकम्मसंघायं । jammaNamaraNa'rahaTTa भित्तूण भवा विमुच्चिहिसि ॥ एवंच वच्छतव देहत्यागिनः किं भावीत्याह । 'हंतू'0 भित्वाऽष्टकर्म संकलिका शृंखला जन्ममरणरहट्टे भविनो जीवाः कर्मराशि प्रतिबंधा बलीवर्दवत् सततं परिभ्रमंति । तत्रापि ये केचनापिप्रमत्ता संतः पर्यटंतितीव्रदुःखानि सहति । ये पुनरप्रमत्ता भ्र्म्ण्ति। तेगुरुदेशना मोचिता संतोषं बंधरहिता सर्वांग मोक्षकरां सुगतिं प्राप्नुवंतमेवं भूतं जन्ममरणा रहट्टच्छित्वा संसारात मोक्षसेत्वं ॥ मू. (58) एवं संब्बुवएसं जिनदिटुं सहामि तिविहेन्न्ण्। तसथावरखेमकरं पारं निव्वाणमग्गस्स । / वृ. एवं गुरुपकृते क्षपको वदति एवं एवं एतं वा सर्वमुपदेशं जिनदृष्टं श्रद्धो । त्रिविधेनमनोवाक्कायेन कथंभूतमुपदेशंत्रसस्थावर क्षेमकरंसर्वजीवकल्याणकारिपुनःकथंभूतंपारंपरतीरं कस्य निर्वण मार्गस्य मोक्षपथस्येत्यर्थः । / मू. (51) नहु तम्मि देसकाले सक्को बारसविहो सुय्क्ख्ण्धो। सव्वो अनुचिंतेउं धणियपि smtthcittennN॥ vR.अविरहितगुणश्रुत चिंतनात् भवंति तदाह - न hu0 नैवतस्मिन् देशकाल पर्यंत समये शिथिली भव सुबंधनेषु स्खलति जिह्वाबले अपत्यांयांश्रुत शक्ति, शक्यः शकनीयौ द्वादशविधौ द्वादशप्रकारःश्रुतस्कंधःसर्वानिरविशेषः अनुचिंतयितुंधणियमित्यर्थमपि समर्थयित्वेन दृढश्रुत shktinaapi॥ मू. (60) एगंमिवि जम्मि पए संवेगं वीय्राय्म्ग्ग्ण्मि। __गच्छइ नरो अभिक्खं तं मरणं तेण मरियव्वं ॥ वृ.अत एकस्मिन्नापि यस्मिन्पदेस्थाने एक गाथा एक पदरूपे अधीते सति वीतराग मार्गे संवेगं मोक्षाभिलाषरूपं गच्छति प्राप्नोति नरो-मनुष्यो । भीक्ष्णं तन्मरणात् संवेग प्राप्तिरूपं तेन पदेन हेतुना मर्तव्य मित्यर्थः ॥ मू. (61) ता एगपि सिलोगं जो पुरिसो म्र्न्न्देस्काल्म्मि। आराहणोवउत्तो चिंतंतो राहगो होइ॥ वृ. ततः किमित्याह । ता eNa0 / तस्मात् ततो एकमपि श्लोकं च परमेष्टि नमस्कार स्मरणरूपं यः पुमान् मरणकाले आराधनोपयुक्तः सन् चिंतयति सर्वं चिंतयन् स्म तूनाराधको भ्व्ति॥ मू. (62) आराहणोवउत्तो कालं काऊण सुविहिओ सम्म । उक्कोसं तिन्नि भवे गंतूणं लहै निव्वान्न्ण्॥ Page #94 -------------------------------------------------------------------------- ________________ mU0 62 वृ. आराधकस्य किं फलं 'आरा' 0 आराधनयतितुक्तमर्थे प्रतिपत्यातुपयुक्तः । तुद्यतः कालं तच्चसुविहित सुसाधुः सम्यक्तुत्कृष्टतोऽतिशयेन सम्यगाराधनां कृत्वा त्रीन् भवान् गत्वा लभते निर्वाणं मोक्स्स्मित्य्र्थ्ः। एतदुक्तं भवति यदि परमसमाध्यानेन काले कति सम्यक् । ततश्च तृतीये भवे अवश्यं सिद्ध्ति॥ मू. (63) समणोत्ति अहं पढमंबीयं सव्वत्थ स्ण्जोमित्ति। सव्वं च वोसिरामि एवं भणियं समासेणं । / वृ. एवं विज्ञाताराधने फलः कया वा सन् या सर्व व्युसृजतीत्याह । समणो त्तिअहं पढमं बीअं सव्वत्थं संजतुमिति सव्वं च वोसिरामिं एयं भणियं समासेणं । प्रथमं तावदहं श्रमणो महाव्रतांगीकराकृत तपः द्वितीयं सर्वत्रं समित्त गुप्त्या संयतोस्मितिगृहीते इन्द्रियः । ततः किं ममैर्वविधस्य ततः किं प्रतिबंधेनाहाराभिलाषेण वा किं तं सर्वमपि व्यत्सृजामि एव समासेन भणितमित्यर्थः मू. (64), लद्धं अलद्धपुव्वं जिनवयण सुभासियं अमियभूयं । ___ गहिओ सुग्गइमग्गो नाहं मरणस्स बीहेमि॥ वृ. अथ क्षपको भावनां भावयन्निदमाह-लब्ध-प्राप्तम् अलब्धं पूर्वं परस्मिन् भवे परिभ्रमतामयान् कदाचिदाराधना वस्तु अनुभूतमित्यर्थः । जिनवचन सुभाषितं |अमृत्भूत्ण् देव भोज्यं तुल्यं गृहीतोभयः सुगतिमार्गो मोक्षमार्ग नैहमिदानीं मरणस्य बिभेमीत्यर्थः । मू. (65) धीरेणवि मरियव्वं काउरिसेणवि अवस्स मरियव्वं । दुण्हंपिहुमरियव्वे वरंखुधीरत्तणे मरिउं । / वृ.तथा धीरेणापि सुभटेनापि समर्तव्यंकायरामापि मर्तव्यं द्वाभ्यामपि प्रकाराभ्यांदुस्फटं मर्तव्यमेव तस्माद्वरंखु निश्चये धीरत्वेन म्तूण्युक्त्मित्य्र्थ्ः। मू. (66) सीलेणवि मरियव्वं निस्सीलेणवि अवस्स मरियव्वं । दुण्हपि हु मरियव्वे वरंखु सीलत्तणे मरिउं । वृ. शीलेनापि अलुप्त समाचारेण पालित निज प्रतिज्ञेनापि मर्तव्या । निशीलेनापि भ्रष्टप्रतिज्ञेनापि मर्तव्यं । द्वाभ्यामपि भेदाभ्यां मर्तव्यं तस्माद्वरं खुंशीलत्वेन मर्तुमित्यर्थः । मू. (67) नाणस्स दंसणस्स ya sammattassa ya crittjuttss| jo काही उवओगं संसारा सो विमुचिहिसि ॥ वृ. इति स्थिरीभूते क्षपके गुरु सामान्योपदेशं फलश्वरेण गाथायं च केनाह - ज्ञानस्य विशेषोपयोगस्य दर्शनस्य सामान्योपयोगस्य सम्यक् तस्यनिशंक्तिद्याष्ट प्रकारस्य चारित्रस्य समितिगुप्तिभेदतोऽष्ट भेदस्य यः साधुः करिष्यति उपयोगं सावधानं त्वं स मुनिः । संसाराद् भवानिधि मोक्ष्यते बुध्यस्यतीत्यर्थः ॥ मू. (68) चिरौसियबंभयारी पप्फोडेऊण सेसयं कम्मं । अनुपुव्वीइ विसुद्धो गच्छइ सिद्धिं धुय्किल्सो॥ वृ. चिरमुषितो ब्रह्मचारी येन सचिरोषितः ब्रह्मचार प्रस्फोद्य विनय शेषकंपूर्व क्षिप्तो धरितं कर्मज्ञानावरणादि आनुपूआक्रमेण विशुधो कर्ममलक्षालनात् kssiptbhyaatkleshH| Page #95 -------------------------------------------------------------------------- ________________ 92 आतुरप्रत्याख्यान-प्रकिर्णकसूत्रम् 68 मू. (69) निक्कसायस्स दंतस्स, सूरस्स व्व्साइन्नो। संसारपरिभीयस्स, पच्चक्खाणं सुहं भवे ॥ निष्कषायस्य कषायरहितस्य दांतस्य इंद्रिय दमेन सूरस्य मोहमल्लजये, व्यवसायित आराधना पताका लाभाय संसारपरिभीतस्य भीरो । प्रत्या0 अनशन प्रतिपत्तिरूपं शुभं भ्व्तु। मू. (70) एवं पञ्चक्खाणं जो काही म्र्न्न्देस्काल्म्मि। धीरो अमूढसन्नो सो गच्छइ सासयं त्थान्न्ण्॥ एतत् प्रत्याख्यानं अनशन प्रतिपत्तिरूपं यः कोपि अन्योपि करिष्यति मरणदेशकाले धीरो विद्वान न मूढा संज्ञा ज्ञानं यस्य सो अमूढसंज्ञः । संपूर्णज्ञानं इत्यर्थः । (स गच्छतियात्युत्तम स्थानं मोक्स्स्स्थान्मित्य्र्थ्ः|) मू. (71) धीरो जरमरणविऊ वीरो विन्नान्न्नान्न्स्ण्प्न्नो। लोगस्सुजोयगरो दिसौ खयं स्व्व्दुक्खान्न्ण्॥ धियाराजत इति धीरस्तीर्थकृताजरामरणे वृद्धत्वनिधने वेत्वीतिजरामरणवित्तथाधियं बुद्धिं सर्वेषां भव्यानामराति ददातीतिधीरः । विशिष्टंज्ञानं केवलज्ञानं । ज्ञायत इति ज्ञानं । तदेव सामान्यावबोधरूपंताभ्यां संपन्न संयुक्तः लोकस्य चतुर्दशरज्ज्वात्मकयोद्योतकरोतुक्षयंविनासं सर्वदुरितानां सर्व पापानां स्र्व्क्र्मान्न्मित्य्र्थ्ः॥ मुनि दीपरलसागरेण संशोधिता सम्पादिता आतुरप्रत्याख्यान प्रकीर्णकस्य ___गुणरत्लसूरिविरचिता टीका (अवचूर्णिः) परिसमाप्ता 25 | द्वितीय प्रकीर्णकं आतुरप्रत्याख्यानं समाप्त *** क्क् Page #96 -------------------------------------------------------------------------- ________________ mU0 1 पू. (9) छा. मू. (2) छा. मू. (3) छा. मू. (4) छा. मू. (5) छा. मू. (6) छा. नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 26 महाप्रत्याख्यान- प्रकिर्णकसूत्रं सच्छायं (तृतीयं प्रकिर्णकम्) (मूलसूत्रम् + संस्कृतछाया) एस करेमि पमाणं तित्थयराणं अनुत्तरगईणं । सव्वेसिं च जिणाणं सिद्धाणं संजयाणं च ॥ एष करोमि प्रमाणं तीर्थकरेभ्योऽनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च ॥ सव्वदुक्खप्पहीणाणं, सिद्धाणं अरहओ नमो । सद्दहे जिनपन्नत्तं, पच्चक्खामि य पावगं ॥ प्रक्षीणसर्वदुःखेभ्यः सिद्धेभ्योऽर्हभ्यो नमः । श्रद्दधे जिनप्रज्ञप्तं प्रत्याख्यामि च पापकम् ॥ जं किंचिवि दुच्चरियं तमहं निंदामि सव्वभावेणं । सामाइयं च तिविहं करेमि सव्वं निरागारं ॥ यत्किञ्चिद् दुश्चरितं तदहं निन्दामि सर्वभावेन । सामायिकं च त्रिविधं करोमि निराकारम । / बाहिरब्धंतरं उवहिं, सरीरादि सभोअणं । मणसा वयकाएणं, सव्वं तिविहेण वोसिरे । / बाह्यमभ्यन्तरमुपधिं शरीरादि सभोजनम् । मनोवाक्कायेन सर्व त्रिविधेन व्युत्सृजामि ॥ रागबंधं पओसं च, हरिसं दीनभावयं । उस्सुअत्तं भयं सोगं, रैमरैं च वोसिरे । / रागबन्धं प्रद्वेषं च हर्षं दीनभावताम् । उत्सुकत्वं भयं शोकं रतिमरतिं च व्युत्सृजामि ॥ रोसेण पडिनिवेसेणं अकयण्णुयाए तहेव' सज्झाए । जो मे किंचिवि भणिओ तमहं (तिविहं) तिविहेण खामेमि ॥ रोषेण प्रतिनिवेशेन अकृतज्ञतया तथैवासद्ध्यानेन यन्मया किञ्चिदपि भणितं तदहं (त्रिविधं) त्रिविधेन क्षाम्यामि ॥ 93 Page #97 -------------------------------------------------------------------------- ________________ 94 मू. (7) मू. (9) मू. (10) मू. (11) महाप्रत्याख्यान-प्रकिर्णकसूत्रं7 खामेमि सव्वजीवे, सव्वे जीवा खमंतु मे। आसाओ (आसवे) वोसिरित्ताणं, समाहिं pddisNghe। क्षाम्यामि सर्वजीवान् सर्वे जीवाः क्षाम्यन्तु मयि । आशा (आश्रवान्) व्युत्सृज्य समाधि प्र्तिस्ण्द्धे॥ निंदामि निंदणिज्जंगरिहामि यजं च मे गरहणिज्जं । आलोएमि य सव्वं जिनेहिं जंजं च पडिसिद्धं (कुड) ॥ निन्दामि निन्दनीयं गर्हे च यच्च मे गर्हणीयम् । आलोचयामि च सर्वंजिनैर्य यच्च प्रतिषिद्धम् (कुस्स्त्थ्ण्)| उवही सरीरगं चेव, आहारं च चउब्विहं । ममत्तं सव्वदव्वेसु, परिजाणामि केवलं ॥ उपधिं शरीरमेव आहारं च चतुर्विधम् । ममत्वं सर्वद्रव्येषु परिजानामि केवलम् ॥ ममत्तं परिजाणामि, निम्ममत्ते उव्द्दिओ। आलंबणं च मे आया, अवसेसंच वोसिरे ॥ ममत्वं परिजानामि निर्ममत्वे उप्स्थित्ः। आलम्बनं च मे आत्मा अवशेषं च व्युत्सृजामि॥ आया मे जं नाणे आया मे दंसणे चरित्ते य । आया पच्चरखामे आया मे संजमे जोगे। यन्मे ज्ञानमात्मा आत्मा मे दर्शनं चारित्रं च । आत्मा प्रत्याख्यानं आत्मा मे संयमो योगश्च ॥ मूलगुणे उत्तरगुणे जे मे नाराहिया प्माएन्न्ण्। ते सव्वे निंदामि पडिक्कमे आगमिस्साणं ॥ मूलगुणा उत्तरगुणाश्च ये मया नाराधिताः प्रमादेन । तान् सर्वान् निन्दामि प्र्तिक्राम्याम्याग्मिस्स्य्ताम्॥ इक्कोऽहं नत्थि मे कोई, न चाहमवि क्स्सी। एवं अदीमनसो, अप्पान्न्म्नुसासे॥ एकोऽहं नास्ति मे कश्चित् न चाहमपि कस्यचित् । एवमदीनमना आत्मानमनुशास्मि ॥ इक्को उप्पज्जए जीवो, इक्को चेव विव्जी। इक्कस्स होइ मरणं, इक्को सिज्झइ नीरो। एक उत्पद्यते जीव एकश्चैव विप्द्य्ते। एकस्य भवति मरणं एकः सिद्धयति नीरजाः ॥ एक्को करेइ कम्मं फलमवि तस्सिकओ समनुहवै । इक्को जायै मरै परलोअंइक्कओ जाइ। मू. (12) छा. मू. (13) छा. मू. (14) मू. (15) Page #98 -------------------------------------------------------------------------- ________________ mU015 छा. एकः करोति कर्म फलमपि तस्यैककः स्म्नुभ्व्ति। ___एको जायते म्रियते परलोकमेकको याति ॥ मू. (16) इक्को मे सासओ अप्पा, नाणदंसणसंजुओ (ल्क्ख्न्नो)| सेसा मे बाहिरा भावा, सव्वे संजोगलक्खणा ॥ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः (ल्क्स्स्न्न्ः)| शेषा मे बाह्या भावाः सर्वे स्ण्योग्ल्क्स्स्न्नाः॥ मू. (17) संजोगमूला जीवेणं, पत्ता दुक्ख्प्र्ण्प्रा। तम्हा संजोगसंबंधं, सव्वं तिविहेण वोसिरे ॥ संयोगमूला जीवेन प्राप्ता दुःख्प्र्म्प्रा। तस्मात्संयोगसम्बन्धं सर्वं त्रिविधेन व्युत्सृजामि॥ मू. (18) अस्संजममण्णाणं मिच्छत्तं सव्वओऽवि अममत्तं । जीवेसु अजीवेसु यतं निंदे तं च गरिहामि ॥ असंयममज्ञानं मिथ्यात्वं सर्वतोऽपि च ममत्वम् । जीवेष्वजीवेषु च तन्निन्दामि तच्च गर्हे ॥ मू. (19) मिच्छत्तं परिजाणामि सव्वं अस्संजमं अलीयं च । सव्वत्तो अममत्तं चयामि सव्वं च खामेमि ॥ छा. मिथ्यात्वं परिजानामि सर्वमसंयममलीकं च । सर्वतश्च ममत्वं त्यजामि सर्वं च क्षमयामि (क्स्साम्यामि)॥ मू. (20) जे मे जाणंति जिणा अवराहा जेसुजेसु ठाणेसु । तंतह आलोएमी उवडिओ स्व्व्भावेन्न्ण्॥ छा. यान् मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि, उपस्थितः सर्वभावेन । / उप्पन्नाणुप्पन्ना माया अणुमग्गओ निह्ण्त्व्वा। आलोयणनिंदणगरिहणाहिं न पुणत्ति या बीयं । / उत्पन्नाऽनुत्पन्ना मायाऽनुमार्गतो निह्न्त्व्या। आलोचननिन्दनगर्हाभिर्न पुनरिति च द्वितीयम् ॥ मू. (22) जह बालो जपतो कज्जमकजं च उज्जुयं भणइ । तंतह आलोइज्जा मायामयविष्पमुक्को u॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तत्तथाऽऽलोचयेन्मायामदविप्रमुक्त एव । मू. (23) सोही उज्जुगभूयस्स, धम्मो सुद्धस्स चित्त्त्थी। निव्वाणं परमं जाइ, धयसित्तुव्व पावे। छा. शुद्धि ऋजुभूतस्य धर्म शुद्धस्य तिष्ठति । निर्वाणं परमं याति घृतसिक्त इव पावकः ॥ . म. (21) Page #99 -------------------------------------------------------------------------- ________________ 96 मू. (24) छा. भू. (25) छा. मू. (26) छा. पू. (27) छा. मू. (28) छा. मू. (29) छा. मू. (30) कयपावोऽवि मणूसो आलोइ निंदिओ (निन्दिय) गुरुसगासे । होइ ऐरेगलहुओ ओहरियभरुव्व भारवहो । / छा. कृतपापोऽपि मनुष्य आलोचितनिन्दितः (आलोच्य निन्दित्वा) गुरुसकाशे भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् । छा. महाप्रत्याख्यान-प्रकिर्णकसूत्रं 24 नहु सिज्झई ससल्लो जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसल्लो सिज्झइ जीवो धुअकिलेसो ॥ नैव सिद्ध्यति सशल्यो यथा भणितं शासने धुतरजसाम् । उद्धृतसर्वशल्यः सिद्ध्यति जीवो धुतक्लेशः ॥ सुबहुपि भावसल्लं जे आलोयंति गुरुसगासंमि । निस्सल्ला संधारगमुविंति आराहगा हुंति । / सुबह्वपि भावशल्यमालोच्य (चयन्ति) गुरुसकाशे । निशल्यः संस्तारकमुपयान्त्याराधका भवन्ति ॥ अप्पंपि भावसल्लं जे नालोयंति गुरुसगासंमि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ॥ अल्पमपि भावशल्यं ये नालोचयन्ति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति ॥ नवि तं सत्थं च विसं च दुप्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पुव्व पमायओ कुद्धो ॥ नैव तच्छत्रं च विषं च दुष्प्रयुक्तो वा करोति वैतालः । यन्त्रं च दुष्प्रयुक्तं सर्पो वा प्रमादतः क्रुद्धः ॥ जं कुइ भावसल्लं अनुद्धियं उत्तमट्टकालंमि । दुल्लभबोहियत्त अनंतसंसारियत्तं च । यत्करोति भावशल्यनुद्ध तमुत्तमार्थकाले । दुर्लभबोधिकत्वमनन्तसंसारिकत्वं च ॥ तो उद्धरंति गारवरहिया मूलं पुणब्भवलयाणं । मिच्छादंसणसल्लं मायासल्लं नियाणं च ॥ तत उद्धरन्ति गौरवहिता मूलं पुनर्भवलतानाम् । मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च ॥ मू. (31) तस्स य पायच्छित्तं जं मग्गविऊगुरू उवैसंति (वैस्संति) / तं तह अनुसरियव्वं अणवत्थपसंगभीएणं ॥ तस्य च प्रायश्चित्तं यन्मार्गविदो गुरव उपदिशन्ति (वो वदिष्यन्ति) / तत्तथाऽनुसर्त्तव्यमनवस्थाप्रसङ्गभीर्तेन ॥ दसदोसविप्पमुक्कं तम्हा सव्वं अगूहमाणेणं । जं किंपि कयमकज्जुं तं जहवत्तं कहेयव्वं ॥ पू. (32) Page #100 -------------------------------------------------------------------------- ________________ mU0 32 छा. दशदोषविप्रमुक्तं तस्मात्सर्वमगूहमानेन । यत्किमपि कृतमकार्यं तद् यथावृत्तं कथयितव्यम् ॥ सव्वं पाणारंभं पच्चक्खामि य अलियवयणं च । सव्वमदिन्नादाणं अब्बंभपरिग्गहं चेव ॥ सर्वं प्राणारम्भं प्रत्याख्यामि चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिग्रहं चैव ॥ सव्वंपि असनपानं चउव्विहं जो अ बाहिरो उवही । अब्भितरं च उवहिं सव्वं तिविहेण वोसिरे । / सर्वमप्यशनं पानं चतुर्विधं यश्च बाह्य उपधि (तं) / अभ्यन्तरं चोपधिं सर्वं त्रिविधेन व्युत्सृजामि ॥ कंतारे दुब्भिक्खे आयंके व महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥ कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत्पालितं न भग्नं तत् (प्रत्याख्यानं) जानीहि पालनाशुद्धम् ॥ रागेण व दोसेण व परिणामे ण व न दूसियं जं तु । तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥ रागेण वा दोषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥ पीयं थणाच्छीरं सागरसलिलाउ बहुतरं हुज्जा । संसारंमि अनंते माईणं अन्नमन्नाणं । / पीतं स्तनक्षीरं सागरसलिलाद् बहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥ बहुसोऽवि मए रुण्णं पुणो पुणो तासु तासु जाईसु । नयणोदपि जाणसु बहुययरं सागरजलाओ ॥ बहुशोऽपि मया रुदितं पुनः पुनस्तासु तासु जातिषु । (तत्र) नयनोदकमपि जानीहि बहुतरं सागरजलात् ॥ नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वावि । नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । संसारे संसरन् यत्र न जातो न मृतो वाऽपि ॥ मू. (40) चुलसीई किल लोए जोणी पमुहाई (जोणीणं पमुह0) सयसहस्साइं । इक्किकमि य इत्तो अनंतखुत्तो समुप्पन्नो ॥ चतुरशीति किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्चेतोऽनन्तकृत्वः समुत्पन्नः ॥ मू. (33) छा. मू. (34) छा. मू. (35) छा. मू. (36) छा. मू. (37) छा. मू. (38) छा. मू. (39) छा. छा. 14 7 97 Page #101 -------------------------------------------------------------------------- ________________ 98 मू. (41) छा. मू. (42) छा. मू. (43) छा. मू. (44) छा. मू. (45) छा. मू. (46) छा. मू. (47) छा. मू. (48) छा. मू. (49) छा. मू. (50) महाप्रत्याख्यान-प्रकिर्णकसूत्रं 40 उड्डूमहे तिरियंमि य मयाइं बहुयाइं बालमरणाइं । तो ताइं संभरंतो पंडियमरणं मरीहामि ॥ ऊर्द्धमधस्तिरश्चि च मृतानि बहुकानि बालमरणानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ माया मित्ति पिया मे भाया भगिणी य पुत्त धूया य । एयाइं संभरंतो पंडियमरणं मरीहामि । / माता मे इति पिता मे भ्राता भगिनी च पुत्रा दुहितरश्च । एतानि (अनन्तानि) स्मरन् पण्डितमरणं मरिष्ये । / मायापीबंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिवासिएहिं न य ते ताणं च सरणं च ॥ मातापितृबन्धुभिः संसारस्थैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ इक्को करेइ कम्मं इक्को अनुहवै दुक्कयविवागं । इक्को संसरै जिओ जरमरणचउग्गईगुविलं । / एकः करोति कर्म एकोऽनुभवति दुष्कृतविपाकम् । एकः संसरति जीवो जरामरणचतुर्गतिगुपिलम् (भवं ॥ उव्वेयणयं जम्मणमरणं नरएसु वेयणाओ वा । एयाइं संभरंतो पंडियमरणं मरीहामि ॥ उद्वेजकं जन्ममरणं नरकेषु वेदनाश्च । एताः स्मरन् पण्डितमरणं मरिष्ये ॥ उव्वेयणयं जम्मणमरणं तिरिएसु वेयणाओ वा । एयाई संभरंतो पंडियमरणं महीरामि ॥ उद्वेजकं0 तिर्यक्षु वेदनाश्च0 ॥ उव्वेयणयं जम्मणमरणं मणुएसु वेयणाओ वा । एयाइं संभरंतो पंडियमरणं मरीहामि ॥ उद्वेजक0 | मनुजेषु0 ॥ उव्वेयणयं जम्मणमरणं चवणं च देवलोगाओ । एयाइं संभरंतो पंडियमरणं मरीहामि ॥ उद्वेजकं0 / च्यवनं च देवलोकात् 0 ॥ इक्कं पंडियमरणं छिंदै जाईसयाई बहुआई । तं मरणं मरियव्वं जेण मओ सम्मओ होइ ॥ एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तन्मरणं मर्त्तव्यं येन मृतः सन् मृतो भवति ॥ कैया णु तं सुमरणं पंडियमरणं जिणेहिं पन्नत्तं । सुद्धो उद्धियसल्लो पाओवगओ मरीहामि ॥ Page #102 -------------------------------------------------------------------------- ________________ mU0 48 छा. मू. (51) छा. नू. (52) छा. मू. (53) छा. मू. (54) छा. मू. (55) छा. मू. (56) छा. मू. (57) छा. यू. (58) कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उद्धृ तशल्यः पादपोपगतो मरिष्ये ॥ भवसंसारे सव्वे चउव्विहा पुग्गला मए बद्धा । परिणामपसंगेणं अट्ठविहे कम्मसंघाए ॥ भवसंसारे सर्वे चतुर्विधाः पुद्गला मया बद्धाः । परिणामप्रसङ्गेन अष्टविधे कर्मसङ्घाते ॥ संसारचक्कवाले सव्वे ते पुग्गलामए बहुसो । आहारिय य परिणामिया य naya'haM गओ तित्तिं ॥ संसारचक्र वाले सर्वे ते पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न चाहं गतस्तृप्तिम् ॥ आहारनिमित्तेणं अहयं सव्वेसु नरयलोएसु । उववण्णोमि य बहुसो सव्वासु य मिच्छजाईसु । / आहारनिमित्तमहं सर्वेषु नरकलोकेषु । उत्पन्नोऽस्मि च बहुशः सर्वासु च म्लेच्छजातिषु ॥ आहारनिमित्तेणं मच्छा गच्छंति दारुणे नरए । सच्चित्तो आहारो न खमो मणसावि पत्थेउं ॥ आहारनिमित्तं मत्स्या गच्छन्ति दारुणे नरके । सचित्त आहारो न क्षमो मनसाऽपि प्रार्थयितुम् ॥ तणकट्टे व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं ॥ तृणकाष्ठेनाग्निरिव लवणोदो नदीसहैरिव । नायं जीवः शक्यस्तर्पयितु कामभोगैः ॥ तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो संक्को तिप्पेउं अत्थसारेणं । / तृण0 | अर्थसारेण तणकट्टेण व अग्गी लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं भोअणविहीए ॥ तृण0 / भोजनविधिना ॥ वलयामुहसामाणो दुप्पारो व नरओ अपरिमिज्जो । न इमो जीवो सक्कोतप्पेउं गंधमल्लेहिं । / वडवामुखसमानो दुष्पारो नरक इवापरिमेयः । नायं0 गन्धमाल्यैः) ॥ मू. (59) अवियद्धो' (अवितत्तो) यं जीवो अईयकालम्मि आगमिस्साए । सद्दाण य रूवाण य गंधाण रसाण फासाणं । अविदग्धो (अवितृप्तो)'यं जीवोऽतीतकाले आगमिष्यति । शब्दानां रूपाणां गन्धानां रसानां स्पर्शानाम् (भोगेषु) छा. 99 Page #103 -------------------------------------------------------------------------- ________________ छा. छा. 100 महाप्रत्याख्यान-प्रकिर्णकसूत्रं 59 मू. (60) कप्पतरुसंभवेसु देवुत्त्र्कुरुव्ण्स्प्सूएसु। उववाए ण य तित्तो न य न्र्विजाह्र्सुरेसु॥ कल्पतरुसंभवेषु देवकुरुत्तरकुरुवर्षप्रसुतेषु । उपपातेन च तृप्तो न च न्र्विद्याघ्र्सुरेस्सु॥ मू. (61) खइएण व पीएण व न य एसो ताइओ हवै अप्पा। जह दुग्गइंन वच्चै तो नूनं ताइओ होई॥ खादितेन वा पीतेन वा न चैष त्रासो भ्व्त्यात्मा। यदि दुर्गतिं न व्रजति तदा नूनं त्रातो भ्व्ति॥ देविंदचक्कवट्टित्तणाइंरजाइं उत्तमा भोगा। पत्ता अनंतखुत्तो न ya'haM तित्तिं गओ तेहिण्॥ देवेन्द्रचक्रवर्तित्वानि राज्यानि उत्तमा भोगाः। प्राप्ता अनन्तकृत्वो न चाहं तृप्तिं ग्त्स्तैः॥ मू. (63) खीरदगेच्छुरसेसु साऊसु महोदहीसु भुसोऽवि। उववण्णो न य तण्हा छिन्ना me (me) siiyljlennN|| छा. क्षीरोदधीक्षुरसेषु स्वादिष्टेषु महोदधिषु bhusho'pi। उत्पन्नो न च तृष्णा छिन्ना भवतां (मम) शीतलजलेन ॥ मू. (64) / तिविहेण य सुहमौलं तम्हा काम्रिविस्य्सुक्खान्न्ण्। बहुसो सुहमनुभूयं न य सुहतण्हा परिच्छिण्णा ॥ छा. त्रिविधेन च सुखमतुलं तस्मात्कामरतिविषयसौख्यानाम् । बहुशः सुखमनुभूतं न च सुखतृष्णा प्रिच्छिन्ना। मू. (65) जा काइ पत्थणाओ कया मए राग्दोस्व्स्येन्न्। पडिबंधेण बहुविहं तं निंदे तं च ग्रिहामि॥ याः काश्चिप्रार्थनाः कृता मया रागद्वेषवशगेन । प्रतिबन्धेन बहुविधेन तन्निन्दामि तच्च गर्हे ॥ मू. (66) हंतूण मोहजालं छित्तूण ya atttthkmmsNkliyN| jammaNamaraNa'rahaTTa भितूण भवा विमुचिहिसि ॥ छा. हत्वा मोहजालं छित्वा चाष्ट कर्माणि स्न्ग्क्लितानि। जन्ममरणारहट्टं भित्वा भ्वाद्विमोक्स्स्य्से॥ .. मू. (67) पंच य महव्वयाइंतिविहं तिविहेण चारुहेऊन्न्ण्। मनवयणकायगुत्तो सजो मरणं पडिच्छिज्जा ॥ . छा. पञ्च च महाव्रतानि त्रिविध्त्रिविधेनारुह्य्। / मनोवचनकायगुप्तः सद्यो मरणं परिच्छिन्द्यात् (प्रतीच्छेत्) / कोहंमाणं मायं लोहं पिजं तहेव दोस्ण्च्। चइऊण अप्पमत्तो रक्खामि mahabbae pNc॥ Page #104 -------------------------------------------------------------------------- ________________ mU0 68 छा. पू. (69) छा. भू. (70) छा. यू. (71) छा. पू. (72) छा. मू. (73) छा. पू. (74) छा. पू. (75) छा. पू. (76) छा. मू. (77) क्रोधं मानं मायां लोभं प्रेम तथैव द्वेषं च । त्यक्त्वाऽप्रमत्तो रक्षामि महाव्रतानि पञ्च । / कलहं अब्भक्खाणं पेसुण्णंपि य परस्स परिवाद्यं । परिवज्रंतो गुत्तो रक्खामि महव्वए पंच ॥ कलहमभ्याख्यानं पैशून्यमपि च परस्य परिवादम् । परिवर्जयन् गुप्तो रक्षामि0 ॥ पंचिंदियसंवरणं पंचेव निरुंभिऊण कामगुणे । अच्चासायणभीओ रक्खामि महव्वए पंच ॥ पञ्चेन्द्रियसंवरणं (कृत्वा) पञ्चैव निरुध्य कामगुणान् । अतयाशातनाभीतो रक्षामि0 ॥ किण्हानीलाकाऊलेसा झाणाइं अट्टरुद्दाइं । परिवज्रंतो गुत्तो रक्खामि महव्वए पंच ॥ कृष्णानीलाकापोतीलेश्या ध्याने आर्त्तरौद्रे । परि0 ॥ तेऊपम्हासुक्कालेसा झाणाइं धम्मसुक्काई । उवसंपन्नो जुत्तो रक्खामि महव्वए पंच ॥ तैजसीपद्माशुक्लालेश्या ध्याने धर्म्मशुक्ले । उपसंपन्नो युक्तो रक्षामि0 ॥ मणसा माणसच्चविऊ वायासच्चेण करणसच्चेण । तिविहेणवि सच्चविऊ रक्खामि महव्वए पंच ॥ मनसा मनःसत्यवित् वाक्सत्येन करणसत्येन । त्रिविधेनापि सत्यवित् रक्षामि0 ॥ सत्तभयविप्पमुक्को चत्तारि निरुंभिऊण य कसाए । अट्ठमयट्ठाणजड्डो रक्खामि महव्वए पंच ॥ सप्तभयविप्रमुक्तश्चतुरो निरुध्य च कषायान् । त्यक्ताष्टमदस्थानो रक्षामि0 ॥ गुत्तीओ समिई भावणाओ नाणं च दंसणं चेव । उवसंपन्नो जुत्तो रक्खामि महव्वए पंच ॥ गुप्तीः समितीर्भावना ज्ञानं च दर्शनं चैव । उपसंपन्नो युक्तो रक्षामि0 ॥ एवं तिदंडविरओ तिकरणसुद्धो तिसल्लनिस्सल्लो । तिविहेण अप्पमत्तो रक्खामि महव्वए पंच ॥ एवं त्रिदण्डविरतस्त्रिकरणशुद्धस्त्रिशल्यनिशल्यः । त्रिविधेनाप्रमत्तो रक्षामि0 ॥ संगं परिजाणामि सल्लं तिविहेण उद्धरेऊणं । गुत्तीओ समिईओ मज्झं ताणं च सरणं च ॥ 101 Page #105 -------------------------------------------------------------------------- ________________ छा. 102 महाप्रत्याख्यान-प्रकिर्णकसूत्रं 77 सङ्गं परिजानामि शल्यं त्रिविधेनोद्धृत्य्। गुप्तयः समितयश्च ममत्राणं च shrnnNc॥ मू. (78) जह खुहियचक्कवाले पोयं रयणभडिरयं स्मुद्ण्मि। निजामगा धरिती कयकरणा बुद्धिसंपन्ना । छा.. यथा क्षुमितचक्रवाले पोतं रत्नभृतं स्मुद्रे। निर्यामका धारयन्ति कृतकरणा बुद्धिस्ण्प्न्नाः॥ मू. (79) तवपोयं गुणभरियं परीसहुम्मीहि खुहियमारद्धं । तह आराहिति विऊ उवएसवलंबगा धीरा॥ तपःपोतं गुणभृतं परीषहोर्मीभि क्षोमितुमारब्धम् । तथाऽऽराधयन्ति विद् उपदेशावलम्बका धीराः॥ मू. (80). जई ताव ते सुपुरिसा आयारोवियभरा निर्व्य्क्खा। पब्भारकंदरगया साहिंती अप्पणो अत्तुण्। यदि तावत्ते सुपुरुषा आत्मारोपितभरा निरपेक्षाः । प्राग्भारकन्दरगताः साधयन्त्यात्मनोऽर्थम् । / मू. (81) जै ताव ते सुपुरिसा गिरिक्ण्द्र्क्द्द्ग्विस्म्दुग्गेसु। धीधणियबद्धकच्छा साहिंती अप्पणो अत्तुण्। छा. . यदि तावत्ते सुपुरुषा गिरिकन्दरकटकविषमदुर्गेषु । धृतिगाढबद्धकक्षाः साध0 'र्थम् ॥ मू. (82) किं पुणानगारसहायगेण annnnunnnnsNghblennN| paraloe णं सक्को साहेउं अप्पो अत्तुण्। छा. किं पुनरनगारसहायकेन अन्यान्यसङ्ग्रहबलेन । . अपरलोकेन (न) शक्यः साध्0॥ मू. (83) जिणवयणमप्पमेयं महुरं कण्णाहुइं सुणतेणं । सक्को हु साहुमज्झे साहेउं अप्पणो अत्तुण्॥ छा. जिनवचनमप्रमेयं मधुरं कर्णाभ्यां (कर्णाभृति) shRnnvtaa। शक्यः (न) साधुमध्ये साध0 'र्थम् ॥ मू. (8) . धीरपुरिसपणत्तं सप्पुरिसनिसेवियं प्र्म्घोर्ण्। धन्ना सिलायलगया साहिंती अप्पणो अत्तुण्। धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमधोरम् । धन्याः शिलातलगता साधयन्त्यात्मनोऽर्थम् ॥ मू. (85) bAhi~ti इंदियाई पुव्वमकारियपइण्णचारीणं । अकयपरिकम्मकीवा मरणे सुहसंगतायंमि ॥ छा. बाधयन्तीन्द्रियाणि पूर्व्म्कारित्प्र्कीर्न्न्चारिन्नाम्। अकृतपरिकर्माणः क्लीबा (आत्मानः) मरणे सुखसङ्गत्यागे (ताये)॥ छा. Page #106 -------------------------------------------------------------------------- ________________ 103 mU086 मू. (86) पुव्वमकारियजोगो समाहिकामो अम्र्न्न्काल्ण्मि। न भवै परीसहसहो विसयसुहसमुइओ अप्पा॥ पूर्वमकातयोगः समाधिकामश्च मरणकाले । नभवति परीषहसहिष्णुर्विषयसुखसमुचित आत्मा । / मू. (87) पुट्विं कारियजोगो समाहिकामो यमरणकालंमि । स भवै परीसहसहो विसयसुहनिवारिओ अप्पा ॥ पूर्वं कारितयोगः समाधिकामश्च मरणकाले । संभवति परषहसहो निवारितविषयसुख आत्मा । / मू. (88) पुट्विं कारियजोगो अनियाणो ईहिऊण मैपुव्वं । ताहे मलियकसाओ सज्जो मरणं पिच्छिज्जा। पूर्वं कारितयोगोऽनिदान ईहित्वा म्तिपूर्व्म्। तदा मर्दितकषायः सद्यो मरणं प्रतीच्छेत् ॥ मू. (89) पावीणं पावाणं कम्माणं अप्पणो स्क्म्मान्न्ण्। सक्का पलाइउंजे तवेण सम्मं पुत्तेन्न्ण्॥ छा. पापानां पापेभ्यः कर्मेभ्य आत्मनः सकर्मेभ्यः (स्व्कृतेभ्य्ः)| शक्यः पलायितुंतपसा सम्यक्प्रयुक्तेन ॥ म. (90) इक्कं पंडियमरणं पडिवञ्जिय supuriso asNbhNto| खिप्पं सो मरणाणं काही अंतं अन्ण्तान्न्ण्॥ एकंपण्डितमरणं प्रतिपद्य सुपुरुषोऽसंभ्रान्तः । क्षिप्रंस मरणानां क्रिस्स्य्त्य्न्त्म्न्न्तानाम्॥ मू. (91) किंतं पंडियमरणं? काणि व आलंबणाणि भणियाणि । एयाइं नाऊणं किं आयरिया पसंसंति ॥ छा. किं तत्पण्डितमरणं? कानिवाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा किमाचार्या प्रशंसन्ति ? ॥ अनसनपाओवगमं आलंबणझाणभावणाओ a। एयाइं नाऊणं पंडियमरणं पसंसंति । छा. अनशनपादपोपगमनमालम्बनं ध्याने भावनाश्च । एतानि ज्ञात्वा पण्डितमरणं prshNsnti। इंदियसुहसाउलओ ghorpriishpraaiyprjjho| अकयपरिकम्मकीवो मुज्झइ आराहणाकाले । छा. इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः । अकृतपरिकर्मा क्लीबो मुह्यत्याराधनाकाले । / मू. (94) लज्जाइ गारवेण य बहुसुयमएण वावि दुचरियं । जे न कहति गुरूणं न हु ते आराहगा हुंति । / Page #107 -------------------------------------------------------------------------- ________________ 104 छा. मू. (95) छा. मू. (96) छा. मू. (97) छा. भू. (98) छा. लज्जया गौरवेण च बहुश्रुतमदेन वाऽपि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो नैव ते आराधका भवन्ति ॥ सुज्झइ दुक्क रकारी जाणइ मग्गति पावए कित्तिं । विणिगूहिंतो निंदै तम्हा आराहणा सेया ॥ शुध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगूहानो निन्दति (विनिगूहमानो निन्द्यते) तस्मादाराधना श्रेयसी ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी । अप्पा खलु संथारो होई विसुद्धो मणो जस्स ॥ नैव कारणं तृणमयः संस्तारकः, नैव च प्रासुक्ता भूमि । आत्मैव संस्तारको भवति विशुद्धं मनो यस्य ॥ जिनवयणानुगया मे हौ मई झाणजोगमल्लीणा । जह तंमि देसकाले अमूढसन्नो चयै देहं ॥ जिनवचनमनुगता मम भवतु मतिध्यार्नयोगमाश्रिता । यथा तस्मिन् देशकालेऽमूढसंज्ञस्त्यजेयं देहम् । / जाहे होई पमत्तो जिनवयण (सइ) रहिओ अनाइत्तो । ताहे इंदियचोरा करिति तवसंजमविलोमं ॥ यदा भवति प्रमत्तो जिनवचन (स्मृति) रहितोऽनायत्तः । तदेन्द्रियचौराः कुर्वन्ति तपःसंयम विलोम (प) m ॥ जिनवयणमनुगयमई जं वेलं होइ संवरपविट्टो । पू. (99) छा. मू. (900) छा. मू. (101) छा. पू. (102) छा. महाप्रत्याख्यान-प्रकिर्णकसूत्रं 94 अग्गीव वाउसहिओ समूलडालं डहै कम्मं ॥ जिनवचनानुगतमतिर्यां वेलां (यावत्) भवति संवरप्रविष्टः । अग्निरिव वायुसहितः समूलशाखं दहति कर्म (वृक्षम् ) ॥ जए सेस् वाउसहिओ अग्गी रुक्खे विहरि वनखंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं नेई ॥ यथा दहति वायुसहितोऽग्निर्विहत्य वनखण्डे । तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नयति ॥ जं अन्नाणीकम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं । / यत् अज्ञानी कर्म क्षपयति बहुकामिर्वर्षकोटीभि । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ न हु मरणंमि उवग्गे सक्को बारसविहो सुयकखंधो । सव्वो अनुचिंतेउं धणियंपि समत्थचित्तेणं ॥ नैव मरणे उपाग्रे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन । / Page #108 -------------------------------------------------------------------------- ________________ mU0103 105 मू. (103) इक्कमिवि जंमि पए संवेगं कुणै वीय्राय्मे। सो तेन मोहजालं छिंदै अज्झप्पओगेणं । छा. एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । स तेन मोहजालं छिन्त्य्ध्यात्म्योगेन्। मू.(104) इक्कमिवि जंमि पए संवेगं कुणै वीय्राय्मे। तं तस्स होइ नाणं जेण विरागत्तणमुवेइ । एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमते । तत्तस्य भवति ज्ञानं येन विरागत्वमुपैति । / मू. (105) इक्वमिवि जंमि पए संवेगं कुणै वीय्राय्मे। वच्चै नरो अभिक्खं तं मरणं तेण मरियव्वं । / एक्स्मिन्न्पि0| व्रजति नरोऽभीक्ष्णं तन्मरणं तेन मर्त्तव्यम् । / मू. (106) जेण विरागो जायै तं तं सव्वायरेण कायव्वं । मुखाइ हु संवेगी अनंतओ होइ अस्ण्वेगी। येन विरागो जायते तत्तत् सर्वादरेण कर्तव्यम् । मुच्यते संवेग्येव अनन्तगो भ्व्त्य्स्ण्विग्न्ः॥ मू. (107) धम्मं जिनपन्नत्तं सम्ममिणं सदहामि तिविहेन्न्ण्। तसथावरभूअहियं पंथं निव्वाणनगरस्स । / धर्मं जिनप्रज्ञप्तं सम्यगिमं श्रद्दधे त्रिविधेन । त्रसस्थावरभूतहितं पन्थानं निर्वाणनगरस्य । (108) समणोमित्ति य पढमंबीयं सव्वत्थ संजओ मित्ति। सव्वं च वोसिरामि जिनेहिं जं जंच पडिकुटुं । श्रमणोऽस्मीति च प्रथमं द्वितीयं सर्वत्र संयतोऽस्मीति । सर्वं च व्युत्सृजामि जिनैर्यद् यच्च प्रतिकुष्टम् ॥ मू. (109) उवही सरीरगं चेव, आहारं च चुव्विह्ण्। मनसावयकाएणं, वोसिरामित्ति भावो। छा. उपधिं शरीरमेव आहारं च चतुर्विधम् । मनोवाक्कायैर्युत्सृजामि इति भाव्त्ः॥ मू. (110) मनसा अचिंतणिज्जं सव्वं भासाइ अभास्न्निज्ण्च्। काएण अकरणिज्जं सव्वं तिविहेण वोसिरे । मनसाऽचिन्तनीयं सर्वं भाषयाऽभाषमीयं च । कायेनाकरणीयं सर्वं त्रिविधेन व्युत्सृजामि ॥ मू. (111)अस्संजमत्तोगसणं (अस्संजमे वेरमणं) उवही विवेगकरणं उवसमो (y)| अप्पडिरुयजोगविरओ खंती मुत्ती विवेगो a॥ Page #109 -------------------------------------------------------------------------- ________________ मू. (112) 106 महाप्रत्याख्यान-प्रकिर्णकसूत्रं 111 छा. असंयमत्वापकर्षणं (असंयमाद्विरमणं) उपधिविवेककरणमुपशमः (c)| अप्रतिरुगयोगविरतः शान्तिर्मुक्तिर्विवेकश्च ॥ एवं पञ्चक्खाणं आउरजण आवईसु भावेण । अन्नयरं पडिवण्णो जपतो पावै स्माहिण्। छा. एतप्रत्याख्यानमातुरजन आपत्सु भावेन । अन्यतरत्प्रतिपन्नो जल्पन् (यत् प्राप्तः) प्राप्नोति समाधिम् । / मू. (113) एयंसि निमित्तंमी पच्चक्खाऊण jai kare kaalN। ___ to पच्चखाइयव्वं इमेण इक्केणवि पेन्न्ण्॥ छा. एतस्मिन् निमित्ते प्रत्याख्याय यदि (यति) करोति कालम् । तत् प्रत्याख्यातव्यमनेनैकेनापि पदेन । मू. (114) मम मंगलमरिहंता सिद्धा सहू सुयं च धम्मो य । तेसिं सरणोवगओ सावजं वोसिरामित्ति॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च धर्मश्च । तेषां शरणमुपगतः सावधं व्युत्सृजामीति॥ मू. (115) अरहंता मंगलं मज्झ, अरहंता मज्झ देवया । अरहंते कित्तैत्ताणं, वोसिरामित्ति पाव्ग्ण्। अर्हन्तो मङ्गलं मम अर्हन्तो मम देव्ताः। अर्हतः कीर्तयित्वा व्युत्सृजामीति पापकम् । / मू. (116) सिद्धा य मंगलं मज्झ, सिद्धाय मज्झ देव्या। सिद्धे य कित्तैत्ताणं, वोसिरामित्ति पावगं । / सिद्धाश्च मङ्गलं मम सिद्धाश्च मम देव्ताः। सिद्धांश्च कीर्तयित्वा व्युत्सृजामीति पापकम् । / मू. (117) आयरिया मंगलं मज्झ, आयरिया मज्झ देव्या। आयरिए कित्तैत्ताणं, वोसिरामित्ति पावगं । आचार्या मङ्गलं मम आचार्या मम देव्ताः। आचार्यान् कीर्तयित्वा व्युत्सृजामीति पापकम् ॥ मू. (118) उज्झाया मंगलं मज्झ, उज्झाया मज्झ देव्या। उज्झाए कित्तैत्ताणं, वोसिरामित्ति पावगं । / उपाध्याया मङ्गलं मम उपाध्याया मम देव्ताः। उपाध्यायान् कीर्तयित्वा व्युत्सृजामीति पापकम् ॥ मू. (119) साहू य मंगलं मज्झ, साहू य मज्झ देव्या। साहू य कित्तैत्ताणं, वोसिरामित्ति पाव्ग्ण्॥ छा. साधवश्च मङ्गलं मम साधवश्च मम देवताः । साधूश्च कीर्तयित्वा व्युत्सृजामीति पापकम् । / छा. Page #110 -------------------------------------------------------------------------- ________________ mU0 120 सिद्धे उवसंपण्णी अरहंते केवलित्ति भावेणं । इत्तो एगयरेणवि पण आराहओ होइ ॥ सिद्धानुपसंपन्नः अर्हतः केवलिन इति भावेन । एषामेकतरेणापि पदेनाराधको भवति ॥ मू. (121) समुइण्णवेयणो पुण समणो हियएण किंपि चिंतिज्जा । आलंबणाई काई काऊण मुणी दुहं सहै ॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किमपि (किं वि) चिन्तयेत् । आलम्बनानि कानि कृत्वा मुनिर्दुखं सहते ॥ वेयणासु उइन्नासु, किं मे सत्तं निवेयए । किं वास्स् लंबणं किच्चा, तं दुक्खमहियासए ॥ वेदनासूदीर्णासु किं मम सत्वं (इति) निवेदयेत् । किं वाऽऽलम्बनं कृत्वा तद्दुखमध्यास्ते ॥ अनुत्तरेसु नरएसु, वेयणाओ अनुत्तरा । पमा वट्टमाणेणं, मए पत्ता अमंतसो ॥ मू. (120) छा. छा. मू. (122) छा. मू. (123) छा. मू. (124) छा. मू. (125) छा. मू. (126) छा. पू. (127) छा. मू. (128) अनुत्तरेषु नरकेषु वेदना अनुत्तराः । प्रमादे वर्त्तमानेन मया प्राप्ता अनन्तशः ॥ मए कयं इमं कम्मं, समासज्ज अबोहिअं । पोराणगं इमं कम्मं, मए पत्तं अनंतसो ॥ मया कृतमिदं कर्म समासाद्याबोधिकम् । पुराणमिदं कर्म मया प्राप्तमनन्तशः ॥ ताहिं दुक्खविवागाहिं, उवचिण्णाहिं तहिं तहिं । न य जीवो अजीवो u, कयपुव्वो उ चिंतए ॥ ताभिर्दुखविपाकाभिरुपचीर्णाभिस्तत्र तत्र । न च जीवस्त्वजीवः कृतपूर्वस्तु (इति) चिन्तयेत् । अब्भुज्जयं विहारं इत्थं जिनएसियं विउपसत्थं । नाउं महापुरिससेवियं अब्भुज्जयं मरणं ॥ अभ्युद्यतं विहारमित्थं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितमभ्युद्यतं मरणम् ॥ जह पच्छिमंमि काले पच्छिमतित्थयरदेसियमुयारं । पच्छा निच्छयपत्थं उवेमि अब्भुज्जुयं मरणं । / यथा पश्चिमे काले पश्चिमतीर्थकरदिष्टमुपकारम् । पश्चान्निश्चयपथ्यमुपयाम्यभ्युद्यतं मरणम् ॥ बत्तीसमंडियाहिं कडजोगी जोगसंगहबलेणं । उज्जमिऊण य बारविहेण तवणेहपाणेणं । / 107 Page #111 -------------------------------------------------------------------------- ________________ 108 महाप्रत्याख्यान-प्रकिर्णकसूत्रं 128 छा. द्वात्रिंशन्मण्डिकाभिः कृतयोगी yogsnggrhblen। udyamya ca द्वादशविधेन तपःस्नेहपानेन ॥ मू. (129) संसाररंगमझे धीब्ल्व्व्साय्ब्द्ध्क्च्छाओ। हंतूण मोहमलं हराहि आराह्न्न्प्द्दाग्ण्॥ संसाररङ्गमध्ये धृतिब्ल्व्य्व्साय्ब्द्ध्क्च्छ्ः। हत्वा मोहमलं हराराधनापताकाम् ॥ युग्म्म्। मू. (130) पोराणगंच कम्मंखवेइ अन्नं नं च न चिणाइ । कम्मकलंकलवल्लिं छिंदै स्ण्थार्मारूद्धो॥ छा. पुराणं च कर्म क्षपयति अन्यन्नवं च न चिनाति । कर्मकलङ्कवल्ली छिनत्ति संस्तारकमारूढः । / मू. (131) आराहणोवउत्तो सम्म काऊण suvihio kaalN। उक्कोसं तिन्नि भवे गंतूण लभिज निव्वान्न्ण्॥ आराधनोपयुक्तः सम्यक् कृत्वा सुविहितः कालम् । उत्कर्षतस्त्रीन् भवान् गत्वा लभते निर्वाणम् । / मू. (132) धीरपुरिसपन्नत्तं सप्पुरिसनिसेवियं परमघोरं । ओइण्णो हु सि रंगहरसु पडायं अविग्घेणं । धीरपुरुषप्रज्ञप्तं सत्पुरुषनिषेवितं परमघोरम् । अवतीर्णोऽसि रङ्गे हर पताकामविघ्नेन । मू. (133) धीर! पडागाहरणं करेह जह तंमि देस्काल्ण्मि। सुत्तत्थमणुगुणंतो धीनिच्ल्ब्द्ध्क्च्छाओ॥ छा. धीर! पताकाहरणं कुरु यथा तस्मिन् deshkaale। सूत्रार्थमनुगुणयन् dhRtinishclbddhkcchH|| मू. (134) चत्तारि कसाए तिन्नि गारवे पंच इंदियग्गामे । हंता परीसहचमूंहराहि आराह्न्न्प्द्दाग्ण्॥ चतुरः कषायान् त्रीणि गौरवाणि पञ्चेन्द्रियग्रामम् । हत्वा परीषहचमूंहरा (हरिष्यस्या)राधनापताकाम् ॥ मू. (135) माऽऽया! हु व चिंतिजा जीवामि चिरं मरामि व लहुंति । जै इच्छसि तरिउंजे स्ण्सार्म्होअहिम्पार्ण्॥ छा. मा आत्मन् ! चिन्तयेर्जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतं स्ण्सार्म्होद्धिम्पार्म्॥ मू. (136) जै इच्छसि नित्थरिउं सव्वेसिं चेव पाव्क्म्मान्न्ण्। जिनवयणनाणदंसणचरित्तभावुज्जुओ jgg। छा. यदीच्छसि निस्तरीतुं सर्वेभ्य एव पापकर्मेभ्यः । जिनवचनज्ञानदर्शनचारित्रभावोद्यतो जागृहि ॥ Page #112 -------------------------------------------------------------------------- ________________ mU0 137 मू. (137) छा. मू. (138) छा. मू. (139) छा. मू. (140) छा.. मू. (141) छा. मू. (142) ST. दंसणनाणचरितं तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिम जहन्ना । / दर्शनज्ञानचारित्राणि तपश्चराधना चतुःस्कन्धा । सा चैव भवति त्रिविधा उत्कृष्टा मध्यमा जघन्या । / आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविप्पमुझे तेणेव भुवेण सिज्झिज्जा । / आराध्य विद्वान् उत्कृष्टाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिद्धयेत् ॥ आराहेऊण विऊ जहन्नमाराहणं चउक्खंधं । सत्तदृभवग्गहणे परिणामेऊण सिज्झिज्जा । / आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टभवग्रहणैः परिणम्य सिद्धयेत् । . सम्मं मे सव्वभूएसु, वेरं मज्झ न केणै । खामेमि सव्वजीवे, khamAma'haM सव्वजीवाणं ॥ साम्यं मे सर्वभूतेषु वैरं मम न केनचित् । क्षमयामि सर्वजीवान् क्षाम्याम्यहं सर्वजीवानाम् ॥ धीरेणवि मरियव्वं kAUriseNavi'vassa मरियव्वं । दुहंपि य मरणाणं वरं खु धीरत्तणे मरिडं ॥ धीरेणापि मर्त्तव्यं कापुरुषेणापि अवश्यं मर्त्तव्यम् । द्वयोरपि मरणयोर्वरमेव धीरत्वेन मर्त्तुम् ॥ एयं पचक्खाणं अनुपालेऊण सुविहिओ सम्मं । वेमाणिओ व देवो हविज्ज अहवावि सिज्झिज्जा । / एतप्रत्याख्यानमनुपालय सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवाऽपि सिद्धयेत् ॥ 26 तृतीयं प्रकीर्णकं महाप्रत्याख्यानं समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता महाप्रत्याख्यान प्रकीर्णकं एवं पूज्यपाद् आनन्दसागरसूरीश्वरेण सम्पादिता संस्कृत छाया परिसमाप्ता । *** 109 Page #113 -------------------------------------------------------------------------- ________________ 110 भक्तपरिज्ञा-प्रकिर्णकसूत्रं 6 नमो नमो निम्मल सणस्त पंचम गणधर श्री सुधर्मास्वामिने नमः 27 भक्तपरिज्ञा-प्रकिर्णकसूत्रं मू. (1) मू. (2) सच्छायं (चतुर्य प्रकिर्णकम्) (मूलसूत्रम् + संस्कृतछाया) नमिऊण महाइसयं महानुभावं मुनि म्हावीर्ण्। भणिमो भत्तपरिणं निअसरणट्ठा परट्ठा y॥ . नत्वा महातिशयं महानुभावं मुनि महावीरम् । भणामो भक्तपरिज्ञां निजस्मरणार्थं परार्थं च ॥ भवगहणभमणरीणा लहंति निव्वुइमुहं ज्म्ल्लीन्ना। तंकप्पहुमकाननसुहयं जिनसासणं ज्यि॥ भवगहनभ्रमणमग्ना लभन्ते निवृतिसुखं ydaashritaaH। तत्कल्पद्रुमकाननसुखदं जिनशासनं जयति ॥ मनुअत्तं जिनवयणं च दुल्लहं पाविऊण स्प्पुरिसा। सासयसुहिक्करसिएहिं नाणवसिएहिं होअव्वं ॥ मनुजत्वं जिनवचनं च दुर्लभं प्राप्य स्त्पुरुस्साः। शाश्वतसुखैकरसिकानावसितैभवितव्यम् । / जं अज सुहं भविण संभरणीअंतयं भवे कल्लं । मग्गंति निरुवसग्गं अपवग्गसुहं बुहा तेन्न्ण्॥ यदद्य सुखं भविनः स्मरणीयं त्द्भ्वेत्क्ल्ये। मार्गयन्ति निरुपसर्गमपवर्गसुखं बुधास्तेन । / नरविबुहेसरसुक्खं दुक्खं परमत्थो तयं बिंति । परिणामदारुणमसासयं च जंता अलं तेण ॥ नरविबुधेश्वरसौख्यं दुःखं परमार्थतस्तद् ब्रुवते । परिणामदारुणमशाश्वतं च यत्तद् अलं तेन्॥ जंसासयसुहसाहणमाणाआराहणं जिन्निण्दान्न्ण्। ता तीए जइअब्बं जिनवयणविसुद्धबुद्धीहिं । / यत् शाश्वतसुखसाधनमाज्ञाया आराधनं जिनेन्द्राणाम् । सत्तस्यां यतितव्यं जिनवचनविशुद्धबुद्धिभिः । मू. (4) मू. (5) मू. (6) छा. Page #114 -------------------------------------------------------------------------- ________________ 111 मू. (7) म. (10) mU07 तं नाणदंसणाणं चारित्ततवाण जिनपणीआणं । जं आराहणमिणमो आणाआराहणं बिंति ॥ छा. तत् ज्ञानदर्शनयोश्चारित्रतपसोः (च) जिनप्रणीतानाम् । यदाराधनमिदमाज्ञाया आराधनं ब्रुव्ते॥ मू. (8) पव्वजाए अब्भुजओऽवि आराहओ अहासुत्तं । अब्भुजामरणेणं अविगलमाराहणं ल्हि॥ प्रव्रज्यायामभ्युद्यतोऽपि आराधको यथासूत्रम् । अभ्युद्यतमरणेनाविकलामाराधनां ल्भ्ते॥ मू. (9) तं अब्भुजुअमरणं अमरणधम्मेहिं वनिअंतिविहं । भत्तपरिना इंगिणि पाओवगमंच धीरेहिं । छा. तदभ्युद्यतमरणममरणधर्मभिर्वर्णितं त्रिविधम् । भक्तपरिज्ञा इङ्गिनी पादपोपगमनं च (इति) धीरैः । / भत्तपरिनामरणं दुविहं सविआरमो य अविआरं । सपरक्कमस्स मुणिणो संलिहिअतणुस्स स्विआर्ण्॥ भक्तपरिज्ञामरणं द्विविधं सविचारमविचारं च । सपराक्रमस्य मुनेः संलिखिततनोः सविचारम् ॥ मू. (11) अपरक्कमस्स काले apphuppNtmijNtmviaarN| तमहं भत्तपरिनं जहापरिनं भ्न्निस्सामि॥ अपरिकर्मणः काले अप्रभवति यत्तदविचारम् । तमहं भक्तपरिज्ञं यथापरिझं भणिष्यामि ॥ मू. (12) धीबलविअलाणमकालमचुकलिआणमकयकरणाणं । निरवजमजकालिअजईण जुग्गं niruvssggN॥ छा. धृतिबलविकलानामकालमृत्युकलितानामकृतकरणानाम् । निरवद्यमद्यकालीनयतीनां योग्यं निरुप्स्र्ग्म्॥ मू. (13) परम(पसम) सुहसप्पिवासो असोअहासो स्जीविअनिरासो। विसयसुहविगयरागो ध्म्मुज्ज्म्जाय्स्ण्वेगो॥ छा. परम(प्रशम)सुखसत्पिपासोऽशोकहासः स्वजीवितनिरासः । विषयसुखविगतरागो dhrmodymjaatsNvegH|| mU. (14) निच्छिअमरणावत्थो वाहिग्घत्थो जई गिहत्थो वा। भविओ भत्तपरिन्नाइ नाय्स्ण्सार्निग्गुन्नो॥ निश्चितमरणावस्थो व्याधिग्रस्तो यतिगृहस्थो वा। भव्यो भक्तपरिज्ञायां ज्ञातसंसारनैगुण्यः ॥ पच्छायावपरद्धो पियधम्मो दोसदूसणसयोहो । अरहै पासत्थाईवि dosadosillakalio'vi / / For Private & Personal use only chA. Page #115 -------------------------------------------------------------------------- ________________ 112 mU. (16) mU. (17) छा. मू. (18) मू. (19) छा. भक्तपरिज्ञा-प्रकिर्णकसूत्रं 15 प्रारब्धपश्चात्तापः प्रियधर्मा दोषदूषणसतृष्णः । अर्हति पार्श्वस्थादिरपि दोस्स्दोस्स्व्त्क्लितोऽपि॥ बाहिजरमरणमयरो निर्ण्त्रुप्प्त्तिनीर्निकुर्ण्बो। परिणामदारुणदुहो अहो दुरंतो भवसमुद्दो । व्याधिजरामरणमकरो निरन्तरोत्पत्तिनीरनिकुरुम्बः । परिणादारुणदुःखोऽहो ! duranto bhvsmudrH|| इअकलिउण सहरिसं गुरुपामूलेऽभिगम्म विनएणं । भालयलमिलिअकरकमलसेहरो वंदिउं भ्न्नि॥ इति कलयित्वा सहर्ष गुरुपादमूलेऽभिगम्य विनयेन । भालतलमिलितकरकमलशेखरो वन्दित्वा भणति ॥ आरुहिअमहं सुपुरिस! भत्तपरिनापसत्थबोहित्यं । निजामएण गरुणा इच्छामि bhvnvNtriuN॥ आरुह्याहं सुपुरुष! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भ्वार्न्न्व्ण्त्रीतुम्॥ कारुन्नामयनीसंदसुंदरो सोऽवि से गुरू भणइ । आलोअणवयखामणपुरस्सरंतं प्व्जेसु॥ कारुण्यामृतनिस्स्यन्दसुन्दरः सोऽपि तस्य गुरुर्भणति । आलोचनाव्रतक्षामणापुरस्सरवतत् प्रपद्यस्व ॥ इच्छामुत्ति भणित्ता भ्त्तीभुमान्सुद्ध्स्ण्क्प्पो। गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ॥ इच्छामीति भणित्वा भक्तिबहुमानशुद्धसङ्कल्पः । गुरोविंगतापायौ पादावभिवन्द्य विधिना। सलं उद्धरिअमणो स्ण्वेगुव्वेअतिव्व्स्द्धाओ। जंकुणै सुद्धिहेउंसो तेणाराहओ होइ॥ शल्यमुद्धर्तुमनाम svnodvegtaavshcddhaakH| * यत् करोति शुद्धिहेतोस तेनाराधको भवति ॥ अह सो आलोअणदोसवजिअं उज्जुअण्झाऽऽय्रिअण्। बालुव्व बालकालाउ देइ आलोअणं सम्मं ॥ अथ स आलोचनादोषवर्जितं ऋजुकं यथाऽऽचीर्णम् । बाल इव बालकालाद्ददात्यालोचनां सम्यक् ॥ ठविए पायच्छित्ते गणिणा ग्न्निस्ण्प्यास्म्ग्गेन्न्ण्। सम्ममणुमनिअ तवं अपावमावो पुणो भणइ ॥ स्थापित प्रायश्चित्ते गणिना गणिसम्पत्समग्रेण । सम्यगनुमत्य तपोऽपापभावः पुन्र्भ्न्न्ति॥ मू. (20) मू. (21) मू. (22) छा. मू. (23) छा.. Page #116 -------------------------------------------------------------------------- ________________ mU024 113 मू. (24) छा. मू. (25) छा. मू. (26) मू. (27) मू. (28) दारुन्न्दुह्ज्ल्य्र्निअर्भीम्भ्व्ज्ल्हितार्न्न्स्म्त्थे। निप्पञ्चवायपोए महब्बए अम्ह उक्खिव्सु॥ दारुणदुःखजलचरनिकरभीमभवजलधितारणसमर्थेन । निष्प्रत्यपायं महाव्रतपोतेनास्मान् utkssip॥ jai'vi sa खंडिअचंडो अखंडमहव्वओ जई जिवि। पव्वजवउट्ठावणमुट्ठावणमरिहइ थावि॥ यद्यपिस खण्डितचण्डोऽखण्डमहाव्रतो यतिर्यद्यपि । प्रव्रज्याव्रतोपस्थापन उत्थानमर्हति तथापि ॥ पहुणो सुकयाणत्तिं भव्वा पञ्चप्पिणंति जह विहिन्ना। जावजीवपइण्णाणत्तिं गुरुणो तहा सोऽवि॥ प्रभोः सुकृताज्ञप्तिं भृत्याः प्रत्यर्पयन्ति यथा विधिना । यावज्जीवप्रतिज्ञाऽऽज्ञप्तिं गुरोस्तथा सोऽपि । / जो साइआरचरणो आउट्टिअदंडखंडिअवओ वा। तह तस्सवि सम्ममुवट्ठिअस्स उट्ठावणा भ्न्निआ॥ यः सातिचारचरण आकुट्टीदण्डखण्डितव्रतो वा। तथा तस्यापि सम्यगुपस्थितस्योपस्थापना भ्न्निता॥ तत्तो तस्स म्ह्व्व्य्प्व्य्य्भारोन्म्ण्त्सीस्स्स्। सीसस्स समारोवै सुगुरूवि महव्वए विहिन्ना॥ ततस्तस्य महाव्रतपर्वतभारावनमच्छीर्षस्य शीर्षे समारोपति सुगुरुरपि महाव्रतानि विधिना । / अह हुज देसविरओ सम्मत्तरओ रओ अजिनधम्मे । तस्सवि अणुव्वयाइं आरोविजंति सुद्धाइण्॥ अथ भवेद्देशविरतः सम्यक्त्वरतो रतश्च जिनवचने । तस्याप्यनुव्रतान्यारोप्यन्ते shuddhaani॥ अनियाणोदारमणो ह्रिस्व्स्विस्त्त्त्त्क्ण्चुय्क्रालो। पूएइ गुरुं संघं साहम्मिअमाइ भ्त्तीए॥ अनिदानोदारमना हर्षवशविसर्पद्रोमाञ्चकञ्चककरालः । पूजयति गुरुं सङ्घ साधर्मिकादिं च भक्त्या ॥ निअदब्वमपुवजिणिंदभवणजिनबिंबवरपइट्ठासु । viarai pstyputthysutitthtitthyrpuuaasu|| निजद्रव्यमपूर्वजिनेन्द्रभवनजिनबिम्बवरप्रतिष्ठासु । वितरति प्रशस्तपुस्तकसुतीर्थतीर्थकरपूजासु । / जै सोऽवि सव्वविरईकयानुराओ विसुद्ध्मिकाओ। छिन्नसयणाणुराओ विसयविसाओ विरत्तो a॥ छा. मू. (29) छा. मू. (30) छा. मू. (31) छा. मू. (32) Page #117 -------------------------------------------------------------------------- ________________ 114 छा. मू. (33) छा. मू. (34) छा. पू. (35) छा. मू. (36) छा. पू. (37) छा. मू. (38) छा. मू. (39) छा. मू. (40) छा. भक्तपरिज्ञा प्रकिर्णकसूत्रं 32 यदि सोऽपि सर्वतिरतिकृतानुरागो विशुद्धमतिकायः । छन्नस्वजनानुरागो विषयविषाद्विरक्तश्च ॥ संथारयपव्वज्जं पव्वज्जइ सोऽवि निअम निरवज्जं । सव्वविरैप्पहाणं सामाइ अचरित्तमारुहै ॥ संस्तारकप्रव्रज्यां प्रतिपद्यते सोऽपि नियमान्निरवद्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति । / अह सो सामाइ अधरो पडिवन्नमहव्वओ अ जो साहू । देसविरओ अ चरिमं पच्चक्खामित्ति निच्छइओ । / अथ स सामायिकधरः प्रतिपन्नमहाव्रतश्च यः साधुः । देशविरतश्च चरमं प्रत्याख्यामीति निश्चयवान् । / गुरुगुणगुरुणो गुरुणो पयपंकय नमिअमत्थओ भणइ । भयवं ! भत्तपरिन्नं तुम्हाणुमयं पवज्जामि । / गुरुगुणगुरोर्गुरोः पदपङ्कजे नतमस्तको भणति । भगवन् ! भक्तपरिज्ञां युष्माकमनुमतां प्रपद्ये ॥ आराहणाइ खेमं तस्सेव य अप्पणो अ गणिवसहो । दिव्वेण निमित्तेणं पडिलेहै इहरहा दोसा ॥ आराधनायां क्षेमं तस्यैव चात्मनश्च गणिवृषभः । दिव्येन निमित्तेन प्रतिलिखतीतरथा दोषाः ॥ तत्तो भवचरिमं सो पच्चक्खाइत्ति तिविहमाहारं । उक्कोसिआणि दव्वाणि तस्स सव्वाणि दंसिज्जा ॥ ततो भवचरमं स प्रत्याख्याति इति त्रिविधमाहारम् । उत्कृष्टानि सर्वाणि द्रव्याणि तस्मै दर्शयेत् ॥ पासित्तु ताइं कोई तीरं पत्तस्सिमेहिं किं मज्झ ? / देसं च कोइ भुच्चा संवेगगओ विचिंतेइ ॥ दृष्ट्वा तानि कश्चित्तीरं प्राप्तस्यैभिः किं मम । देशं च कश्चिद् भुक्त्वा संवेगगतो विचिन्तयेत् ॥ किं चत्तं नवभुत्तं मे, परिणामासुई सुई । दिट्ठसारो सुहं झाइ, चोअणेसाऽवसीअओ ॥ मयोपभुक्तं सत् किं न त्यक्तं ? शुच्यपि परिणामाशुचि । दृष्टसारः सुखं ध्यायति चोदनैषाऽवसीदतः ॥ उअमरलसोहणट्ठा समाहिपाणं मणुन्नमेसोऽवि । महुरं पज्जे अव्वो मंदं च विरेयणं खमओ ॥ उदरमल शोधनार्थं समाधिपानं मनोज्ञमेषोऽपि । मधुरं पातव्यः मन्दं च विरेचनं क्षपकः ॥ Page #118 -------------------------------------------------------------------------- ________________ mU041 115 मू. (1) छा. मू. (42) छा. मू. (43) मू. (4) छा. मू. (45) एलतयनागकेसरतमालपत्तं ससक्करंदुद्धं । पाऊण कढिअसीअलसमाहिपाणं तओ प्च्छा। एलात्वगनागकेशरतमालपत्रयुतं सशर्करं दुग्धम् । पाययित्वा कथितशीतलसमाधिपानं ततः पश्चात् । / महुरविरेअणमेसो कायव्वो फोफलाइदव्वेहिं । निव्वाविओ अ अग्गी समाहिमेसो सुहं ल्हि॥ मधुरविरेचनमेष कर्त्तव्यः पुंस्फलादिद्रव्यैः । निर्वापिताग्निश्च समाधिमेष सुखं लभते ॥ जावज्जीवं तिविहं आहारं वोसिरै इहं ख्व्गो। निजवगो आयरिओ संघस्स निवेअणं कुन्नि। यावजीवं त्रिविधमाहारं व्युत्सृजतीह क्स्स्प्क्ः। निर्यामक आचार्य सङ्घाय निवेदनं क्रोति॥ आराहणपञ्चाइअंखमगस्स य निरुव्स्ग्ग्प्न्य्चि। तो उस्सग्गो संघेण होइ सब्वेण कायव्यो । आराधनाप्रत्ययं क्षपकस्य च निरुपसर्गप्रत्ययम् । तत उत्सर्ग सङ्घन भवति सर्वेण क्र्त्त्व्य्ः॥ पञ्चक्खाविंतितओ तंतेखमयं चुब्विहाहार्ण्। संघसमुदायमझे चीवंदनपुब्वयं विहिणा ॥ प्रत्याख्यापयन्ति ततस्तं ते क्षपकं च्तुर्विधाहार्म्। सङ्घसमुदायमध्ये चैत्यवन्दनपूर्वकं विधिना । / अहवा समाहिहेउंसागारं चयै तिविह्माहार्ण्। तो पाणयंपि पच्छा वोसिरिअव्वं जहाकालं ॥ अथवा समाधिहेतोः साकारं त्यजति त्रिविधमाहारम् । ततः पानकमपि पश्चाद् व्युत्स्रष्टव्यं य्थाकाल्म्॥ तो सो नमंतसिरसंघडतकर कमलसेहरो विहिन्ना। खामेइ सव्वसंघं संवेगं संजणेमाणो । ततःसनमच्छिरःसंघटमानकरकमलशेखरो विधिना । क्षमयति सर्वसङ्घसंवेगं संजनयन् । / आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सव्वे तिविहेण खामेमि॥ आचार्योपाध्यायाः शिष्याः साधर्मिकाश्च कुलगणौ च । ये मया केचित् कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ सचे अवराहपए खामेह (मि) अहं खमेउ मे भ्य्व्ण्। अहमविखमामि सुद्धो गुणसंघायस्स संघस्स । / छा. मू. (47) छा. मू. (48) छा. मू. (49) Page #119 -------------------------------------------------------------------------- ________________ 116 छा. मू. (50) छा. मू. (51) छा. मू. (52) छा. मू. (53) छा. मू. (54) छा. मू. (55) छा. मू. (56) छा. यू. (57) छा. भक्तपरिज्ञा-प्रकिर्णकसूत्रं 49 सर्वाण्यपराधपदानि क्षमयाम्यहं क्षाम्यतु मयि भगवन् । अहमपि क्षमयामि शुद्धो गुणसङ्घातस्य सङ्घस्य ॥ इअ वंदणखमणगरिहणाहिं भवसयसमजिअं कम्मं । उवणे खणेण खयं मिआवई रायपत्तिव्व ॥ इति वन्दनक्षामणागर्हणैर्भवशतसमर्जितं कर्म्म । उपनयति क्षणेन क्षयं राजपत्नी मृगावतीव ॥ अह तस्स महव्वयसुट्ठिअसस जिनवयणभावि अमैस्स । पञ्चक्खायाहारस्स तिव्वसंवेगसुहयस्स ॥ अथ तस्य महाव्रतसुस्थितस्य जिनवचनभावितमतेः । प्रत्याख्याताहारस्य तीव्रसंवेगसुखगस्य । / आराहणलाभाओ कयत्थमप्पाणयं मुणंतस्स । कलुसकलतरणलट्ठि अनुसद्धिं देइ गणिवसहो । / आराधनालाभात् कृतार्थमात्मानं मन्यमानस्य । कलुषकलतरणयष्टिमनुशास्तिं ददाति गणिवृषभः । / कुग्गहपरूढमूलं मूला उच्छिंद वच्छ ! मिच्छत्तं । भावेसु परमतत्तं सम्मत्तं सुत्तनीईए ॥ कुग्रहप्ररूढमूलं मूलादुच्छिन्द्धि वत्स ! मिथ्यात्वम् । भावय परमतत्वं सम्यक्त्वं सूत्रनीत्या ॥ भत्तिं च कुणसु तिव्वं गुणाणुराएण वी अरायाणं । तह पंचनमुक्कारे पवयणसारे रई कुणसु ॥ भक्ति च कुरु तीर्वा गुणानुरागेण वीतरागाणाम् । तथा पञ्चनमस्कारे प्रवचनसारे रतिं कुरु ॥ सुविहिअहिअनिज्झाए सज्झाए उज्जुओ सया होसु । निच्चं पंचमहव्वयरक्खं कुण आयपच्चक्खं । / सुविहितहित (हृदय) निध्यार्ते स्वाध्याये उद्यतः सदा भव । नित्यं पञ्चमहाव्रतरक्षां कुर्वात्मप्रत्यक्षाम् ॥ उज्झसु निआणसल्लं मोहमहल्लं सुकम्मनिस्सल्लं । दसमु अ मुइंदसंदोहनिंदिए इंदिअमयंदे ॥ उज्झ निदानशल्यं मोहमहत्तरं सुकर्मनिशल्यम् । ताम्य च मुनीन्द्रसन्दोहनिन्दितानिन्द्रियमृगेन्द्रान् ॥ निव्वाणसुहावाए वीन्ननिरयाइदारुणावाए । हणसु कसायपिसाए विसयतिसाए सइसहाए । निर्वाणसुखापायान् वितीर्णनरकादिदारुणापातान् । जहि कषायपिशाचान् विषयतृष्णायाः सदा सहायान् ॥ Page #120 -------------------------------------------------------------------------- ________________ mU058 117 मू. (58) छा. मू. (59) मू. (60) छा. मू. (61) छा. मू. (62) काले अपहुप्पंते सामन्ने सावसेसिए इण्हि । मोहमहारिउदारणासिलढिं सुणसु अन्नुस्त्तिण्। कलेऽप्रभवति श्रामण्ये सावशेषिते इदानीम् । मोहमहारिपुदारुणासियष्टिं शृण्वनुशास्तिम् । / संसारमूलबीअंमिच्छत्तं सव्वहा विवजेहि । सम्मत्ते दढचित्तो होसु नमुक्कारकुसलो a॥ संसारमूलबीजं मिथ्यात्वं सर्वथा विवर्जय । सम्यक्त्वे दृढचित्तो भव नमस्कारकुशलश्च ॥ मगतिण्हिआ तोअंमन्नति नरा जहा स्त्न्न्हाए। सुक्खइं कुहम्माओ तहेव मिच्छ्त्त्मूद्ध्म्न्नो॥ मृगतृष्णासु तोयं मन्वते नरा यथा स्व्तृस्स्न्न्या। सौख्यानि कुधर्मात् तथैव मिथ्यात्व्मूद्ध्म्नाः॥ नवितं करेइ अग्गी नेअविसं नेअकिण्हसप्पो a। जंकुणै महादोसं तिव्वं जीवस्स मिच्छत्तं ॥ नैव तत्करोत्यग्नि नैव विषं नैव kRssnnsrpshc। यंकरोति महादोषं तीव्र जीवस्य मिथ्यात्व्म्॥ पावै इहेव वसणं तरुमिणिदत्तुव्व दारुणं पुरिसो। मिच्छत्तमोहिअमणो साहुपओसाउ पावाओ॥ प्राप्नोतीहैव व्यसनं तुरुमिणीदत्त इव दारुणं पुरुषः । मिथ्यात्वमोहितमनाः साधुप्रद्वेषात् पापात् । / मा कासितं पमायं sammatte svvdukkhnaasnne| जंसम्मत्तपइट्ठाइं नान्न्त्व्विरिअच्र्न्नाइण्॥ मा कार्षीस्त्वं प्रमादं सम्यक्त्वे srvduHkhnaashke| यत्सम्यक्त्वप्रतिष्ठानि ज्ञ्यान्त्पोवीर्य्च्र्न्नानि॥ भावानुरायपेमानुरायसुगुणानुरायरत्तो a। धम्मानुरायरत्तो अहोसु जिनसासणे निच्चं ॥ भावानुराग-प्रेमानुराग-सुगुणानुरागरक्तश्च । धर्मानुरागरक्तश्च भव जिनशासने नित्यम् । दंसणभट्ठो भट्ठो न हु भट्ठो होइ चरणपब्भट्ठो । दसणमनुपत्तस्स हु परिअडणं नत्थि संसारे ॥ दर्शनभ्रष्टो भ्रष्टो नैव भ्रष्टो भवति च्र्न्न्प्र्भ्र्स्स्त्त्ः। दर्शनमनुप्राप्तस्य पर्यटनं नास्त्येव स्ण्सारे॥ दसणभट्ठो भट्ठो दंसणभट्ठस्स नत्थि निव्वान्न्ण्। सिझंति चरणरहिआ दंसणरहिआ न सिझंति । मू. (63) मू. (64) मू. (65) मू. (66) Page #121 -------------------------------------------------------------------------- ________________ 118 मू. (67) छा. मू. (68) छा.) मू. (69) मू. (70) भक्तपरिज्ञा-प्रकिर्णकसूत्रं 66 दर्शनभ्रष्टो भ्रष्टो भ्रष्टदर्शनस्य नास्ति निर्वाणम् । सिद्धयन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति । सुद्धे सम्पत्ते अविरओऽवि अज्जेइ तित्थ्य्र्नाम्। जह आगमेसिभद्दा हरिकुलपहुसेणिआईया ॥ शुद्ध सम्यक्त्वेऽप्यविरतोऽप्यर्जयति तीर्थ्क्र्नाम्। यथाऽऽगमिष्यद्भद्रा hrikulprbhushrennikaadikaaH|| कल्लाणपरंपरयं लहंति जीवा विसुद्धसम्मत्ता । सम्मैंसणरयणं na'gghai ससुरासुरे लोए॥ कल्याणपरम्परां लभन्ते जीवा vishuddhsmyktvaaH| सम्यगदर्शनरलं नार्घति सुरासुरे लोके। तेलुक्कस्स पहुत्तं लभ्रूणवि परिवडंति कालेन्न्ण्। सम्मत्तं पुण लद्धं अक्खयसुक्खं लहै मुक्खं ॥ त्रैलोक्यस्य प्रभुत्वं लब्ध्याऽपि परिपतन्ति कालेन । सम्यक्त्वं पुनर्लब्वाऽक्षयसौख्यं labhate mokssm॥ arihNtsiddhceiypvynnaayriasvvsaahuusuN| तिव्वं करेसु भत्तिं तिगरणसुद्धण भावेन्न्ण्॥ अर्हत्सिद्धचैत्यप्रवचनाचार्यसर्वसाधुषु । तीव्रां कुरु भक्ति त्रिकरणशुद्धेन भावेन ॥ एगावि सा समत्था जिनभत्ती दुग्गइ निवारेउं । दुलहाईलहावेउं आसिद्धि प्र्ण्प्र्सुहाई॥ एकाऽपि सा समर्था जिनभक्तिर्दुर्गतिं निवारयितुम् । दुर्लभानि लम्भयितुं आसिद्धेः परम्परसुखानि ॥ विजावि भत्तिमंत्तस्स सिद्धिमुवयाइ होइ फलया y। किं पुण निव्वुइविजा सिज्झिही अभत्तिमंतस्स ॥ विद्याऽपि भक्तिमतः सिद्धिमुपयाति भवति फलदा च । किं पुनर्निर्वृतविद्या सेत्स्य्त्य्भ्क्तिम्त्ः॥ तेसिं आराहणनायगाण न करिज जो नरो भत्तिं । ___ धणिअंपि उज्जमंतो सालिं सो ऊसरे ववै । तेषामाराधनानायकानां न कुर्याद् यो नरो भक्तिम् । ___ बाढमप्युद्यच्छन् शालिं स ऊषरे व्प्ति॥ बीएण विणा सस्संइच्छइ सो वासमब्भएण विणा । आराहणमिच्छंतो आराहयभत्तिमकरंतो ॥ बीजेन विना शस्यमिच्छति स वर्षामभ्रकेण विना। आराधनामिच्छन् आराधकभक्तिमकुर्वन् । / मू. (71) छा. मू. (72) छा. मू. (73) छा. (74) छा. Page #122 -------------------------------------------------------------------------- ________________ mU075 119 छा. म. (79) मू. (75) ___उत्तमकुलसंपत्तिं सुहनिप्फत्तिं च कुणै जिन्भ्त्ती। मणियारासिट्ठिजीवस्स दगुरस्सेव रायगिहे ॥ छा. उत्तमकुलसंप्राप्तिं सुखनिष्पत्तिं च करोति जिन्भ्क्ति। मणिकारश्रेष्ठिजीवस्य दुर्दुरस्येव राजगृहे ॥ मू. (76) आराहणापुरस्सरमणन्नहियओ विसुद्ध्लेसाओ। संसारक्खयकरणं तं मा मुंची नमुक्कारं ॥ आराधनापुरस्सरमनन्यहृदयो विशुद्धलेश्याकः । संसारक्षयकरणं तंमा मुञ्च नमस्कारम् ॥ मू. (77) अरिहंतनमुक्कारोऽवि हविज्ज जो मरणकाले । सो जिनवरेहिं दिट्ठो संसारुच्छेअणसमत्थो । अर्हन्नमस्कारो भवेदेकोऽपि यो मरणकाले । जिनवरैः स संसारोच्छेदनसमर्थो दृस्स्त्त्ः॥ मू. (78) मिठो किलिट्ठकम्मो नमो जिणाणंतिसुकयपणिहाणो । कमलदलक्खो जक्खो जाओ चोरुत्ति सूलिहो॥ मेण्ठः क्लिष्टकर्मा नमो जिनेभ्य इति सुकृतप्रणिधानः । कमलदलाख्यो यक्षो जातश्चौर इति shuulihtH॥ भावनमुक्कारविवज्जिआइंजीवेण अक्य्क्र्न्नाइण्। गहियाणि अमुक्काणि अनंतसो द्व्व्लिण्गाई॥ छा. भावनमस्कारविवर्जितानि जीवेनाकृतकरणानि । गृहीतानि च मुक्तानि चाऽनन्तशो द्रव्यलिङ्गानि । / मू. (80) आराहणापडागागहणे हत्थो भवे न्मोक्कारो। तह सुगैमग्गगमणे रहुव्व जीवस्स अप्पडिहो । आराधनापताकाग्रहणे हस्तो भ्वेन्न्म्स्कार्ः। तथा सुगतिमार्गगमने रथ इव जीव्स्याप्र्तिह्त्ः॥ मू. (81) annANI'vi अ गोवो आराहित्ता मओ न्मुक्कार्। चंपाए सिट्ठिसुओ सुदंसणो विस्सुओ जाओ। अज्ञान्यपि च गोप आराध्य नमस्कारं मृत्ः। चम्पायां श्रेष्ठिसुतः सुदर्शनो विश्रुतो जातः ॥ मू. (82) विजा जहा पिसायं सुहृवउत्ता करेइ पुरिसवसं । नाणं हिअयपिसायं सुटुवउत्तं तह क्रेइ॥ विद्या यथा पिशाचं सुष्ठूपयुक्ता करोति purussvshm। ज्ञानं हृदयपिशाचं सुष्ठूपयुक्तं तथा क्रोति॥ मू. (83) उवसमै किण्हसप्पो जह मंतेण विहिणा पौत्तेणं । तह हिययकिण्हसप्पो सुटुवउत्तेण नाणेणं ॥ छा. Page #123 -------------------------------------------------------------------------- ________________ 120 छा. मू. (84) ST. मू. (85) छा. मू. (86) छा. मू. (87) छा. भू. (88) छा. पू. (89) छा. मू. (90) छा. मू. (91) छा. भक्तपरिज्ञा-प्रकिर्णकसूत्रं 83 उपशाम्यति कृष्णसर्पो यथा मन्त्रेण विधिना प्रयुक्तेन । तथा हृदयकृष्णसर्प सुष्टुपयुक्तेन ज्ञानेन । / जह मक्कडओ खणमवि मज्झत्थो अच्छिउं न सक्केइ । तह खणमवि मज्झत्थो विसएहिं विणा न होइ मणो ॥ यथा मर्कटः क्षणमपि मध्यस्थः स्थातुं न शक्नोति । तथा क्षणमपि मध्यस्थं विषयैर्विना न भवति मनः ॥ तम्हास उट्ठउमणो मणमक्कडओ जिनोवएसेणं । काउं सुत्तनिबद्धो रामे अव्वो सुहज्झाणे । / तस्मात्स उत्थातुमना मनोमर्कटो जिनोपदेशेन । कृत्वा सूत्रनिबद्धो रमयितव्यः शुभे ध्याने ॥ सूई जहा ससुत्ता न नस्सई कयवरंमि पडिआवि । जीवोऽवि तह ससुत्तो न नस्सइ गओवि संसारे ॥ शूची यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवोस्पि तथ ससूत्रो न नश्यति गतोऽपि संसारे ॥ खंडसिलोगेहि जवो जै ता मरणाउ रक्खिओ राया । पत्तो अ सुसामन्नं किं पुण जिनौत्तसुत्तेणं ॥ खण्डश्लोकैर्यवर्षिर्यदि तावन्मरणाद्रक्षितो राजा । प्राप्तश्च सुश्रामण्यं किं पुनर्जिनोक्तसूत्रेण ॥ अहवा चिलाइपुत्तो पत्तो नाणं तहाऽमरत्तं च । उवसमविवेगसंवरपयसुमरणमित्तसुअनाणो । / अथवा चिलातीपुत्रो ज्ञानं प्राप्तस्तथाऽमरत्वं च । उपशमविवेकसंवरपदस्मरणमात्रश्रुतज्ञानः ॥ परिहर छज्जीववहं सम्मं मनवयणकायजोगेहिं । जीवविसेसं नाउं जावज्जीवं पयत्तेणं ॥ परिहर षड्जीववधं सम्यग् मनोवचनकाययोगैः । जीवविशेषं ज्ञात्वा यावज्जीवं प्रयत्नेन ॥ जह ते न पिअं दुक्खं जाणिअ एमेव सव्वजीवाणं । सव्वायरमुवउत्तो अत्तोवम्मेण कुणसु दयं ॥ यथा ते न प्रियं दुःखं ज्ञात्वैवमेव सर्वजीवानाम् । सर्वादरेणोपयुक्त आत्मीपम्येन कुरु दयाम् ॥ तुंगं न मंदराओ आगासाओ विसालयं नत्थि । जह तह जयंमि जाणसु धम्ममहिंसासमं नत्थि ॥ तुङ्गं न मन्दरात् आकाशाद्विशालं नास्ति । यथा तथा जगति जानीहि धर्मोऽहिंसासमो नास्ति ॥ Page #124 -------------------------------------------------------------------------- ________________ mU0 92 मू. (92) छा. मू. (93) छा. मू. (94) छा. पू. (95) छा. मू. (96) छा. पू. (97) छा. पू. (98) छा. मू. (99) छा. मू. (100) सव्वेविय संबंधा पत्ता जीवेण सव्वजीवेहिं । तो मारंतो जीवे मारै संबंधिनो सव्वे ॥ सर्वेऽपि च सम्बन्धाः प्राप्ता जीवेन सर्वजीवैः । तन्मारयन् जीवान् मारयति सम्बन्धिनः सर्वान् । / जीववो अप्पवह जीवदया अप्पणो दया होइ। ता सव्वजीवहिंसा परिचत्ता अत्तकामेहिं । / जीववध आत्मवधो जीवदयाऽऽत्मनो दया भवति । तत्सर्वजीवहिंसा परित्यक्ताऽऽत्मकामैः ॥ जावईआई दुखाई हुंति चउगइगयस्स जीयस्स । सव्वाइं ताइं हिंसाफलाई निउणं विआणाहि । / यावन्ति दुःखानि भवन्ति चतुर्गतिगतस्य जीवस्य । सर्वाणि तानि हिंसाफलानि निपुणं विजानीहि । / जंकिंचि सुहमुआरं पहुत्तणं पयैसुंदरं जं च । आरुग्गं सोहग्गं तं तमहिंसाफलं सव्वं ॥ यत्किञ्चित्सुखमुदारं प्रभुत्वं प्रकृति सुन्दरं यच्च । आरोग्यं सौभाग्यं तत्तदहिंसाफलं सर्वम् ॥ पाणोऽवि पाडिहेरं पत्तो छूढोऽवि सुंसमारदहे । egeNaviegadina'JjieNa'hiMsAvayaguNeNaM / / चण्डालोऽपि प्रातिहार्यं प्राप्तः क्षिप्तोऽपि सुंसुमारहदे । एकेनाऽप्येकदिनार्जितेनाहिंसाव्रतगुणेन ॥ परिहर असच्चवयणं सव्वंपि चउव्विहं पयत्तेणं । संजमवंतावि जओ भासादोसेण लिप्पंति ॥ परिहराऽसत्यवचनं सर्वमपि चतुर्विधं प्रयत्नेन । संयमवन्तोऽपि यतो भाषादोषेण लिप्यन्ते । / हासेण व कोहेण व लोहेण भएण वावि तमसच्चं । मा भणसु भणसु सच्चं जीवहिअत्थं पसत्थमिणं । / हास्येन वा क्रोधेन वा लोभेन भयेन वाऽपि तदसत्यम् । मा भणभण सत्यं जीवहितार्थं प्रशस्तमिदम् ॥ विस्ससणिज्जो माया व होइ पुज्जो गुरुव्व लोअस्स । सयणुव्व सच्चवाई पुरिसो सव्वस्स होइ पिओ ॥ विश्वसनीयो मातेव भवति पूज्यो गुरुरिव लोकस्य । स्वजन इव सत्यवादी पुरुषः सर्वस्य भवति प्रियः ॥ हौ व जडी सिहंडी मुंडी वा वक्कली व नग्गो वा । लोए असच्चवाई भन्नै पाखंडचंडालो ॥ 121 Page #125 -------------------------------------------------------------------------- ________________ 122 छा. भवतु वा जटी शिखवान् मुण्डो वा वल्कली वा नग्नो वा । लोकेऽसत्यवादी भण्यते पाषण्डचाण्डालः ॥ मू. (101) अलिअं सैंपि भणिअं विहणइ बहुआई सच्चवयणाई । पडिओ नरयंमि वसू इक्केण असच्चवयणेणं । / अलीकं सकृदपि भणितं विहन्ति बहुकानि सत्यवचनानि । पतितो नरके वसुरेकेनासत्यवचनेन ॥ छा. मू. (102) छा. छा. मू. (103) जो पुण अत्थं अवहरै तस्स सो जीविअंपि अवहरै । जंसो अत्थकएणं उज्झइ जीअं न उण अत्थं । यः पुनरर्थमपहरति तस्य स जीवितमप्यपहरति । यत्सोऽर्थकृते उज्झति जीवितं न पुनरर्थम् ॥ तो जीवदयापरमं धम्मं गहिऊण गिण्ह मा' दिन्नं । जिनगणहर पडिसिद्धं लोगविरुद्धं अहम्मं च ॥ ततो जीवदयापरमं धर्मं गृहीत्वा गृहाण माऽदत्तम् । जिनगणधरप्रतिषिद्धं लोकविरुद्धमधर्मं च ॥ चोरो paralogaMmi'vi नारयतिरिएसु लहै दुक्खाइं । मनुअत्तणेवि दीनो दारिद्दोबहुओ होइ । / चौरः परलोकेऽपि नारकतिर्यक्षु लभते दुःखानि । मू. (104) छा. मू. (105) छा. मू. (106) छा. मू. (107) छा. मू. (108) भक्तपरिज्ञा-प्रकिर्णकसूत्रं 100 छा. माकुणसु धीर बुद्धि ! अप्पं व बहुं व परधनं धित्तुं । दंतंतरसोहणयं किलिंचमित्तंपि अविदिन्नं ॥ मा कुरु धीर ! बुद्धिमल्पं वा बहु वा परधनं ग्रहीतुम् । दन्तान्तरशोधनकं कलाकामात्रमप्यविदत्तम् ॥ मनुजत्वेऽपि दीनो दारिद्योपद्रुतो भवति ॥ चोरिक्कानिवित्तीए सावयपुत्तो जहा सुहं लहई । किढि मोरपिच्छचित्तिअ गुट्ठीचोराण चलणेसु । / चौर्यनिवृत्या श्रावकपुत्रो यथा सुखमलभत । किढयामयूरपिच्छचित्रितेषु गोष्ठिकचौराणां चरणेषु । / रक्खाहि बंभचेरं बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं जिणाहि कामं दोसपकामं विआणित्ता ॥ रक्ष ब्रह्मचर्यं ब्रह्मगुप्तिभिर्नवभिः परिशुद्धम् । नित्यं जय कामं प्रकामदोषं विज्ञाय ॥ जावइआ किर दोसा इहपरलोए दुहावहा हुंति । आवहै ते उ सव्वे मेहुणसन्ना मणूसस्स ॥ यावन्तः किल दोषा इहपरलोकयोर्दुखावहा भवन्ति । आवहति तांस्तु सर्वान् मैथुनसंज्ञा मनुष्यस्य ॥ Page #126 -------------------------------------------------------------------------- ________________ mU0109 123 .छा. मू. (109) रैअरैतरलजीहाजुएण संकप्पउब्भडफणेणं । विसयबिलवासिणा मयमुहेण विब्बोअरोसेन्न्ण्॥ रत्यरतितरलजिह्वायुगेन सङ्कल्पोद्भटफणेन । विषयबिलवासिना मदमुखेन विब्बोकरोषेण । / मू. (110) कामभुअंगेण दट्ठा लज्जानिम्मोअदप्पदाढेणं । नासंति नरा अवसा dusshdukkhaavhvisennN| कामभुजंगेन दष्टा लज्जानिर्मोकदर्पदंष्ट्रेण । नश्यन्ति नरा अवशा दुःसहदुःखावहविषेण ॥ मू. (111) लल्लक्कनिरयविअणाओ घोरसंसारसायरुव्वहणं । संगच्छइ न य पिच्छइ तुच्छत्तं कामिअसुह्स्स्। लल्लक्कनरकवेदना घोरसंसारसागरोद्वहनम् । संगच्छते न च प्रेक्षते तुच्छत्वं कामित सुखस्य । / मू. (112) वम्महसरसयविद्धो गिद्धो वणिउव्व राय्प्त्तीए। पाउक्खालयगेहे दुग्गंधेऽनेगसो व्सिओ॥ मन्मथशरशतविद्धो गृद्धो वणिगिव राजपल्याम् । पायुक्षालनगृहे दुर्गन्धेऽनेकश उस्सित्ः॥ मू. (113) कामासत्तो न मुणै गम्मागम्मपि वेसिआणुव्व । सिट्ठी कुबेरदत्तो निअय्सुआसुर्य्रिर्त्तो॥ कामासक्तो न जानाति गम्यागम्यमपि वैश्यायन इव । श्रेष्ठी कुबेरदत्तो निजसुतासुरतरतिरक्तः । / मू. (114) पडिपिल्लिअ कामकलिं कामग्घत्थासु मुअसु अनुबन्धं । महिलासु दोसविसवल्लरीसु पयैं niycchNto॥ छा. प्रतिप्रेर्य कामकलिं कामग्रस्तासु मुन्य्चानुब्न्ध्म्। महिलासु दोषविषवल्लीषु प्रकृति नियच्छन् । मू. (115) महिला कुलं सुवंसं पियं सुअंमायरं च पिअरं च । विसयंधा अगणंती दुक्खसमुद्दम्मि पाद्देइ। महिला कुलं सुवंशं प्रियं सुतं मातरं च पितरं च । विषयान्धाऽगणयन्ती दुःखसमुद्रे पातयति ॥ मू. (116) नीअंगमाहिं सुपओहराहिं उप्पिच्छमंथरगईहिं । महिलाहि निन्नयाहि व गिरिवरगुरुआवि bhija'ti । / नीचैर्गमाभि सुपयोधराभिरुत्प्रेक्ष्यमन्थरगतिभिः । महिलाभिर्निम्नगाभिरिव गिरिवरगुरुका अपि भिद्यन्ते ॥ मू. (117) सुटुवि जिआसु सुदुवि पिआसु सुटुवि परूढपेमासु । महिलासु भुअंगीसु व वीसंभं नाम को कुणै । Page #127 -------------------------------------------------------------------------- ________________ 124 छा. मू. (119) भक्तपरिज्ञा-प्रकिर्णकसूत्रं 117 सुष्ठपि जितासु सुष्ठपि प्रियासु सुष्ठपि प्र्रूद्ध्प्रेम्सु। महिलासु भुजङ्गीष्विव विश्रम्भं नाम कः करोति ॥ मू. (118) वीसंभनिब्भरंपिहु उवयारपरं प्रूद्ध्प्न्न्य्ण्पि। कयविप्पिअंपिअंझत्ति निति निहणं ह्यासाओ। विश्रम्भनिर्भरमपि उपकारपरंप्ररूढप्रणयमपि । कृतविप्रियं पति झटिति नयन्ति निधनं हताशाः ॥ रमणीअदंसणाओ सोमालंगीओ गुन्न्निब्द्धाओ। कयविप्पिअंपिअंझत्ति निति निहणं ह्यासाओ। रमणीयदर्शनाः सुकुमालाङ्गयो गुन्न्निब्द्धाः। निवमालतीमाला इव हरन्ति हृदयं महिलाः । / मू. (120) किंतु महिलाण taasiNdNsnnsuNderjniamohaannN| आलिंगणमैरा देइ वज्झमालाण व विनास्ण्॥ छा. किन्तु महिलानां तासां दर्शनसौन्दर्यजनितमोहानाम् । आलिङ्गनमचिराद्ददाति वध्यमालानामिव vinaashm॥ मू. (121) रमणीण दंसणं चेव सुंदरं hou sNgmsuhennN| गंधुच्चिय सुरहो मालईइ मलणं पुण विनासो॥ रमणीनां दर्शनमेव सुन्दरं कृतं सङ्गमसखेन । गन्ध एव सुरभिर्मालत्या मर्दनं पुनर्विनाशः । / मू. (122) साकेअपुराहिवै देवरई rjsukkhpbbhttttho| पंगुलहेतुं छूढो बुढो अ नईइ देवीए । साकेतपुराधिपतिर्देवरती राज्यसुखप्रभ्रष्टः । पगुहेतोः क्षिप्तो व्यूढश्च नद्या देव्या॥ मू. (123) सोअसरी दुरिअदरी कवडकुडी महिलिआ किलेस्क्री। वैरविरोअणारणी दुक्खखणी सुक्खपडिवक्खा ॥ शोकसरित् दुरितदरी कपटकुटी महिला kleshkrii। वैरविरोचनाऽरणिर्दुखखनि सुख्प्र्तिप्क्स्सा। मू. (124) अमुणिअमणपरिकम्मो सम्मं को नाम नासिउण्त्रि। वम्महसरपसरोहे दिद्विच्छोहे म्य्च्छीन्न्ण्॥ छा. अज्ञातमनःपरिकर्मा सम्यक् को नाम नंष्टुं शक्नोति । मन्मथशरप्रसरौधे दृष्टिक्षोभेमृगाक्षीणाम् । / मू. (125) धनमालाओ व दूरुनमंतसुपओहराउ वढंति । मोहविसं महिलाओ अलक्कविसं व पुरिसस्स । / घनमाला इव दूरोन्नमत्सुपयोधरा वर्द्धयन्ति । मोहविषं महिला अल्र्क्विस्स्व्त्पुरुस्स्स्य्॥ छा. Page #128 -------------------------------------------------------------------------- ________________ 125 mU0126 मू. (126) परिहरसुतओ तासिं दिलुइ दिट्ठीविसस्स व अहिस्स्। जं रमणिनयणबाणा चरित्तपाणे विणासंति ॥ परिहर ततस्तासां दृष्टिं दृष्टिविषस्येवाहेः । यद् मणीनयनबाणाश्चारित्रप्राणान् विनाशयन्ति ॥ मू. (127) महिलासंसग्गीए अग्गी इव जंच अप्प्सार्स्स्। मयणं व मनो मुणिणोऽविहंत सिग्घं चिअ विलाइ। छा. __ महिलासंसर्गेण अग्नेरिव यच्चात्मसारस्य । मदनवन्मनो मुनेरपिहन्त ! शीघ्रमेव विलीय्ते॥ मू. (128) जैवि परिचत्तसंगो तवतणुअंगो तहावि प्रिव्द्दि। ....महिलासंसग्गीए कोसाभवणूसिअव्व रिसी॥ यद्यपि परित्यक्तसङ्गस्तपस्तन्वङ्गस्तथाऽपि परिपतति । महिलासंसर्या कोशाभवनोषित ऋषिरिव ॥ मू. (129) सिंगारतरंगाए विलासवेलाइ जुब्ब्न्न्ज्लाए। पहसिअफेणाइ मुणी नारिनईए न वुड्डुति । / छा. शृङ्गारतरङ्गायां विलासवेलायां यौवनजलायां । के के जगति पुरुषा (प्रहसितफेणायां) मुनयः नारीनद्यां ब्रुद्द्न्ति॥ मू. (130) विसयजलं मोहकलं विलासविब्बोअजलयराइन्न । मयमयर उत्तिन्ना तारुन्नमहन्नवं धीरा ॥ छा. विषयजलं मोहकलं विलास्बिब्बोक्ज्ल्च्राकीर्न्न्म्। मदमकरमुत्तीर्णास्तारुण्यमहार्णवं धीराः । / मू. (131) अभितरबाहिरए सव्वे संगे (गंथे) तुमं विवजेहि । कयकारिअणुमईहिं कायमणोवायजोगेहिं ॥ छा. अभ्यन्तरबाह्यान् सर्वान् सङ्गान् (ग्रन्थान्) त्वं विव्र्ज्य्। कृतकारितानुमतिभि काय्म्नोवाग्योगै-॥ मू. (132) संगनिमित्तं मारै भणइ अलीअं करेइ चोरिकं । सेवै मेहुण मुच्छं अप्परिमाणं कुणै जीवो। सङ्गनिमित्तं मारयति भणत्यलीकं करोति चौर्य्म्। सेवते मैथुनं मूळमपरिमाणां करोति जीवः ॥ मू. (133) संगो महाभयं जं विहेडिओ सावएण sNtennN। पुत्तेण हिए अस्थमंमि मणिवई कुंचिएण जहा । / सङ्गो महाभयं यद्बाधितः श्रावकेण स्ता। पुत्रेण ह्वतेऽर्थे मुनिपति कुञ्चिकेन यथा । / सव्वग्गंथविमुक्को सीईभूओ पसंतचित्तो a। जं पावै मुत्तिसुहं न चक्कवट्टीवितं ल्हि। Page #129 -------------------------------------------------------------------------- ________________ 126 भक्तपरिज्ञा-प्रकिर्णकसूत्रं 134 छा. सर्वग्रन्थविमुक्तः शीतीभूतः प्रशान्तचित्तश्च । ययाप्नोति मुक्तिसुखं न चक्रवर्त्यपि तत् लभते ॥ मू. (135) निस्सल्लस्सेह महव्वयाइं अक्ख्ण्द्द्निव्व्न्न्गुन्नाई। उवहम्मति अताई नियाणसल्लेण मुन्निन्नोऽवि। छा. निशल्यस्येह महाव्रतान्यखण्डनिव्रणगुणानि । उपहन्यन्ते च तानि निदानशल्येन मुनेर्पि॥ मू. (136) अह रागदोसगब्भं मोहग्गब्मं च तं भवे तिविहं । धम्मत्थं हीनकुलाइपत्थणं मोहगब्भं च ॥ अथ रागद्वेषगर्भे मोहगर्भं च तद्भवेत्रिविधम् । धर्मार्थं हीनकुलादि प्रार्थनं मोहगर्भं च त्त्॥ मू. (137) रागेण गंगदत्तो दोसेणं विस्स्भूइमाईआ। मोहेण चंडपिंगलमाईआ हुंति dir3हता ॥ रागेण गङ्गदत्तो द्वेषेण vishvbhuutyaadikaaH| मोहेन चण्डपिङ्गलाद्याः (निदानेषु) भवन्ति दृस्स्त्तान्ताः॥ मू. (138) अगणिअजो मुक्खसुहं कुणै निआणं असारसुहहेउं । ___ सो कायमणिकएणं वेरुल्लिअमणिं पणासेइ ॥ छा. अगणयित्वा यो मोक्षसुखं करोति नादनमसारसुखहेतोः । सकाचमणिकृते वैडूर्यमणिं प्रणाशयति ॥ मू. (139) दुक्खक्खय कम्मक्खय समाहिमरणं च बोहिलाभो a। एअंपत्थेअव्वं न पत्थणिजं तओ अनं । छा. दुःखक्षयः कर्मक्षयः समाधिमरणंच बोधिलाभश्च । एतत् पार्थयितव्यं न प्रार्थनीयं ततोऽन्यत् ॥ मू. (140) उझिअनिआणसल्लो निसिभ्त्त्निअत्तिस्मीगुत्तीहिण्। पंचमहव्वयरक्खं कयसिवसुक्खं प्साहेइ॥ छा. उज्झितनिदानशल्यो निशाभक्तिनिवृत्तिसमितिगुप्तिभिः । पञ्चमहाव्रतरक्षां kRtshivsaukhyaaNprsaadhyti|| मू. (141) इंदिअविसयपसत्ता पडंति संसारसायरे जीवा । पक्खिव्व छिन्नपक्खा सुसीलगुणपेहुणविहूणा ॥ इन्द्रियविषयप्रसक्ताः पतन्ति संसारसागरे जीवाः। पक्षिण इव छिन्नपक्षाः सुशीलगुणपिच्छविहीनाः ॥ मू. (142) नलहै जहा लिहंतो मुहिल्लिअंअट्ठिअंरसं सुन्नो। तो तै तालु अरसिअंविलिहंतो मन्नए सुक्खं ॥ छा. न लभते यथा लिहन् शुष्कास्थ्नो रसंश्वा । स स्वकीयतालुरसं विलिहन् मन्यते सौख्यम् । छा. Page #130 -------------------------------------------------------------------------- ________________ mU0 143 मू. (143) महिलापसंगसेवी न लहवि किंचिवि सुहं तहा पुरिसो । सो मन्नए वराओ सयकायपरिस्समं सुक्खं ॥ महिलाप्रसङ्गसेवी न लभते किञ्चिदपि सुखं तथा पुरुषः । समनुते वराकः स्वकायपरिश्रमं सौख्यम् ॥ सुडुवि मग्गितो कत्थवि केलीइ नत्थि जह सारो । इंदिअविसएसु तहा नत्थि सुहं सुडुवि गविट्टं ॥ सुष्ठपि मार्ग्यमाणः कुत्रापि कदल्यां यथा नास्ति सारः । इन्द्रियविषयेषु तथा नास्ति सुखं सुष्ठपि गवेषितम् ॥ सोएण पवसि अपिआ चक्खूराएण माहुरो वणिओ । धाणेण रायपुत्तो निहओ जीहाइ सोदासो ॥ श्रोत्रेण प्रोषितपिता चक्षूरागेण माथुरो वणिक् । ध्राणेन राजपुत्रो निहतो जिह्वया सौदासः ॥ फासिंदिएण दुट्ठो नट्टो सोमालिआमहीपालो । इक्किक्केणवि निहया किं पुण जे पंचसु पसत्ता ॥ स्पर्शनेन्द्रियेम दुष्टो नष्टः सुकुमालिकामहीपालः । एकैकेनापि निहताः किं पुनर्ये पञ्चसु प्रसक्ताः ॥ मू. (147) विसयाविक्खो निवडै निरविक्खो तरै दुत्तरभवोहं । देवीदेवसमागयभाउयजुअलं व भणिअं च ॥ विषयापेक्षो निपतति निरपेक्षस्तरति दुस्तरभवौघम् । देवीदेवसमागतभ्रातृयुगलवद्भणितं च ॥ मू. (148 ) छलिआ अवयक्खता निरावयकखा गया अविग्घेणं । तम्हा पवयणसारे निरावयक्खेण होअव्वं ॥ छलिता अपेक्षमाणा निरपेक्षा गता अविघ्नेन । तेस्माठप्रवचनसारे (लब्धे) निरपेक्षेण भवितव्यम् ॥ विसए अवियक्खंता पडंति संसारसायरे धोरे । विसएसु निराविक्खा तरंति संसारकंतारं ॥ विषयानपेक्षमाणाः पतन्ति संसारसागरे घोरे । विषयेषु निरपेक्षास्तरन्ति संसारकान्तारम् ॥ ता धीर! धीबलेणं दुद्दते दमसु इंदिअमैंदे । तेणुक्खयपडिवक्खो हराहि आराहणपडागं । / तद् धीर! धृतिबलेन दुर्दान्तान् दाम्येन्द्रियमृगेन्द्रान् । तेनोखातप्रतिपक्षो हराराधनापताकाम् ॥ कोहाणई विवागं नाऊण य तेसि निग्गहेण गुणं । निग्गिण्ह तेण सुपुरिस ! कसायकलिणो पयत्तेणं । / ST. सू. (144) छा. मू. (145) छा. मू. (146) छा. छा. छा. मू. (149) छा. " पू. (150) छा. मू. (151) 127 Page #131 -------------------------------------------------------------------------- ________________ 128 छा. मू. (152) छा. मू. (153) (154) छा. मू. (155) छा. भक्तपरिज्ञा-प्रकिर्णकसूत्रं 151 क्रोधादीनां विपाकं ज्ञात्वा च तेषां निग्रहेण गुणम् । निगृहाण तेन सुपुरुष! कषायकलीन् प्रयत्नेन । जं ऐतिक्खं दुक्खं जंच सुहं उत्तमं तिलोईए। तंजाण कसायाणं वुटिक्खयहेउअंसव्वं । / यदतितीक्ष्णं दुःखं यच्च सुखमुत्तमं त्रिलोक्याम् । तज्जानीहि कषायाणां वृद्धिक्षयहेतुकं सर्वम् । / कोहेण नंदमाई निहया माणेण फ्र्सुरामाई। ___ मायाइ पंडरज्जा लोहेणं लोह्न्ण्दाई। क्रोधेन नन्दाद्या निहता माने परशुरामाद्याः । मायया पाण्डुरार्या लोभेन लोभनन्द्यादयः । / इअ उवएसामयपाणएण पल्हाइअम्मि चित्त्ण्मि। जाओ सुनिव्वओ सो पाऊण व पान्निअण्तिसिओ। इत्युपदेशामृतपानेन प्रह्लादिते चित्ते। जातः सुनिवृतः स पीत्वेव पानीयं तृस्सित्ः॥ इच्छामो अणुसद्धिं भंते ! भ्व्प्ण्क्त्र्न्न्द्द्ध्ल्द्दिण्। जंजह उत्तं तं तह करेमि विणओणओ भणइ ॥ इच्छामोऽनुशास्ति भदन्त ! भ्व्प्न्ग्क्त्र्न्न्ध्द्ध्य्स्स्त्तिम्। यद् यथोक्तं तत्तथा करोमि विनयावनतो भ्न्न्ति॥ जै कहवि असुहकम्मोदएण देहम्मि संभवे विअन्ना। अहवा तम्हाईआ परीसहा से उदीरिज्जा ॥ यदि कथमप्यशुभकर्मोदयेन देहे संभवेद् वेदना । अथवा तृषाद्याः priisshaastsyodiiryeyuH|| निद्धं महुरं पल्हायणिज्जहिअयंगमं annliaNc। to sehAveavvo so khavao pnnvNtennN|| स्निग्धं मधुरं प्रह्लादनीयं हृद्य्न्ग्ग्म्म्न्लीक्ण्च्। तदा शिक्षयितव्यः स क्षपकः प्रज्ञापयता । / संभरसु सुअण! जंतं majjhami cauvvihassa sNghss| bUDhA mahApainnA अहयं आराहिस्सामि॥ स्मर सुजन ! तद् यत् चतुर्विधस्य सङ्घस्य म्ध्ये। अहमाराधयिष्यामीति महाप्रतिज्ञा व्यूढा ॥ अरिहंतसिद्धकेवलिपञ्चक्खं सव्वसंघसक्खिस्स । पञ्चक्खाणस्स कयस्स भंजणं नाम को कुणै ॥ अर्हत्सिद्धकेवलिप्रत्यक्षं स्र्व्स्न्ग्घ्साक्स्सिन्न्ः। कृतस्य प्रत्याख्यानस्य भङ्गं को नाम करोति ॥ मू. (156) मू. (157) छा. मू. (158) मू. (159) छा. Page #132 -------------------------------------------------------------------------- ________________ mU0 160 भालुंकी करुणं खज्जतो घोरविअणत्तोवि । आराहणं पवन्नो झाणेण अवंतिसुकुमालो । शिवया करुणं खाद्यमानो घोरवेदनार्त्तोऽपि । आराधनां प्रतिपन्नो ध्यानेनावन्तीसुकुमालः ॥ मू. (161) मुग्गिल्लगिरिंमि सुकोसलोऽवि सिद्धत्थदइअओ भयवं । वग्घी खज्जंतो पडिवन्नो उत्तमं अठ्ठे ॥ मौद्गल्यगिरी सुकोशलोऽपि सिद्धार्थदयितो भगवान् । व्याध्या खाद्यमानः प्रतिपन्न उत्तममर्थम् ॥ गुट्टे पाओगओ सुबंधुणा गोमए पिविअम्मि । डज्झतो चाणक्को पडिवन्नो उत्तमं अहं ॥ गोष्ठे पादपोपगतः सुबन्धुना गोमये प्रदीप्ते । दह्यमानश्चाणक्यः प्रतिपन्न उत्तमार्थम् ॥ रोही' गम्मि सत्तीहओ विकुंचेण अग्गिनिवदइओ । तंवेयणमहियासिय पडिवन्नो उत्तमं अहं । / रोहितके शक्तीहतोऽपि कुश्चेन अग्गिनृपदयित । तंवेदनमध्यासित प्रतिपन्न उत्तमं अर्थम् ॥ अवलंबिऊण सत्तं तुमंपि ता धीर! धीरयं कुणसु । भावेसु अ नेगुन्नं संसारमहासमुद्दस्स । / अवलम्ब्य सत्वं त्वमपि तद्धीर ! धीरतां कुरु । भावय च नैर्गुण्यं संसारमहासमुद्रस्य ॥ जम्मजरामरणजलो अणाइमं वसणसावयाइन्नो । जीवाण दुक्खहेऊ कट्ठे रुद्दो भवसमुद्दो ॥ जन्मजरामरणजलोऽनादिमान् व्यसनश्वापदाकीर्ण । जीवानां दुःखहेतुः कष्ठं रुद्रो भवसमुद्रः ॥ धन्नोऽहं जेण मए अनोरपारंमि भवसमुद्दम्मि । भवसय सहस्सदुलहं लद्धं सद्धम्मजाणमिणं । / धन्योऽहं येन मयाऽनर्वाकपारे भवसमुद्रे । भवशतसहदुर्लभं लब्धं सद्धर्मयानमिदम् । / एअस्स पभावेणं पालिअंतस्स सइ पयत्तेणं । जम्मंतरेऽवि जीवा पावंति न दुक्खदोगचं ॥ एतस्य प्रभावेण पाल्यमानस्य सकृत् प्रयत्नेन । जन्मान्तरेऽपि जीवाः प्राप्नुवन्ति न दुःखदौर्गत्यम् ॥ चिंतामणी औव्वो एअमपुव्वो अ कप्परुक्खुत्ति । एअं परमो भंतो एअं परमामयसरिच्छं ॥ यू. (160) छा. छा. मू. (162) छा. मू. (163) छा. मू. (164) छा. पू. (165) छा. पू. (166) छा. मू. (167) छा. पू. (168) 1419 129 Page #133 -------------------------------------------------------------------------- ________________ 130 भक्तपरिज्ञा-प्रकिर्णकसूत्रं 168 चिन्तामणिरपूर्व एतदपूर्वश्च कल्पवृक्ष इति । एतत् परमो मन्त्र एत्त्प्र्मामृत्स्द्द्क्स्स्म्॥ mU. (169) aha mnnimNdirsuNdrphurNtjingunnnirNjnnujoo| पंचनमुक्कारसमे पाणे पणओ विसज्जेइ । अथ मनोमन्दिरे सुन्द्र्स्फुर्ज्जिन्गुन्न्निझ्नोद्द्योत्ः। पञ्चनमस्कारसमं प्राणान् प्रणतो विस्र्ज्य्ति॥ मू. (170) परिणामविसुद्धीए सोहम्मे सुरवरी म्हिद्दीओ। आराहिऊण जायै भत्तपरिनं जहन्नं सो॥ छा. परिणामविशुद्धया सौधर्मे सुरवरो महर्द्धिकः । आराध्य जायते भक्तपरिज्ञां जघन्यांसः ॥ मू. (171) उक्कोसेण गिहत्थो अचुअकप्पंमिजायए अम्रो। निव्वाणसुहं पावै साहू सव्वसिद्धिं वा। छा. उत्कृष्टेन गृहस्थोऽच्युतकल्पे जाय्तेऽम्र्ः। निर्वाणसुखं प्राप्नोति साधुः सर्वार्थसिद्धिं वा । / मू. (172) इअजोइस्र्जिन्वीर्भ्द्द्भ्न्निआन्नुसारिन्नीमिन्न्मो। भत्तपरिनं धन्ना पढंति निसुणंति भावेति ॥ छा. इति योगीश्वरजिनवीरभद्रभणितानुसारिणीमिमाम् । भक्तपरिज्ञांधन्याः पठन्ति शृण्वन्ति भावयन्ति । / मू. (173) सत्तरिसयं जिणाण व गाहाणं समयखित्तपन्नत्तं । आराहतो विहिणा सासयसुक्खं lahai mukkhN॥ छा. जिनानां सप्ततं शतमिव गाथानां समयक्षेत्रे प्रज्ञप्तम् । तत् आराधयन् विधिना शाश्वतसौख्यं लभते मोक्षम् ॥ 27 चतुर्थप्रकीर्णकम् भक्तपरिज्ञा समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता भक्तपरिज्ञाप्रकीर्णकसूत्रस्य पूज्यपाद् आनन्दसागरसूरिणा सम्पादिता संस्कृत छाया प्रिस्माप्ता। *** Page #134 -------------------------------------------------------------------------- ________________ mU0 1 नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 28 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् सटीकं (पञ्चमं प्रकिर्णकम्) 119 11 ॥ 2 ॥ (मूलसूत्रम् + विजयविमल विरचिता वृत्तिः) ऋषभं वृषसंयुक्तं वीरं वैरनिवारकम् । गौतमं गुणसंयुक्तं, सिद्धान्तं सिद्धिदायकम् ॥ प्रणम्य स्वगुरुं भक्त्या, वक्ष्ये व्याख्यां गुरोः शुभाम् । तन्दुलाख्यप्रकीर्णस्य, वैराग्यरसवारिधेः । 131 वृ. ननु कियन्ति प्रकीर्णकानि कथ्यन्ते, कथं तेषां चोत्पत्ति ? उच्यते ऽनंदी 1 अनुओगदाराई 2 देविंदत्थओ 3 तंदुलवेयालियं 4 चंदाविज्झय 5 मित्यादीनि श्रीनन्दीसूत्रोक्तानि कालिकोत्कालिकभेदभिन्नानि चतुरशीतिसहस्रसंख्यानि प्रकीर्णकान्यभवन् श्रीऋषभस्वामिनः, कथं ? ऋषभस्य चतुरशीतिसहस्रप्रमाणाः श्रमणा आसीरन्, तैरेकैकस्य विरचितत्वात् 1, एवं संख्येयानि प्रकीर्णकसहस्राणि आसीरन्नजितादीनां मध्यमजिनानां, यस्य यावन्ति भवन्ति तस्य तावन्ति प्रथमानुयोगतो वेदितव्यानि 2, चतुर्दशप्रकीर्णकसहस्राणि आसीरन् वर्द्धमानस्वामिनः 3 इति तेषां मध्ये श्रीवर्द्धमानस्वामिस्वहस्तदीक्षितेनैकेन साधुना विरचितमिदं तन्दुलवैचारिकं प्रकीर्णकं, तस्य व्याख्या क्रियत इति मू. (9) निजरियजरामरणं वंदित्ता जिनवरं महावीरं । वुच्छं पयण्णयमिणं तंदुलवेयालियं नाम ॥ वृ. 'निज्जरिय'0 निर्जरितं - सर्वथा क्षयं नीतं जरा च-वृद्धत्वं मरणं च पञ्चत्वं जरामरणं यद्वा जरया - वृद्धभावेन जरायां- वृद्धभावे वा मरणं जरामरणं येन स निर्जरितजरामरणस्तं, वन्दित्वा - कायवाङ्मनोभिः नत्वा जिना :- रागद्वेषादिजयनशीलाः सामान्यकेवलिनस्तेषु तेभ्यो वावर :- प्रधानोऽतिशयापेक्षया श्रेष्ठो जिनवरस्तं जिनवरं, अतिशयस्वरूपं समवायाङ्गोक्तं यथाऽचोत्तीस बुद्धातिसेसा paM0 taM0 अवट्ठिए केसमंसुरोमण 1 निरामया निरुवलेवा गायालट्ठी, अयंजन्मप्रत्ययः 2 गोखीरपंडुरे मंससोणिए, जन्मप्रत्ययः 3 पउमुप्पलगंधिए उस्सासनिस्सासे, जन्मप्रत्ययः 4 पच्छन्ने आहारनीहारे अदिस्से मंसचक्खुणा, जन्मप्रत्ययः 5 आगासगयं चक्कं 6 आगासगयं छत्तं 7 आगासियाओ सेयवरचामराओ 8 आगासफालियमयं सपायपीढं सीहासनं - आकाशमिव - यदत्यन्तमच्छं स्फटिकं तन्मयं 9 आगासगओ कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरओ गच्छति 10 Page #135 -------------------------------------------------------------------------- ________________ 132 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 1 जत्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक्खणादेव संछण्णपत्तपुप्फपल्लवसमाउलोसच्छत्तोसज्झओसघंटोसपडाओअसोगवरपायवोअभिसंजायति 11 ईसिं पिट्ठो मौडट्ठाणंमि तेयमंडलं अभिसंजायति, अंधकारेविय णं दस दिआसोपभासेड, ईषद्-अल्पं पिट्टओत्ति पृष्ठतः पश्चादभागे मौडठाणमित्तिमस्तकप्रदेशे 12 / / ___-बहुसमरमणिज्जे भूमिभागे 13 अहोसिरा कंटगा भवन्ति 14 उऊ विवरीया सुहफासा भवन्ति 15 सीयलेणंसुहफासेणं सुरभिणामारुएणंजोयणपरिमंडलं सव्वओसमंतासंपमजिजइ 16जुत्थफुसिएणय मेहेण निहयरयरेणुयं कज्जइ-'जुत्तफुसिएणं तिउचितबिन्दुपातेन निहयरयरेणुयं तिवातोदध्मातमाकाशवर्तिरजः भूवर्ती तुरेणुरिति गंधोकवर्षाभिधानः 17जलथलयभासुरप्पभूएणं बिंटवाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहपमाणमित्ते पुप्फोवयारे कजइ', एतेन सूत्रेणयत्केचिदाहुः वैक्रियाण्येवैतान्यतोऽचितानीतितदयुक्तं, अन्येत्वाहुः-यत्रव्रतिनस्तिठन्ति न तत्र देवाः पुष्पपृष्टिं कुर्वन्ति 1,अन्येप्राहुः-देवादिसंमर्दादचित्तता तेषां2,अपरे त्वाहुःभगवदतिशयाद्यत्यादिसंचरणेऽपिन पुष्पजीववधः किन्तुपुष्टिरेवेति3, प्रवचनसारोद्धारटीकायां तु सर्वगीतार्थसम्मतंतृतीयमतमङ्गीकृतमस्तीति 18, अमणुण्णाणंसद्दफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः 19, मणुण्णाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवति प्रादुर्भावः 20 पञ्चाहरओऽवियणं हिययगमणीओजोयणणीहारी सरोप्रत्याहरतो-व्याकुर्वतो भगवत इति 21 भगवं चणं अद्धमागधाए भासाए धम्ममाइक्खइ 22 / -सावियणंअद्धमागधभासाभासिज्जमाणीतेसिं सव्वेसिंआयरियमनारियाणंदुपयचउप्पयपसुपक्खीसरीसिवणं अप्पप्पणो हियसिवसु हदाइ भासत्ताए परिणमति 23 पुव्वबद्धवेराविय णं देवासुरनागसुवन्नजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाअरहओपायमूले पसंतचितमणसा धम्मं निसामंति 24 अन्नउत्थियपावयणीवियणं आगया वंदंति 25 आगया समाणा अरहओपायमूले निप्पडिवयणा भवंति 26 जओ जओवियणंअरहंता भगवंतो विहरंतितओ तओविय णं जोयणपणवीसाएणं ईती न भवति 27 मारी न भवति 28 सचक्कं न भवति 29 परचक्कं न भवति 30 ऐवुट्ठी न भवति 31 अनावुट्ठी न भवति 32 दुभिक्खं न भवति 33 पुबुप्पण्णाविय णं उप्पातिया वाही खिप्पामेव उवसमंति 34 / / अत्रच पुच्चाहरौ' इतिआरभ्य 14 येऽभिहितास्तेप्रभामण्डलंच कर्मक्षयकृताअतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहातिशया देवकृता अपि चतुस्त्रिंशद् बहिः कथम्?, उच्यते, चतुस्त्रिंशत् किल नियताअन्ये त्वनियता इति, इदंच किल न स्वबुद्धया प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः vishessnnvtyaaN||1|| "होऊण व देवकया चौतीसाइसयबाहिरा कीस । पागारंबुरुहाई अणण्णसरिसावि लोग्म्मि॥ ॥ 2 ॥ चोत्तीसं किर नियया ते गहिया सेसया अनिययत्ति । सुत्तमिन संगहिया जह लद्धीओ विसेसाओ॥ इति । तथा ननु यत्र तीर्थकरा विहरन्तितत्रदेशेपञ्चविंशतियोजनानामानदेशान्तरेण द्वादशान मध्येतीर्थकरातिशयात्न वैरादयोऽनर्थाभवन्तीत्यत्रोक्तंतत्कथं श्रीमन्महावीरे भगवति पुरिमताले Page #136 -------------------------------------------------------------------------- ________________ mU01 133 नगरे व्यवस्थित एवाभगसेनस्य विपाकश्रुताङ्गवर्णितो व्यतिकरः सम्पन्न इति?, अत्रोच्यते, सर्वमिदमर्थानर्थजातंप्राणिनांस्वकृतकर्मणः सकाशादुपजायते, कर्मतुद्वेधा-सोपक्रमंनिरुपक्रम च, तत्र यानि वैरादीनि सोपक्रमकर्मसम्पाद्यानितान्येव तीर्थकरातिशयादुपशाम्यन्ति, सदोषदात् साध्यव्याधिवत्, यानि तु निरुपक्रमकर्मसम्पाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकरणविषयानि, असाध्यव्याधिवत्, अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्त इति । महांश्चासौ वीरश्चकर्मविदारणसहिष्णुर्महावीरस्तम्, 'वुच्छंति वक्ष्ये-भणिष्यामिप्रकीर्णकं श्रीवीरहस्तदीक्षितमुनि विरचितं नन्दीसूत्रोक्तग्रन्थविशेषमिदं प्रत्यक्षं तन्दुलानां वर्षशतायुष्कुरुषप्रतिदिनभोग्यानां सङ्ख्याविचारेणोपलक्षितं तन्दुलवैचारिकं नामेति ॥ 1 ॥ __ मङ्गलाचरणमभिधेयं च प्रतिपाद्यात्र द्वारगाथाद्वयमाहमू. (2) सुणह गणिए दह दसा वाससयाउस्स जह विभजंति । संकलिए वोगसिए जंचाउंसेसयं होइ॥ वृ. 'सुणह0' अत्र पदानां सम्बन्धोऽयं-वर्षशतायुषो जन्तोर्यथा दश दशा-दशावस्थाः 'विभजन्तीति पृथग भवन्ति तथा यूयं शृणुत, क्व सति? -गणिते-एकद्वयादीति क्रियमाणे सति, तथा दशदशा सङ्कलिते-एकत्रमीलिते तथा व्युत्कर्षिते-निष्कासितेसति वाससयं परमाउं इत्तो पन्नासं हरै निदाए' इत्यादिना यच्चायुःशेषकं भवति तदपि यूयं shRnnut॥ मू. (3) जत्तियमिते दिवसे ज्त्तिय्राईमुहुत्त्मुस्सासे। गबंमि वसइ जीवो आहारविहिं च वुच्छामि। वृ.यावनमात्रा दिवसान् यावद्रात्रीर्यावन्मुहूर्तान्यावदुच्छासान्जीवो गर्भे वसतितान् वक्ष्ये, गर्भादिके आहारविधिं चशब्दाच्छरीररोमादिस्वरूपं च व्क्स्स्ये-भ्न्निस्स्यामीति॥ तत्र गर्भे अहोरात्राणां प्रमाणमाहमू. (4) दुन्नि अहोरत्तसए संपुण्णे स्त्त्स्त्त्रिण्चेव्। गब्भमि वसइ जीवो अद्धमहोरत्तमण्णं च ॥ वृ. "दुन्नि" द्वे अहोरात्रशते (200) सम्पूर्णे सप्तसप्तत्यधिके (77) अन्यदर्धमहोरात्रच जीवो गर्भे वसति-तिष्ठति, एतावता नव मासान् सार्धप्तदिनांश्च जीवो गर्भे तिस्स्त्थ्तीत्य्र्थ्ः। एएतु अहोरत्ता नियमा जीवस्स ग्ब्भ्वास्ण्मि। हीणाहिया उइत्तो उवघायवसेण जायंति ॥ वृ. "एए तु" एते-उक्तरूपा अहोरात्रा निश्चयेन जीवस्य गर्भवासे भवन्ति 'इत्तोऽत्ति अस्मादुक्तादहोरात्रप्माणात् उपघातवशेन-वातपित्तादिदोषेण हीनाधिका अपि 'jAyaMti'tti धातूनामेनकार्थत्वात् भवन्तीत्यर्थः, तु शब्दोऽप्यर्थः स च योजित इति। मू. (6) अट्ठ सहस्सा तिन्नि उ सया मुहुत्ताण पन्नवीसा y। गब्भगओ वसइ जीओ नियमा हीणाहीया इत्तो॥ वृ.अथ गर्भ मुहूर्तानाप्रमाणमाह-"अट्ठसहस्सा" अष्टौसहस्राणित्रीणिशतानि पञ्चविंशत्यधिकानि मुहूर्तानि (8325) निश्चयेनजीवो गर्भे वसति, तानि च कथं भवन्ति?, उक्तलक्षणाः Page #137 -------------------------------------------------------------------------- ________________ 134 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 6 सप्तसप्तत्यधिकद्विशताहोरात्राः (277) त्रिंशता गुणिताः (8310) एतावन्तो भवन्ति, अर्द्धाहोरात्रस्य च पञ्चदश मुहूर्त्तानि क्षिप्यन्ते जातानि (8325) इति, इतः - उक्तरूपात् (8325) वातदोषादिकारणेन हीनाधिकान्यपि मुहूर्त्तानि वसति गर्भे जीव इति । तिन्नेव य कोडीओ चउद्दस य हवंति सयसहस्साइं । दस चेव सहस्साइं दुन्नि सया पण्णवीसा य ॥ उस्सासा निस्सासा इत्तियमित्ता हवंति संकलिया । जीवरस गभवासे नियमा हीणाहिया इत्तो ॥ मू. (7) मू. (8) वृ. अथ गाथाद्वयेन गर्भे निश्वासोच्छासप्रमाणमाह-- "तिन्नेव0" "उस्सास" तिस्रः कोट्यः चतुर्दश शतसहस्राणि चतुर्दश लक्षाणीत्यर्थः दश सहस्राणि द्वे शते पञ्चविंशत्यधिके इति (3140225) 'इत्तियमित्ता' इति एतावन्मात्राः सङ्कलिताः - एकीकृताः जीवस्य गर्भवासे निश्चयेन निश्वासोच्छ्वासा भवन्ति, कथं ?, एकस्मिन्नन्तर्मु (न्मु) हूर्त्ते सप्तत्रिंशच्छातानि त्रिसप्तत्यधिकानि ( 3773) निश्वासोच्छ्वासा भवन्ति, एतैश्च पदैः तानि (8325) उक्तरूपाणि मुहूर्त्तानि गुण्यन्ते तदा यथोक्तं (31410225) एतद् भवतीति, इतः उक्तरूपात् वातादिकारणेन हीनाधिका निश्वासोच्छासा भवन्तीति । अथाहाराधिकारे किञ्चिद्गर्भादिस्वरूपमाह मू. (9) आउसो ! इत्थीए नाभिहिट्ठा सिरादुगं पुप्फनालियागारं । तस्स य हिट्ठा जोणी अहोमुहा संठिया कोसा ॥ वृ. "आउसो ! इत्थी 0" हे आयुष्मन् ! - हे गौतम! स्त्रयाः - नार्या नाभेरधः - अधोभागे पुष्पनालिकाकारं सुमनोवृन्तसध्शं शिराद्विकं - धमनियुग्मं वर्त्तते, च पुनस्तस्य- शिराद्विकस्याधी योनि H- स्मरकूपिका संस्थिता अस्ति, किंभूता ? अधोमुखा, पुनः किंभूता ? - 'कोस' त्ति कोशाखङ्गपिधानकाकारेत्यर्थः ॥ मू. (10) तस्स य हिट्ठा चूयस्स मंजरी (जारिसी) तारिसा उमंसस्स । ते रिउकाले फुडिया सोणियलवया विमोयंति वृ. "तस्य ya0 " तस्याश्च योनेरधः - अधोभागे 'चूतस्य' आम्रस्य याश्यो मञ्जर्यो - वल्लरयो भवन्ति ताश्यो मांसस्य - पललस्य मञ्जरयो भवन्ति, ता मञ्जरयः स्त्रीणां मासान्ते यदजनमिश्रं दिनत्रयं श्रवति तदऋतुकालः - स्त्रीधर्मप्रस्तावस्तस्मिन् स्फुटिताः - प्रफुल्लाः सत्यः शोणितलवकान्-रुधिरबिन्दून् विमुञ्चन्ति - श्रवन्ति ॥ मू. (99) कोसायारं जोणि संपत्ता सुक्क मीसिया जइया । तैया जीवुववाए जुग्गा भणिआ जिणिदेहिं ॥ वृ. "कोसा0" ते रुधिरबिन्दवः कोशाकारां योनिं सम्प्राप्ताः सन्तः शुक्रमिश्रिताःऋतुदिनत्रयान्ते पुरुषसंयोगेन अपुरषसंयोगेन वा पुरुषवीर्येण मिलिताः 'jaiya'tti यदा भवन्ति 'taiya'tti तदा जीवोत्पादे - गर्भसम्भूतिलक्षणे योग्या भणिता - कथिता जिनेन्द्रैः - सर्वज्ञैरितिननु कथं पुरुषासंयोगे पुरुषवीर्यसम्भव इति ?, अत्रोच्यते, स्थानाङ्गाभिप्रायेण यथा - "पंचहिं ठाणेहिमित्थी पुरिसेण सद्धिं असंवसमाणीवि गब्धं धरेज्जा, taM0 - इत्थी दुव्विप्पयडा दुन्निसन्ना सुक्कप्पोग्गले अधिट्ठिज्जा 1 सुक्कप्पोग्गलसंसट्टे व से वत्थे अंतो जोणीए अनुपवेसेज्जा 2 सयं व से - Page #138 -------------------------------------------------------------------------- ________________ mU0 11 135 सुक्कपोग्गले अनुपवेसेञ्जा 3 परो व से सुक्कपोग्गले अनुपवेसेज्जा 4 सीओदगवियडेण वा से आयममाणीए सुक्कपोग्गले अनुपवेसेज्जा 5 इञ्चेतेहिं । पंचजावधरेज्जा' du0 परधानवर्जितेत्यर्थः, दुर्भिषण्णा पुरुषशुक्रपुद्गलान् कथञ्चित् पुरुषनिसृष्टान् आसनस्थानधितिष्ठेत्-योन्याकर्षणेन सगृह्णीयात् (1) तथा शुक्रपुद्गलसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तः- मध्ये योनावनुप्रविशेद्, इह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि अनुप्रविशेदिति 21 स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च 'से ऽत्तिं सा शुक्रपुद्गलान् योनावनुरवेशयेत् 3 परो वत्ति श्वश्रूप्रभृतिकः पुत्रार्थमेव 'से' तस्यायोनाविति 4 शीतोदकलक्षणं यद् विकटं पल्वलादिगतमित्यर्थः तेन वा 'से' तस्याः आचरमन्त्याः पूर्वपतिता - उदकमध्यवर्त्तिनः शुक्रपुद्गलाः अनुप्रविशेयुरिति 5 ॥ अथाध्वस्तध्वस्तयोनिकालमानं जीवसङ्ख्यापरिमाणं चाह मू. (12) बारस चेव मुहुत्ता उवरिं विद्धंस गच्छई सा उ । जीवाणं परिसंखा लक्खपिहुत्तं च उक्कोसं ॥ वृ. "बारस0" सा पुरुषवीर्यसंयुक्ता योनिर्द्वादशैव मुहूर्त्तान् यावदध्वस्ता भवति, तथा 'उवरि' न्ति द्वादशमुहूर्त्तानन्तरं सा योनिर्विध्वंसं गच्छति प्राप्नोतीत्यर्थः, अयमाशयः - ऋत्वन्ते स्त्रीणां नरोपभोगेन द्वादशमुहूर्त मध्य एव गर्भभावः तदनन्तरं वीर्यविनाशात् गर्भाभाव इति, तथा मनुष्यगर्भे जीवानां - गर्भजजन्तूनां परिसङ्ख्या- मानं लक्षपृथक्त्वमुत्कृष्टतो भवति, सिद्धान्तभाषया पृथक्त्वं द्विप्रभृतिरा नवभ्यः सङ्ख्या कथ्यते इति ॥ मू. (13) पणपन्नाय परेणं जोणी पमिलायए महिलियाणं । पणसत्तरी परओ पाएण पुमं भवे' बीओ ॥ वृ. अथ कियदभ्यो वर्षेभ्यः पुनरूध्वं गर्भं स्त्रियो न धारयन्ति पुमांश्चाबीजो भवति इति प्रसङ्गतो निरूपयितुमाह- '"पणप0" महिलानां - स्त्रीणां प्रायः प्रवाहेण 'paNapannAya'tti पञ्चपञ्चाशदवर्षेभ्यः 'pareNaM'ti ऊर्ध्वं योनि प्रम्लायति - गर्भधारणसमर्था न भवतीत्यर्थः, भावार्थोऽयं निशीथोक्तः- यथा "इत्थीए जाव पणपन्ना वासा न पूरंति ताव अमिलाया जोणी - आर्त्तवं स्यात् गर्भं च गृह्णातीत्यर्थः ' पणपन्नवासाए पुण कस्सवि आर्तवं भवति न पुण गब्धं गिण्हइ, पणपन्नाए परओ नो अत्तवं नो गब्भं गिण्हइ" इति, तथा चोक्तं स्थानाङ्गटीकायाम् 119 11 ॥ 2 ॥ // 3 // // 4 // "मासि मासि रजः स्त्रीणामजनं श्रवति त्र्यहम् । वत्सरात् द्वादशादूर्ध्वं, याति पञ्चाशतः क्षयम् ॥ पूर्णषोडशवर्षा स्त्री, पूर्णविंशेन संगता । शुद्धे गर्भाशये 1, मार्गे 2, रक्ते 3 शुक्रे 4 'निले 5 हृदि 6 / / वीर्यवन्तं सुतं सूते, ततो न्यूनाब्दयोः पुनः । रोग्यल्पायुरधन्यो वा, गर्भो भवति नैव वा ॥ -शुद्ध-निर्दोषे गर्भाशयादिषट्के इत्यर्थः । तथा च "ऋतुस्तु द्वादश निशाः, पूर्वास्तिस्रोऽत्र निन्दिताः । एकादशी च युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥ 1 Page #139 -------------------------------------------------------------------------- ________________ 136 // 5 // पद्मं सङ्कोचमायाति, दिनेऽतीते तथा यथा । ऋतावतीते योनिः सा, शुक्रं नैव प्रतीच्छति ॥ मासेनोपचितं रक्तं, धमनीभ्यामृतौ पुनः । ईषत् कृष्णं विगन्धं च वायुर्योनिमुखात्तुदेत् ॥ ॥ 6 ॥ तथा चाविध्वस्ता योनिरविध्वस्तं बीजं 1 अविध्वस्ता योनिर्विध्वस्तं बीजं 2 विध्वस्ता योनिरविध्वस्तं बीजं 3 विध्वस्ता योनिर्विध्वस्तं बीजं 4 चतुर्षु भङ्गेषु आद्ये भङ्ग एवोत्पत्तेरवकाशः, न शेषेषु त्रिष्विति, तत्र पञ्चपञ्चाशिका नारी विध्वस्तयोनि, सप्तसप्ततिकः पुमानिति, "द्वादश मुहूर्तान् यावद् बीजं न विध्वस्तं स्यात्तत ऊर्ध्वं विध्वस्त" मिति द्वितीयाङ्गवृत्ताविति । तथा पुमान्- पुरुषः प्राय पञ्चसप्ततिवर्षेभ्यः परत ऊर्ध्वमबीजो भवेत्, गर्भाधानयोग्यबीजविवर्जित इत्यर्थः ॥ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 13 कियठप्रमाणायुषामेतन्मानं द्रष्टव्यमित्याह मू. (14) वाससयाउयमेयं परेण जा होइ पुव्वकोडीओ । तस्सद्धे अमिलाया सव्वाउयवीसभागो य ॥ बृ. "वास"0 वर्षशतायुषामिदंयुगीनानामेतद् गर्भधारणादिकालमानमुक्तं, परेण तर्हि का वार्त्तेत्याह- 'परे0 ' वर्षशतात् परतो वर्षद्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोटि सर्वायुषि स्यात् तस्य सर्वायुषोऽर्थं तदर्थं यावदम्लाना - गर्भधारणयोग्या स्त्रीणां योनि H- द्रष्टव्या, ततोऽपि परतः सकृत्प्रसवधर्माणोऽम्लानयोनयोऽवस्थितयौवनत्वात् पुंसां पुनः सर्वस्यापि पूर्वकोटिपर्यन्तस्यायुषो ऽन्त्यो विंशतिमो भागोऽबीज इति । / अथ कियन्तः पुनर्जीवाः एकस्याः स्त्रियाः गर्भे एकहेलयैवोत्पद्यन्ते, कियतां च पितॄणां एकः पुत्रो भवति इत्याहमू. (15) रतुक्कर्3A उ इत्थी लक्खपुहुत्तं च बारसमुहुत्ता । पिअसंख सयपुहुत्तं बारसवासा उ गब्भस्स ॥ वृ. " रत्तु0" अत्रान्यत्राप्यार्षत्वाद् विभक्तीनां वैचित्र्यं ज्ञातव्यमिति, मासान्ते त्रीणि दिनानि यावत् स्त्राणां यन्निरन्तरमजश्रं श्रवति तदत्र रक्तमुच्यते, तेन रक्तेन - रुधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्याश्च एकस्याः स्त्रियाः गर्भे जघन्यतः एको द्वौ वा त्रयो वा उत्कृष्टतस्तु 'लक्खपुहुत्तं' ति लक्षपृथक्त्वं नवलक्षगर्भजजीवा उत्पद्यन्ते इत्यर्थः, निष्पत्तं च प्रायः एको द्वौ वाऽऽगच्छतः, शेषास्त्वल्पजीवितत्वात्तत्रैव म्रियन्ते, एको द्वौ वेत्युक्तं व्यवहारापेक्षया निश्चयापेक्षया तु ततोऽधिकं न्यूनं वा भवतीति द्रष्टव्यमिति, चशब्दात् स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यतः एको द्वौ वा त्रयो वोत्कृष्टतो नवलक्षप्रमाणा उत्पद्यन्ते । तप्तायःशलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति, स्त्रीपुरुषमैथुने मिथ्यादृष्टयः अन्तर्मुहूर्त्तायुषः अपर्याप्तावस्थाकालकारिणः नवप्राणधारकाः नारकदेवयुगलवर्जितशेषजीवस्थानगमनशीलाः नारकदेवयुगलाग्निवायुवर्जितशेषजीवस्थानागमनस्वभावाः मुहूर्त्तपृथक्त्वकायस्थितिकाः असङ्घयेयाः संमूर्च्छिममनुष्या उत्पद्यन्ते चेति, तथा 'बारसमुहुत्त' त्ति पुरुषवीर्यस्य कालमानं द्वादश मुहूर्त्तानि, एतावत्कालमेव शुक्रशोणिते avidhvastayonike bhavata iti, 'pia'tti Page #140 -------------------------------------------------------------------------- ________________ mU015 137 पितृणां पितृसंख्या तस्याः शतपृथकत्वं भवति, अयमाशयः-उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, एतदुक्तं भवति-कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च योषितो यदा द्वादशमुहूर्तमध्ये उत्कृष्टतो नवभिपुरुषशतैः सह सङ्गमो भवति तदा तदबीजे यः पुत्रो भवति सनवानां पितृशतानां पुत्रो भवतीति, उपलक्षणत्वात्तिरश्चांच बीजं द्वादशमुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथक्त्वस्यापि बीजं गवादियोनिप्रविष्टं बीजमेव, तत्र च बीजसमुदाये एको जीव उत्पद्यमानस्तेषां सर्वेषां बीजस्वामिनामुत्कर्षतः पुत्रो भवति, मत्स्यादीनामेक संयोगेऽपि शतसहस्रपृथक्तंव गर्भे उत्पद्यते चेत्येकस्मिन्नपि गर्भे लक्षपृथक्त्वं पुत्राणां स्यादिति । ननुदेवानां शुक्रपुद्गलाः किं सन्ति उतन? उच्यते, सन्त्येव, परंते वैक्रियशरीरान्तर्गता इति न गर्भाधानहेतव इति, यदुक्तं श्रीप्रज्ञापनायां-"अस्थि णं भंते ! तेसिं देवाणं सुक्कपुग्गला हंता अत्थि, ते णं भंते ! तेसिं अच्छराणं कीसत्ताए भुञ्जो 2 परिणमंति?, go0 ! सोइंदियत्ताए चक्खिदियत्ताए घाणिंदियत्ताए रसणिंदियत्ताए फासिंदियत्ताए इत्ताए कंतत्ताए मणुन्नत्ताए मणामत्ताए सुभगत्ताए सोहग्गरूवजोव्वणगुणलावन्नत्ताए एयासिं भुजो 2 परणमंति जावतत्य गंजे ते मनपरियारगा देवा तेसिं इच्छामने समुप्पज्जैइच्छामोणं अच्छराहिं सद्धिं मनपरियारणं करेत्तए, तओ णं तेहिं देवेहिं मणसीकए समाणे खिप्पामेव ताओ अच्छराओ तत्थगयाओ चेव समाणीओ अनुत्तराईउच्चावयाईमणाईपहारेमाणीओरचिट्ठति, तओणं ते देवा ताहिं अच्छराहिं सद्धिं मनपरियारणं करेंति सेसं निरवसेसं तं चेव जाव भुजो 2 pariNamaMti'tti // अथ कियन्तं कालं भवस्थित्या जीवो गर्भे वसतीत्याह "बारस0" गर्भस्य स्थितिः द्वादशवर्षप्रमाणाभवति, एतदुक्तंभवति-कोऽपिपापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादश संवत्सराणि निरंतरं तिष्ठति उत्कृष्टतः, जघन्यतस्त्वन्तर्मुहूर्तमेव तिष्ठति, भवस्थित्या गर्भाऽधिकारात् 'उदगगब्भे गंभंते ! कालओ केवचिरं होइ?, go0! जहन्नेणंएक्समयं उक्कोसेणंछमासा' उदकगर्भः-कालान्तरेवृष्टिहेतुपुद्गलपरिणामः तस्य समयानन्तरं षण्मासानन्तरं च वर्षणात्, अयं च मार्गशीर्षादिषुवैशाखान्तेषु सन्ध्यारागादिलिङ्गो भवतीति, तुशब्दात् मनुष्यतिरश्चां कायस्थिति चतुर्विंशतिवर्षप्रमाणा अवगन्तव्या, यथा कोऽपि स्त्रीकायेद्वादशवर्षाणिजीवित्वा तदन्तेचमृत्वातथाविधकर्मवशात् तत्रैवगर्भस्थिते कलेवरे समुत्पद्य पुनः द्वादश वर्षाणि जीवतीत्येवं चतुर्विंशतिवर्षाण्युत्कर्षतो गर्भे जन्तुरवतिष्ठते, केचिदाहुः-द्वादश वर्षाणि स्थित्वा पुनःतत्रैवान्यजीवस्तच्छरीरे उत्पद्यते ताव्त्स्थितिरिति॥ अथ कुक्षौ पुरुषादयः कुत्र परिवसन्तीत्याहमू. (16) दाहिणकुच्छी पुरिसस्स होइ वामा उ इत्थीयाए y। . उभयंतरं नपुंसे तिरिए अदेव व्रिसाइण्॥ वृ. 'दाहिणे ति पुरुषस्य दक्षिणकुक्षिः स्यात् दक्षिणकुक्षौ वसन् जीवः पुरुषः स्यादिति भावः1, स्त्रिया वामकुक्षिः स्यात्,वामकुक्षौवसन्जीवःस्त्रीभवतीति भावः2,नपुंसकःउभयान्तरं स्यात्, कुक्षिमध्यभागेवसन्जीवो नपुंसकोजायते इति भावः 3, स्त्रीपुरुषनपुंसकलक्षणानि य्था॥1॥ "योनिर्मूदुत्वमस्थैर्य, मुग्धता चलता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ Page #141 -------------------------------------------------------------------------- ________________ 138 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 16 ॥ 2 ॥ मेहनं खरता दाय, शौण्डीर्यं श्मश्रु धृष्टता । स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥ ॥ 3 ॥ स्तनादिश्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः प्राहुर्मोहानलसुदीपितम् ॥ इति । / अथ तिरश्चांगर्भभवस्थितिमाह-'तिरिए त्तितिरश्चां गर्भस्थितिरुत्कृष्टतः अष्टौ वर्षाणि, ततः परं विपत्ति प्रसवो वेति, जघन्यतः अन्तर्मुहूर्तमाना भवस्थितिरिति । अथ जीवो गर्भे उत्पद्यमानः किमाहारमाहारयति ततश्च किंस्वरूपो भवतीत्याहमू. (17) इमोखलुजीवोअम्मापिउसंयोगेमाऊयंपिउसुक्वंतंतदुभयसंसर्ल्ड कलुसंकिब्बिसं तप्पढमयाए आहारं आहारित्ता गब्भत्ताए वक्कमै । वृ. 'imokhalu'tti यावत् 'वक्कमैत्ति मुत्कलं, अयं जीवः खलु इति निश्चितं मातापित्रोः संयोगे 'माऊयं ति मातुरोजो-जनन्या आर्तवं शोणितमित्यर्थः पिउसुक्कंति' पितुः शुक्रं, इह यदिति शेषः 'तं' ति तदाहारं तस्य-गर्भव्युत्क्रमणस्य प्रथमता तत्प्रथमता तया 'AhAritta'tti तैजसकार्मणशरीराभ्यां भुक्त्वा गर्भतया-गर्भत्वेन 'वक्कमैऽत्ति व्युत्क्रामति उत्पद्यत इत्यर्थः, किंभूत-माहारं? - 'dubhayasaMsirlDa'ti तयोः-शुक्रशोणितयोरुभयं तच्च तत् संसृष्टंच-मिलितंच तदुभयसंसृष्टं, कलुषं-मलिनं kibbisaM'tikarburamiti, ततःकेन क्रमेणशरीरंनिष्पाद्यते इत्याहमू. (18) सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी, पेसीओ य घनं भवे ॥ वृ. 'sattAha'mityAdi0 यावद्भवेत्तिपा, सप्ताहोरात्राणियावत् शुक्रशोणितसमुदायमात्रं कललं भवति 1 ततः सप्ताहोरात्राणि अर्बुदो भवति, ते एव शुक्रशोमिते किञ्चित् स्त्यानीभूतत्वं प्रतिपद्येतेइति 2 ततोऽपिचार्बुदात् पेसी-मांसखण्डरूपाभवति 3ततश्चानन्तरंसाधनं-समचतुरस्रं मांसखण्डं भवति ॥ मू. (19) तो पढमे मासे करिसूणं पलं जायै 1 बीए मासे पेसी संजायए घणा 2 तइए मासे माउए दोहलं जणइ 3 cautthe मासे माउए अंगाइंपीणेइ 4 पंचमे मासे पंच पिंडियाओ पाणिं पायं सिरं चेव निव्वत्तेइ 5छट्टे मासे पित्तसोणियं उवचिणेइ 6 सत्तमे मासे सत्त सिरासयाइं700 पंच पेसीसयाई 500 नवधमणीओ नवनउइंच रोमकूवसयसहस्साइं निवत्तेइ 9900000 विणा केसमंसुणा सह केसमंसुणा अछुट्टाओ रोमकूवकोडीओ निव्वत्तेइ 35000000, अट्ठमे मासे वित्तीकप्पो ह्वि। ___ वृ. 'तो पढमे0' ततः-इह च तच्छुक्रशोणितमुत्तरोत्तरपरिणाममासादयत् प्रथमे मासे कर्षोनं पलं जायते, पञ्चगुञ्जाभिषिः षोडशभिमर्षिः कर्ष :चतुर्भिः कषैः पलमिति वचनात् त्रयः कर्षाः स्युरिति भावः 1 द्वितीये तु मासे मांसपेसी घना-घनस्वरूपा भवति, समचतुरन मांसखण्डं जायत इत्यर्थः 2 तृतीये मासे तु मातुर्दोहदं जनयतीत्यर्थः 3 चतुर्थे मा मातुरङ्गानि प्रीणयति-पुष्टानि करोतीत्यर्थः 4 पञ्चमे मासे पाणिद्वयपादद्वयमस्तकरूपाः पञ्च पिण्डिकाःपञ्चाङ्कुरान् निर्वर्तयति निष्पादयतीत्यर्थः 5 / षष्ठे मासे पीयते जलमनेनेति पित्तं पित्तं च शोणितं च पित्तशोणितंतत् उपचिनोति-पुष्टं Page #142 -------------------------------------------------------------------------- ________________ mU0 19 करोतीत्यर्थः 6 / * सप्तमे मासे सप्त निराशतानि 700 पञ्च पेशीशतानि 500 नव धमन्यो- नव नाड्यः 9 नवनवतिं रोमकूपशतसहस्राणि निर्वर्त्तयति, रोम्णां - तनुरुहाणां कूपा इव कूपा रोमकूपा रोमरन्ध्राणीत्यर्थः तेषां नवनवतिलक्षा इति केशश्मश्रुभिर्विना, तत्र केशाः शिरोजाः श्मश्रूणि कूर्चकेशाः 9900000, केशश्मश्रुभिः सह 'addhaTThAu'tti सार्धा तिम्रो रोमकूपकोटीः निर्वर्तयतीति 35000000, अष्टमे मासे तु शरीरमाश्रित्य 'वित्तीकप्पे' त्ति निष्पन्नप्रायो जीवो भवतीति । अत्राधिकारे इन्द्रभूति जनोपकाराय त्रैशलेयं सर्वज्ञं सर्वभूतदयैकरसं प्रश्नयति यथामू. (20) जीवस्स णं भंते! गब्भगयस्स समाणस्स अत्थि उच्चारेइ वा पासवणेइ वा खेलेइ वा सिंघाणेइ वावंतेइ वा पित्तेइ वा सुक्केइ वा सोणिएइ वा ?, नो इणडे समट्टे, से केणट्टेणं भंते! एवं बुच्चै जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा ? गोयमा ! जीवे णं गब्भगए समाणे जं आहारं आहारेइ तं चिणाइ सोइंदियत्ताए 1 चक्खुरिदियत्ताए 2 घाणिंदियत्ताए 3 जिब्भिदियत्ताए 4 फासिंदियत्ताए 5 अट्ठिअट्ठिमिंजकेसमंसुरोमनहत्ताए, से एएणं अट्ठेणं गोयमा ! एवं बुच्चै जीवस्स णं गब्भगयस्स समाणस्स नत्थि उच्चारेइ वा जाव सोणिएइ वा । 139 वृ. 'जीवस्स णं भंते!' इत्यादि, हे भदन्त ! जीवस्य - जन्तोः 'णं' वाक्यालङ्कारे गर्भगतस्यगर्भत्वं प्राप्तस्य 'समास' त्ति सतः अस्ति-विद्यते वर्त्तत इत्यर्थ उच्चारो - विष्ठा 'इ' इति उपप्रदर्शने अलङ्कारे पूरणे वा वेति विकल्पार्थे 'प्रश्रवणं' मूत्रं 'खेलो' निष्ठीवनं 'सिंघाणे' ति नासिकाश्लेष्म 'वंतं' वमनं 'पित्तं' मायुः शुक्रं - वीर्यं शोणितं रुधिरं 'सुक्के इ वा सोणिए इ वा' इति पदद्वयं भगवत्यादिसूत्रे न दृश्यते आगमज्ञैर्विचार्यमिति, 'नो इणट्टे समट्ठे' नो-नैव 'इणट्टे' त्ति अयमनन्तरोक्तत्वेन प्रत्यक्षोऽर्थोभावः समर्थो बलवान्, वक्ष्यमाणदूषणमुद्गरप्रहारजर्जरितत्वात्, गौतमस्वामी प्राह 'सेकेणद्वेणं' ति अथ केन कारणेन इत्यर्थः हे भदन्त ! एवं प्रोच्यते - जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमिति ?, भगवान् प्राह - हे गौतम! जीवः णं वाक्यालङ्कारे गर्भगतः सन् यदाहारमाहारयति तदाहारं श्रोत्रेन्द्रियतया 1 चक्षुरिन्द्रियतया 2 घ्राणेन्द्रियतया 3 जिह्वेन्द्रियतया 4 स्पर्शनेन्द्रियतया 5 चिनोति पुष्टिभावं नयतीत्यर्थः । " इन्द्रियाणि द्वैधानि - पुद्गलरूपाणि द्रव्येन्द्रियाणि 1 लब्ध्युपयोगरूपाणि तु भावेन्द्रियाणि 2, पुनर्निर्वृत्युपकरणलक्षणभेदात् द्वैधानि द्रव्येन्द्रियाणि तत्र निर्वृत्तिर्द्विधा - अन्तो 9 बहिश्च 2, तत्र अन्तः - श्रोत्रेन्दियस्य अन्तः - मध्ये नेत्रगोचरातीता केवलिद्दष्टा कदम्बकुसुमाकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या शब्दग्रहणोपकारे वर्तते 1 चक्षुरिन्द्रियास्यान्तः मध्ये कवलिगम्या धान्यमसूराकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या रूपग्रहणोपकारे वर्त्तते 3 रसनेन्द्रियस्य अन्तः- मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिन्निर्वृत्तिरस्ति या गन्धग्रहणोपकारे वर्त्तते 4 स्पर्शनेन्द्रियस्य अन्तः-मध्ये केवलिष्टा देहाकारा काचिन्निर्वृत्तिरस्ति या स्पर्शग्रहणोपकारे वर्त्तते 5-1 / बहिर्निर्वृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या 2, Page #143 -------------------------------------------------------------------------- ________________ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 20. उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खङ्गस्य छेदनशक्तिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय2 विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् 2, तथा ज्ञानावर्णकर्मक्षयोपशमाज्जीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं 1 यत्तु शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोग भावेन्द्रियमिति 2 / 140 तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यामाङ्गुलेन सातिरेकं योजनलक्षं स्यात्, प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात्, नात्र विषये नियमः कोऽपि निर्दिष्टोऽस्ति सिद्धान्ते, यतः पुष्करवरद्वीपार्द्धे मानुषोत्तरपर्वतसमीपे कर्कसङ्क्रान्तौ मनुष्याः प्रमाणाङ्गुलभवैः सातिरेकैरेकविंशतियोजनलक्षैः व्यवस्थितं रविं पश्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति । जघन्यतस्त्वत्यासन्नरजोमलादेरग्रहणादङ्गुलसङ्ख्येयभागात् परतः स्थितं वस्तु चक्षुषो विषयः 1 श्रोत्रस्य द्वादश योजनान्युत्कृष्टविषयो मेघगर्जितादौ 2 भ्राणरसनस्पर्शनानानां तूत्कृष्टं नव योजनानि 3-4-5 जघन्यतस्तु चतुर्णामप्यङ्गुलासङ्घयेयभागादागतं गन्धादिकं विषयः, मनसस्तु केवलज्ञानस्येव समस्तमूर्त्तामूर्त्तवस्तुविषयत्वेन क्षेत्रतो नास्ति विषयप्रमाणं मनसोऽप्राप्यकारित्वादिति, विषयप्रमाणं चात्र इन्द्रियविचारे आत्माङ्गुलेनैव ज्ञेयमिति, तथा 'अट्ठिअट्ठिमिंज0'अस्थ्यस्थिमिञ्जकेशश्मश्रुरोमनखतया चिनोतीति, तत्रास्थि-हडुं अस्थिमिंजा-अस्थिमध्यावयवः केशाः- शिरोजाः श्मश्रूणि - कूर्चकेशाः रोमाणि - कक्षादिकेशा इति, 'से' अथ अनेनार्थेन-अनेन कारणेन हे गौतम! हे इन्द्रभते ! एवं पूर्वोक्तं प्रोच्यते-प्रकर्षेण प्रतिपाद्यते जीवस्य गर्भगतस्य सतो नास्ति उच्चारो यावच्छोणितमित ॥ पुनर्गौतमो ज्ञातनन्दनं प्रश्नयति मू. (21) जीवे मं भंते! गब्भगए समाणे पहू मुहेणं कावलियं आहारं आहारितए ?, नो इणट्टे समट्ठे, सेकेणट्टेणं भंते! एवं वुच्चै ? - गोयमा ! जीवे णं गब्भगए समाणे नो पहू मुहेणं कावलियं आहारं आहारितए ? गोयमा ! जीवे णं गब्भगए समाणे सव्वओ आहारेइ सव्वओ परिणामेइ सव्वओ ऊससेइ सव्वओ नीससेइ अभिक्खणं आहारेइ अभिक्खणं परिणामेइ अभिक्खणं ऊससेइ अभि0 नीससेइ आहच्च आहारेइ आहञ्च परिणामेइ आहच्च ऊससेइ A0 नीससइ, माउजीवरसहरणी पुत्तजीवरसहरणी माउजीवपडिबद्धा पुत्तजीवं फुडा तम्हा आहारेइ तम्हा परिणामेइ अवरावि णं पुत्तजीवपडिबद्धा माउजीवफुडा तम्हा चिणाइ, से एएणं अड्डेणं गोयमा ! एवं बुच्चै-जीवे णं गब्भगए समाणे नो पहू मुहेणं कावलियं आहरं आहरित्तए । वृ. 'जीवे gaM0' हे भदन्त ! हे भवान्त! हे दयैकरसकृतवागवृष्ट्याद्रीकृतभव्यहृदयवसुंधर जीवो गर्भगतः सन् प्रभुः - समर्थ मुखेन वक्त्रेण कवलैर्भवं कावलिकं आहारं - अशनादिकं 'आहारित्तए ऽत्ति आहर्त्तु अदनं कर्तुमिति ?, आह जगदीश्वरः - हे गौतम! नायमर्थः समर्थः, श्रीगौतमः प्राह - 'से' अथ केनार्थेन एवं प्रोच्यते ?, विश्वैकवत्सलो वीरः प्राह-- हे गौतम! जीवो गर्भगतः सन् 'सव्वौ' त्ति सर्वात्मना - सर्वप्रकारेण आहारयति, आहारतया गृह्णातीत्यर्थः, सर्वात्मना Page #144 -------------------------------------------------------------------------- ________________ mU021 141 परिणामयति, शरीरादितया गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना उच्छ्वसिति' सर्वप्रकारेणऊर्ध्वश्वास गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना निश्वसिति-श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णं-पुनः पुनः आहारयतिअभीक्ष्णं परिणामयतिअभीक्ष्णमुच्छ्वसितिअभीक्ष्णंनिश्वसिति, Ahacca'tti कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परिणामयति कदाचिन्न परिणामयति कदाचिदुच्छ्वसितिकदाचित्रोच्छ्वसिति कदाचिनिश्वसितिकदाचिन निश्वसितिअपर्याप्तावस्थायां _ अथ कथंसर्वतः आहारयतीत्याह-'माउजीवर'0 रसः ह्रियते-आदीयतेययासारसहरणी नाभिनालमित्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इतिपुत्रजीवंस्पृष्टवती, इह प्रतिबद्धता-गाढसम्बन्धस्तदंशत्वात् स्पृष्टताच-सम्बन्धमात्रं अतदंशत्वात्, अथवा मातृजीवरसहरणी 1 पुत्रजीवरसहरणी 2 चेति द्वे नाडयौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मान्मातृजीव्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेवं तस्माच्चिनोति शरीरं, उक्तञ्च त्न्त्रान्त्रे॥1॥ "पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते । ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥ " इति, 'से' अथ अनेनार्थेन हे गौतम ! एवं प्रोच्यते-जीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिकं आहारमाहर्तुमिति ॥पुन्ः गौतमो वीरं प्रश्नयति.मू. (22) जीवे णं गभगए समाणे किमाहारं आहारेइ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ तित्तकडुयकसायंबिलमहराइं दव्वाइं आहारेइ तओ एगदेसेणं ओयमाहारेइ, तस्स फलबिंटसरिसा उप्पलनालोवमा भवै नाभिरसहरणी जणणीएसया इंनाभीए पडिबद्धा नाभीए तीए गब्भो ओयं आइयै अण्हयंतीए ओयाए तीए गब्भो विवड्डइ जाव जाउत्ति। वृ.जीवोगर्भगतःसन् किमाहारमाहारयति?,गौतम! 'जंसेऽत्तियासे-तस्य गर्भसत्वस्य माता गर्भधारिणी 'नाणा0' नानाविधाः-विविधप्रकाराः रसरूपारसप्रधानावा विकृतयो-दुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्रतिक्तानि-निम्बिर्भटादीनिकटुकानि-आर्द्रकतीमनादीनि कषायाणि-वल्लकादीनिआम्लानितक्रारनालादीनि मधुराणि-क्षीरदध्यादीनि 5 / _ 'तओ egadeseNaM'ti तासां-रसविकृत्यादीनामेकदेशस्तेन सह 'ओयंति ओजसंशुक्रशोणितसमुदायरूपंआहारयति, तद्वा त्वगेकदेशेनमातुराहारमिश्रंओजः-शोणितंआहारयति कथमित्याह 'तस्सफल' इत्यादियावत् 'jAu'tti, तस्य-गर्बजीवस्य जणणीएऽत्तिजनन्या-मातुः नाभिरसहरणी- नाभिनालमस्ति, किम्भूता ?-फलवृन्तसद्दशी- उत्पलनालोपमाचपुनः किंभूता? - 'पडिबद्धा' गाढलग्ना, क्व?-नाभौ, कथं? -सदा 'ई' इति वाक्यालङ्कारे ऽतीएऽत्ति तया नाभीएऽत्तिजननीनाभिप्रतिबद्धयारसहरण्या 'गब्भोओयंतिगर्भः-उदरस्थःजन्तुः ओजःमातुराहारमिश्रंशुक्रशोणितूपं 'आइयैत्ति आददाति गृह्णातीति, 'अण्हयंतीए ओयाए तीएऽत्ति तस्यां 'अशश् भोजने' अश्नत्यां यद्वा 'भुज पालनाभ्यवहारयोः' भुंजानायांभोजनं कुर्वत्यां वा Page #145 -------------------------------------------------------------------------- ________________ 142 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 22 ओजसा-मातुराहारमिश्रेण शुक्रशोणितरूपेण गर्भो विवर्धते-वृद्धिं याति यावजात इति । भुजो जजिमजेमकम्माण्हसमाणचमढचट्टा' इतिप्राकृतसूत्रेण भुजधातोःअण्ह इत्यादेश इति । पुनर्गौतमो वीरदेवं प्रश्नयति मू. (23) कैणंभंते! माउअंगा पन्नत्ता?, गोयमा! तओ माउअंगापन्नता, तंजहा-मंसे 1 सोणिए 2 मत्थुलुंगे 3, कैणं भंते ! पिउअंगा पन्नत्ता?, गोयमा! तओ पिउअंगा पन्नत्ता, तंजहा-अट्टि 1 अद्विमिंजा 2 केसमंसुरोमनहा 3 / . वृ. 'कैणं भंते' हे भदन्त !णंइति वाक्यालङ्कारे कति मातुरङ्गानि आर्तवबहुलानीत्यर्थः प्रज्ञप्तानि?, जगदीश्वरो जगत्राता जगद्भावविज्ञाता वीर आह-हे गणधर ! गौतम ! त्रीणि मातुरङ्गानि प्रज्ञप्तानि मया अन्यैश्च जगदीश्वरैः, तद्यथा-मांसं-पललं 1 शोणितं-रुधिरं 2 मत्थुलुंगेति-मस्तकभेजकं, अन्ये त्वाहुः-मेदःफिप्फिसादि मस्तुलुंगमिति 3 ॥ 'कैणं भंते!' कति हे भदन्त ! पैतृकाङ्गानि शुक्रविकारबहुलानीत्यर्थः प्रज्ञातानि?, हे गौतम ! त्रीणि पैतृकाङ्गानि प्रज्ञप्तानि, तद्यथा-अस्थि-हथु 1 अस्थिमिजा-अस्थिमध्यावयवः 2 केशश्मश्रुरोमनखाः 3, तत्र केशाः-शिरोजाः श्मश्रूणि-कूर्चकेशाः रोमाणि-कक्षादिकेशाः नखाः-करजा इति, केशादिकंबहुसमानरूपत्वादेकमेव, उभयव्यतिरिक्तानितु शुक्रशोणितयोः समविकाररूपत्वात्मातापित्रोः साधार्न्नानीति॥ग्र्भ्स्थोऽपि किं कश्चिद् जीवोनरकं देवलोकं वा गच्छतीति गौतमो वीरं प्रश्नयति मू. (24) जीवे णं भंते ! गभगए समाणे नेरइएसु उववजिजा ?, गोयमा! अत्थेगइए उववजिज्जा अत्थेगइए णो उववजिजा, से केणटेणं भंते ! एवं वुच्चाइ-जीवेणं गभगए समाणे नेरइएसु अत्येगइए उववजिजा अत्यंगइए नो उववजिजा? गोयमा! जेणंजीवेगभगए समाणे सन्नी पंचिंदिए सव्वाहिं पजत्तीहिं पछत्तएवीरियलद्धीए विभंगनाणलद्धीए विउब्बियलद्धीए विउब्बियलद्धीपत्ते पराणीयं आगयं सुच्चा निसम्म पएसे निच्छुहै निच्छुहित्ता विउब्बियसमुग्घाएणं समोहणइ समोहणित्ता चाउरंगिणिं सिन्नं सत्राहेइ सन्नाहित्ता पराणीएणं सद्धिं संगाम संगामेइ । से णं जीवे अत्थकामए 1 रजकामए 2 भोगकामए 3 कामकामए 4 अत्थकंखिए 1 रजकंखिए 2 भोगकंखिए 3 कामकंखिए3 कामकंखिए 4 अत्थपिवासिए 1 भोग02 रज03 काम0 4, तच्चित्ते 1 तम्मणे 2 तल्लेसे 3 तदज्झवसिए 4 तत्तिव्वज्झवसाणे 5 तयट्ठोवउत्ते 6 तदप्पियकरणे7तभावणाभाविए 8एयंसिंचणं (चे) अंतरंसि कालं करिज्जानेरइएसूववजिजा; से एएणं अटेणंएवं वुच्चै जीवेणंगभगए समाणे नेरइएसुअत्थेगइए उववजेजा अत्थेगइएनो उववजेजा गोय्मा!| वृ. जीवेणंगमग0' हे भदन्त ! जीवो गर्भगतः सन् मृत्वेति शेषः नरकेषु उत्पद्यते?, हे गौतम! अस्ति-विद्यते ऽएगइएऽत्ति एककः कश्चि सगर्वराजादिगर्भरूपः उत्पद्यते अस्त्ययं पक्षः यदुत एककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-जीवो गर्भगतः सन् नरकेषूसत्ययं पक्षः यदुतएककःकश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त! एवंप्रोच्यते-जीवो गर्भगतः सन् नरकेषु अस्त्येककः उत्पद्यते अस्त्येकको नोत्पद्यते ?, हे गौतम ! 'जे NaM'ti यो Page #146 -------------------------------------------------------------------------- ________________ mU0 24 143 जीवः 'णं' इतिवाक्यालङ्कारे गर्भगतः सन् आहारादिका संज्ञा विद्यतेयस्य स संज्ञी पञ्चे न्द्रियाणिश्रवण 1 ध्राण- 2 रसन3 चक्षु 4 स्पर्शन 5 लक्षणानि विद्यन्ते यस्य स पञ्चेन्द्रियः सर्वाभिरा हारशरीरेन्द्रियोच्छ्वासभाषामनोलक्षणाभिः षड्भिः पर्याप्तिभिः पर्याप्तः, मासद्वयोपरिवर्त्तीत्यनुक्त मपि ज्ञेयं । यतो मासद्वयमध्यवर्ती मनुष्यो गर्भस्थो नरके देवलोकेऽपि न यातीत्युक्तं भगवत्यामिति, पूर्वभविकवीर्यलब्ध्या पूर्वभविकविभंगज्ञानलब्ध्या विभंगनाणलद्धीएत्ति पदं भगवत्यां नास्ति, पूर्वभविकवैक्रियलब्ध्या वैक्रियलब्धि प्राप्तः सन् यद्वा वीर्यलब्धिकः विभङ्गज्ञानलब्धिकः वैक्रियलब्धिकः वैक्रियलब्धि प्राप्तः सन् परानीकं - शत्रुसैन्यं आगतं प्राप्तं 'सोचे ऽति श्रुत्वा 'निसम्म 'त्ति निशम्य - मनसा अवधार्य 'पएसे निच्छुभै' त्ति स्वप्रदेशान् अनन्तानन्तकर्मस्कन्धानुविद्धान् गर्भदेशाद् बहि क्षिपति - निष्काशयति निष्काश्य विष्कम्भबाहल्याभ्यां शरीरप्रमाणं आयामतः सङ्घयेययोजनप्रमाणं जीवप्रदेशदण्डं निसृजति, वैक्रियसमुद्घातेन 'समोहणइऽत्ति समवहन्तिसमवहतो भवति तथाविधपुद्गलग्रहणार्थः, समवहत्य चत्वारि गजाश्वरथपदातिलक्षणानि अङ्गानि विद्यन्ते यस्याः यस्यां वा सा चतुरङ्गिनी तां चतुरङ्गिनीं 'सिन्न' न्ति सेनां कटकमित्यर्थ 'सन्नाहेइ' त्ति सज्जां करोतीत्यर्थः सज्जां कृत्वा परानीकेन सार्धं संग्रामं संग्रामयति-युद्धं करोतीत्यर्थः । 'से णं जीवेऽत्ति णं इति वाक्यालङ्कारे सः - युद्धकर्त्ता जीवः 'अत्थकाम 'त्ति अर्थे - द्रव्ये कामो-वाञ्छामात्रं यस्यासावर्धकामः एवमन्यान्यपि विशेषणानि, नवरं - राज्यं नृपत्वं 2 भोगाःगन्धरसस्पर्शा 3 कामौ - शब्दरूपे 4 ' अत्थकंखिए ' त्ति काङ्क्ष गृद्धिरासक्तिरित्यर्थः अर्थे- द्रव्ये काङ्क्षा सञ्जता अस्येति अर्थकाङ्क्षितः 1 एवमन्यानि राज्यकाङ्क्षितः 2 भोगकाङ्क्षितः 3 कामकाङ्क्षितः 4 / 'अत्यपिवासिएऽत्ति पिपासेव पिपासा - प्राप्तेऽप्यर्थे' तृप्तिः अर्थे अर्थस्य वा पिपासा सञ्जाता अस्येति अर्थपिपासितः 1 एवमन्यानि राज्यपिपासितः 2 भोगपिपासितः 3 कामपिपासितः 4 'तच्चित्ते' त्ति तत्र - अर्थराज्यभोगकामे चित्तं - सामान्योपयोगरूपं यस्यासौ तच्चित्तः 1 'तम्मणे' त्ति तत्रैव - अर्थादौ मनः-विशेषोपयोगरूपं यस्य स तन्मनाः 2 'तल्लेसे' त्ति तत्रैव - अर्थादौ लेश्या- आत्मपरिणामविशेषः यस्यासौ तल्लेश्यः 3 'तदज्झवसिए' त्ति इह अध्यवसायः - अध्यवसितं तत्र तच्चित्तादिभावयुक्तस्य सतः तस्मिन् अर्थादावेवाध्यवसितं - परिभोगक्रियासम्पादनविषयमस्येति तदध्यवसितः 4 'तत्तिव्वज्झवसाणे' त्तितस्मिन्नेव - अर्थादौ तीव्रं - आरम्भकालादारभ्य प्रकर्षयायि अध्यवसानं - प्रयत्नविशेषलक्षणं यस्य स तत्तीव्राध्यवसानः 5 'तदट्ठोवउत्तेऽत्ति तदर्थंअर्थादिनिमित्तं उपयुक्तः- अवहितः तदर्थोपयुक्तः 6 'तदप्पियकरणे ऽत्ति तस्मिन्नेव - अर्थादौ अर्पितानि-आहितानि करणानि - इन्द्रियाणि कृतकारितानुमतिरूपाणि वा येन स तदर्पितकरणः 7 'तब्भावणाभाविएऽत्ति असकृदनादौ संसारे तदभावनया - अर्थादिसंस्कारेण भावितो यः स तद्भावनाभावितः 8 / 'एयंसि' त्ति एतस्मिन् 'णं' इति वाक्यालङ्कारे चेत्-यदि 'antaraMsi''tti सङ्ग्रामकरणावसरे कालं - मरणं कुर्यात् तदा नरकेषु गाढदुःखाकुलेषु उत्पद्यते, नरभवं त्यक्त्वा महारम्भी मिथ्याष्टि नरके यातीत्यर्थः, 'से' अथ एतेनार्थेनैवं प्रोच्यते - हे गौतम! जीवो गर्भगतः सन् नरकेषु अस्ति एककः कश्चिदुत्पद्यते अस्ति एककः कश्चिन्नोत्पद्यते ॥ पुनर्गौतमो वीरं प्रश्नयतीत्याह Page #147 -------------------------------------------------------------------------- ________________ 144 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 25 मू. (25) जीवे णं भंते ! गब्भगए समाणे देवलोगेसु उववजिजा?, go0 ! अत्थेगइए uva0 अत्थेग0 नो uva0, से केणटेणं भंते ! एवं वुच्चै-अत्थेगइए u0 अत्थेगइए नो u0 ?, गोयमा! जेणं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहि~ पञ्जत्तीहिं पजत्तए वेउब्वियलद्धीए ओहिनाणलद्धीएतहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमविआयरियंधम्मियंसुवयण सुच्चा निसम्म तओ से भवै तिब्वसंवेगसंजायसद्धे तिब्व्ध्म्मानुराय्र्त्ते। से णं जीवे धम्मकामए 1 पुण्णकामए 2 सग्गकामए 3 मुक्खकामए 4 धम्मकंखिए 1 पुण्णकंखिए 2 सग्गकंखिए 3 मुक्खकंखिए4 धम्मपिवासिए 1 पुण्णपिवासिएर सग्गपिवासिए 3मुक्खपिवासिए4 तचित्ते 1 तम्मणे 2 तल्लेसे 3 तदज्झवसिए4 तत्तिव्वज्झवसाणे 5 तदप्पियकरणे 6.तयट्ठोवउत्ते 7 तब्भावणाभाविए 8 एयंसिणं(चे) अंतरंसि कालं करिजा देवलोएसु उववज्जिज्जा,से एएणं अटेणंगो0 एवं वुच्चइअत्यंगइए उववजिज्जा अत्थेगइए नो उव्व्जिजा। वृ. 'जीवेणं भंते! गब्मगएदेव0' जीवोहे भदन्त! गर्भगतः सन्मृत्वेतिशेषः देवलोकेषु उत्पद्यते?, हे गौतम ! अस्ति एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते?, हे गौतम ! यो जीवो गर्भगतः सन् संज्ञीपञ्चेन्द्रियः सर्वाभि पर्याप्तिभि पर्याप्तः, मासद्वयोपरिवर्तीत्यवधार्य मासद्वयमध्यवर्तीतु स्वर्गेनयातीति,पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य-तथाविधस्य उचितस्येत्यर्थः श्रमणस्य-साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रदर्शनार्थः 'mAhaNassa'ttimA हन2 इत्येवमादिशतिस्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाद् माहनः-परमगीतार्थस्तस्यवा अंतिएऽत्तिसमीपेएकमप्यास्तामनेकंआर्य-आराद्यातंपापकर्मभ्य इत्यार्थं अत एव धार्मिकमित सुवचनं-शोभनवाक्यं श्रुत्वा-आकर्ण्य निशम्य-मनसा अवधार्य 'तौत्ति त्द्न्न्त्र्मेव्। सः-गर्भस्थजन्तुः भवति-जायते ऽतिव्वसं0' तीव्रसंवेगेन-भृशंदुःखलक्षाकुलभवभयेन साता-सम्यगुत्पन्ना श्रद्धा श्रद्धानंधर्मादिषु यस्य स तीव्रसंवेगसआतश्रद्धः 'तिव्वध0' तीव्रो यो धर्मानुरागः-धर्मबहुमानस्तेन रक्त इव-रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान्जीवः 'णं' वाक्यालङ्कारे ऽधम्मकामएऽत्तिधर्मे-श्रुतचारित्रलक्षणे कामो-वाञ्छामा यस्यसधर्मकामकः 1 पुण्ये-तत्फलभूतेशुभकर्मणिकामो यस्यसपुण्यकामकः स्थानाङ्गेतु-अन्न 1 पानश्वस्त्र3'ऽलय4शयना5'ऽसनक्ष्मनोऽवचनकाय9लक्षणंनवविधं पुण्यंप्रतिपादित जगदीश्वरेण भगवतेति 2, स्वर्गे-देवलोके कामो यस्य स स्वर्गकामकः 3 मोक्षे-शिवे अनन्तानन्तसुखमयेकामोयस्यसमोक्षकामकः 4, एवमग्रेऽपि, नवरंकाङा-गृद्धिरासक्तिरित्यर्थः धर्मे काङ्क्षा सञ्जाता अस्येति धर्मकाङ्क्षितः 1 पुण्यकाङ्क्षितः 2 स्वर्गकाङ्क्षितः 3 मोक्षकाङ्कितः 4 पिपासेव पिपासा-प्राप्तेऽपि धर्मेऽतृप्तिधर्मपिपासासा साताअस्येतिधर्मपि पासितः 1 पुण्पिपासितः2 स्वर्गपिपासितः 3 मोक्षपिपासितः 4, 'तच्चित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानिवाच्यानि, तच्चित्तः 1 तन्मनाः 2 तल्लेश्यः3 तदध्यवसितः 4 तत्तीव्राध्यवसायः 5 तदर्थोपयुक्तः6तदर्पितकरणः 7तदभावनाभावितः 8, eyaMsiNaM'ti एतस्मिन्नन्तरेधर्मध्यानावसरे कालं-मरणं करिज्जत्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अथैतेनार्थेन हे Page #148 -------------------------------------------------------------------------- ________________ mU0 25 145 गौतम ! एवमस्माभि प्रोच्यते - अस्ति एककः कश्चित् स्वर्गे उत्पद्यते ऽअत्थि 'त्ति अस्ति एककः कश्चित् नोत्पद्यते इति । गर्भाधिकारे पुनर्गौतमस्वामी श्रीमहावीरं प्रश्नयति मू. (26) जीवे णं भंते! गब्भगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छिज्ज वा चिट्ठिजवा निसीइज्ज वा तुयट्टिज्ज vA Asaijja vA saijja vA माउए सुयमाणीए सुयै जागरमाणीए जागरै सुहियाए सुहिओ भवै दुहियाए दुक्खिओ भवै ?, हंता गोयमा ! जीवे न गब्भगए समाणे उत्ताणए वा जाव दुक्खिओ भवै ॥ वृ. 'जीवे णं भंते! ga0' जीवो हे भदन्त ! गर्भगतः सन् 'उत्ताणए वे ऽति उत्तानको वा सुप्तोन्मुखो वेत्यर्थ: 'पासिल्लिए व' त्ति पार्श्वशायी वा 'अंबखुज्जए va'tti आम्रफलवत् कुब्ज इति 'acchijja'tti आसीनः सामान्यतः, एतदेव विशेषतः उच्यते- 'चिट्ठेज व 'त्ति ऊर्ध्वस्थानेन 'निसीज्जए वे ऽति निषदनस्थानेन 'तुयट्टेज व 'त्ति शयीत निद्रया इति वेति 'आसैज व 'त्ति आश्रयति गर्भमध्यप्रदेशं 'सइज्ज व 'त्ति शेते निद्रां विनेति, मात्रा मातरि वा 'सुयमाणीए ऽत्ति शयनं कुर्वत्या कुर्वत्यां वा 'सुयै' त्ति स्वपिति निद्रां करोतीत्यर्थः । 'जागरमाणीए ऽत्ति जाग्रत्या - जागरणं कुर्वत्या कुर्वत्यां वा जागर्त्ति, निद्रानाशं कुरुते इत्यर्थः, सुखितायां सुखितो भवति, दुःखितायां दुःखितो भवति, 'हन्ता गोयम ! त्ति' हन्त इति कोमलामत्रणार्थो दीर्घत्वं च मागधदेशीप्रभवं, उभयत्रापि 'जीवे णं गब्भगए समाणे' इत्यदेः प्रत्युच्चारणं तु स्वानुमतत्वप्रदर्शनार्थः, वृद्धाः पुनराहुः - 'हंता गोयमा !' इत्यत्र हन्त इति एवमेतदिति अभियुपगमवचनं, यदनुमतं तठप्रदर्शनार्थं 'जीवे णं गब्भगए' इत्यादि प्रत्युच्चारितमिति, हे गौतम! जीवो गर्भगतः सन् उत्तानको वा यावद्दुखितो भवतीति । अथ पूर्वोक्तं पद्येन गाथाचतुष्टयेन दर्शयन्नाहमू. (27) थिरजायंपिहु रक्खइ सम्मं साक्खई तओ जननी । संवाहई तुयट्टै रक्खइ अप्पं च गब्धं च ॥ वृ. 'थिराजा 0 ' स्थिरजातं स्थिरीभूतं ' रक्खइ' त्ति रक्षति - सामान्येन पालयति ततः सा जननी तं सम्यग् - यत्नादिकरणेन रक्षति 'संवाहै' त्ति संवहति गमनाऽऽगमनादिप्रकारेण 'तुयट्टइऽत्ति त्वगवर्त्तयति - स्वापयति रक्षति- आहारादिना पालयति आत्मानं च गर्भं चेति ॥ मू. (28) अनुसुयै सुयंतीए जागरमाणीए जागरै गब्भो । सुहियाए होइ सुहियो दुहियाए दुक्खिओ होइ । / वृ. 'अणु0' अनुस्वपिति - अनुशेते ऽसुयंतीए ऽत्ति स्वपत्यां सत्या जाग्रत्यां जागर्ति गर्भौदरस्थजन्तु - जनन्यां सुखितायां सुखितो भवति दुःखितायां दुःखितो भवति । / उच्चारे पासवणे खेलं संघाणओवि से नत्थि । मू. (29) अट्ठीट्ठीमिंजनहकेसमंसुरोमेसु परिणामो ॥ वृ. 'उच्चारो0' उच्चारो - विष्ठा प्रश्रवणं - मूत्रं खेलो - निष्ठीवनं 'सिंघाणं' ति नासिकाश्लेष्मापि 'से' तस्य गर्भस्थस्य नास्तीति, जननीजठरस्थो जीव आहारत्वेन तु यद् गृह्णाति तदस्थ्यस्थिमिंजनखकेशश्मश्रुरोमेषु (मसु) पूर्वव्याख्यातेषु 'परिणामो ऽत्ति परिणामयतीत्यर्थः । 141 10 Page #149 -------------------------------------------------------------------------- ________________ 146 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 30 मू. (30) आहारोपरिणामो उस्सासो तहय चेव निस्सासो, सव्वपएसेसु भवै कवलहारो यसे नत्थि । / (प्र.) मू. (31) एवं बुदिमैगओ गब्भे संवसइ दुखिओ जीवो। परमतमिसंधकारे अमिज्झभरिए पएसंमि ॥ वृ. "एवंवु0' एवमुक्तप्रकारेण 'बुदि मितिशरीरंअतिगतः-प्राप्तः सन्गर्भ-जननीकुक्षौ संवसति-संतिष्ठतेचारकगृहे चौरवत्, 'दुक्खिओजीवोऽत्ति अग्निवर्णाभिः सूचीभिः भिद्यमानस्य जन्तोः याशं दुःखं जायते ततोऽप्यष्टगुणं यद् दुःखं भवति तेन सहशेन दुःखेन दुःखितो भवति जीवः गर्भे, किंभूते गर्भे ?-तमसा अन्धकारं यत्र तमोऽन्धकारः परमश्चासौ तमोऽन्धकारश्च परमतमोऽन्धकारः महान्धकारव्याप्त इत्यर्थः तस्मिन्, अमेध्यभृते-विष्ठापूर्णे प्रदेशे-जीववसनस्थानके इति। मू. (32) आउसो ! तओ नवमे मासे तीए वा पडुप्पन्ने वा अनागए वा चउण्हं माया अन्नयरं पयायै, तंजहा इत्थिं वाइत्थिरवेणं 1 पुरिसंवापुरिसरूवेणं 2 नपुंसगंवानपुंसगरूवेणं 3 बिंबिंवा बिंबरूवेणं 4 / वृ. 'आउसो ! तओ' इत्यादि, हे आयुष्मन्! हे इन्द्रभूते! ततः-अष्टमासानन्तरं नवमे मासे अतीते वा अतिक्रान्ते वा प्रत्युत्पन्ने वा-वर्तमाने वा अनागते वा अप्राप्ते वा 'चउण्हं' चतुर्णा स्त्र्यादिरूपाणां वक्ष्यमाणानां माता-जननी अन्यतरत्-चतुर्णांमध्ये एकतरं पयायैऽत्ति प्रसूते 'taMjaha'tti तत्पूर्वोक्तंयथास्त्रियं वा स्त्रीरूपेण-स्त्र्याकारेण प्रसूते 1 पुरुषं वापुरुषरूपेणपुरुषाकारेण 2 नपुंसकंवा नपुंसकरूपेण-नपुंसककाकारेण 3 बिम्बं वा बिम्बरूपेण-बिम्बाकारेण, बिम्बमिति गर्भप्रतिबिम्बं गर्भाकृतिराह्नवपरिणामो नतु गर्भ एव 4 / - एते कथं जायन्त? इत्याहमू. (33) अप्पं सुक्कं बहूउयं, इत्थी तत्थ जायै 1 / . अप्पं उयं बहुं सुक्कं, पुरिसो तत्थ जायै 2 ॥ वृ. 'अपं' अल्पं शुक्र 'bahuuuya'tti बहुकं-प्रभूतं 'uya'ti ओजः-आर्तवं स्त्री तत्र गर्भाशये जायते-उत्पद्यते 1, अल्पं-ओजः बहु शुक्रं पुरुषस्तत्र जायते 2 / मू. (34) दुण्डंपि रत्तसुक्काणं, तुल्लभावे नपुंसओ 3 / इत्थिउयसमाओगे, बिंबं तत्थ जायै 4 ॥ वृ. द्वयोरपि रक्तशुक्रयोः-रुधिरवीर्ययोः तुल्यभावे-समत्वे सति नपुंसको जायते 3, 'itthI'tti स्त्रियाः-नार्या 'oya'tti ओजसः 'समाओगेऽत्ति समायोगः-वातवशेन तस्थिरीभवनलक्षणं स्त्र्योजःसमायोगस्तस्मिन् सति बिम्बं तत्र-गर्भाशये प्रजायते 4 इति । मू. (35)अहणं पसवणकालसमयंसि सीसेण वा पाएहिं वा आगच्छइ समागच्छइ तिरियमगच्छइ विनिघाय्माव्जि। वृ. 'अह णमित्यादि, अथानन्तरं 'णं' वाक्यालङ्कारे प्रसवकालसमये-जन्मकालावसरे शीर्षेण वा-मस्तकेन वा पादाभ्यां वा-चरणाभ्यां वा आगच्छति समागच्छइऽत्ति समम्-अविषममागच्छति 'सम्मंआगच्छइत्ति पाठे सम्यक्-अनुपघातहेतुना आगच्छति-मातुरुदरात योन्या Page #150 -------------------------------------------------------------------------- ________________ mU0 35 निष्क्रामति, 'तिरियमागच्छइ' त्ति तिरश्चीनो भूत्वा जठरान्निर्गन्तुं प्रवर्त्तते यदि तदा विनिर्घातं - मरणमापद्यते निर्गमाभावादिति । यू. (36) 147 कोई पुण पावकारी बारस संवच्छराई उक्कोसं । अच्छइ उ गब्भवासे असुइप्पभवे असुइयंमि । / वृ. 'कोइ पुण0 ' कोऽपि पुनः पापकारी - ग्रामघातरामाजठरविदारणजिनमुनिमहाशातनाविधायी वातपित्तादिदूषितो देवादिस्तम्भितो वेति शेषः, द्वादश संवत्सराणि उत्कृष्टतः 'अच्छइऽत्ति तिष्ठति, तुशब्दात् गर्भोक्तं प्रबलं दुःखं सहमानमोऽवतिष्ठते गर्भवासे - गर्भगृहे, किम्भूते ? - अशुचिप्रभवे अशुचिके - अशुच्यात्मके इति । मू. (37) जायमाणस्स जं दुक्खं, मरमाणस्स वा पुणो । ते दुक्खेण संमूढो, जाई सरै न' प्पणो ॥ वृ. ननु नवमासमात्रान्तरितमपि प्राक्तनं भवं सामान्यजीवः किं न स्मरतीत्याह - 'जायमा0 ' गाथा, जायमानस्य-गर्भान्निसरतः तत्र उत्पद्यमानस्य वा यहुखं भवति वा - अथवा पुनम्रियमाणस्य यहुखं भवति तेन दारुणदुःखेन संमूढो - महामोहं प्राप्तः जातिं - प्राक्तनभवं आत्मीयं- स्वकीयं मूढात्मा प्राणी न स्मरति - कोऽहं पूर्वभवे देवादिकोऽभवमिति न जानीतीति । मू. (38) वीसरसरं रसंतोजो सो जोणीमुहाओ निष्फिडै । माऊए अप्पणोऽविय वेयणमौलं जणेमाणो । / वृ. 'वीसर' त्ति परमकरुणोत्पादकं 'सरं ' ति स्वरं - ध्वनिं 'रसंतो' त्ति भृशं कुर्वन् स गर्भस्थो जीवः योनिमुखात् निष्क्रामति मातुः आत्मनोऽपिच वेदनामतुलां जनयन्-उत्पादयन् । मू. (39) गब्भधरयमि जीवो कुंभीपागंमि नरयसंकासे । वुत्थो अमिज्झमज्झे असुइप्पभवे असुइयंमि । / वृ. 'गब्भत्थ' गाथा, गर्भगृहे जीवः कुंभीपाके कोष्ठिकाकृतितप्तलोहभाजनसदृशे नरकसध्शे-नारकोत्पत्तिस्थानतुल्ये 'वुच्छो' त्ति उषितः - स्थितः, अमेध्यं - गूथं मध्ये यस्य गर्भगृहस्य सः अमेध्यमध्यस्तस्मिन् अशुचिप्रभवे - जम्बालाद्युद्भवे अशुचिके - अपवित्रस्वरूपे । मू. (40) पित्तस्स य सिंभस्स य सुक्क स्स य सोणियस्स चिय मज्झे । मुत्तस्स पुरीसस्स य जायै जह वच्चकिमिउव्व । / वृ. 'पित्त0' पित्तस्य 'सिंभस्य' श्लेष्मणः शुक्रस्य शोणितस्य मूत्रस्य पुरीषस्य - विष्ठायाः मध्ये-मध्यभागे जायते--उत्पद्यते, कैव ? - 'वच्च किम्मिउव्व' त्ति वर्चस्वकृमिवत्- विष्ठानीलंगवत्, यथा कृमि - द्वीन्द्रियजन्तुविशेषः उदरमध्यस्थविष्ठायामुत्पद्यते तथा जीवोऽपीति । - पू. (41) तं दानि सोयकरणं केरिसयं होइ तस्स जीवस्स । सुक्क रुहिरागराओ जस्सुप्पत्ती सरीरस्स ॥ वृ. 'तं दाणि0' तत् 'dANi'ti इदानीं साम्प्रतं शौचकरणं - शरीरसंस्कारकरणं कीदृशं भवति तस्य---गर्भनिर्गतस्य जीवस्य ?, यस्य भङ्गुरशरीरस्योत्पत्ति - प्रादुर्भावः शुक्ररुधिराकरात्वीर्यरुधिरखनेः वर्त्तत इति । पू. (42) एयारिसे सरीरे कलमलभरिए अमिज्झसंभूए । Page #151 -------------------------------------------------------------------------- ________________ 148 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 42 निययं विगणिज्जंतं सोयमयं केरिसं तस्स ॥ वृ. 'एया0' एताशे शरीरे कलमलभृते-उदरस्थजलबटकदमादिपूर्णे अमेध्यसम्भूतेविष्ठाकीर्णोदरसम्भूते 'निययं विगणिअंत' मिति पदद्वये 'सप्तम्या द्वितीये' ति सप्तम्यर्थे द्वितीया, निजके- आत्मीये 'विगणिज्जंत' मिति आत्मपरेषां जुगुप्सायोग्ये शौचमतं- पवित्रत्वाङ्गीकारलक्षणं, यथा मयाऽस्य स्नानचन्दनादिना पवित्रत्वं विधेयमिति यद्वा शौचेन - वस्त्रचन्दनाभरणादिना मदो - गर्वो यत्र सनत्कुमारचक्रिवत् तत् शौचमदं यथा कीद्दशं मम शरीरं शोभतेऽलङ्कारादिनेति, यदिवा एवंविधे शरीरे कुत्रापि रोगादिना विनष्टे शोकमतं-शोकाङ्गीकारकरणं यथा - हा मम सुन्दरं शरीरं स्फोटकादिना विनष्टमिति, कीदृशं तस्य जीवस्येति । अथ जीवानां ग्रन्थमुखे द्वितीयगाथया सूचिता दश दशाः निरूप्यन्तेमू. (43) आउसो ! एवं जायस्स जंतुस्स कमेण दस दसा एवमाहिज्जंति तंजहा वृ. 'आउसो e0' हे आयुष्मन् ! एवम् उक्तप्रकारेण जातस्य - उत्पन्नस्य जन्तोः - जीवस्य क्रमेण - अनुक्रमेण दश दशा - दशावस्थाः, दशवर्षप्रमाणा प्रथमा दशा-अवस्था 1 दशवर्षप्रमाणा द्वितीया दशाऽवस्था 2 इत्येवं दश दशाः, एवं वक्ष्यमाणप्रकारेण 'आहिज्जंती' ति आख्यायन्ते - कथ्यन्ते, तद्यथा मू. (44) बाला 1 किड्डा 2 मंदा 3 बला य 4 पण्णा य 5 हायणि 6 पवंचा 7 / भारा 8 मुम्ही 9 सायणी य दसमा य 10 कालजाणंति बालया ॥ वृ. 'बाला 1 किड्डा 2' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला 1, क्रीडाप्रधाना दशा क्रीडा 2, मन्दो - विशिष्टबलबुद्धिकार्योपदर्शनासमर्थो भोगानुभूतावेव समर्थों यस्यां दशायां सा मन्दा 3, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला 4, प्रज्ञा - वाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा 5, पाहयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति हापनी 6, प्रपञ्चयति-विस्तारयति खेलकासादि इति प्रपञ्चा 7, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा प्रागभारा 8, मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - अभिमुख्यं यस्यां सा मुनमुखी 9, स्वापयति-निद्रायतं करोति सा शायिनी दशमी 10, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति । मू. (45) जायमित्तस्स जंतुस्स जासा पढमिया दसा । न तत्थसुहं दुक्खं वा नहु जाणंति बालया ॥ वृ. अथ सूत्रेणैव दश दशा दर्शनन्नाह - 'जायमि0' श्लोकः, जातमात्रस्य जन्तोः - जीवस्य या सा प्रथमिका दशा - दशवर्षप्रमणावस्था 'तत्थ' त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः - जातिस्मरणादिज्ञानविकला इति । बीईयं च दसं पत्तो, नाणाकीलाहिं कीडइ । मू. (46) नय से कामभोगेसु, तिब्बा उप्पज्जई रई ॥ वृ. 'बीईयं च' द्वितीयां दशां प्राप्तो जीवो नानाक्रीडाभि क्रीडति - क्रीडां करोतीत्यर्थः, 'से' तस्य द्वितीयाऽवस्थावर्त्तिनो जीवस्य कामौ च - शब्दरूपे भोगाश्च गन्धरसस्पर्शा कामभोगास्तेषु तीव्रा - प्रबला रति- मन्मथवाञ्छा नोत्पद्यते न प्रकटीभवतीत्यर्थः । Page #152 -------------------------------------------------------------------------- ________________ mU0 47 मू. (47) तैयं च दसं पत्तो, पंचकामगुणे नरो । समत्थो भुंजिउं भोए, जै से अस्थि घरे धुवा ॥ वृ. 'तैयंच' तृतीयां दशां प्राप्तः पञ्चकामगुणे - शब्दरूपरसगन्धस्पर्शलक्षणे नरो - मनुष्यः आसक्तो भवति, तथा तदा भोगान् भोक्तुं समर्थो भवति यदि 'से' तस्य जीवस्य अस्तीतिसत्तारूपतया वर्त्तते गृहे-स्वावासे ऽधुवे ऽति राजाद्युपद्रवाभावेन निश्चला समृद्धिरिति शेषः । पू. (48) चउत्थी उबला नाम, जं नरो दसमस्सिओ । समत्थो बलं दरिसेउं, जै भवे निरुवद्दवो ॥ 149 वृ. 'चौ0' चतुर्थी बलानाम्नी दशा वर्तते यां बलानाम्नीं दशामाश्रितो नरः समर्थो भवति बलं स्ववीर्यं द्रष्टुं (दर्शयितुं ) फलिहमल्लवत्, यदि भवेत् निरुपद्रवो - रोगादिक्लेशरहितः, अन्यथा मात्स्यिकमल्लवत् विनाशं यातीति । भू. (49) पंचमी उदसं पत्तो, आणुपुव्वीए जो नरो । समत्थोऽत्थं विचिंतेउं, कुडुंब चाभिगच्छइ ॥ वृ. 'पंचमी u' पञ्चमीं दशां प्राप्तः आनुपूर्व्या-परिपाट्या यो नरः स समर्थो भवति अर्थं विचिन्तयितुं - द्रव्यचिन्तां कर्तुं च पुनः कुटुम्बं प्रति अभिगच्छति - कुटुंबचिन्तायां प्रवर्त्तते इत्यर्थः मू. (50) छट्टीओ हायणी नामा, जं नरो दसमस्सिओ । विरजइ उ कामेसुं, इंदिएसु य हायै । ! बृ. 'छडी u' षष्ठी हापनीनाम्नी दशा वर्त्तते, यां हापनीं दशां नर आश्रितः 'virajjai'tti प्रवाहेण विरक्तो भवति, केभ्यः ? - काम्यंत इति कामाः - कन्दर्पाभिलाषास्तेभ्यः इन्द्रियेषुश्रवणप्राणचक्षुर्जिह्वास्पर्शनलक्षणेषु हीयते - हानिं गच्छतीत्यर्थः । / मू. (51) सत्तमी य पवंचा o, जं नरो दसमस्सिओ । निच्छुमै चिक्कणं खेलं, खासई य खणे खणे ॥ वृ. 'सत्तमी0 ' सप्तमी प्रपञ्चा दशा यां दशां आश्रितः 'निच्छुभै' त्ति बहिर्निक्षिपति यत्र कुत्रापि बहिर्निस्सारयति चिक्कणं- पिच्छिलं चेपकतुल्यमित्यर्थ 'खेलं' श्लेष्माणं च पुनः क्षणं 2- वारं 2 'खाइ' त्ति - खासितं करोतीत्यर्थः । मू. (52) संकुइयवलीचम्मो, संपत्तो अट्टमीदसं । नारीणं च अणिट्टो य, जराए परिणामिओ ॥ वृ. 'संकुइ0' अष्टमी दशां प्राप्तो जीवः सङ्कुचितवलिचर्मा भवति, च पुनः जरया परिणमितोव्याप्तः स्यात्, नारीणां स्वपरस्त्रीणां अनिष्टो भवति, श्रावस्तीपुरीवास्तव्यजिनदत्तश्राद्धवदिति नवमी मुम्मुही नाम, जं नरो दसमस्सिओ । पू. (53) जराघरे विणस्संते, जीवो वसइ अकामओ । / वृ. नवमी मुन्मुखी नाम्नी वर्त्तते, यां मुन्मुखीं दशां नरः आश्रितः 'जराधरे' जरागृहे शरीरे विनश्यति सति जीवोऽकामको विषयादिवाञ्छारहितो वसति । मू. (54) हीनभिन्नसरो दीनो, विवरीओ विचित्तओ । दुब्बलो दुक्खओ सुयई, संपत्तो दसमी दसं ॥ Page #153 -------------------------------------------------------------------------- ________________ 150 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 54 __ वृ. 'हीण0' हीनस्वरः-लघुध्वनि भिन्नस्वरः-स्वभावस्वरादन्यस्वरः दीनः-दीनत्वंगतः विपरीतः-पूर्वावस्थातः विचित्तः विचित्रोवा-नानास्वरूपः दुर्बलः-कृशाङ्गःदुःखितो-रोगादिपीडालक्षव्याप्तः एवंविधो जीवः स्वपिति स्वशरीरे स्वगृहे vA sNpraaptH। ____ कां? -दशमी दशामिति ॥ यस्यां यद् भवति तदाहमू. (55) दसगस्स उवकखेवो वीसैवरिसो उ गिण्हई विजं । भोगा यतीसगस्स य चत्तलीसस्स विनान्न्ण्॥ वृ. 'दसग0' दशकस्य-दशवर्षप्रमाणस्यजीवस्य उवक्खेवो' त्ति वालोत्पाटनं मुण्डनमिति लोकोक्ति, उपलक्षणत्वादन्यदपिप्रथमावस्थाभवो महोत्सवविशेषोज्ञेय इति 1,विंशतिवर्षकोद्वितीयावस्थावर्ती विद्यांगृह्णातीति 2, त्रिंशतकस्य भोगा भवन्ति 3 चत्वारिंशत्कस्य विज्ञानं भ्व्ति॥ मू. (56) पन्नासगस्स चक्खू हायै सटिक्कयस्स बाहुबलं । भोगय सत्तरिस्स य असीइगस्सा य विनान्न्ण्॥ वृ. 'पन्ना0' पञ्चाशत्क्य जीवस्य 'चक्खुत्ति चक्षुर्बलं हीयते 5, षष्टिकस्य बाहुबलं हीयते 6, पस्ततिकस्य भोगा हीयन्ते 7, अशीतिकस्य विज्ञानं हीयते 8 ॥ मू. (57) नउई नमै सरीरं वाससए जीवियं च्यि। कित्तिओऽत्थ सुहो भागो दुहो भागो य कित्तिओ। वृ. 'नौइ0' नवतिकस्य शरीरंनमति-वक्रं भवतीत्यर्थ 9, वर्षशतेऽप्यर्थे दुःखभागोऽपि कीर्तितोऽस्तीति, यद्वा अत्र 'कित्तिओऽत्ति कियान् सुखभागोवर्तते कियान् दुःखभागो व्र्त्ते॥ मू. (58) जो वाससयंजीवैष सुही भोगे पभुंजइ । तस्सावि सेविउंसेओ, धम्मो य जिन्देसिओ। वृ.अथ शतवर्षायुष्कस्यजीवस्यान्यस्यापि उपदेशंददातीति 'जो वास0'योजीवोवर्षशतं जीवति प्राणान् धारयतीत्यर्थः, च पुनः सुखी भोगान् भुंक्ते तस्यापि जीवस्य सेवितुं-सदा कर्तु श्रेयो-मङ्गलं धर्मो-दुर्गतिपतज्जवाधारः जिनेशितः-केवलिना भास्सित्ः॥ मू. (59) किं पुण सपञ्चवाए, जो नरो निच्दुखिओ। सुटुयरं तेण कायव्वो, धम्मो य जिन्देसिओ॥ वृ. 'किं पुण0' किं पुनः सप्रत्यवाये-सकष्टे आयुषि काले वा सति इति शेषः, यो नरो नित्यदु-खितः-सदा दुःखाकुलो भवेत् ?, तेनदुःखितजीवेन जिनदर्शितोधर्मसुष्ठुतरं-विशेषतः कर्तव्यो नन्दिषणपूर्वभवब्राह्मणजीववदिति ॥ मू. (60) नंदमाणो चरे धम्म, वरं मे लट्ठतरं भवे । अनंदमाणोऽवि चरे, मा मे पावतरं भवे ॥ वृ. 'नंदमा0 'नन्दमानः- सौख्यं भुञ्जानो धर्मं जिनोक्तं चरेत्- कुर्यादित्यर्थः, किंभूतं धर्मं ?-वरं-श्रेष्ठं शिप्रापकत्वात्, कया भावनया धर्मं कुर्यादित्याह-मे-ममात्रभवे परभवेच 'लष्टतरं' अतिकल्याणं भवेदिति भावनयेति, अनन्दमाणोऽवि-अनन्दन्नपि सौख्यमभुआनोऽपि धर्मं कुर्यात्, कया भावनयेत्याह-मे-ममपापतरंमा भवतु-एकतावदहपापफलं जे पुनर्धर्माकरेण मा भवतु मेऽतिपापफलमिति भावनयेति ॥ मदार Page #154 -------------------------------------------------------------------------- ________________ mU0 61 मू. (61) नवि जाई कुलं वावि, विज्जा वाऽवि सुसिक्खिया । तारे नरं व नारिं वा, सव्वं पुन्नेहिं वड्ढई । / वृ. किंच - 'नवि jA0' नरं - पुरुषं वाशब्दाद् बालादिभेदभिन्नं नारीं - स्त्रियं वाशब्दात् क्लीबं जाति-मातृपक्षः ब्राह्मणादिका जातिर्वा कुल-पितृपक्षः उग्रभोगादिकं कुलं वा विद्या वा सुशिक्षिता-सदभ्यस्ता वा नापीति - नैव तारयति - भवाब्धितीरं प्रापयति, सर्वं स्वर्गापवर्गादिसौख्यं पुण्यैः-संविग्नसाधुदानादिभिर्वर्धते - प्राप्यते इत्यर्थः, अत्रान्यत्रापि वकारचकारापिशब्दाः यथायोगं पूरणसमुच्चयादिकेऽर्थे ज्ञातव्या इति । / मू. (62) 151 पुनेहिं हीयमाणेहिं, पुरिसागरोऽवि हायई । पुत्रेहिं वड्ढमाणेहिं, पुरिसगारोऽवि वड्ढई ॥ वृ. 'पुन्नेहिं' पुण्यैः - अन्नपानवस्त्रपीठफलकौषधादिभि साधुदानादिभिरुपार्जितशुभफलैः हीयमानैः - क्षयं गच्छदभि पुरुषकारः- पुरुषाभिमानः अपिशब्दादन्यदपि यशःकीर्त्तिस्फीतिलक्ष्मयादिकं हीयते - शनैः शनैः क्षयं यातीत्यर्थः पुण्यैः वर्द्धमानैः पुरुषकारोऽपि वर्द्धते ॥ मू. (63) पुत्राइं खलु आउसो ! किनाई करणिजाइं पीइकराई वन्नकराई धणकराई कित्तिकराई, नो य खलु आउसो ! एवं चिंतियव्वं- एस्संति खलु बहवे समया 1 आवलिया 2 खणा 3 आणापाणू 4 थोवा 5 लवा 6 मुहुत्ता 7 दिवसा 8 अहोरत्ता 9 पक्खा 10 मासा 11 रिऊ 12 अयमा 13 संवच्छरा 14 जुगा 15 वाससया 16 वाससहस्सा 17 वाससयसहस्सा 18 वासकोडीओ 19 वासकोडाकोडीओ 20 / जणं अम्हे बहूई सीलाई वयाइं गुणाइं वेरमणाइं पचक्खाणाई पोसहोववासाइं पडिवज्जिस्सामो पट्ठविस्सामो करिस्सामो, ता किमत्थं आउसो ! नो एवं चिंतेयव्वं भवै ?, अंतरायबहुले खलु अयं जीविए, इमे बहवे वाइयपित्तियसिंभियसंनिवाइया विविहा रोगायंका फुसंति जीवियं । वृ. 'पुनाइं0' इत्यादि गद्यं खलुं निश्चये हे आयुष्मन् ! पुण्यानि - शुभप्रकृतिरूपाणि कृत्यानि - कार्याणि करणीयानि - कर्त्तु योग्यानि प्रीतिकराणीति - मित्रादिना सह स्नेहोत्पादकनि वर्णकराणि - एकदिगव्यापिसाधुवादकराणीत्यर्थः, धनकराणि - सद्रत्नसमृद्धिकराणि कीर्तिकराणि - सर्वदिगव्यापिसाधुवादकराणीत्यर्थः, नैव च खलु एवार्थत्वात् हे आयुष्मन् ! एवं वक्ष्यमाणं चिन्तितव्यं - मनसा विकल्पनीयं 'एस्संती' ति एष्यन्ति - आगमिष्यन्ति खलु निश्चये बहवः समयाः, 'बहव' इत्यग्रेऽपि योज्यं, सर्वनिकृष्टः कालः समयः 1, असङ्ख्यातैः समयैरावलिका, जघन्ययुक्तासङ्घयेयसमयराशिमाना इत्यर्थः 2, अष्टादशनिमेषैः काष्ठा, काष्ठाद्वयं लवः, लवैः पञ्चदशभिः कला, कलाद्वयं लेशः, पञ्चदशभिर्लेशैः क्षणः 3, सङ्घयेया आवलिका आनः एकः उच्छ्वास इत्यर्थः ता एव सङ्घयेया निश्वासः द्वयोरपि कालः प्राणः 4, सप्तभिः प्राणैः स्तोकः 5 सप्तभिः स्तोकैर्लवः 6 सप्तसप्तत्या लवैः मुहूर्त्तः 7 पञ्चदशमुहूर्तैर्दिवसः 8 त्रिंशन्मुहूर्तेरहोरात्रः 9 / - तैः पञ्चदशभिः पक्षः 10 ताभ्यां द्वाभ्यां मासः 11 मासद्वयेन ऋतुः 12 ऋतुत्रयमानमयनं 13 अयनद्वयेन संवत्सरः 14 पञ्चभिस्तैर्युगं 15 विंशत्या युगैर्वर्षशतं 16 तैर्दशभिर्वर्षसहस्रं 17 तेषां शतेन वर्षशतसहस्रं लक्षमित्यर्थः 18 शतल शैर्वर्षैर्वर्षकोटि : 19 वर्षकोटि वर्षकोटिभिः Page #155 -------------------------------------------------------------------------- ________________ 152 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 63 गुण्यते वर्षकोटीकोटिः भवति 100,000,000,000,000 इति 20 / यत्र समयावलिकादौ 'णं' वाक्यालङ्कारे ऽअम्हेऽत्ति वयं बहूनि-प्रभूतानि शीलानिसमाधानानि व्रतानि-महाव्रतानि 'गुणा' इति गुणान्-विनयादीन्, अत्र 'गुणाद्याः क्लीबे वे' ति क्लीबत्वं, 'वेरमणाईति असंयमादिभ्यो निवर्तनानि प्रत्याख्यानानीति-नमस्कारसहितपौरुष्यादीनि पौषधः-पुर्वदिनमष्टम्यादि तत्रोपवासा-अभक्तार्थकरणानि पौषधोपवासास्तान् प्रतिपद्यामहे-आचार्यादिपार्वेऽङ्गीकरिष्यामः पट्टविस्सामोत्तिप्रस्थापयिष्यामः अङ्गीकरणानन्तरं प्रथमतया कर्तुमारप्स्यामः करिष्यामैति-साक्षात्कारेण सततंनिष्पादयिष्यामः, 'ta'ttitAvadAdau किमर्थं नैव चिन्तयितव्यं?, हे आयुष्मन् ! त्वं शृणु यतो भवति अन्तरायबहुलं-विघ्नप्रचुरमिदं खलुनिश्चयेजीवितं आयुर्जीवानां, तथा इमे-प्रत्यक्षाः बहवः वातिका-वातरोगोद्भवाः पैत्तिकाःपित्तरोगजाः siMbhiya'tti श्लेष्मभवाः सान्निपातिकाः-सन्निपातजन्याः विविधाः अनेकप्रकारा रोगा-व्याधयस्ते च ते आतङ्काश्च-कृच्छ्रजीवितकारिणः इति रोगातङ्काः जीवितं स्पृशंतीति । ___अथ सर्वान् अपि मनुजान् एते रोगाः स्पृशन्ति न वा? इति दर्शयन्नाह मू. (64) आसी य खलु आउसो! पुब्बिं मणुया ववगयरोगायंका बहुवाससयसहस्सजीविणो, तंजहा-जुयलधम्मिया अरिहन्ता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा चारणा विजाह्रा|तेन्न्ण्म्न्नुयाअन्निव्र्सोम्चारुरूवा भोगुत्तमा भोगलक्खणधरा सुजायसव्वंगसुन्दरंगा रत्तुप्पलपउमकरचरणकोमलंगुलितला नगनगरमगरसागरचक्कंकधरंकलक्खणंकियतला सुप्पइट्ठियकुम्मचारुचलणा आणुपुब्बिं सुजायपीवरंगुलिया उन्नयतणुतंबनिद्धनहा संठियसुसिलिट्ठगूढगुप्फा एणीकुरुविंदावत्तवट्टाणुपुव्वजंघासमुग्गनिमग्गगूढजाणू गयससणसुजायसन्निभोरू वरवारणमत्ततुल्लविक्कमविलासियगई सुजायवरतुरयगुज्झदेसा आइण्णहयव्व निरुवलेवा पमुइयवरतुरयसीहाइरेगवट्टियकडी साहयसोणंदमुसलदप्पणनिगरियवरकणगच्छरुसरिसवरवैरवलियमज्झा गंगावत्तपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियविकोसायंतपउमगंभीरवियडनाभी उजुयसमसहियसुजायजायजच्चतणुकसिणनिद्धआइजलडहसुकुमालमौयरमणिज्जरोमराई झसविहगसुजायपीणकुच्छी झसोयरा पउमवियडना संगयपासा सन्नयपासा सुंदरपासा सुजायपासा मियमाइयपीणरईयपासा अकरंडुयकणयरुयगनिम्मलसुजायनिरुवहयदेहधारीपसत्यबत्तीस-लक्खणधरा कणगसिलायलुजलपसत्थसमतलौवचियविच्छिन्नपिहुलवच्छा सिरिवच्छंकियवच्छा पुरवरफलिहवट्टियभुया भुयगीसरविउलभोगआयाणफलिहउच्छूढदीहबाहू जुगसंनिभपीणरइयपीवरपउट्ठा संठियौवचियघणथिरसुबद्धसुवट्टसुसिलिट्ठलट्ठ पव्वसंधी रत्ततलोवचियमौयमंसलसुजायलक्खणपसत्थाच्छिद्दजालपाणी पीवरवट्टियसुजायकोमलवरंगुलिया तंबतलिणसुइरुइरनिद्धनक्खा - ___- चंदपाणिलेहा सूरपाणिलेहा संखपाणिलेहा चक्कपाणिलेहा सुत्थियपाणिलेहा ससिरविसंखचक्क सुत्थियसुविभत्तसुविरइयपाणिलेहा वरमहिसवराहसीहसङ्कलौसभनागवरविउलौन्नयमौयक्खंधा चौरंगुलसुप्पमाणकंबुवरसरिसगीवा अवट्ठियसुविभत्तचित्तमंसू मंसलसंठियपसत्थसर्लविउलहणुया ओयवियसिलप्पवालबिंबफलसन्निभाधरुट्ठा पंडुरस-i ससगलविमलनिम्मलसंखगोक्खीरकुंददगरयमणालियाधवलदंतसेढी अखंडदंताअफुडियदंता Page #156 -------------------------------------------------------------------------- ________________ 153 mU064 अविरलदंता सुनिद्धदंता सुजायदंता एकदंता सेढीविव अनेगदंता हुयवहनिद्धतधोयतत्ततवणिज्जरत्ततलतालुजीहा सारस- नवथणियमहुरगभीरुकुंचनिग्घोसदुंदुहिसरा गरुलाययौज्जुतुंगनासा अवदारियपुंडरीयवयणा कोकासियधवलपुंडरीयपत्तलच्छा आनामियचावरुइलकिण्हचिहुरराईसुसंठियसंगयआयय- सुजायभुमया अल्लीणपमाणुत्तसवणा सुसवणा पीणमंसलकवोलदेसभागा ऐरुग्गयसमग्ग- सुनिद्धचंदद्धसंठियनिडाला उडुवैपडिपुन्न - सोमवयणा छत्तागारुत्तमंगदेसाघणनिचियसुबद्ध-लक्खणुनयकूडागारनिभनिरुवमपिंडियग्गसिरा हुयवहनिद्धंतधोयतत्तवणिजकेसंतकेसभूमी समलीबोंडधणनिचियच्छोडियमिउविसयसुहुमलक्खण पसत्थसुगंधिसुंदरभुयमोयग- भिंगनीलकञ्जलपहट्ठभमरगणनिद्धनिउरंब निचियकुंचियपयाहिणावत्तमुद्धसिरयालक्खण-वंजणगुणोववेया माणुम्माणपमाणपडिपुत्रसुजायसव्वंगसुंदरंगा ससिसोमागारकंतपियदसणा सब्भावसिंगारचारुरूवा पासाईया दरिसणिज्जा अभिरूवा प्द्दिरूवा। ते णं मणुया ओहस्सरा मेहस्सरा हंसस्सरा कोंचस्सरा नंदिस्सरा नंदिघोसा सीहस्सरा सीहघोसा मंजुस्सरा मंजुघोसा सुस्सरासुस्सरघोसा अणुलोमवाउवेगा कंकग्गहणी कवोयपरिणामा सौणीप्फोसपिटुंतरोरुपरिणया पउमुप्पलसुगंधिसरिसनीसाससुरभिवयणाछवी निरायंका उत्तमपसत्था ऐसेसनिरुवमतणू जल्लमल्लकलंकसेयरयदोसवज्जियसरीरनिरवलेवाछायाउज्जोविअंगमंगा वजिरिसहनारायसंघयणा समचतुरंससंठाणसंठिया छघणुसहस्साइं उद्धं उच्चत्तेणं प्न्न्त्ता। तेणं मणुया दो छप्पण्णगपिट्टिकरंडयसया पन्नत्तासमणाउसो! तेणं मणुया पगइभद्दया पगइविणीया पगइउवसंता पगैपयणुकोहमाणमायालोभा मिउमद्दवसंपन्ना अल्लीणा भद्दया विणीया अप्पिच्छा असंनिहिसंचया अचंडा असिमसिकिसिवाणिज्जविवज्जिया विडिमंतरनिवासिणो इच्छिय कामकामिणो गेहागाररुक्खकयनिलया पुढविपुप्फफलाहारा ते णं मनुयगणा प्न्न्त्ता। वृ.'आसी य khalu'Asan-चशब्दात् संति भविष्यन्ति च खलु-निश्चये हे आयुष्मन्! हे गणिगुणगणधर! पूर्व-पूर्वस्मिन् काले प्रथमद्वितीयतृतीयचतुर्थारकेषुयथासम्भवं मनुजाः-नराः रोगो-व्याधिः स चासावातङ्कश्च रोगातंकः व्यपगतो रोगातङ्के येषां ते व्यपगतरोगातङ्काः यद्वा रोगश्च ज्वरादि आतङ्कश्च-सद्यःप्राणहारीशूलादी रोगातङ्कौ तौ व्यपगतौ येषांतेव्यपगतरोगातङ्काः यद्वा रोगश्च-ज्वरादि आतङ्कश्च-सद्यःप्राणहारी शूलादी रोगातङ्कौ तौ व्यपगतौ येषां ते तथा, बहुवर्षशतसहस्रजीविनः, तद्यथा-युगलधार्मिकाः अर्हन्तः-तीर्थङ्कराश्चक्रवर्तिनः बलदेवा-- वासदेवज्येष्ठबान्धवः वासुदेवाः-बलदेवलघुबान्धवास्त्रखण्डभोक्तारः चारमाः-जङ्घाचारणविद्याचारणलक्षणाः विद्यां धारयन्तीति विद्याधराः न्मिविन्म्याद्याः। ___ 'तेण मितिणं वाक्यालङ्कारेतेयुगलधार्मिका अर्हदादयो मनुजाः-मनुष्याः 'अणैवरेऽति अतीव-अतिशयेन 'सोमं' द्दष्टिसुभगं चारु रूपं येषां ते तथा यद्वा 'aNavairasomacArurUva'tti अतीति अव्ययमतिक्रमार्थे न अति अनति सौम्यं च तच्चारु च सौम्यचारु सौम्यचारु च तद्रूपं च सौम्यचारुरूपंवरंचतत्सौम्यतारुरूपंचवरसौम्यचारुरूपं अनतीति-अनतिक्रान्तंवरसौम्यचारुरूपं येषां ते अनतिवरसौम्यचारुरूपाः, देवैरपि स्वलावण्यगुणादिभिरजितरूपा इत्यर्थः । भोगैरुत्तमाः भोगोत्तमाः सर्वोत्तमभोगभोक्तार इत्यर्थः, bhogasUcaqalakSaNAni-स्वस्तिकादीनि Page #157 -------------------------------------------------------------------------- ________________ 154 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 64 धायन्तीति भोगलक्षणधराः सुजातानि-सुनिष्पन्नानि सर्वाणिअङ्गानि-अवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग-शरीरं येषां ते सुजातसर्वाङ्गसुन्दराङ्गाः, 'rattuppalapaumakaracaraNakomalaMgulitala'tti रक्तोत्पलवत् करचरणानां कोमला अमुल्यो येषां ते तथा, तथा पद्मवत् करचरणानां कोमलानि तलानि-अधोभागा येषां ते तथा, नगः-पर्वतः नगरं प्रतीतं मकरो-मत्स्यः सागरः-समुद्रः चक्रं प्रतीतंअङ्कधरः-चन्द्रः अङ्कः-तस्यैव लाञ्छनंमृगः एवंरूपैर्लक्षणैरङ्कितानितलानि-पादाधोभागाः येषां ते त्था। सुप्रतिष्ठिताः-सप्रिष्ठानवन्तःकूर्मवत्-कच्छपवत्चारवःचरणा येषांतेतथा, आनुपूर्व्यापरिपाटया वर्द्धमाना हीयमाना वा इति गम्यते, सुजाताः-सुनिष्पन्नाः पीवराः अङ्गुलिकाःपादाग्रावयवाः येषां तेतथा, उन्नताः-तुङ्गाःतनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्तिमन्तो नखा येषांते तथा, संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-मांसलौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ-घुटको येषांते तथा, आनुपूव्येण-परिपाट्या वर्धमाना हीयमानावा इति गम्यते, एणीहरिणी तस्याश्चेह जङ्घा ग्राह्या, कुरुविन्दं-तृणविशेषः वत्ताच-सूत्रवलनकं एतानीव वृत्ते-वर्तुले आनुपूव्येण स्थूलस्थूलत्वेनेति गम्यं, जो-प्रसृते येषां ते तथा, समुद्गस्येव- समुद्गकपक्षिण इव निमग्ने-अन्तःप्रविष्टे गूढे-मांसलत्वादनुपलक्ष्ये जानुनी-अष्ठीवन्तौ येषां ते त्था। गजो-हस्ती 'sasaNa'ttizvasiti-प्राणितिअनेनेतिश्वसनः-शुण्डादण्डः गजस्यश्वसनः गजश्वसनस्तस्य सुजातस्य-सुनिष्पन्नस्य sannibhe-sazeUrU येषांतेतथा, वरवारणस्य-प्रधानगजेन्द्रस्य तुल्यः-सदृशो विक्रमः-पराक्रमो विलासिता-सातविलासा च गतिर्येषां ते तथा, सुजातवरतुरगस्येव सुगुप्तत्वेन गुह्यदेशो-लिङ्गलक्षणोऽवयवो येषां ते तथा, आकीर्णहय इवजात्याश्व इव निरुपलेपाः-तथाविधमलविकलाः, प्रमुदितो-हृष्यो यो वरतुरगः सिंहश्च ताभ्यां सकाशादतिरेकेण-अतिशयेन वर्तिता-वर्तुला कटिर्येषां ते तथा, 'sAhaya'tti संहृतं-संक्षिप्त यत् सोणंदं त्रिकाष्ठिकामध्यं मुशलं-प्रतीतं दर्पणो-दर्पणगण्डो विवक्षितः 'nigariya'tti सर्वथा शोधितं सारीकृतमित्यर्थः यद्वरकनकंतस्य यत् charu'ttikhaDgAdimuSTisaca (ततः) एतदद्वन्द्वस्तैः सशो य्ः। वरवज्रवद् वलितः क्षामो-वलित्रयोपेतो मध्यभागो येषां ते तथा, गङ्गावर्त्तक इव प्रदक्षिणावर्ती-दक्षिणावर्ततीतरङ्गैरिव तरङ्गैः-तिसृभिर्वलिभिभङ्गुरा तरङ्गभङ्गुरारविकिरणैस्तरुणंअभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं-विकासितं 'विकोसायंत त्ति विगतकोशं कृतं यत्पङ्कजंतद्वत् गम्भीरा विकटाच नाभिर्येषांतेतथा, 'उजुय0' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः 'sahiya'tti संहितानाम्-अविरलानां सुजातानां जात्यानां-स्वाभाविकानां तनूनां-सूक्ष्माणां कृष्णानां-कालवर्णानां अथवा कृत्स्नानां-अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहानां-मनोज्ञानां सुकुमारमृदूनां-अत्यंतकोम-लानां रमणीयानां च रोम्णांतनुरुहाणां राजि-आवलिर्येषां ते तथा, झषविहगयोरिव- मत्स्यपक्षिणोरिव सुजातौ-सुभूतौ पीनौ-उपचितौ कुक्षी-जठरदेशौ येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभिर्येषां ते ता। इदंचविशेषणं न पुनरुक्तंपूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपाआः Page #158 -------------------------------------------------------------------------- ________________ mU064 155 -युक्तपाआः सन्नतौ-अधोऽधो नमन्तौ पाश्र्वी येषां ते सन्नतपावाः अत एव सुन्दरपाआः सुजातपाः पार्श्वगुणोपेतपाश्वाः इत्यर्थः मितौ-परिमिती मातृकौ-मात्रोपेतौ एकार्थपदद्वययोगादतीव मात्रान्वितौ नोचितप्रमाणाद्धीनाधिको पीनौ-उपचितौ रतिदौ-रमणीयौ पार्टी येषां ते मितमातृकपीनरतिदपाश्र्वा इत्यर्थः 'akaraMDuya'tti मांसोपचितत्वादविद्यमानपृष्ठिपास्थिकमिव कनकरुचकं काञ्चनकान्तिनिर्मलं-स्वाभाविकमलरहितंआगन्तुकमलरहितं च सुजातं-सुनिष्पन्नं निरुपहतं-रोगादिभिरनुपहतं देह-शरीरं धारयन्ति येते तथा । "पसत्यबत्तीस0' छत्रं 1 ध्वजः 2 यूपः 3 स्तूपः 4 दामिनी रूढिगम्यं 5 कमण्डलु 6 कलशः 7वापी 8 स्वस्तिकः 9पताका 10 यवः 11 मत्स्यः 12 कूर्म 13 रथवरः 14 मकरध्वजः 15 अङ्को-मृगः 16 स्थालं 17 अङ्कुशः 18 चूतफलकं 19 स्थापनकं 20 अमरः 21 लक्ष्मया अभिषेकः 22 तोरणं23 मेदिनी 24 समुद्रः 25 प्रधानमन्दिरं 26 गिरिवरः 27 वरदर्पणः 28 लीलायमानगजः 29 वृषभः 30 सिंहः 31 चामरं 32, एतानि प्रशस्तानि द्वात्रिंशल्लक्षणानि धारयन्ति येतेतथा, कनकशिलातलमिव उज्ज्वलंप्रशस्तंसमतलं-अविषमरूपं उपचितं-मांसलं विस्तीर्णपृथुलं-अतिविस्तीर्णं वक्षोह्रदयं येषांतेतथा,श्रीवत्सेन अङ्कितं वक्षो येषां तेतथा, पुरवरस्य परिघा-अबद्धा अर्गला तद्वत् वर्तितौ-वृत्तौ भुजौ-बाहू येषां ते त्था। भुजगेश्वरो-भुजगराजः तस्य विपुलो-महान्यो भोगः-शरीरंतद्वतादीयतैत्यादानःआदेयो रम्यो यः परिधः-अर्गला ucchUDha'tti स्वस्थानाद् अवक्षिप्तो-निष्काशितः तद्वच्च दी? बाहू येषां ते तथा, युगसन्निभौ-यूपसशौ पीनौ-मांसलौ रतिदौ-रमणीयौ पीवरौ-महान्तौ प्रकोष्ठौ-कलाचिकादेशौ, तथा संस्थिताः-संस्थानविशेषवन्तः उपचिताः-सुनिचिताः घनाः -बहुप्रदेशाः स्थिराः-सुबद्धा स्नायुभि सुष्टुबद्धाः सुवृताः अतिशयेनवर्तुलाः सुश्लिष्टाः-सुघनाः लष्टा:-मनोज्ञाः पर्वसन्धयश्च-पर्वास्थिसंधानानि येषां ते तथा, रक्ततलौ-लोहिताधोभागौ 'uvaciya'tti औपचयिकौ पचयनिवृत्तौउपचितौवामृदुकौ-कोमलौमांसवन्तौ सुजातौ-सुनिष्पन्नौ लक्षणप्रशस्तौ-प्रशस्तस्वस्तिकचक्रगदाशंखकल्पवृक्षचन्द्रादित्यादिचिह्नो अच्छिद्रजालौअविरलाङ्गुलिसमुदायौ पाणी-करौ येषां ते तथा । __ - पीवराः-उपचिता वृत्ताः-वर्तुलाः सुजाताः-सुनिष्पन्नाः कोमलाः वराः अङ्गुल्यःकरशाखा येषां ते तथा, ताम्राः-अरुणाः तलिनाः-प्रतलाः शचयः-पवित्रा रुचिरा-दीप्ताः स्निग्धा-अरूक्षाःनखा-नखराः येषांतेतथा, चन्द्र इव पाणिरेखा-हस्तरेखा येषांतेचन्द्रपाणिरेखाः, एवं सूर्यपाणि- रेखाः शंखपाणिरेखाः स्वस्तिकपाणिरेखाः चक्रपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकंतप्रशस्तताप्रकर्षप्रतिपादनाय सङ्गहवचनेनाह-राशिरविशङ्खचक्रस्वस्तिकरूपाः विभक्ता-विभागवत्यः सुविरचिताः-सुकृताः पाणिपुरेखाः येषांतेतथा, वरमहिषवराहसिंहशार्दूलवृषभनागवरवत् विपुलौ-प्रतिपूर्णी उन्नतौ-तुङगौ मृदुकौ-कोमलौ द्वौ स्कन्धौ येषां ते तथा वरमहिषः-सैरभेयःवराहः-शूकरःशार्दूलो-व्याघ्रः नागवरो-गजवरः, चत्वार्यङ्गुलानि स्वाङ्गुलापेक्षया सुष्टुप्रमाणं यस्याः कम्बुवरेणच-प्रधानश नसशी-उन्नतत्ववलित्रय योगाभ्यां समाना ग्रीवो-कण्ठो येषां ते तथा, अवस्थितानि-नहीयमानानि न वर्द्धमानानि सुविभक्तानि चित्राणि च-शोभया Page #159 -------------------------------------------------------------------------- ________________ 156 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 64 अदभुतभूतानि श्मश्रूणि कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु - चिबुकं येषा ते तथा, 'oyaviya'tti परिकर्मितं यच्छिलाप्रवालं विद्रुमं बिम्बफलं - गोल्हाफलं तत्सन्निभः- सद्दशो रक्तत्वेन अधरोष्ठः - अधस्तनदन्तच्छदो येषां ते तथा, पाण्डुरं यच्छशिशकलंचन्द्रखण्डं तद्वत् विमलः- आगन्तुकमलरहितः निर्मलः - स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद' त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत् - पद्मिनीमूलवत् धवला दन्त श्रेणि- दशनपङ्क्तिर्येषां ते तथा । अखण्डदन्ताः - परिपूर्णदशनाः अस्फुटितदन्ताः- राजिरहितदन्ताः अविरलदन्ताः सुस्निग्धदन्ताः - अरूक्षदन्ताः सुजातदन्ताः - सुनिष्पन्नदन्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता साश्रेणिः येषां ते तथा ता इव दन्तानामतिघनत्वादेकदन्तत्वादेकदन्तश्रेणिस्तेषामिति भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकार दन्त श्रेणिर्येषां ते एकदन्तश्रेणयः ते इव परस्परं अनुपलक्ष्यमाणदन्तविभागत्वात् अनेके दन्ताः येषां ते अनेकदन्ता, एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपङ्क्त्यः इव लक्ष्यंते इति भावः, हुतवहेन - अग्निना निर्मातं-निर्दग्धं धौतं-प्रक्षालितमलं तप्तं च-उष्णं यत् तपनीयं- सुवर्णविशेषः तद्वत् रक्ततलंलोहितरूपं तालु च - काकुदं जिह्वा च-रसना येषां ते तथा । 'सर' त्ति अत्र योज्यं सारसवत् - पक्षिविशेषवत् मधुरः स्वरः - शब्दो येषां ते तथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो येषां ते तथा, दुन्दुभिवत् - भेरीवत् स्वरो येषां ते तथा, तत्र स्वरः - शब्दः षड्जः 1 ऋषभः 2 गान्धार 3 मध्यम 4 पञ्चम 5 धैवत 6 निषाद 7 रूपो वा एषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव - सुष्णस्येव आयता - दीर्घा ऋज्वी- सरला तुङ्गा-उन्नता नासा - घोणा येषां ते तथा, अवदालितं- रविकिरणैः विकाशितं यत् पुण्डरीकं - सितपद्मं तद्वद् वदनं मुखं येषां ते तथा । 'kokAsiya'tti विकसिते प्रायः समुदितत्वात्तेषां धवले - सितेपुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी - लोचने येषां ते तथा, आनामितंईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे - शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा भ्रूराज सुसंस्थिते संगते आयते-- दीर्घे सुजाते- सुनिष्पन्ने भ्रूवौ येषां ते तथा । नौ नतु टप्परौ प्रमाणयुक्तौ - उपपन्नप्रमाणौ श्रवणौकर्णी येषां ते तथा अत एव सुश्रवणाः सुष्ठु श्रवणं-शब्दोपलंभो येषां ते तथा, पीनौ-मांसली कपोललक्षणी देशभागौ वदनस्यावयौ येषां ते तथा, अचिरोद्गतः समग्रः - समूप्रणः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितंसंस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं - भालं येषां ते अचिरोदगतसमग्र सुस्निग्धचन्द्रार्धसंस्थितललाटाः, उडुपतिरिव - चन्द्र इव प्रतिपूर्ण सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठयं, घनो-लोहमुदगरस्तद्वन्निचितं-निबिडं यद्वा घनं - अतिशयेन निचितं सुबद्धं स्नायुभि लक्षणोन्नतं महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः -शिरोऽग्रं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्रशिरसः । हुतवहेन - अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं रक्तवर्णसुवर्णं तद्वत् 'केसंत' त्ति Page #160 -------------------------------------------------------------------------- ________________ 157 mU064 मध्यकेशाः केशभूमि-मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीयकेशान्तकेशभूमयः, शाल्मली-वृक्षविशेषः सचप्रतीतएव तस्यबोडं-फलंतद्वत्छोटिताअपिघनानिचिता-अतिशयेन निचिताःशाल्मलीबोण्डघननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशंन कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीबोण्डाकारवत् घननिचिता अवतिष्ठन्ते तत एतदविशेषणोपादानं, तथा दवः-अकर्कशाः विशदा-निर्मलाः सूक्ष्माः-लक्ष्णाः लक्षणालक्षणवन्तःप्रशस्ताः-प्रशंसाऽऽस्पदीभूताः सुगन्धयः-परमगन्धकलिताःअत एव सुन्दराः तथा भुजमोचको-रत्नविशेषः भृङ्गः-चतुरिन्द्रियपक्षिविशेषः नीलो-मरकतमणि कज्जलंप्रतीतं प्रहृष्यःप्रमुदितो यो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रबष्टो हि भ्रमरगणस्तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इतिप्रहृष्टग्रहणं तद्वत् स्निग्धाः-कालकान्तयः भुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बाः-निकुरम्बीभूताः सन्तः निचिताः॥ अविकीर्णा कुञ्चिताः-ईषतकुटिलाः प्रदक्षिणावर्ताश्च मूर्धनि शिरोजाः-केशा येषां ते शाल्मलीबोण्डघननिचितच्छोटितमृदुविशदप्रशस्तसूक्ष्मलक्षणसुगन्धिसुन्दरभुजमोचकभृङ्गनीलकज्जलप्रहृष्टभ्रमगणस्निग्ध निरम्बनिचितप्रदक्षिणावर्त्तमूर्धाशिरोजसः, लक्षणानिस्वस्तिकादीनि व्यञ्जनानि-मषतिलकादीनि गुणाः-क्षान्त्यादयस्तैरुपपेता-युक्ताः लक्षणव्यञ्जन गुणोपपेताः, तथा मानोन्मानप्रमाणैः प्रतिपूर्णानि सुजातानि-जन्मदोषरहितानि सर्वाण्यङ्गानिअवयवाः यत्र तदेवंविधं सुन्दरं अङ्ग-शरीरं येषां ते तथा, तत्र मानं-जलद्रोणप्रमाणता, सा चैवं-जलभृकुम्भे प्रभातव्ये पुरुषे उपवेशिते यज्जलं-तोयं निर्गच्छति तद् यदि द्रोणमानं भवति तदासपुरुषोमानोपपन्न इत्युच्यते, तत्र 256पलप्रमाणंद्रोणमानमिति, उन्मानं-तुलाऽऽरोपितस्यार्द्धभारप्रमाणता, भारमानं य्था। ॥ 1 ॥ षट्सर्षपैर्यवस्त्वेको, गुजैका च यवैस्त्रीभिः । गुञ्जात्रयेण वल्लःस्यात्, गद्याणे ते च षोडश । / ॥ 2 ॥ पलञ्च दश गद्याणइत्वेषां saarddhshtairmnnN| मणैर्दशभिरेका च, घटिका कथिता बुधैः । / घटिभिर्दशभिस्ताभिरेको भारः प्रकीर्तितः" इति, प्रमाणं पुनः आत्माङ्गुलेन अष्टोत्तरशताङ्गुलोच्छ्रयता, शशिवत् सौम्य आकारः कान्तं-कमनीयं प्रियं-प्रेमावहं दर्शनं च येषां ते तथा, स्वभावत एव शृङ्गारं-शृङ्गाररूपंचारु-प्रधानं रूपं-वेषो येषां तेतथा, 'प्रासादीयाः' प्रासादायमनःप्रसत्तये हितास्तत्कारित्वात् प्रासादीयाः-मनःप्रह्लत्तिकारिण इति भावः 1 दर्शनीयाःदर्शनयोग्याःयान्पश्यतश्चक्षुषीन श्रमंगच्छत इत्यर्थः 2 अभि-सर्वेषां द्रष्टणांमनःप्रसादानुकूलतया अभिमुखं रूपं येषां ते अभिरूपाः अत्यन्तकमनीया इति भावः 3 अथएव प्रतिरूपाः प्रति विशिष्टं असाधारणं रूपं येषां ते प्रातरूपाः, यद्वा प्रतिक्षणं नवं नवमिव रूपं येषां ते प्र्तिरूपाः। तेमनुष्याः 'णं' वाक्यालङ्कारे ओघः-प्रवाहः तद्वत्स्वरोयेषांतेओघस्वराः, मेघस्येवातिदीर्घ स्वरो येषां ते मेघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौंचस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः, नन्दि-द्वादशतूर्यसङ्घातस्तद्वत् स्वरो येषां ते नन्दिस्वराः, नन्द्या इव घोषो-नादो येषां ते नन्दिघोषाः, सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते सिंहस्वराः Page #161 -------------------------------------------------------------------------- ________________ 158 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 64 सिंहघोषाः मञ्ज-प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जुघोषो येषां ते मञ्जुघोषाः, एतदेव पदद्वयेन व्याचष्टे-सुस्वराः सुसवरघोषाः, अनुलोब:-अनुकूलो वायुवेगः-शरीरान्तर्वर्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मरहितोदरमध्यप्रदेशा इति भाव्ः। कङ्कः-प्रक्षिविशेषः तस्येव ग्रहणि-गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव-पक्षिविशेषस्य परिणामः-आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्नि पाषाणलवानपिजरयतीति श्रुति, एवं तेषामपि अत्यर्गलाहारग्रहणेऽपिन जातुचिदप्यजीर्णदोषो भवतीति, शकुनेरिव-पक्षिणैवपुरीषोत्सर्गेनिर्लेपतया phosaM'tiphosaH-अपानदेशः 'फुस उत्सर्गे' फुसन्ति-पुरीषमुत्सृजन्तिअनेनेति व्युत्पत्तेः, तथा पृष्ठ-प्रतीतंअन्तरे च-पृष्ठोदरयोरनतराले पावित्यर्थ ऊल-जचे चेति द्वन्द्वस्ते परिणता-विशिष्टपरिणामवन्तो येषां ते शकुनिष्फोसपृष्ठान्तरोरुपरिणताः, पद्म-कमलं उत्पलं-नीलोत्पलं यद्वा पद्म-पद्मकाभिधानं गन्धद्रव्यं उत्पलं च-उत्पलकुष्ठं तयोः गन्धेन-सौरभेण सद्दशः-समो यो निश्वासस्तेन सुरभिसुगन्धि वदनं-मुखं येषांते पद्मोत्पलगन्धसद्दशनिश्वाससुरभिवदनाः 'छवी ति छविमन्तः उद्दीप्तवर्णया सुकुमालया च त्वचा युक्ता इति भाव्ः। निरातङ्का-नीरोगा इत्यर्थः उत्तमा-उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा-कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरुपमा-उपमारहिता तनुः-शरीरं येषां ते उत्तमप्रशस्तातिशेषनिरुपमतनवः, एतदेव सविशेषमाह-'जल्लमल'0 याति च लगति चेतिजल्लः पृषोदरादित्वान्निष्पत्ति स्वल्पप्रयत्नापनेयः स चासौ मलश्च जल्लमलः सच कलङ्कं च-दुष्टतिलकादिकं स्वेदश्च-प्रस्वेदः रजश्च-रेणुः दोषः-मालिन्यकारिणी चेष्टा तेन वर्जितं निरुपलेपं चमूत्रविष्ठाधुपलेपरहितं शरीरं येषां तेजल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रेच वर्जितं निरुपलेपं च-मूत्रविष्ठाद्युपलेपरहितं शरीरं येषां ते जल्लमलकलङ्कस्वेदरजोदोषवर्जितनिरुपलेपशरीराः, सूत्रेचनिरुपलेपशब्दस्य परनिपतःप्राकृतत्वात्, छायया शरीरप्रभया उद्योतितमङ्ग-शरीरं अंगं च-प्रत्यङ्गं येषां ते तथा । वज्रऋषभनाराचं संहननं येषां ते वज्रऋषभनाराचसंहननाः, समचतुरनचतत्संस्थानंच समचतुरस्रसंस्थानं तेन संस्थिताः समचतुरनसंस्थानसंस्थिताः, अनयोरग्रे व्याख्यां करिष्यामीति, षट् धनुःसहस्राणि अवसर्पिणीप्रथमारकापेक्षया ऊर्ध्वमुच्चत्वेन प्रज्ञप्ता इति, धनुःस्वरूपं जम्बूद्वीपप्रज्ञप्तौ यथा अनंताणं सुहुमपरमाणुपोग्गलसमुदयसमागमेणं वावहारिए परमाणू निप्फज्जति, तत्य नो सत्थं संकामै, अनंताणं वावहारियपरमाणूणं समुदयसमीसमागमेणं वावहारिए परमाणू निष्फज्जति, तत्थ णो सत्थं संकामै, अनंताणं वावहारियपरमाणूणं समुदयसमीसमागमेणं सा एगा उसण्हसण्हियाति वा अट्ठ उसण्हसण्हियाउ सा एगा सण्हसण्हिया अट्ठ सण्हसण्हिया सा एगा उद्धरेणूअट्ठ उद्धरेणूसा एगा तसरेणूअट्ठतसरेणूसा egArahareNUaTTarahareNUMege देवकुरूत्तरकुराणंमणुयाणंवालग्गेअट्ठदेवकुरूत्तरकुरुवाग्गासे एगेहरिवासरम्मगवासाणंमणुयाणंवालग्गे, एवं रम्मयहेरण्णहेमवएरण्णवयाणं मणुस्साणं पुव्वविदेहावरविदेहाणं मणुस्साणं, अट्ठ पुचविदेहाणं मणुस्साणं वालग्गा सा एगा लिक्खा अट्ठ लिक्खाओ सा एगा जूया अट्ठजूआओ से एगे जवमज्झे अट्ठ जवमझे से एगे अंगुले एतेणं अंगुलपमाणेणं छ अंगुलाई पाओ बारस Page #162 -------------------------------------------------------------------------- ________________ mU0 64 159 अंगुलाई वितत्थी चउवीस अंगुलाई रयणी अडयालीस अंगुलाई कुच्छी छण्णउअंगुलाई से एगे अक्खेति वा दंडेति वा धणुति वा जुएति वा मुसलेति वा नालियाति वा, एतेणं धनुष्पमाणेणं दो धनुस्सहस्साइं गाउयमिति । तथा ते प्रथमारकमनुष्याः षट्पञ्चाशदधिकद्विपृष्ठकरण्डकशताः प्रज्ञप्ताः तीर्थङ्करैरिति, तथातुवरीप्रमाणाहाराः षण्मासावशेषे आयुषि स्त्रपुरुषयुगलप्रसवाः एकोनपञ्चाशद्दिनापत्यपालका दिनत्रये आहारेच्छाः 1, द्वितीयारकेतु द्विक्रोशोच्चाः 128 पृष्ठकरण्डकाः चतुःषष्टिदिनापत्यपालकाः बदरप्रमाणाहारकाः दिनद्वये आहारेच्छवः 2, तृतीये अरके क्रोशोच्चाः 64 पृष्ठकरण्डकाः 79 दिनापत्यपालकाः आमलकप्रमाणाहारकाः एकान्तराहारेच्छकाः 3, षट्पञ्चाशदन्तद्वीपे तु मनुष्याः अष्टधनुः शतप्रमाणशरीरोच्छ्रयाः चतुर्थाशिनः चतुःषष्टिपृष्ठरण्डकाः एकोनाशीतिदिनानि कृतापत्यरक्षाः पल्योपमासंख्येयभागायुषः, तथा सर्वेऽपि तत्परिभोगपराङमुखाः सत्यपि मणिकनकमौक्तिकादिके ममत्वाभिनिवेशरहिताः युगलक्षेत्रे विनसात एव शाल्यादीनि धान्यादीन्युपजायन्ते परं न ते मनुष्यादीनां परिभोगाय, दंशमशकयूकादयः चन्द्रसूर्योपरागादयश्च न भवन्तीति । तथा ते मनुष्याः 'णं' वाक्यालङ्कारे प्रकृत्या - स्वभावेन भद्रकाः परानुपतापहेतुकायवाङ्मनश्चेष्टाः प्रकृत्या स्वभावेन नतु परोपदेशतः विनीताः - विनययुक्ताः प्रकृतिविनीताः प्रकृत्या उपशान्ताः प्रकृत्युपशान्ताः प्रकृत्यैव प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोभा येषां ते तथा, अत एव मृदु-मनोज्ञं परिणामसुकावहं यन्मार्दवं तेनसम्पन्नाः मृदुमार्दवसम्पन्नाः न कपटमार्दवोपेता इत्यर्थः, A-समन्तात् सर्वासु क्रियासु लीना - गुप्ता आलीनाः - नोल्बणचेष्टाकारिण इत्यर्थः भद्रकाःसकलतत्क्षेत्रोचितकल्याणभाविनः विनीताः - बृहत्पुरुषविनयकरणशीलाः अल्पेच्छाःमणिकनकादिविषयप्रतिबन्धरहिताः अत एव 'असंनि0' न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा अचण्डा-न तीव्रकोपाः असिमषिकृषिवाणिज्यविवर्जिताः, तत्र अस्युपलक्षिताः सेवकाः पुरुषाः असयः मष्युपलक्षिता लेखनजीविनः मषयः कृषिरिति कृषिकर्मोपजीविनः, वाणिज्य - मिति - वणिगजनोचितवाणिज्यकलोपजीविनः एतेन भवन्ति तेषां सर्वेषां अहमिन्द्रत्वात् इति, 'विडिमान्तरेषु' कल्पद्रुमशाखान्तरेषु प्रासादाद्याकृतिषु निवसनं- आकालमावासो येषां ते विडिमान्तरनिवासिनः, ईप्सितान् - मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्ते इत्येवंशीलाः ईप्सितकामकामिनः गेहाकारेषु - गृहसद्दशेषु वृक्षेषु - कल्पद्रुमेषु कृतो - निष्पादितः निलयः -- आवासः यैस्ते गेहाकारवृक्षकृतनिलयाः, गृहाकारकल्पवृक्षसूचनेनान्येऽपि सूचिता द्रष्टव्याः । यदुक्तं प्रवचनसारोद्धारवृत्तौ यथा - मत्ताङ्गदाः 1 भृताङ्गाः 2 त्रुटिताङ्गाः 3 दीपाङ्गाः 4 ज्योतिरङ्गाः 5 चित्राङ्गाः 6 चित्ररसाः 7 मण्यङ्गाः 8 गेहाकाराः 9 अनग्नाः 10 / तत्र मत्ताङ्गदानां फलानि विशिष्टानि विशिष्टबलवीर्यकान्तिहेतुविनसापरिणतसरससुगन्धिविविधपरिपाकागतहृद्यमद्यपरिपूर्णानि स्फुटित्वा 2 मद्यं मुञ्चन्तीति 1, भृताङ्गाः यथेह मणिकनकरजतादिमयविचित्रभाजनानि द्दश्यन्ते तथैव विस्रसापरिणतैः sthAlaka'bolakaMsakarakAdibhirbhAjanairiva फलैरुपशोभमानाः प्रेक्ष्यन्ते 2 त्रुटिताङ्गेषु सङ्गतानि सम्यग् * यथोक्तरीत्या सम्बद्धानि त्रुटितानि - आतोद्यानि बहुप्रकाराणि ततविततघनशुषिरकाहलकादीनि Page #163 -------------------------------------------------------------------------- ________________ 160 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 64 3, दीपाङ्गाः यथेह स्निग्धं प्रज्वलन्त्यः काञ्चनमय्यो दीपिका उद्योतं कुर्वाणा दृश्यन्ते तदवत् दीपाङ्गाः विनसापरिणताः प्रकृष्टोद्दयोतेन सर्वमुद्योतयन्तोवर्तन्ते 4,ज्योतिषिकाः सूर्यमण्डलमिव स्वतेजसा सर्वमपि भासयन्तः सन्तीति 5 / चित्राङ्गेषु माल्यमनेकप्रकारसरससुरभिनानावर्णकुसुमदामरूपं भवति 6, चित्ररसाः भोजनार्थाय भवन्ति, कोऽर्थ ? -विशिष्टदलिककलमशालिशालनकाः पक्कान्नप्रभृतिभ्योऽतीवापरिमितस्वादुतादिगुणोपेतेन्द्रियबलपुष्टिहेतुस्वादुभोज्यपदार्थपरिपूर्ण फलमध्यैर्विराजमानाश्चित्ररसाः संतिष्ठन्तेइति7मण्यङ्गेषुवराणिभूषणानिविनसापरिणतानि कटककेयूरकुण्डलादीन्याभरणानि भवन्ति 8, गेहाकारनामकेषुकल्पद्रुमेषु विनसापरिणामत एव प्रांशुप्राकारोपगूढसुखारोहसोपानपङ्किविचित्रशालोचितकान्तानि अनेकसमप्रकटापवरककट्टिमतलाधलङ्क तानि नानाविधानि निकेतनानि भवन्ति 9,अनग्नेषुकल्पपादपेषुअत्यर्थबहुप्रकाराणि वस्त्रणि विनसात एवातिसूक्ष्मकुमारदेवदूष्यानुकाराणि मनोहारीणि मनोहारीणि निर्मलानि उपजायन्त इति 10 / _ 'पुढविपुप्फे ति पृथिवीपुष्पफलाहाराः पृथिवी पुष्पफलानि च कल्पद्रुमाणामाहारो येषां तेतथा, 'तेमणुयगणा' ते मनुजगमाः-युगलधार्मिकवृन्दाः 'णं' वाक्यालङ्कारेप्रज्ञप्ताजगदीश्वरैः, यदुक्तं जीवाभिगमवृत्तौ हे भगवन् ! पृथिव्याः कीद्दशः आस्वादः ?, भगवानाह-हे गौतम! यथा गोक्षीरं चातुरक्यं-चतुःस्थानपरिणामपर्यन्तं, तच्चैवं-गवां पुण्ड्रदेशोद्भवेक्षुचारिणीनां अनातङ्कानां कृष्णानां यत्क्षीरं 1 तदन्याभ्यः कृष्णगोम्य एव यथोक्तगुणाभ्यः पानं दीयते 2 तत्क्षीरमप्येवंभूताभ्योऽन्याभ्यः 3 तक्षीरमप्यन्याभ्यः 4 इति चतुःस्थानपरिणामपर्यन्तं, अन्ये त्वेवमाहुः-पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमद्धार्द्धक्रमेण दीयते यावदेकस्याः क्षीरं तच्चातुरक्यमिति, एवंभूतं यच्चातुरक्यंगोक्षीरंखण्डगुडमत्स्यण्डिकोपनीतंमन्दाग्निकथितं, इतोऽपि पृथिव्याः आस्वादः इष्टतर इति, कल्पपादपसत्कानां पुष्पफलानां तु कीद्दश आस्वादः ?, यथा चक्रर्तिनः एकान्तसुखावहंभोजनंलक्षनिष्पन्नं शुभवर्णरसगन्धस्पर्शयुक्तंआस्वादनीयंअग्निवृद्धिकरं उत्साहवृद्धिकरं मन्मथजनकं, इतोऽपिचक्रवर्तिभोजनादिष्टतर एवास्वाद इति । मू. (65) आसी यसमणाउसो! पुब्बिंमणुयाण छब्बिहे संघयणे, तंजहा-वजरिसहनारायसंघयणे 1 रिसहनारायसं02 नाराय0 3 अद्धनारायसं0 4 कीलियसं05छेवट्ठसंघयणे 6, संपइ खलु आउसो ! मणुयाणं छेवढे संघयणे वट्टै आसी य आउसो ! पुब्बिं मणुयाणं छब्बिई संठाणे, तंजहा-समचतुरंसे 1 नग्गोहपरिमंडले 2 सादि 3 खुज्जे 4 वामणे 5 हुंडे 6, संपइ खलु आउसो! मणुयाणं हुंडे संठाणं व्त्त्त्ति। वृ. तथा 'आसी य समणा' आसन् हे श्रमण ! हे गौतम ! हे आयुष्मन् ! पूर्वं मनुजानां षडविधानि 'संघयणेऽत्ति संहननानि बढद्दढतरादयः शरीरबन्धा इत्यर्थः, तद्यथा-वज्रर्षभनाराई 1 ऋषभनाराचं 2 नाराचं 3 अर्द्धनाराचं 4 कीलिका 5 सेवात 6, वज्रादीनां कोऽर्थः ?ऋषभः-अस्थिद्वयस्यावेष्टकः पट्टः 1 वज्रमिव वज्र-कीलिका 1 नाराचं-उभयतो मर्कटबन्धः 3ततो द्वयोरस्थोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिना तृतीयेनास्था वेष्टितयोरुपरि तदति त्रियभेदि कीलिकाकारं वज्राख्यमस्थियन्त्रं तद्वज्रर्षभनाराचं 1 कीलिकारहितं ऋषभनाराचं पट्टरहितं केवलमर्कटबन्धं नाराचं 3यत्रैकपाअमर्कटबन्धोऽपरपाआच कीलिका तदर्धनाराद Page #164 -------------------------------------------------------------------------- ________________ mU0 65 4 यत्रास्थीनि च कीलिकामात्रबद्धानि तत्कीलि काख्यं 5 यत्र चास्थीनि परस्परपर्यन्तसंस्पर्शरूपसेवामात्रेण व्याप्तानि नित्य स्नेहाभ्यङ्गादिपरिशीलनमपेक्षन्ते तत् सेवया ऋतं - व्याप्तं सेवार्त्तं 6 / सम्प्रति-इदानीं पञ्चमारके खलु-निश्चये हे आयुष्मन् ! मनुजानां सेवार्तं संहननं वर्त्तते, तत्र श्रीवीरात्सप्तत्यधिकशत 170 वर्षे श्रीस्थूलभद्रे स्वर्गं गते चरमाणि चत्वारि पूर्वाणि आद्यसंस्थानमाद्यसंहननं महाप्राणध्यानं च गतं, तथा श्रीवीरात् 584 वर्षे श्रीवज्रे दशमं पूर्वं संहननचतुष्कं च गतमिति । तथा आसन् हे आयुष्मन् ! पूर्व मनुजानां षडविधानि 'संठाणे ' त्ति सन्तिष्ठन्ति प्राणिन एभिकारविशेषैरिति संस्थानानि तद्यथा- 'समचतुरंसे' त्ति समं नाभेरुपर्यधश्च सकलपुरुषलक्षणोपेतावयवतया तुल्यं तच तच्चतुरन च - anyUnAdhikAzcatasra'pyanayo यस्य तत्समचतुरस्र, अस्नयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरमासनस्य ललाटोपरिभागस्य चान्तरं दक्षिणस्कन्धवामजानुनोरन्तरं वामस्कन्धदक्षिणजानुनोश्चान्तरमिति संस्थानं - आकारः समचतुरनसंस्थानं 1 न्यग्रोधवत् परिमण्डलं यस्य यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णमधस्तु न तथा तत् न्यग्रोधपरिमण्डलमुपरिविस्तारबहुलमिति भावः 2 आदिरिहोत्सेधाख्यो नाभेरधस्तनो देहभागो गृह्यते ततः सह आदिना - नाभेरधस्तनभागेन यथोक्तप्रभाणलक्षणेन वर्त्तते इति सादि उत्सेधब - हुलमिति भावः, इदमुक्तं भवति यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि हीनं तत् सादीति 3 यत्र शिरोग्रीवाहस्तपादादिकं यथोक्तप्रमाणलक्षणोपेतं न पृष्ठयुदरादि तत् कुब्जं 4 यत् पुनरुरौदरपृष्ठयादिप्रमाणलणोपेतं शिरोग्रीवाहस्तपादादिकं च हीनं तद् वामनं 5 यत्र तु सर्वेऽप्यवयवाः प्रमाणलक्षणपरिभ्रष्टास्तत् हुंडं 6, सम्प्रति खलु - निश्चये हे आयुष्मन् ! मनुजानां हुण्डं संस्थानं वर्त्तते, अथोपदेशं ददातीत्याहपू. (66) संघयणं संठाणं उच्चत्तं आउयं च मणुयाणं । अनुसमयं परिहायै ओसप्पिणिकालदोसेणं ॥ वृ. 'संघयण0' संहननं संस्थानं शरीरादेरुच्चत्वम् - उच्छ्रयमानं आयुश्च मनुजानां चकारादन्येषां अपि अनुसमयं समयं समयं प्रति परिहीयते अवसर्पिणीकालदोषेणेति । मू. (67) कोहमयमायलोभा उत्सन्नं वड्डए य मणुयाणं । कूडतुलकूडमाणा teNa'NumANeNa सव्वंति ॥ वृ. 'कोहमा0 ' क्रोधमानमायालोभाश्च उत्सन्नं-प्रवाहेण वर्द्धन्ते - पूर्वमनुष्यापेक्षया विशेषतो वर्धन्ते, मनुष्याणां कूटतुलानि - कूटतोलनाद्युपकरणानि कूटमानानि - कूटकुडवप्रस्थादिमानानि च वर्द्धन्ते तेन कूटतुलादिनाऽनुमाने - अनुसारेण 'सव्वंति क्रयाणकवाणिज्यादिकं कूटं वर्द्धते इति ॥ मू. (68) विसमा अज्ज तुलाओ विसमाणि य जणवेसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाई । / बृ. 'विस0' विषमाः अर्पणायान्याः ग्रहणायान्याश्च अद्य दुष्षमाकाले तुला तथा जनपदेषु-मगधादिदेशेषु मानानि - कुडवसेतिकादिप्रमाणानि विषमाणि - असमानि जातानि चशब्दादनेकप्रकारवञ्चनानि, तथा विषमाणि - अनेकान्यायकारकाणि राजकुलानि वर्त्तन्ते,' अथ 14 11 161 Page #165 -------------------------------------------------------------------------- ________________ 162 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 68 तेन कारणेन तुशब्दोऽप्यर्थ वर्षाण्यपि संवत्सराण्यपि विषमाणि दुःखरूपाणि जातानीति ॥ विसमेसु य वासेसुं हुंति असाराइं ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायै नराणं ॥ मू. (69) वृ. 'विसमे0 ' विषमेषु सर्वेषु सत्सु भवन्ति असाराणि - सारवर्जितानि औषधिबलानिगोधूमादिवीर्याणि, औषधिदुर्बलत्वेन नराणामन्येषामपि आयुः - जीवितं परिहीयते - शीघ्रं क्षीयते इति ॥ मू. (70) एवं परिहायमाणे लोए चंदुव्व कालपक्खम्मि । जे धम्मिया मणुस्सा सुजीवियं जीवियं तेसिं ॥ वृ. ' एवं ' एवमुक्तप्रकारेण परिहीयमाने लोके कृ ष्ण पक्षे चन्द्रवत् ये धार्मिकाः- धर्मयुक्ताः मनुष्यास्तेषां जीवितं - जीवितकालः सुजीवितं - सुष्ठु जीवितं ज्ञातव्यमिति । / अथ शतवर्षायुः पुरुषस्य कियंतो युगायनादयो भवन्तीति दर्शयन्नाह मू. (71) आउसो ! से जहा नाम ए केइ पुरिसे व्हाए कयबलकम्मे कयकोऊयमंगलपायच्छित्ते सिरसि ण्हाए कंठेमालाकडे आविद्धमणिसुवन्ने अहयसुमहग्घवत्थपरिहिए चंदणोक्किन्नगायसरीरे सरससुरिगंधगोसीसचंदनानुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंबलंबमाणे कडिसुत्तयसुकयसोहे पिणद्धगेविज्जांगुलिजगललियंगयललियकयाभरणे नानामणिकणगरयणकडगतुडियथंभियभुए अहियरूवसस्सिरीए कुंडलुज्जोवियाणणे मौडदिन्नासिरए हारुत्थयसकयरैयवच्छे पालंबपलंबमाणसुकयपडउत्तरिजे मुद्दियापिंगलंगुलिए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलठ्ठविसिठ्ठलट्ठ आविद्धवीरवले, किं बहुणा ? कप्परुक्खोविव अलंकियविभूसिए सुइपयए भवित्ता अम्मापियरो अभिवादयिज्जा । / तए णं तं पुरिसं अम्मापियरो एवं वैज्जा - जीव पुत्ता ! वाससयंति, तंपियाइं तस्स नो बहुयं भवै, कम्हा ?, वाससयं जीवंतो वीसं जुगाइं जीवै, वीसैं जुगाईं जीवंतो दो अयणसयाई जीवै, दो अयणसयाइं जीवंतो छ ऊसयाइं जीवै, छ उऊसयाइं जीवंतो बारस माससयाई जीवै, बारस माससयाइं जीवंतो चउवीसं पक्खसयाइं जीवै, चउवीसं पक्खसयाई जीवन्तो छत्तीसं राईदियसहस्साइं जीवै, छत्तीसं राईदियसहस्साइं जीवंतो दस असीयाइं मुहुत्तसयसहस्साइं जीवै, दस असीयाइं मुहुत्तसयसहस्साइं जीवंतो चत्तारि उस्सासकोडीसए सत्त य कोडीओ अयडालीसं च सय सहस्साइं चत्तालीसं च सहस्साइं जीवै, चत्तारि ऊसासकोडीसए जाव चत्तालीसं च ऊसाससहस्साइं जीवंतो अद्धतेवीसं तंडुलबाहे भुंजइ ॥ कहमाउसो ! अद्धतेवीसं तंदुलवाहे भुंजइ । गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खयरमुसलपच्चाहयाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं एक्क्कबयाणं अद्धतेरसपलियाणं पत्थएणं, सेवियणं पत्थए मागहए कल्लं पत्थो सायं पत्थो चउसट्ठी तंदुलसाहस्सीओ मागहओ पत्थओ बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थीयाए चउवीसं पंडगस्स, एवामेव आउसो ! एयाए गणणाए दो असइओ पसई दो पसईओ सेइआ होइ चत्तारि सेइआ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्था आढगं सट्ठीए आढयाण जहन्नए कुंभे असीइए आढयाणं मज्झिमे कुंभे आढयसयं उक्कोसए कुंभे अट्टेव Page #166 -------------------------------------------------------------------------- ________________ mU071 163 आढगसयाणि बाहो, एएणं बाहप्पमाणेणं अद्धतेवीसं तंदुलबाहे भुंजइ ॥ (ते य गणियनिद्दिट्ठा) वृ. 'आउसो! सेजहा' 0 हेआयुष्मन्!सयथानामको यत्प्रकारनामादेवदत्तादिनामेत्यर्थः, अथवा 'से' इति सः यथेति दृष्टान्तार्थः नामेति सम्भावनायां ए इति वाक्यालङ्कारे कश्चित् पुरुषः स्नातः-कृतस्नानः स्नानानन्तरं कृतं-निष्पादितं बलिकर्म-स्वगृहदेवतानां पूजा येन सः कृतबलिका, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तार्थं-दुःस्वप्नादिविधातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतदूर्वाङ्गुरादीनि, शिरसि-उत्तमाङ्गे स्नातः कृतस्नानः, पूर्वं देशस्नानमुक्तमिहतु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडेऽत्ति कृता माला-पुष्पमाला येन स कृतमालः प्राकृतत्वात् 'मालकडेऽत्ति, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, तत्र 'maNi'tti मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहतं-मलमूषकादिभिरनुपहतं प्रत्यग्रमित्यर्थ सुमहाय~-बहुमूल्यं वस्त्र परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्णं-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्टु गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे माला-पुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुडमादिविलेपनं यस्य स त्था। कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽर्धहारो-नवसरिकः त्रिसरकं-प्रतीतमेव यस्य स तथा, प्रालंबो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कठ्याभरणविशेषेण सुष्ठु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुष्टु कृता शोभा यस्य स तथा, पिनद्धानि-परिहितानि ग्रैवेयकाङ्गुलीयकानि कण्ठकाख्योर्मिकाख्यानि येन स तथा, तथा laliyaMgaya'tti ललिताङ्गके-शोभमानशरीरे अन्यान्यपि ललितानि-शोभनानि कृतानि-न्यस्तानि आभरणानि-सारभूषणानि यस्य स तथा, ततः पदद्वयस्य कर्मधारयः, नानामणिकनकरलानां कटकत्रुटिकैःहस्तबाह्वाभरणविशेषैः बहुत्वात् स्तम्भिताविव स्तम्भितौ मुजौ यस्य स तथा, अधिकरूपेण सश्रीकः-सशोभो यः स तथा, कुण्डलाभ्यां-कर्णाभरणाभ्यामुद्योतितं-उद्योतं प्रापितमाननं-मुखं यस्य स तथा, मुकुटदीप्तशिरस्कः, हारेणावस्तृतंआच्छादितं तेनैव सुष्टु कृतं रतिदं च वक्षः-उरो यस्यासौ हारावस्तृतसुकृतरतिदवक्षाः (क्षसः), प्रलम्बेन-दीर्पण प्रलम्बमानेन च सुष्टु कृतं पटेन तु उत्तरीयं-उत्तरासङ्गो येन स तथा । -मुद्रिकाः-अङ्गुल्याभरणानि ताभि पिङ्गलाः-कपिला अङ्गुलयो यस्य स तथा, नानामणिकनकरत्नैर्विमलानि-विगतमलानि महार्हाणि-mahA_Ni निपुणेन शिल्पिना 'uviya'tti परिकर्मितानि मिसिमिसिंतत्ति दीप्यमानानि यानि विरचितानि-निर्वृत्तानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानिअन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि येनस तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाअसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन्यानिकटकानि परिधातितानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृ तो दलादिभिर्विभूषितश्चफलादिभिः एवमसावपि मुकुटादिभिरलङ्कृतो विभूषितश्च भवति वस्त्रादिभिरिति, शुचिपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरौमातापितरावभिवादयते-पादयोः प्रणिपातं क्रोतीत्य्र्थ्ः। Page #167 -------------------------------------------------------------------------- ________________ 164 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 71 ततः-अभिवादनानन्तरं 'न मिति वाक्यालङ्कारे तंपुरुष-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतांइत्यर्थः-हे पुत्र! त्वंजीव वर्षशतमिति, अथ यदितस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदा स जीवति नान्यथेति, तदपिच आयुः 'AI'ti अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकं-वर्षशताधिकं भवति, कस्मात् ? यस्माद् वर्षशतं जीवन् विंशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात्, तत्र युगंचन्द्रादिवर्षपञ्चात्मकमिति 1 विंशतियुगानि जीवन् पुरुषः । अयनशते जीवति, तत्रायनं षण्मासात्मकमिति 2 द्वे अयनशतेजीवजीवः षड् ऋतुशतानि जीवति, तत्रर्तुमासद्वयात्मकः 3 षड् ऋतुशतानि जीवन् जन्तुर्दादश मासशतानि जीवति द्वादश मासशतानि जीवन् प्राणी चतुर्विंशतिपक्षशतानिजीवति 2400 चतुर्विंशतिपक्षशतानिजीवन्षट्त्रिंशदहोरात्रसहस्राणि जीवति सत्त्वः 36000, 6 षट्त्रिंशदहोरात्रसहस्राणि जीवन् असुमान् दश मुहूर्तलक्षाण्यशीतिमुहूर्तसहस्राणि 1080000 (च) जीवति7 दशलक्षमुहूर्ताण्यशीतिमुहूर्त्तसहस्राणि (च) जीवन् देहधारी चत्वार्युच्छ्वासकोटिशतानि सप्तकोटीः अष्टचत्वारिंशच्छतसहस्राणि चत्वारिंशत्सहस्राणिचजीवति देहभृत् 4078840000, 8 चत्वायुच्छ्वासकोटिशतानियावच्चत्वारिंशदुच्छ्वाससहस्राणि जीवन् सार्धद्वाविंशतिं तन्दुलवाहान् वक्ष्यमाणस्वरूपान् भुनक्ति । कथम्?-हेआयुष्मन्!-हेसिद्धार्थनन्दन! सार्धद्वाविंशतितन्दुलवाहान्मुनक्तिसंसारीति हेगौतम! दुर्बलिकया स्त्रियाखण्डितानांबलवत्या रामयाछटितानांसूर्यादिना खदिरमुशलप्रत्याहतानामपगततुषकणिकानामखण्डानां-सम्पूर्णावयवानामस्फुटितानां-राजिरहिताना 'फलगसरियाणं ति फलकविनीतानां कर्करादिकर्षणेनैकैकबीजानां वीननार्थं पृथक् पृथकतानामित्यर्थः, एवंविधानांसार्धद्वादशपलानां तन्दुलानांप्रस्थको भवति, 'णं' वाक्यालङ्कारे, पलमानं यथा-पञ्चभिर्गुआभिर्माषः षोडशमाषैः कर्षः अशीतिगुनाप्रमाणैत्यर्थः स यदिकनकस्य तदा सुवर्णसंज्ञःनान्यस्य रजतादेरिति, चतुर्भिः कः पलमिति विंशत्धिकशतत्रयगुजाप्रमाणमित्यर्थः 320, सोऽपिच प्रस्थकः मगधे भवो मागध इत्युच्यते, 'kallaM'ti श्वःप्रातः काल इत्यर्थः, प्रस्थो भवति भोजनायेति 1 'sAya'miti सन्ध्यायां प्रस्थो भोजनायेति 2 / __एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसट्टि0' चतुःषष्टितन्दुलसाहनिको मागधःप्रस्थो भवत्येकः, एकःकवलः कतिभितन्दुलैः स्यादित्याह-'बिसाहस्सिएप कवलेणं तिद्विसाहनिकेणतन्दुलेन कवलो भवति, तत्रगुजाःकति भवन्ति?, यथा-एकविंशत्यधि कशतप्रमाणाः किञ्चिन्यूना एका गुजा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारोभवति 1 स्त्रियाअष्टाविंशतिकवलरूप आहारः2 पण्डकस्य नपुंसकस्य चतुर्विंशतिका लरूप आहारः 3 'evAmeva'tti उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनय एतत्पूर्वोक्तं मानं भवति ॥ _अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणे एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कतितन्दुलांश्च भुनक्तीत्याहासईउपसई इत्यादि, धान्यभृतोऽवामुखीकृतोहस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृति द्वाभ्यां प्रसृतिभ्यां सेतिका भवति 2चतसृभिः सेतिकाभि कुडवः 3 चतुर्भिः कुडवैः प्रस्थः । Page #168 -------------------------------------------------------------------------- ________________ mU071 165 चतुर्भिः प्रस्थैराढकः 5 षष्ट्याऽऽढकैर्जघन्यकुम्भः 6 अशीत्याऽऽढकैर्मध्यमकुम्भः 7 आढकशतेनोत्कृष्टः कुम्भः 8, अष्टभिराढकशतैर्वाहोभवति 9,अनेन वाहप्रमाणेन सार्धद्वाविंशतिं तन्दुलवाहान् भुनक्ति vrssshteneti। मू. (72) 'चत्तारि य कोडिसया सद्धिं चेव य हवंति कोद्दीओ। असीइंच तंदुलसयसहस्सा हवंतित्तिमक्खायं 4608000000 ॥ मू. (73)तंएवं अद्धतेवीसंतंदुलबाहे भुंजंतोअद्धछट्टे मुग्गकुंभे भुंजइ, अद्धछट्टे मुग्गकुंभे भुंतो चउवीसं नेहाढगसयाई जै, चउवीसं नेहाढगसयाइंभुंजतो छत्तीसंलवणपलसहस्साई भुण्जि। छत्तीसंलवणपलसहस्साइं जंतो छप्पडगसाडगसयाइंनियंसेइ दोमासिएण परियट्टएणं मासिएण वा परियट्टेणं बारस पडसाडगसयाइं नियंसेइ, एवामेव आउसो ! वाससयाउयस्स svvNgnniyNtuliyNmviyNnehlvnnbhoynncchaaynnNpi|| एयंगणियप्पमाणंदुविहंभणियंमहरिसीहि, जस्सत्थि तस्स गुणिज्जइ जस्स नत्थि तस्स किं गणिज्जइ ॥ वृ.तांश्चवाहप्रमाणतन्दुलान्गणयित्वा-सङ्ख्यांकृत्वा निर्दिष्टाः-कथिताः, यथा-चत्वारि कोटिशतानि षष्टिश्चैवकोटयः अशीतिस्तन्दुलशतसहस्राणि भवन्तीत्याख्यातं-कथितं 1, कथं, एकेन प्रस्थेन चतुःषष्टितन्दुलसहस्राणि भवन्ति, प्रस्थद्वेयनाष्टाविंशतिसहस्राधिकं लक्षं भवति, प्रतिदिनं द्विभोज्ञेन् उक्तप्रमाणान् तन्दुलान् भुक्ते इति, कतं अष्टाविंशतिसहस्राधिकलक्षं ? वर्षशतस्य षट्त्रिंशद्दिनसहनमानत्वात् षट्त्रिंशत्सहस्रैर्गुण्यन्ते 4608 शून्यानि पञ्च भवन्ति, चत्वारिकोटिशतानिषष्टि भुंक्ते सार्धपञ्चं मुद्गकुंभान् भुञ्जन् चतुर्विंशतिस्नेहाढकशतानि भुंक्ते चतुर्विंशतिस्नेहाढकशतानि भुञ्जनषटत्रिंशल्लवणपलसहस्राणि भुनक्ति, षट्त्रिंशल्लवणपलसहस्राणि भुञ्जन् षट् पट्टकशाटकशतानि 'niyaMsei'tti परिदधाति, द्वाभ्यां मासाभ्यां 'pariyaTTaeNaM'ti परावर्त्तमानत्वेनेतिवाअथवा मासिकेन परावर्त्तनेन द्वादशट्टशाटकशतानि 'niyaMsei'ttiparidadhAti __ "एवामेवे ति उक्तप्रकारेण हे आयुष्मन् ! वर्षशतायुषः पुरुषस्य सर्वं गणितं तन्दुलप्रमाणादिना तुलितं पलप्रमाणादिना मवितमसतिप्रसृत्यादिना प्रमाणेन, तत् किमित्याह ? -स्नेहलवणभोजनाच्छादनमिति । एतत् पूर्वोक्तं गणितप्रमाणं द्विधा भणितं महर्षिभि, यस्य जन्तोरस्ति तन्दुलादिकं तस्य गुण्यते, यस्य तु नास्ति तस्य किं गुण्यते?, न किमपीति । मू. (74) ववहारगणियदिळं सुहुमं निच्छयगयं मुणेयव्वं । जै एयं नवि एवं विसमा गणणा मुणेयव्वा ॥ वृ. 'ववहार' गाथा, व्यवहारगमितं एतद् दृष्टं-स्थूलन्यायमङ्गीकृत्य कथितं मुनिभिः सूक्ष्म-सूक्ष्मगणितं निश्चियगतं ज्ञातव्यं, यद्येतन्निश्चयगतंभवति तदैत व्यवहारगणितं नास्त्येव, अतो विषमा गणना ज्ञातव्येति ॥ मू. (75) कालो परमनिरुद्धो अविभज्जो तं तु जाण समयं तु । ___ समया य असंखिजा हवंति उस्सासनिस्सासे ॥ वृ.अथ पूर्वोक्तं समयादि स्वरूपमाह-'कालो' यः कालः परमनिरुद्ध:-अत्यन्तसूक्ष्मः अविभाज्यो-विभागीकर्तुमशक्यस्तमेव कालं-समयं जानीहि त्वं, चशब्दादसङ्ख्य Page #169 -------------------------------------------------------------------------- ________________ 166 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 75 समयात्मिकाऽऽवलिकाऽपि ज्ञेया, एकस्मिन्निश्वासोच्छ्वासेऽसङ्घयेयाः समया भवन्ति ॥ हट्ठस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो । एगे ऊसासनीसासे, एस पाणुत्ति वुच्चै ॥ मू. (76) वृ. 'हट्ठ0' हृष्टस्य - समर्थस्य 'अणवगल्लस्से ऽति रोगरहितस्य 'निरुवकिट्ठस्से' ति क्लेशरहितस्य जन्तोः- जीवस्यैको निश्वासोच्छ्वासः एषः प्राण इत्युच्यते इति ॥ मू. (77) सत्त पाणि से थोवे, सत्त थोवाणि से ल्वे। लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ वृ. 'सत्त0' सप्तभि प्राणैः स स्तोकः कथ्यते, सप्तभि स्तोकैः स लवः कथ्यते, लवानां सप्तसप्तत्य एष मुहूर्तो व्याख्यातः ॥ मू. (78) एगमेगस्स णं भंते! मुहुत्तस्स केवैया ऊसासा वियाहिया ?, गोयमा ! वृ. 'एगमे0 ' एकैकस्य हे भदन्त ! मुहूर्तस्य कियन्त उच्छ्वासा व्याख्याताः ? हे गौतम! मू. (79) तिनि सहस्सा सत्त य सयाण तेवत्तरिं च ऊसासा । एस मुहुत्तो भणिओ सव्वेहिं अंतनाणीहिं । / वृ. 'तिन्नि' गाहा, त्रिभिः सहस्रैः सप्तभि शतैः त्रिसप्तत्योच्छ्वासैः 3773 एष मुहूर्तो भणितः सर्वैरनन्तज्ञानिभिः ॥ मू. (60) दो नालिया मुहुत्तो सट्ठि पुण नालिया अहोरत्तो । पन्नरस अहोरत्ता पक्खो पक्खा दुवे मासो ॥ वृ. 'दो नालि0' द्वाभ्यां नालिकाभ्यां - घटिकाभ्यां मुहूर्त्तः स्यात्, षष्ट्या नालिकाभिरहोरात्रः, पञ्चदशभिरहोरात्रैः पक्षः, द्वाभ्यां पक्षाभ्यां मास इति भावार्थः ॥ मू. (81) दाडिमपुप्फागारा लोहमई नालिया उ कायव्वा । तीसे तलंमि छिद्दं छिद्दपमाणं पुणो वुच्छं । / वृ. अथ उक्तनालिकायाः - स्वरूपमाह - दाडिमे ऽति दाडिमपुष्पाकार लोहमयी नालिका-घटिका कर्त्तव्या भवति, तस्या नालिकायास्तले - अधोभागे छिद्रं - रन्ध्रं कृतं भवति, छिद्रप्रमाणं पुनः वक्ष्ये शिष्यज्ञानायेति ॥ मू. (82) छन्नउइपुच्छवाला तिवासजायाए गोतिहाणीए । असंवलिया उज्जा य नायव्वं नालियाछिद्दं ॥ वृ. 'छन्न' त्ति षन्नविपुच्छवाला - लाङ्गुलकेशाः, कस्याः - 'गोतिहाणीए ऽत्ति गोवच्छिकायाः, किंभूतायाः ? - 'तिवासजायाए ऽत्ति त्रिवर्षजातायाः, जन्मतो वर्षत्रयाणि जातानीत्यर्थः, किंभूताः केशाः ? - असंवलिताः न खितानखिटिकाकारा जाताः, अत एव ऋजुकाः - सरलाः एषां वालानां घनमेकीभूतानां याध्शं प्रमाणं भवति ताध्शं नालिकाच्छिद्रं ज्ञातव्यमिति ॥ मू. (83) अहवा उ पुच्छवाला दुवासजायाए गयकरेणूए । दो वाला अब्भग्गा नायव्वं नालियाछिद्दं ॥ वृ. 'अहवा' अथवा पुच्छवालौ द्वौ, कस्याः ? - 'गयकरेणू 'त्ति गजकलभिकायाः, किंभूताया ? -द्विवर्षजातायाः, किंभूतौ वाली ? - अभग्नी, अनेन वालद्वयमानेन नालिकाच्छिद्रं Page #170 -------------------------------------------------------------------------- ________________ mU083 167 ज्ञ्यात्व्य्मिति॥ अहवा सुवनमासा चत्तारि सुवट्टिया घना सूई। चौरंगुलप्पमाणा नायव्वं नालियाछिदं ॥ वृ. 'अहवासु0' अथवाचतुर्णा स्वर्णमाषाणांसूचिर्भवति, किंभूता सूचि?-सु-अतिशयेन वर्त्तिता-वर्तुलीकृता सुवर्तिता घना--निबिडा चतुरङ्गुलप्रमाणा, तत्र माषमानं पञ्चगुजाप्रमाणमित्युक्तप्रमाणेन नालिकाच्छिद्रं ज्ञातव्यमिति । / मू. (85) उदगसस नालियाए हवंति दो आढयाओ परिमाणं । उदगं च भाणियव्वं जारिसयंतं पुणो वुच्छ्ण्। वृ. इत्युक्तंघटिकाच्छिद्रप्रमाणम् । अथघटयांजलप्रमाणमाह-'उदगस्स0'नालिकायांघटिकायामुदकस्य-जलस्य प्रमाणं द्वावाढकौ भवतः, उदकं याद्दशं भणितव्यं भवति तत्ताशं पुनर्वक्ष्ये इति 'जारिसयं' त्ण्। मू. (86) उदगं खलु नाय्वं कायव्वं दूसपट्टपरिपूयं । ___ मेहोदगं पसन्नं सारइयं वा गिरिनीए॥ वृ. उदकं-जलं खलु-निश्चये ज्ञातव्यं कर्त्तव्यं चेति, कीदृशंकर्तव्यमित्याह-'दूसपट्ट0' दूष्यपरिपूतं, वस्त्रगलितमित्यर्थः, मेघोदकं प्रसन्नमिति निर्मलं, वा-अथवा 'sAraya'ti शरतकालोद्भवं आश्विनकार्तिकोद्भवं यद् गिरिनद्या उदकं ज्ञातव्यं, तच्च स्वभावेन निर्मलं भवतीति मू. (87) बारस मासा संवछरो य पक्खाउ ते उ चुवीस्ण्। तिन्नेव य सट्ठिसया हवंति राइंदियाणं च ॥ वृ. 'bArasa'dvAdazabhirmAsaiH संवत्सरस्तस्मिन्संवत्सरे चतुर्विशति पक्षा भवन्ति, तेषु षष्ट्याऽधिकानि त्रीणि शतानि अहोरात्राणि भवन्ति । मू. (88) एगंच सयसहस्सं तेरस चेव य भवे shssaaiN। एगं च सयं नौयं हुंति अहोरत्त ऊसासा । वृ. 'एगंच' एकं शतसहस्र-लक्षं त्रयोदश सहस्राणि नवत्यधिकं शतं चाहोरात्रेणैतावन्त उच्छ्वासा भवन्ति 113190 इति ॥ मू. (89) तित्तीस सयसहस्सा पंचानउई भवे shssaaiN। सत्त य सया अणूणा हवंति मासेण ऊसासा॥ वृ. 'तित्तिस0'त्रयस्त्रिंशच्छतसहस्राणि लक्षाणि पञ्चनवति सहसणि सप्तशतान्यन्यूनान्येतावन्तो मासेनोच्छ्वासा भवन्ति 3395700, इति । / मू. (90) चत्तारिय कोडीओ सत्तेव य hu~ti syshssaaiN| अडयालीससहस्सा चत्तारि सया य वरिसेण । / वृ. 'चत्तारि0' चतनः कोट्यः सप्त लक्षाणि अष्टचत्वारिंशत् सहस्राणि चत्वारि शतानि च 40748400, इयन्तः वर्षेणोच्छ्वासा भवन्ति । / मू. (91) चत्तारिय कोडिसया सत्त य कोडिओ hu~ti अव्राओ। अडयाल सयसहस्सा चत्तालीसं shssaaii॥ वृ. 'चत्ता0' / चत्वारि कोटिशतानि सप्तकोटयः अपराण्यष्टचत्वारिंशच्छत- सहस्राणि Page #171 -------------------------------------------------------------------------- ________________ 168 चत्वारिंशत्सहस्राणि च 407 4840000 ॥ मू. (92) तन्दुलवैचारिक प्रकिर्णकसूत्रम् 91 वाससयाउस्सेए उस्सासा इत्तिया मुणेयव्वा । पिच्छह आउस्स खयं अहोनिसं झिज्झमाणस्स ॥ वृ. वासस0 वर्षशतायुषः एते पूर्वोक्ता उच्छ्वासाः 'ittiya'tti इयन्तो ज्ञातव्या इति, भो भव्याः यूयं पश्यत - ज्ञानचक्षुषा विलोकयत आयुषः क्षयमहोरात्रं क्षीयमाणस्य - समये 2 आवीचीमरणेन त्रुटयमानस्येति ॥ पू. (93) राइदिएण तीसं तु मुहुत्ता नव सयाइं मासेणं । हायंति पमत्ताणं न य णं अबुहा वियाणंति ॥ बृ. 'राइ0' अहोरात्रेण त्रिंशन्मुहूर्त्ता भवन्ति, मासेन नव शतानि मुहूर्त्तानि, तानि प्रमत्तानांमद्यादिप्रमादयुक्तानां सुभूमब्रह्मदत्तादीनामिव हीयन्ते, न चाबुधा मूर्खा विजानन्तीति ॥ मू. (94) तिन्नि सहस्से सगले छच्च सए उडुवरो हरै आउं । हेमंते गिम्हासु य वासासु य होइ नायव्वं ॥ वृ. 'तिन्नि0' त्रीणि सहस्राणि षट्शताधिकानि सकलानि - सम्पूर्णानि मूहूर्तानि हेमन्तेशीतकाले भवन्ति, एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर:- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति, अत्र आर्षत्वेन ग्रीष्मशब्दः स्त्रलिङ्गो बहुवचनान्तश्च, वर्षशब्दस्तु आबन्तत्वेन स्त्रलिङ्गो बहुवचनान्तश्च ॥ मू. (95) वाससयं परमाऊ इत्तो पन्नास हरै निद्दाए । इत्तो वीसइ हावै बालत्ते वुड्ढभावे य । वृ. 'वासस0' साम्प्रतं जीवानां परमायुः - उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम्, इतो- वर्षशतात् पञ्चाशद् वर्षाणि निद्रया हरति- गमयति जीवः, इतः - शेषपञ्चाशदवर्षतः विंशतिर्वर्षाणि हीयन्ते - यान्ति प्रमादादिना, कथं ?, बालत्वे दशकं वृद्धत्वे च दशकं चेति । मू. (96) सीउण्हपंथगमणे खुहापिवासा भयं च सोगे य । नानाविहा य रोगा हवंति तीसाइ पच्छद्धे । / वृ. 'सीउ0 ' शीतोष्णपथगमनानि तथा क्षुत्पिपासा भयं च शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशतः पश्चार्धं त्रिंशत्पश्चार्धं पञ्चदशवर्षरूपं तस्मिन् को भावः ? - शेषत्रिंशतो मध्यात् पञ्चदश वर्षाणि जीवानां शीतोष्णपथगमनादिभिर्मुधा यान्तीति ॥ मू. (97) एवं पंचासीई नट्ठा पन्नरसमेव जीवंति । जे हुंति वाससैया न य सुलहा वाससयजीवा ॥ वृ. 'एवं0' पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि, धर्मं विना विकथानिद्रालस्यवतां मुधा गतानि, कथं ? - निद्रया पञ्चाशद् वर्षाणि 50 बालत्वे दश 10 वृद्धभावे दश 10 शीतादिभिः पञ्चदश 15, एवं सर्वाणि 85 इति, ये जीवाः वर्षशतिकाः - वर्षशतप्रमाणा भवन्ति ते जीवाः पञ्चदश वर्षाणि जीवन्ति, अन्येषां वर्षाणां धर्मत्वेनामृतप्रायत्वात्, न च वर्षशतजीविनो जीवाः प्रायः सुलभाः, दुष्प्रापा इत्यर्थः, उक्तं च- 'आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं, तस्यार्धस्य परस्य चार्धमपरं बाल्ये च वृद्धे गतम् । शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते, जीवे Page #172 -------------------------------------------------------------------------- ________________ mU097 169 वारितरगचञ्चलतरे सौख्यं कुतः प्राणिनाम् ! ॥ मू. (98) एवं निस्सारे माणुसत्तणे जीविए अहिवडते । न करेह चरणधम्म पच्छा पच्छाणुताहेहा । / वृ. 'एवं0' एवमुक्तप्रकारेण निसारे-असारे मानुषत्वे मनुजत्वे तथा जीविते-आयुषि रत्नकोटिकोटिभिरप्यप्राप्येऽधिपतति-समये 2 क्षयं गच्छति सतीत्यर्थ न कुरुत यूयं चरणधर्म-ज्ञानदर्शनपूर्वकं देशसर्वचारित्रं, हा इति महाखेदे, पश्चाद्-आयुःक्षयानन्तरमायुःक्षयचरमक्षणे वा पश्चात्तापं-कायवाङ्मनोभिर्महाखेदं करिष्यथ nrksthraashiraajvditi| मू. (99) घुटुंमि सयं मोहे जिणेहिं vrdhmmtitthmggss| ____ अत्ताणं च न याणह इह जाया क्म्म्भूमीए॥ वृ.भव्याः प्रश्नयन्ति-कथं वयं नात्मस्वरूपंजानीमैत्युक्ते गुरुराह'-'घुटुंमि0' धर्मस्य जिनोक्तरूपस्य तीर्थं-पवित्र करणस्थानकंतस्य मार्गोज्ञानदर्शनचारित्ररूपः वरश्चासौधर्मतीर्थमार्गश्च स तथा तस्मिन्, प्राकृतत्वात् विभक्तिपरिणामः, जिनैः-रागादिजेतृभि स्वयं-आत्मना 'घुट्टमी तिकथिते-निरूपिते सति, आत्मानं न यूयं जानीत, क सति? -मोहे सति-तीव्रमिथ्यात्वमिश्रमोहनीयकर्मोदये सतीत्यर्थः, इह कर्मभूमौ जाता अपि, अपेर्गम्यमानत्वादिति, अस्या अर्थो अन्योऽपि सद्गुरुप्रसादात्कार्य इति ॥ मू. (100) नैवेगसमं चंचलं जीवियं जुब्वणं च कुसुमसमं । सुक्खं च जमनियत्तं तिन्निवि तुर्मान्न्भुजाई॥ वृ. 'नै0' नदीवेगसमं चपलं जीवितं-आयुः 1 यौवनंकुसुमसमं-पुष्पसदृशं क्षणेन म्लानत्वापत्तेः2 चपुनः यत्सौख्यं तत् 'अनियत्तं तिअनित्यं 3, एतानित्रीण्यपि 'तुरमाणभुजाईति शीघ्रं भोग्यानि 'भज्जा' इति पाठे तुशीघ्रं भग्नयोग्यानि शीघ्रं भङ्कत्वा यान्तीत्यर्थः । / मू. (101) एयं खुजरामरणं परिक्खिवै वग्गुरा व मयजूहं । नयणं पिच्छह पत्तं संमूढा मोह्जालेन्न्ण्॥ वृ. 'एयं0' एतज्जरामरणं 'खु' निश्चये जीवलोकं परिक्षिपति-परिवेष्टयति, (व)इवार्थे, यथा वागुरामृगयूथंपरिक्षिपति, नच पश्यत यूयं प्राप्तं जरामरणं मोहजालेन सम्मूढाः-मोहं ग्ताः,shriigautmprtibodhitdevshmdvijvditi|| उक्तमायुष्कापेक्षयाऽनित्यत्वं, अथ शरीरापेक्षया दर्शयन्नाह मू. (102) आउसो ! जंपिय इमं सरीरं i8 कंतं पियं मणुन्नं मणामं मणभिरामं थिजं वेसासियं समयं बहुमयं अणुमयं भंडकरंडगसमाणंरयणकरंडओविव सुसंगोवियं चेलपेडाविव सुसंपरिवुडं तिल्लपेडाविव सुसंगो वियं मा णं उण्हं माणं सीयं मा णं वाला माणं खुहा मा णं खुहा माणं पिवासा मा णं चोरा मा णंदंसा माणं मसगा माणं वाइ यपित्तियसंभियसंनिवाइयविविहा रोगायंका फुसंतुत्तिकट्ठ एवंपियाइं अधुवं अनिययं असासयं चयावचइयं विप्पनासधम्मंपच्छा व पुरा व अवस्सविप्पच्चैयव्वं ॥ एअस्सवि याइं आउसो ! अनुपुव्वेणं अट्ठारस य पिट्ठकरंडगसंधिओ बारस पंसलिया करंडा छप्पंसुलिया कडाहे बिहत्थिया कुच्छी चौरंगुलिया गीवा चौपलिया जिब्मा दुपलियाणि Page #173 -------------------------------------------------------------------------- ________________ 170 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 102 अच्छीणि चौकवालं सिरं बत्तीसं दंता सत्तंगुलिया जीहा अछुट्टपलियं हिययं पणवीसं पलाई कालिजं दो अंता पंचवामा पन्नता, तंजहा-थूलते य 1 तनुयंते य 2, तत्थ णंजे से थूलते तेण उच्चारे परिणमै, तत्थणंजे से वामे पासे से सुहपरिणामे, तत्थणंजे से दाहिणे पासे से दुहपरिणामे आउसो ! इममि सरीरए सहि संधिसयं सत्तुत्तरं मम्मसयं तिनि अहिदामसयाई नव ण्हारुसयाइं सत्त सिरासयाइं पंचपेसीसयाई नव धमणीओ नवनउइंच रोमकूवसयसहस्साई विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ । आउसो! इमंमि सरीरए सट्ठी सिरासयं नाभिप्पभवाणं उड्डगामिणीणं सिरमुवगयाणंजाओ? रसहरणीओत्ति वुचन्ति जाणंसि निरुवधाएणं चक्खुसोयधाणजीहाबलं च भवै, जाणं सिउवघाएणं चक्खुसोयघाणजीहाबलं उवहम्मै । / ___आउसो! इमंमिसरीरए सटिसिरासयंनाभिप्प भवाणं अहोगामिणीणं पायतलमुवगयाणं जाणं सि निरुवघाएणंजंघाबलं भवै, तां से उवघाएणं सीसवेयणा अद्धसीसवेयणा मत्थयसूले अच्छीणि aNdhijNti। Auso! imami सरीरए सटिसिरासयं नाभिप्पभवाणं तिरियगामिणीणं हत्थतलमुवगयाणं जाणंसिनिरुवघाएणं बाहुबलं हवै, ताणंचेव से उवग्घाएणंपासवेयणा पुट्ठिवैयणा कुच्छिवेयणा कुच्छिसूले ह्वि॥ आउसो ! इमस्स जंतुस्स सटिसिरासयं नाभिप्पभवाणां अहोगामिणीणं गुदप्पविट्ठाणं जाणं सि निरुवघाएणं मुत्तपुरीसवाउकम्मं पवत्तै ताणं चेव उवघाएणं मुत्तपुरीसवाउनिरोहेणं अरिसा खुब्भंतिपंडुरोगो भ्वि॥ आउसो! इमस्सजंतुस्स पणवीसंसिराओपित्तधारिणीओपणवीसंसिराओसिंभधारिणीओ दस सिराओ सुक्कधारिणीओ सत्त सिरासयाइं पुरिसस्स तीसूणाई इत्थियाए वीसूणाइं पंडगस्स आउसो ! इमस्स जतुस्स रुहिरस्स आढयं वसाए अद्धाढयं मत्थुलुंगस्स पत्थो मुत्तस्स आढयं पुरिसस्स पत्थो पित्तस्स कुडवो सिंभस्स कुडवो सुक्कस्स अद्धकुडवो, जं जाहे दुटुं भवै तं ताहे ऐप्प माणं भवै,पञ्चकोटे पुरिसे छकोट्ठा इत्थिया नवसोए पुरिसेइक्कारससोया इत्थिया, पञ्च पेसीसयाइं पुरिसस्स तीसूणाई इत्थियाए वीसूणाई pNddgss। vR. 'Auso jaM0' इत्याद्यालापकरूपं सूत्रं, हे आयुष्मन् ! यदपिच इदं शरीरं-वपुः इष्टं इच्छाविषयत्वात् कान्तं कमनीयत्वात् प्रियं प्रेमनिबन्धनत्वात् मनसा ज्ञायते-उपादीयत इति मनोज्ञं मनसा अम्यते-गम्यते इति मनोऽमं मनसोऽभिरामं मनोऽभिरामं सनतकुमारचक्रि वत् स्थैर्यं-स्थैर्यगुणयोगात् वैश्वासिकं-विश्वासस्थानं संमतं तत्कृतकार्याणां संमतत्वात् बहुमतं बहुष्वपि कार्येषुबहुर्वाऽनल्पतया अस्तोकतया मतंबहुमतंअनु-विप्रियकरणात्पश्चान्मतमनुमतं भाण्डकरण्डकसमानं-आभरणभाजनतुल्यमादेयमित्यर्थः रत्नकरण्डक इव सुसंगोपितंवस्त्रादिभिः चेलपेटेव-वस्त्रभञ्जूषेव सुष्ठुसंपरिवृतंनिरुपद्रवेस्थाने निवेशितं,गृहस्थावस्थास्थालिभद्रवपुर्वत्, तैलपेटेव-तैलगोलिकेव सुसंगोपितंभङ्गभयात्, 'तेल्लकेला इव susaMgoviya'ttipAThAntaraMtailakelAtailAzrayo भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु सङ्गोप्या-सङ्गोपनीया भवति अन्यथा लुठति ततश्च तैलहानि स्यादिति। Page #174 -------------------------------------------------------------------------- ________________ mU0102 171 'मा NaM0' माशब्दो निषेधार्थः 'णं' वाक्यालङ्कारे अथवा 'मा NaM'ti मा इदं शरीरमिति व्याख्येयं, ततः सर्वेऽप्युष्णादयो मा स्पृशन्तु 'छुयंतु' भवन्त्वित्यर्थः, तिकट्ठ' इतिकृत्वा, अथवेत्यभिसन्धाय पालितमिति शेषः, तत्रोष्मत्वं-ग्रीष्मादावुष्णत्वंशीतं-शीतकालेशीतत्वंव्यालाःश्वापदाः सर्पावा क्षुद्-बुभुक्षा पिपासा-तृषा चौराः-निशाचराः दंशाः मशकाः एतेविकलेन्द्रियजन्तुविशेषाः वातिकपैत्तिकश्लेष्मिकसान्निपातिका विविधरोगातङ्काः रोगाः-कालसहा व्याधयः आतङ्काः-त एव स्द्योघातिन्ः। 'एवंपि याइन्ति एवमुक्तप्रकारेण सपिचेत्यभ्युच्चये 'AI'iti वाक्यालङ्कारे, इदं शरीरं नध्रुवमध्रुवं सूर्योदयवत्न प्रतिनियतकालेऽवश्यंभाविअनियतं-सुरूपादेरपि कुरूपादिदर्शनात् हरितिलकराजसुतविक्रमकुमारशरीरवत् अशाश्वतं-क्षणं क्षणंप्रति विनश्वरत्वात् सनत्कुमारशरीरवत् 'चयावचइयंति इष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकवर्गणापरमाणूपचयाच्चयस्तदभावे तद्विचटनादपचयः चयापचयौ विद्येते यस्य तच्चयापचयिकं पुष्टिगलनभावमित्यर्थः, करकंडुप्रत्येकबुद्धवैराग्यहेतु वृषभशरीरवत्, विप्रणाशो-विनश्वरो धर्म-स्वभावो यस्य तद् विप्रणाशधर्म, 'पच्छा वत्ति पश्चाद् विवक्षितकालात् परतः 'पुरा वत्ति विवक्षितकालात् पूर्वंच, यद्वा 'पच्छापुरा यत्तिपाठेतुविवक्षितकालस्यपश्चात्पूर्वंच सर्वदैवेत्यर्थः, अवश्यं vippacaiyavvaM'ti विप्रत्यक्तव्यं त्याज्य्मित्य्र्थ्ः॥ _ एयस्सवि याईति एतस्य एतस्मिन्नपि च वा वपुषः वपुषि वा 'AI'ti वाक्यालङ्कारे ऽआउसोऽत्ति हे आयुष्मन् ! आनुपूर्व्या-अनुक्रमेणाष्टादश पृष्ठिकरण्डकस्य-पृष्ठिवंशस्य सन्धयोग्रन्थिरूपा भवन्ति, यथा वंशस्य पर्वाणि, तेषु चाष्टादशसु सन्धिषु मध्ये द्वादशभ्यः सन्धिभ्यो द्वादशपांशुलिकाः निर्गत्योभयपाआवावृत्य वक्षःस्थलमध्योर्ध्ववर्त्यस्थिनिलगित्वा पल्लकाकारतया परिणमन्ति, अत आह-'बारस0' शरीरेद्वादशपांशुलिका निर्गत्यपार्श्वद्वयमावृत्य हृदयस्योभयतो वक्षःपञ्चारादधस्ता शिथिलकुक्षेस्तूपरिष्टात्परस्परासंमिलितास्तिष्ठन्ति, अयंचकटाह इत्युच्यते, द्वे वितस्ती कुक्षिर्भवति, चतुरङ्गुलप्रमाणा ग्रीवा भवति, तौल्येन मगधदेशप्रसिद्धपलेन चत्वार पलानि जिह्वा भवति, अक्षिमांसगोलकौ द्वेपले भवत-, चतुर्भिकपालैः अस्थिखण्डरूपैः शिरो भवति, मुखेऽशुचिपूर्णे प्रायो द्वात्रिंशद्दन्ता अस्थिखण्डानि भ्व्न्ति। ___'सत्तंगु0' जिह्वा-मुखाभ्यन्तरवर्तिमांसखण्डरूपा दैर्येणात्माङ्गुलतः सप्ताङ्गुला भवति 'अछुट्ट0' हृदयान्तरवर्तिमांसखण्डं सार्धपलत्रयं भवति, पणवी0 कालिज्जं वक्षोऽन्तगूढमांसविशेषरूपं पञ्चविंशति पलानि स्यु, द्वे अत्रे प्रत्येकं पञ्चपञ्चवामप्रमाणे प्रज्ञप्तेजिनैः, तद्यथा-स्थूलान्त्रं 1 तन्वत्रं 2, तत्र यत् तत् स्थूलान्त्रं तेनोच्चारः परिणमति, तत्र च यत्तन्वन्त्रं तेन प्रस्रवणं-मूत्रं परिणमति, 'दो pA0' द्वे पार्वे प्रज्ञप्ते, तद्यथा-वामपार्श्व 1 दक्षिणपार्श्व 2 च, तत्र-तयोर्मध्ये यत्तत् वामपार्श्वतत् शुभपरिणामं भवति, तत्र च यत्तद्दक्षिणपार्श्व तदुखपरिणामं भवति । तथा 'आउसो !' हे आयुष्मन् शरीरे षष्टि सन्धिशतं ज्ञातव्यं, तत्र सन्धयः-अङ्गुल्याद्यस्थिखण्डमेलापकस्थानानि, 'सत्तुत्तरे' सप्तोत्तरं मर्मशतं भवति, तत्र मर्माणि-शङ्खाणिकावियरकादीनि 'तिन्नि0' त्रीण्यस्थिदामशतानि-हड्डमालाशतानि भवन्ति । 'नव पहारुसयाईति स्नायूनां-अस्थिबन्धनशिराणां नव शतानि, 'सत्त0' सप्त Page #175 -------------------------------------------------------------------------- ________________ 172 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 102 शिराशतानि-स्नसाशतानि, पञ्च पेसीशतानि, 'नव dha0' नव धमन्यो-रसवहनाडयः 'नव0' नवनवति रोमकूपशतसहस्राणि रोम्णां-तनुरुहाणां कूपा इव कूपा रोमकूपाः रोमरन्ध्राणीत्यर्थः तेषांनवनवतिर्लक्षा इति, विना केशश्मश्रुभि, केशश्मश्रुभिः सह पुनः सार्धास्तिन रोमकूपकोटयो भवन्ति मनुष्यशरीरे इति ॥ अथपूर्वोक्तानिशिरासप्तशतानि कथं भवन्तीति सूत्रकारएवाह-'आउसो0' हे आयुष्मन् अस्मिन् शरीरे 'सहि' इह पुरुषशरीरेनाभिप्रभवाणि शिराणां-स्नसानां सप्त शतानि भवन्ति, तत्र षष्ट्यधिकं शतं शिराणां नाभिप्रभवाणामूर्ध्वगामिनीनां शिरस्युपागतानां भवन्ति, यास्तु रसहरण्य इत्युच्यन्ते, 'जाणं सित्ति यासामूर्ध्वगामिनीनां शिराणां 'से' तस्य जीवस्य निरुपघातेनानुग्रहेण चक्षु 1श्रोत्ररध्राणइजिह्वाबलंभवति, यासां से' तस्योपघातेन-विघातेन ckssushrotrghraannjihvaablmuphnyte| तथा 'आउसो' हे आयुष्मन्! अस्मिन् शरीरे षष्ट्यधिकंशतं 160 शिराणां नाभिप्रभवाणां नाभेरुत्पन्नानामित्यर्थः, अधोगामिनीनांपादतले उपगतानां प्राप्तानां भवति, यासां निरुपघातेन जवाबलं भवति, तासांचैव से तस्य जीवस्योपघातेन-विकारप्राप्तेन शीर्षवेदना-सर्वमस्तकपीडा अर्घशीर्षवेदना मस्तकशूलं च भवति, अच्छिणित्ति अक्षिणी-लोचने aMdhijaMti'tti अन्धीभवत इत्यर्थः ॥ __तथा 'आउसो0' हे आयुष्मन् ! अस्मिन्प्रत्यक्षेशरीरेषष्ट्यधिकंशतंशिराणांनाभिप्रभवाणां तिर्यग्गामिनीनां हस्ततले उपागतानां भवति, यासां निरुपघातेन-निरुपद्रवेण बाहुबलं भवति, तासां चैव 'से' तस्योपघातेन-उपद्रवेण पार्श्ववेदना पृष्ठिवेदना कुक्षिवेदना कुक्षिशूलं च भवति, तथा 'Au0' हे आयुष्मन् ! अस्य जन्तोः षष्ट्यधिकंशतं शिराणां नाभिप्रभवणामधोगामिनीनां गुदप्रविष्टानांभवति, यासां निरुघातेन-उपद्रवाभावेन मूत्रपुरीषवातकर्म-प्रनवणकर्म विष्ठाकर्म वायुकर्म प्रवर्तते, मूत्रादिकं सुखेन कर्तुं शक्यत इत्यर्थः, तासां चैव गुदप्रविष्टशिराणामुपघातेन मूत्रपुरीषवातनिरोधो भवति, निरोधेनाओण्सिगुदाकुराः 'हरस' इति लोकोक्ति क्षुभ्यन्ति-क्षोभं यान्ति, परमपीडाकरं रुधिरं मुञ्चन्तीत्यर्थः, भवभावनोक्तकालर्षिवत् पाण्डुरोगश्च भवति । __तथा आउसो0' हे आयुष्मन्! अस्य जन्तोः पञ्चविंशतिः शिराः 'siMbhadhAriNI'ttizleSmadhAriNyo भवन्ति, 'पंच0' पञ्चविंशतिशिराः पित्तधारिण्यः, दशशिराः शुक्रधारिण्यः, 'सत्तसि0' पुरुषस्योक्तप्रकारेण सप्तशिराशतानि भवन्ति, कथम्? शरीरेऊर्ध्वगामिन्यः 160 अधोगामिन्यः 160 तिर्यग्गामिन्यः 160 अधोगामिन्यो गुदप्रविष्टाः 160 श्लेष्मधारिण्यः 25 पित्तधारिण्यः 25शुक्रधारिण्यः 10एवं सर्वा700शिराः भवन्तिपुरुषाणां शरीर इति। 'तीसू0' पुरुषोक्ताः यास्तास्त्रशदूनाः स्त्रियाः भवन्ति, सप्तत्यधिकानिषट्शतानिभवन्तीत्यर्थ 670, वीसू0' पुरुषोक्ता यास्ताः विंशत्यूनाः पाण्डकस्याशीत्यधिकानि षट्शतानि भवन्तीत्यर्थ 680 ॥ अथ शरीरे रुधिरादिमानमाह-'आउसो' हे आयुष्मन्! अस्य जन्तोः रुधिरस्याढकं भवति, वसाया अर्धाढकं, 'मत्थुलिंगस्से ति मस्तकभेजकस्य फिप्फिसादेर्वा प्रस्थः मूत्रस्याढकं पुरीषस्य प्रस्थः पित्तस्य कुडवः श्लेष्मणः कुडवः शुक्रस्यार्धकुडवो भवति, एतच्चाढकप्रस्थादिमानंबालकुमारतरुणादीनां 'दो असईओ पसई दो पसईयो य सेइआ होइ चत्तारि सेईया कुलओ चत्तारि Page #176 -------------------------------------------------------------------------- ________________ 173 mU0102 कुलओ पत्थो चत्तारि पत्था ADhaga'mityAtmIyarahastenAnetavyamiti, 'जंजाहे' यदूधिरादिकं यदा दुष्टंभवति तत्तदाऽतिप्रमाणं भवति, अयमाशयः-उक्तमानस्य शुक्रशोणितादेहींनाऽऽधिक्यं स्यात्तत्तत्र वातादिदूषितत्वेनावसेयमिति । _ 'पंच0' पञ्चकोष्ठः पुरुषः, पुरुषस्य पञ्च कोष्ठकाः भवन्ति, षट्कोष्ठा स्त्र, कोष्ठकस्वरूपं सम्प्रदायादवगन्तव्यमिति, नवश्रोत्रः पुरुषः, तत्र कर्णद्वय 2चक्षुर्द्वय 2 ध्राणद्वय 2 मुख 7 पायू 8 पस्थ 9 लक्षणानि इति, एकादशश्रोत्रा स्त्र भवति, पूर्वोक्तानि नव स्तनद्वययुक्तान्येकादश श्रोत्राणि स्त्रणां भवन्तीत्येतन्मानुषीणामुक्तं, गवादीनांतु चतुःस्तनीनां त्रयोदश 13 शूकर्यादीनामष्टस्तनीनां सप्तदश 17निव्याति एवं, व्याघातेपुनरेकस्तन्या अजाया दश10,त्रिस्तन्याश्च godisheti। पंच' पुरुषस्य पञ्च पेसीशतानि भवन्ति 500 त्रिंशदूनानि स्त्रियाः 470 विंशत्यनानि पञ्च पेसीशतानि नपुंसकस्य 480 ॥ उक्तं शरीरस्वरूपं, अथास्यैवासुन्दरत्वं दर्शयन्नाहमू. (103) अभितरंसि कुणिमं जो परिअत्तेउ बाहिरं कुजा । / तं असुइंदट्ठणं सयाविजणणी दुगुंछिज्जा । / वृ. 'अभितर0' गाथा, 'अमितरंसी तिशरीरमध्यप्रदेशे जो त्ति यत् 'कुणिमं' अपवित्रं मांसं वर्तते तन्मांसं 'pariyatteu'tti परावर्त्य-परावर्तं कृत्वा यदि बहि-बहिर्भागे कुर्यात् तदा तन्मांसं 'असुइ' अशुचि-अपवित्रं दृष्ट्वा स्वका अपि आत्मीया अपि अन्या आस्तां स्वजननी-स्वाम्बा 'दुगुंछिज्जत्ति जुगुप्सां कुर्यात्-हा ! किं मयाऽपवित्रं दृष्टमिति । / मू. (104) माणुस्सयं सरीरं पूइयमं मंससुक्क हटेणं । परिसंठिवियं sohai acchaaynngNdhmllennN|| vR. 'माणुस्सयं' गाथा, मानुष्यकं-मनुष्यसम्बन्धि शरीरं-वपुः पूइयमंतिपूतिमत् अपवित्रमित्यर्थः, केन ?-मांसशुक्रहड्डेन, हड्डे देश्यमस्थिवाचीति, 'परिसंठवियंति विभूषितं सत् 'सोहइत्ति शोभते, केन ?-आच्छादनगन्धमाल्येन, तत्राच्छादनं-वस्त्रादि गन्धः-कर्पूरादि माल्यं-पुष्पमालादि मू(105) इमंचेवयसरीरंसीसघडीमेयमन्जमंसट्ठियमत्थुलुंगसोणियवालुंडयचम्मकोसनासियसिंघाणय धीमलालयं अमणुन्नगं सीसघडीभंजियं गलंतनयणं कत्रुट्ठगंडतालुयं अवालुयाखिल्लचिक्कणंचिलिचिलियंदंतमलमैलं बीभच्छदरिसणिज्जं अंसलगबाहुलगांगुलीअगुट्ठगनहसंघिसंघायसंधियमिणं बहुरसियागारं नालखंधच्छिराअणेगण्हारुबहुधमणिसंधिनद्धं पागडौदरकवालं ककखनिक्खुडंककूखगकलियंदुरंतं अद्विधमणिसंताणसंतयंसव्वओसमंता परिसवंतं च रोमकूवेहिं सयं असुइंसभावओ परमदुग्गंधि कालिजयांतपित्तजरहिययफोप्फसफेफसपिलिहोदरगुज्झकुणिमनवछिड्डुधिविधिवंतहिययं दुरहिपित्तसिंभमुत्तोसहाययणं सव्वओ दुरंतं गुज्झोरुजाणुजंघापायसंघायसंधियं असुइ कुणिमगंधि, एवं चिंतिज्जमाणं बीभच्छदरिसणिजं अधुवं अनिययं असासयं सडणपडणविद्धंसणधम्म पच्छा व पुरा व अवस्स चैयव्वं निच्छयओ मुटु जाण एवं आइनिहणं एरिसं सव्वमणुयाणं देहं एस परमत्थोओ स्भावो॥ वृ. 'इमं चेव य' इत्यादि गद्यं, इदमेव च मनुजशरीरं-वपुः शीर्षघटीव मस्तकहहुं Page #177 -------------------------------------------------------------------------- ________________ 174 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 105 . मेदश्च-अस्थिकृत् चतुर्थो धातुरित्यर्थः मज्जा च-शुक्रकरः षष्ठो धातुरित्यर्थः मासं च-पललं तृतीयो धातुरित्यर्थः, अस्थि च-कुल्यं पञ्चमो धातुरित्यर्थः मस्तुलुङ्गश्च-मस्तकस्नेहः शोणितं च-रुधिरं द्वितीयोधातुरित्यर्थःवालुण्डकश्च-अन्तरशरीरावयवविशेषः चर्मकोशश्च-छविकोषः नासिकासि- छानश्च-घ्राणमलविशेषः धिडलं च-अन्यदपि शरीरोदभवं निन्धमलं तानि तेषामालयं-गृहमित्यर्थः अमनोज्ञकं-मनोज्ञभाववर्जितं शीर्षघटी-करोटिका तया भञ्जितं आक्रान्तमित्यर्थः, गलन्नयनं कर्णोष्ठगण्डतालुकंअवालुयाइति लोकोक्तयाअवालुखिल्लश्च खील इति जनोक्ति ताभ्यां चिक्कणं-पिच्छलमित्यथः 'ciliciliya'miti चिगचिगायमानं धर्मावस्थादौ दन्तानां मलं दन्तमलं तेन 'maila't म्लिन्ण्-म्लीम्स्मित्य्र्थ्ः। बीभत्सं-भयङ्करं दर्शनं-आकृतिरवलोकनं वा रोदिना कृशावस्थायां यस्य वपुषस्तद् बीभत्सदर्शनं, aMsalaga'tti अंसयोः-स्कन्धयोः 'bAhulaga'ttibAhvoH-भुजयोः अङ्गुलीनां-करशाखानां aMguTThaga'tti अङ्गुष्ठयोरङ्गुलयोः नखानां महाराजानां (करजानां) ये सन्धयस्तेषां सङ्घातेनसमूहेन सन्धितमिदं वपुः 'बहु0' बहुरसिकागारं 'नालखं0' नालेनस्कन्धशिराभिः-अंसधमनीभि 'anegaNhAru'tti अनेकस्नायुभि-अस्थिबन्धनशिराभिः बहुधमनिभिः-अनेकशिराभिः सन्धिभिः-अस्थिमेलापकस्थानैश्च 'नद्धंति नियन्त्रितं प्रकटं-सर्वजनदृश्यमानमुदरकपालं-जठरकडहल्लकंयत्रतत्प्रकटोदरकपालं, कक्षैव-दोर्मूलमेवनिष्कुटं-कोटरंजीर्णशुष्कवृक्षवद् यत्रतत्कक्षनिष्कुटंकक्षायांगच्छन्तीति कक्षागाःअधिकारात्तदगतकुत्सितवालास्तैः कलितं-सदा सहितं कक्षागकलितं यद्वा कक्षायां भवाः काक्षिकाः-तदगतकेशलतास्ताभि कलितं, 'दुरंतंति दुष्टः अन्तो-विनाशः प्रान्तो वायस्यतगुरन्तं-दुष्पूरं, अस्थिधमन्योः सन्तानेन-परम्परया संतयंति व्याप्तं यत्तदस्थिधमनिसन्तानसन्ततं । सर्वतः-सर्वप्रकारैः समन्ततः-सर्वत्र रोमकूपै-रोमरन्धैः परिस्रवत्-गलगलत् सर्वत्र सच्छिद्रघटवत् चशब्दादन्यैरपि नासिकादिरन्धैः परिस्रवत् 'सयंति स्वयमेवाशुचि-अपवित्रं 'सभावउत्ति स्वभावेन परमदुष्टगन्धीति 'kAlijjayaaMtapittajarahiyayaphopphasaphephasapiliha'tti प्लीहा-गुल्म 'udara'tti जलोदरं गुह्यकुणिमं-मासंनव छिद्राणि यत्र तत् तथा 'thivithivaMta'tti द्रिगद्रिगायमानं 'hiyaya'tti हृदयं यत्र तत् परमयावत् हृदयं नव छिद्राणि तु नयनद्वयकर्णद्वयनासिकाद्वयजिहाशिश्नापानलक्षणानि 'durahi'tti दुर्गन्धानां पित्तसिंभमूत्रलक्षणानामौषधानामायतनं-गृहं सर्वोषधायतनं, रोगादावस्मिन् सर्वोषधप्रक्षेपात्, सर्वत्र-सर्वभागे दुष्टोऽन्तो-विनाशः प्रान्तो वा यस्य तत् सर्वतोदुरन्तं, 'गुह्यो0' गुह्योरुजानुजङ्घापादसङ्घातसन्धितं-उपस्थसक्थिनलकीलनलकिनीक्रमणपरस्परमीलनसमूहसीवितं, अशुचिकुणिमस्यापवित्रमांसस्य गन्धो यत्र तदशुचिकुणिमगन्धि । ___ "एवं ci0' एवं-पूर्वोक्तप्रकारेणचिन्त्यमानं बीभत्सदर्शनीयं भयङ्कररूपं अधुवंअनिययं asAsayaM'ceti पदत्रयस्य व्याख्या पूर्ववत्, 'सडण0' शटनपतनविध्वंसनधर्म, तत्र शटनं-कुष्ठादिनाऽङ्गुल्यादे- पतनं बाह्वादेः खगच्छेदादिना विध्वंसनं-सर्वथा क्षयः एतेधर्मास्वभावा यस्य तत्तथा, 'पच्छा व पुरा व अवस्स caiyavvaM'tti पूर्ववत् 'निच्छ0' निश्चयतः सुष्टु भृशं त्वं 'jANa'tti जानीहि एतन्मनुष्यशरीरं 'आइनिहणं ति आदिनिधनं सादिसान्तमित्यर्थः, Page #178 -------------------------------------------------------------------------- ________________ mU0105 175 ईशं पूर्ववर्णितं वक्ष्यमाणंवा सर्वमनुजानां समस्तमनुष्याणां देह:-शरीरंएषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्वतः स्वभावः ॥अथ् विशेषतः शरीरादेरशुभत्वं दर्शयतिमू. (106) सुक्कमि सोणियमि य संभूओ ज्ञ्निकुच्छिम्झ्मि। तंचेव अमिज्झरसं नवमासे घुटियं sNto॥ vR. 'sukaMmi'ityAdi यावदस्थिमलोतावत्पद्यं, 'सुकं0' जननीकुक्षिमध्ये मातृजठरान्तरे शुक्र-वीर्ये शोणिते-लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः-उत्पन्नस्तदेवामेध्यरसं-विष्ठारसं 'धुंटियंति पिबन् सन् नव मासान् यावत् स्थित इति॥ मू. (107) जोणीमुहनिप्फिडिओ थणगच्छीरेण वद्धिओ जाओ। पगईअमिज्झमइओ कह देहो धोइउं स्क्को॥ वृ. 'जोणि0' योनिमुखनिस्फिटितः स्मरमन्दिरकुण्डनिर्गतः 'thaNagaM'ti स्तनकक्षीरेण वर्धितः पयोधरदुग्घेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउंति धौतुं-क्षालयितुं shkyH॥ मू. (108) हा असुइसमुप्पन्ना य निग्गया य जेण चेव दारेणं । सत्ता मोहपसत्ता रमंति तत्थेव असु इदार्ण्मि॥ वृ. 'हाअ0' हा इति खेदे अशुचिसमुत्पन्ना-अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्वा जीवाः मोहप्रसक्ताः-विषयरक्ताः-रमन्ति-क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्त्स्मुद्र्प्र्सूत्कुमार्व्दिति॥ एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिमू. (109) किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं । वनिजइ असुइबिलं जघणंति स्क्ज्मूद्धेहिण्॥ वृ. 'किह tA0' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः 'अपरितंते0' अपरितान्तैः- अश्रान्तैः-परिश्रममगणयद्भिः सवकार्यमूढैः-सवस्वार्थमौढ्यगतैः कविसहनैः 'जघनं ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वर्ण्यते-वचनविस्तरेण विस्तार्यते, किंभूतं जघनं ?-'अशुचिबिलं' परमापवित्रं विवरम्, उक्तंच-"चर्मखण्डं सदाभिन्नं, अपानोदगारवासितम् तत्र मूढाः क्षयं यान्ति, प्रान्नैर्पिध्नैर्पि॥" तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैर्धम्मिल्लादयः इति ॥ मू. (110) रागेण न जाणंति वराया कलमलस्स निद्ध्म्न्न्ण्। ___ ताणं परिणंदंता फुल्लं नीलुप्पलवणं व ॥ वृ. 'रागे0' हे शिष्य! रागेण-तीव्रकामरागेण नजानन्ति हृदयेचशब्दादन्येषां न कथयन्ति वराकाः-तपस्विनः कलमलस्य-अपवित्रमलस्य निर्धमनं खालूइति 'tANaM'ti 'णं' वाक्यालङ्कारे तत्-जघनं pariNaMdaMti'tti परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थ नीलोत्पलवनं-इन्दीवरकाननम् ॥ मू. (111) कित्तियमित्तं वन्ने अमिज्झमैयंमि व्च्च्स्ण्घाए। रागो हुन कायब्वो विरागमूले सरीरंमि ॥ Page #179 -------------------------------------------------------------------------- ________________ तन्दुलवैचारिक प्रकिर्णकसूत्रम् 111 वृ. 'कित्तिय0' कियन्मात्रं - कियत्प्रमाणं 'वन्ने' त्ति वर्णयामि शरीरे - वपुषि, किंभूते अमेध्यं प्रचुरमस्मिन्नित्यमेध्यमये - गूथात्मके इत्यर्थः, वर्चस्कसङ्घाते - परमापवित्रविष्ठासमूहे ऽविरागमूले ति विरुद्धो रागः विरागः मनोजराग इत्यर्थ तस्य मूलं कारणं कामासक्तानामङ्गारवतीरूपदर्शने चन्द्रप्रद्योतनस्येव, यद्वा विगतो- गतो रागो-मन्मथभावो यस्मात्स विरागः वैराग्यमित्यर्थः तस्य मूलं कारणं, काष्ठश्रेष्ठेरिव (श्रेष्ठिन इव) तस्मिन् विरागमूले हु यस्मादेवं तस्माद्रागो न कर्तव्यः, स्थूलभद्रवज्रस्वामिजम्बूस्वाम्यादिवत् ॥ 176 मू. (112) किमिकुलसयसंकिण्मे असुइमचुक्खे असासयमसारे । सेयमलपुव्वडंमी निव्वेयं वच्चह सरीरे ॥ वृ. 'किमि0' कृमिकुलशतसङ्कीर्णे 'असुइमचुक्खे' त्ति अशुचिके - अपवित्रमलव्याप्ते अक्षे- अशुद्धे सर्वथा पवित्रीकर्तुमशक्यत्वात्, अशाश्वते क्षणं क्षणं प्रति विनश्वरत्वात्, असारे- सारवर्जिते 'सेयमलपुव्वडंमि' त्ति दुर्गन्धस्वेदमलचिगचिगायमाने, एवंविधे शरीरे हे जीवाः यूयं निर्वेदं - वैराग्यं व्रजत-गच्छत, विक्रमयशोनृपस्येवेति । मू. (113) दंतमलकन्नगूहगसिंघाणमले य लालमलबहुले । एयारिसे बीभच्छे दुर्गुछणिज्जमि को रागो ॥ वृ. 'दंतम0 ' दन्तमलकर्णमलगूथकसिंघानमले चशब्दः शरीरगतानेकप्रकारमलग्रहणसूचनार्थ लालामलबहुले एताध्शे बीभत्से-जुगुप्सनीये सर्वथा निन्द्ये वपुषि को रागः ॥ मू. (114) को सडणपडणविकिरिणविद्धंसणचयममरणधम्मंमि । देहमि अहीलासो कुहियकडिणकट्ठभूयंमि ॥ वृ. ' को सड0' देहे - शरीरे कः अभिलाषः - वाञ्छा ?, किंभूते ? - शटनपतनविकिरणविध्वंसनच्यवनमरणधर्मे, तत्र शटनंकुष्ठादिनाऽङ्गुल्यादेः पतनं बाह्लादेः खङ्गच्छेदादिना विगकिरणं - विनश्वरत्वं विध्वंसनं - रोगज्वरादिना जर्जरीकरणं च्यवनं - हस्तपादादेर्देशक्षयः मरणं सर्वथा क्षयः, पुनः किंभूते ? - कुथितकठिनकाष्ठभूते - विनष्टकर्कशदारुतुल्ये । मू. (115) कागसुणगाण भक्खे किमिकुलभत्ते य वाहिभत्ते य । देहंमि मच्छभत्ते सुसाणभत्तंमि को रागो ॥ वृ. 'कागसु0' देहे को रागः ?, किंभूते ? - काकश्वानयोः - घूकारिभषणयोः भक्ष्ये खाये कृमिकुलभक्ते च व्याधिभक्ते च मत्स्यभक्ते च कचिन्मच्चुभत्तेत्ति मृत्युभक्तमिति श्मशानभक्ते सू. (116) असुई अमिज्झपुत्रं कुणिमकलेवरकुडिं परिसवंति । आगंतुयसंठवियं नवच्छिड्डुमसासयं जाणे ॥ वृ. 'असुर' अशुचि - सदा' विशुद्धममेध्यपूर्णं विष्ठाभूतं कुणिमकलेवरकुडिंमांसशरीरहड्डयोर्गृहं 'परिसवंति 'त्ति परिस्रवत् सर्वतो गलत्, आगन्तुकसंस्थापितं -मातापित्रोः शोणितपुद्गलैर्निष्पादितं नवच्छिद्रं-नवरन्ध्रोपेतमशाशवतं - अस्थिरं एवंविधं वपुस्त्वं जानीहीति पू. (117) पिच्छसि मुहं सतिलयं सविसेसं रायएण अहरेणं । सकडक्खं सविआरं तरलच्छिं जुव्वणित्थीए । वृ. 'पिच्छसि' 'जुव्वणित्थीए ' त्ति यौवनस्त्रियाः - तरुण्याः मुखं - तुण्डं त्वं पश्यसि Page #180 -------------------------------------------------------------------------- ________________ mU0117 177 नन्दिषेणशिष्य 1 अर्हन्नक 2 स्थूलभद्रसतीर्थ्यक3वत्, किंभूतं?-सतिलकंसपुण्ड्रंसविशेषं-कुडमकज्जलादिविशेषसहितं, केन सह ? -रागेण-ताम्बूलादिरागवताऽधरेण-ओष्ठेन सह सकटाक्षंअर्धवीक्षणसहितंसविकारं-भ्रूचेष्टासहितं, यथा तपस्विनामपि मन्मथविकारजनकं, तरले-चपले काकलोचनवत् अक्षिणी यत्र तत्तरलाक्षि इति । / मू. (118) पिच्छसि बाहिरमटुं न पिच्छसी उज्जरं klimlss। मोहेण नच्चयंतो सीसघडीकंजियं पियसि ॥ वृ. 'पिच्छ0' एवं त्वंबहिर्मुष्टं-बहिर्बागमठारितं पश्यसि-सरागद्दष्टयाऽवलोकयसि, न पश्यसि-अन्धवन विलोकयसि 'उज्जरं ति मध्यगतं कलिमलं-अपवित्रं यद्वा न पश्यसि कलिमलस्य-अपवित्रस्य 'उज्जरं ति निर्जरणं मोहेन-रतिमोहोदयेन नृत्यन्-भूतावेष्टित इवचेष्ट कुर्वन् 'सीसघडीकंजियं piyasi'tti मस्तकघटीरसमपवित्रं पिबसि-पानं करोषि चुम्ब्नादिप्र्कारेन्नेति॥ मू. (119) सीसघडीनिग्गालं जं निद्रुहसी दुगुंछसी ज्ण्च्। तं चेव रागरत्तो मूढो ऐमुच्छिओ पियसि ॥ वृ. 'सीस0' मस्तकोद्भवापवित्ररसंयनिष्ठीवयसि-थूत्करोषि जुगुप्ससे-कुत्सांकरोषीत्यर्थः यच्च त्वंतदेव 'रागरत्तो' विषयासक्तः मूढो-महामोहंगतः अतिमूर्छितः-तीव्रगृद्धिंगतः पिबसि मू. (120) पूइयसीसकवालं पूइयनासं च पूइदेहं c। पूइयछिड्डविछिडं पूइयचम्मेण य पिनद्धं । वृ. 'पूइय0' पूतिकशीर्षकपालं-दुर्गन्धिमस्तककपरं पूतिकनासं-अपवित्रनासिकं पूतिदेहं-दुर्गन्धिगात्रं पूतिकच्छिद्रविवृदधं-अपवित्रलघुविवरवृद्धविवरं पूतिकचर्मणाअशुभाजिनेन पिनदधं-नियन्त्रितम् । / - मू. (121) अंजणगुसुविसुद्धं ण्हाणुव्वट्टणगुणेहिं सुकुमाल्ण्। पुप्फुम्मीसियकेसंजणेइ बालस्स तं राग्ण्॥ वृ. 'अंजण' अञ्जनगुणसुविशुद्धं-तत्राञ्जनं-लोचने कज्जलं गुणा-नाडकगोफणकराखडिकादयः तैः सुष्ठु विशुद्धं-अत्यर्थंशोभायमानंस्नानोदवर्तनगुणैः सुकुमालंतत्रस्नानमनेकधा क्षालनमुद्वर्त्तनं-पिष्टिकादिना मालोत्तारणं गुणाः-धूपनादिप्रकाराः यद्वा स्नानोदवर्तनाभ्यां गुणास्तैर्मृदुत्वं गतं, पुष्पोन्मिश्रितकेशं-अनेककुसुमवासितकुन्तलं-एवंविधं तन्मुखंमस्तकं शरीरं वा बालस्य-मन्मथकर्कशबाणविद्धत्वेन गतसदसदविवेक (स्य)विकलस्य जनयति-उत्पादयति रागं-मन्मथपारवश्यं येन गुर्वादिकमपि न गणयति, न्न्दिस्सेन्नाऽऽस्साद्ध्भूतिमुन्यादिव्त्॥ मू. (122) जंसीसपूरौत्ति य पुप्फाइं भणंति म्ण्द्वित्रान्ना। पुप्फाई चिय ताइं सीसस्स य पूरयं सुणह ॥ वृ. 'जं sI0' मन्दविज्ञाना-मन्मथग्रहग्रथिलीकृताः 'ja'ti यानि पुष्पाणि कुसुमानि शीर्षपूरकं-मस्तकाभरणमिति भणंति' कथयन्तिपुष्पाण्येव तानि शीर्षस्य पूरकंश्रृणुतयूयमिति मू. (123) मेओ वसा य रसिया खेले सिंघाणए य कुभ एयं । [14] 12 Page #181 -------------------------------------------------------------------------- ________________ तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 123 ___अह सीसपूरओ भे नियगसरीरम्मि साहीन्नो॥ वृ. 'मेउव0' मेदः-अस्थिकृत्वसा-विस्नसा चशब्दोऽनेकशरीरान्तर्गतावयवग्रहणार्थः रसिका-व्रणाधुत्पन्ना 'खेलेऽत्ति कण्ढमुखश्लेष्मा 'सिंघाणए यत्ति नासिकाश्लेष्मा 'एयंति एतन्मेदादिकं 'chubha'tti क्षुपध्वं-मस्तके प्रक्षेपयत अथ शीर्षपूरको 'भे' भवतां निजकशरीरे स्वाधीनः-स्वायत्तो वर्तते ॥ मू. (124) साकिर दुप्पडिपूरा वच्चकुडी दुप्पया नवच्छिद्दा । उक्कडगंधविलित्ता बालजणो ऐमुच्छियं गिद्धो॥ वृ. 'सा किर0' सा वर्चस्ककुटी-विष्ठाकुटीरिका 'किर त्तिनिश्चयेन दुष्प्रतिपूरा पूरयितुमशक्येत्यर्थः, किंभुता ?-द्विपदा नवच्छिद्रा, उत्कटगन्धविलिप्ता-तीव्रदुर्गन्धव्याप्ता, एवंवधा शरीकुटी वर्तते, तां च बालजनो-मूर्खलोकः अतिमूर्छितं यथा स्यात् तथा गृद्धो-लम्पटत्वं gtH॥ mU. (125) जंपेमरागरत्तो अवयासेऊण गूद्ध्मुत्तोलिण्। दंतमलचिक्कणंगं सीसघडीकंजियं पियसि ॥ वृ. कथं गृद्ध इत्याह-जं पेम0' यस्मात् प्रेमरागरक्तः-कामरागग्रथिलीकृतो loka'avayAseUNa'tti अवकाश्य-प्रकाश्य-प्रकटीकृत्येर्थ 'gUDhamuttoliM'ti अपवित्रं रामाभगंपुंश्चिह्न वा जुगुप्सनीयं, दन्तानां मलः-पिप्पिका दन्तमलस्तेन सह 'चिक्कणंगं' चिक्कणाझं-चिगचिगायमानमङ्ग-शरीरमालिङ्गयच शीर्षघटीकाञ्जिकं-कपालकर्परखट्टरसंचुम्बनादिप्रकारेण 'पियसिति पिबसि, अतृप्तवत् धुंटयसि । / मू. (126) दंतमुसलेसु गहणं गयाण मंसे य स्स्य्मीयान्न्ण्। वालेसुं चमरीणं चम्मनहे दीवियान्न्ण्च्॥ वृ. 'दंतमु0' गजानांदन्तमुशलेषु गहणं तिग्रहणं आदानं लोकानां वर्तते मांसे चशब्दात् स्नसाथ गादौ शशममृगाणां ग्रहणं वर्तते, चमरीणांवालेषुग्रहणं, द्वीपिकानां चित्रकव्याघ्रादीनां चर्मनखेषुग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं व्र्त्ते|को भावः?-यथा गजादीनां तिरश्चां दन्तादिकं सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मो विधेय इति॥ मू. (127) पूइयकाए य इहं चवणमुहे निच्काल्वीस्त्यो। आइक्खस सब्भावं kimmi'si गिद्धो तुमं मूढ ॥ वृ. pUi0' इह पूतिककाये-अपवित्रवपुषिच्यवनमुखे-मरणसम्मुखेनित्यकालविश्वस्तःसदा विश्वासं गतः 'आइक्खसु0' आख्याहि कथय सद्भावं-हार्दै kimhi'sitti कस्मादसि गृद्धस्त्वं मूढो-मूर्ख, यद्वा हे मूढ !-मूर्ख ब्रह्मदत्तदशमुखादिवत् ॥ मू. (128) दंतावि अकज्जकरा वालाविव वड्डमाण बीभ्च्छा। चम्मपि य बीभच्छंभण किं तसितंगओ रागं । वृ. 'दंता0' दन्ता अप्यकार्यकराः वाला अपि विवर्धमानाः सर्पवद् बीभत्सा भयङ्कराः चर्मापि बीभत्सं भण-कथय किं 'तसि0'ति तस्मिन् शरीरे 'ta'miti त्वं raagNgtH। mU. (129) सिंभे पित्ते मुत्ते गृहमि य वसाइ द्ण्त्कुद्दीसु। Page #182 -------------------------------------------------------------------------- ________________ mU0 129 भणसु किमत्थं तुज्झं असुइंमि विवड्ढिओ रागो । / वृ. 'सिं' ti0 कफे पित्ते - मायुषि मूत्रे - प्रनवणे गूथे - विष्ठायां 'वसाइ' त्ति वसायां स्नसायां 'दंतकुंडीसु' त्ति हड्डुभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुडयां, यद्वा 'दंतकुंडीसु' त्ति दंष्ट्रासु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः ? ॥ मू. (130) घट्टिया ऊरु पट्टिया तट्ठिया कडीपिट्ठी । कडियट्ठिवैढियाइं अट्ठारस पिट्ठिअट्ठीणि ॥ वृ. 'जंघ0' 'जंघट्ठियासु UrU'tti जङ्घास्थिकयोरूरू प्रतिष्ठिती 'पैट्टिया तट्ठिया कडीपिट्ठी' त्ति अत्रायं पदसम्बन्धः - तयोरूर्वोस्थिता तत्स्थिता कटि - श्रोणिर्भवति, कट्यां प्रतिष्ठिता स्थिता 'पिठ्ठी' त्ति पृष्ठिर्भवति कटयस्थिवेष्टितान्यष्टादश पृष्ठयस्थीनि भवन्ति शरीरे इति ॥ भू. (131) दो अच्छिअट्टियाई सोलस गीवट्ठिया मुणेयव्वा । पिट्ठीपइट्ठियाओ बारस किल पंसुली हुंति ॥ वृ. 'दो a0' द्वे अक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थीनि ज्ञातव्यानि पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्धे पंशुल्यो भवन्ति ॥ यू. (132) 179 ? अट्टिकाढणे सिरहारुबंधणे मंसचम्मलेवंमि । विट्ठाकोट्ठागारे को वच्चघरोवमे रागो । / वृ. 'अट्ठिय0' अस्थिभिः 'अढिणे' कठिनेऽस्थिकठिने यद्वा- कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन्, शिरास्नसानां लध्विराणां बन्धनं यत्र तत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारेवर्चस्कगृहोपमे कलेवरे हे जीव ! तव को रागः ॥ मू. (133) जह नाम वच्चकूवो निच्चं भिणिभिणभणंतकायकली । किमिएहिं सुलुसुलायै सोएहि य पूइयं वहै ॥ वृ. 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वच्चकूवो' त्ति स्कूपो विष्ठाभृतकूपो भवति, किंभूतः ? - 'भिणिभिणी' त्ति शब्दं 'भणंत' त्ति भणतां-भृशं कथयतां काकानां कलि-वायसानां सङ्गामो यत्र स भिणिभिणिभणत्काककलि, कृमिकै:विष्ठानीलंगुभि सुलुसुलेत्येवंशब्दं करोतीतिसुलुसुलायते, नतोभिश्च - रेल्लकैः पूतिकं - परमदुर्गन्धं वहति-स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥ अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेणपू. (134) उद्धियनयणं खगमुहविकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सीसघडीपागडीघोरं ॥ वृ. 'उद्धि0' उद्धृते - निष्कासिते काकादिभिर्नयने - लोचने यस्य यस्मिन् यस्माद्वा तदुदधृतनयनं, खगमुखैः - विहगतुण्डः 'विकट्टियं' ति विकर्त्तितं विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्त्तितं विप्रकीर्णी - अवकीर्णी विरलावित्यर्थः 'बाहुलयं' ति बाहू -प्रवेष्टौ यस्य शवस्य तद् विप्रकीर्णबाहु 'अंतविकट्टियमालं' ति विकर्षितान्त्रमालं श्रृगालादिभिरिति 'सीसघडीपागडी' त्ति * प्रकटया शीर्षघटिकया-तुम्बलिकया घोरं रौद्रं ॥ पू. (135) भिणिभिणिभणंतसद्दं विसप्पियं सुलुसुलिंतमंसोडं । Page #183 -------------------------------------------------------------------------- ________________ 180 तन्दुल वैचारिक-प्रकिर्णकसूत्रम् 135 मिसिमिसिमिसंतकिमियं thivithivithiviaNtbiibhcchN| vR. 'भिणि0' 'bhiNibhiNibhaNaMta'tti धातूनामनेकार्थत्वादुत्पद्यमानः शब्दो यत्र तत् भिणिभिणभणच्छब्दं मक्षिकादिभिर्गणगणायमानमित्यर्थः-,विसर्पद-अङ्गादिशिथिलत्वेन विस्तार व्रजत् 'सुलुसुलितमंसोडंति सुलुसुलायमानमांसपुटं 'मिसिमिसिमिसंतकिमियं तिमिसिमिसित्तिमिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिकं 'थिविथिविथविअंतबीभच्छंति छबछबायमानैरन्त्रैर्बीभत्सं-रौद्रमित्यर्थः ॥ मू. (136) पागडियपंसुलीं विगरालं sukksNdhisNghaayN| पडियं निचेयणयं सरीरमेयारिसं जाण ॥ वृ. 'पग0' प्रकटिताः-प्रकटत्वंप्राप्ताः पांशुलिका यत्रतप्रकटितपांशुलिकं, विकरालंभयोत्पादकं, शुष्काश्चताः सन्धयश्चशुष्कसन्धयस्तासांसङ्घातः-समुदायोयत्रतछुष्कसन्धिसङ्घातं, विकरालं-भयोत्पादकं, शुष्काश्चताः सन्धयश्चशुष्कसन्धयस्तासांसवातः-समुदायोयत्र तच्छुष्क सन्धिसङ्घातं, पतितं गर्तादौ निश्चेतनक-चैतन्यविवर्जितं शरीरं-वपुः एतादृशं-पर्वोक्तधर्मयुक्तं त्वं 'jANa'tti जानीहि, 'जाणेऽइति पाठे तु निश्चेतनकं शरीरमहमीशंजानामीति ॥ मू. (137) वच्चाउ असुइतरं नवहिं सोएहिं परिगलंतेहिं । ___ आमगमल्लगरूवे निव्वेयं स्रीर्मेयारिस्ण्॥ वृ. 'वच्चाउ0' नवभिःस्रोतोभिः परिगलदिभवर्चस्कात्-गूथात् अशुचितरं-अपवित्रतमं 'आमगमल्लगरूवेऽत्ति अपक्वशरावतुल्ये शरीरे निर्वेद-वैराग्यं व्रजत, विष्णुश्रीशरीरे vikrmyshoraajsyev|| मू. (138) दो हत्था दो पाया सीसं उचंपियं kbNdhmi। कलमलकोट्ठागारं परिवहसि दुयादुयं वचं ॥ वृ. 'दो हत्था0' द्वे हस्ते द्वे पादे ऽसीसं uccaMpiyaM'ti शीर्षमुत्-प्राबल्येन चम्पितं यत्र तच्छीर्षोच्चम्पितं तस्मिन्, यद्वा-शीर्षेणोत्-प्राबल्येन चम्पितं-आक्रमितं यत्तत् तथा तस्मिन प्राकृतत्वादनुस्वारः, कलमलकोष्ठागारे एवंविधे कबन्धे 'duyAdurya'ti शीघ्रं शीघ्रं किं वर्चस्व परिवहसि त्वमिति, अत्र यथायोगं विभक्तिपरिणामो ज्ञेय इति॥ मू. (139) तंच किर रूवतं वच्चंत रायमग्गमोइण्मं । परगंधेहिं सुगंधय मन्नतो अप्पणो गंधं ॥ वृ. 'तंच ki0' च पुनस्तच्छरीरं 'kira'tti सम्भवनायां रूपवत् व्रजत राजमार्ग 'ओइन्नति प्राप्तं, तत्रपरगन्धैः-पाटलचम्पकादिभि सुगन्धकं जातं, तत्र च त्वमात्मनो गन्धं 'मन्नतोऽत्ति जानन् ह्र्स्स्य्सीति॥ मू. (140) पाद्द्ल्च्ण्प्य्म्ल्लियग्रुय्च्न्द्न्न्तुरुक्क्वामीस्ण्। गंधं समोयरंतं मन्नतो अप्पणो गंधं ॥ वृ.परगन्धंदर्शयति-'पाड0' पाटलचम्पकमल्लिकाऽगुरुकचन्दनतुरुष्कमिश्रवा-अथवा मिश्रं-संयोगोत्पन्नं यक्षकर्दमादिकं गंधं कस्तूर्यादिकं किंभूतं? -'samoyaraMta'tisarvato विस्तरत, एवंविधं परगन्धमात्मनो गन्धमिति 'मनंतोऽत्ति जानन् हर्षयसीति । Page #184 -------------------------------------------------------------------------- ________________ mU0141 181 मू. (141) सुहवाससुरहिगंधं वायसुहं अगरुगंधियं aNg। केसा हाणसुगंधा कयरो ते अप्पणो ग्ण्धो॥ वृ. 'सुहवा0' शुभवासैः-सुन्दरचूर्णं सुरभिगन्धो-सुष्टुगन्धो यत्र तत् शुभवाससुरभिगन्धं वातैः शीतलादिभि सुखं शुभं वा यत्र तत् वातसुखं, अगुरुगन्धो धूपनादिप्रकारेण जातोऽस्येति अगुरुगन्थि, तत् एवंविधं अङ्ग-गात्रं वर्तते 'kesANhANasugaMdha'ttiyeca केशाः-कचास्तेस्नानेनसवनेन सुगन्धा वर्तन्ते, अथ कथय त्वं कतरः-कतमस्ते-तव आत्मनो गन्ध इति॥ मू. (142) अच्छिमलो कन्नमलो खेलो सिंघाणओ य पूओ a। असुईमुत्तपुरीसो एसो ते अप्पणो गंधो । / वृ. आत्मगन्धं दर्शयति यथा-'अच्छि0' अक्षिमलो-दूषिकादि कर्णमलः श्लेष्माकण्ठमुखश्लेष्मा 'सिंघाणउत्ति नासिकाश्लेष्मा चशब्दादन्योऽपिजिह्वामलगुह्यमलकक्षामलादि, किंभूतः ? -'पूईओ यत्ति पूतिको दुर्गन्धस्तथाऽशुचि-सर्वप्रकारैरशुभं मूत्रपुरीषं-प्रसवगूथं एषः-अनन्तरोक्तस्ते-तवात्मनो गन्धः । / अथ वैराग्योत्पादनार्थं स्त्रीचरित्रं दर्शयति, यथा म. (143)जाओचियैमाओइत्थियाओअनेगेहिं कैवरसहस्सेहिं विविहपासपडिबद्धेहिं कामरागमोहेहिं वन्नियाओ ताओऽविएरिसाओ, तंजहा पगइविसमाओ 1 पियवयणवल्लरीओ 2 कैयवपेमगिरितडीओ 3 अवराहसहस्सधरणीओ 4 पभवो सोगस्स 5 विनासो बलस्स 6 सूणा पुरिसाणं 7 नासो लज्जाए 8 संकरो अविनयस्स 9 निलयो नियडीणं 10 खणी वैरस्स 11 सरीरं सोगस्स 12 भेओ मज्जायाणं 13 आसाओ रागस्स 14 निलओ दुचरियाणं 15 माईए संमोहो 16 खलणा नाणस्स 17 चलणं सीलस्स 18 विग्घो धम्मस्स 19 अरी साहूणं 20 दूसणं आयारपत्ताणं21 आरामो कम्मरयस्स 22 फलिहो मुखमग्गस्स 23 / ____ - भवणं दरिद्दस्स 24 अवियाओ इमाओ आसीविसोविव कुवियाओ 25 मत्त गओ विव मयणपरवसाओ 26 वग्घीविव दुट्ठहिययाओ 27 तणच्छन्नकूवोविव अप्पगासहिययाओ 28 मायाकारओ विव उवयारसयबंधणपौत्तीओ29 आयरियसविधपिव बहुगिज्झसब्भावाओ 30 फुफुयाविव अंतोदहणसीलाओ 31 नग्गयमग्गो विवाणवट्ठियचित्ताओ 32 अंतोदुट्ठवणो विव कुहियहिययाओ 33 किण्हसप्पोविव अविस्ससणिजाओ 34 संघारोविव छन्नमायाओ 35 संज्झब्भरागोविव मुहुत्तरागाओ 36 समुद्दवीचिविव चलस्सभावाओ 37 मच्छोविव दुष्परियत्तणसीलाओ 38 वानरोविव चलचित्ताओ 39 मचूविव निविसेसाओ 40 कालोविव निरणुकंपाओ 41 वरुणो विव पासहत्थाओ 42 सलिलमिव निन्नगामिणीओ 43 किवणोविव उत्ताणहत्थाओ 44 नरओविव उत्तासणिज्जाओ 45 खरोविव दुस्सीलाओ46 / - दुट्ठस्सोविव दुद्दमाओ 47 बालो इव मुहुत्तहिययाओ 48 अंधयारमिव दुष्पवेसाओ 49 विसवल्लीविव अणल्लियणिज्जाओ 50 दुट्ठग्गाहा इव वापी अणवगाहाओ 51 ठाणभट्ठोविव इस्सरो अप्पसंसणिजाओ 52 किंपागफलमिव मुहमहुराओ53 रित्तमुट्ठीविव बाललोभणिजाओ 54 मंसपेसीगहणमिव सोवद्दवाओ 55 जलियचुडिलीविव अमुच्चमाणदहणसीलाओ 56 अरिद्वमिव दुल्लंघणिज्जाओ 57 कूडकरिसावणो विव कालविसंवायणसीलाओ 58 चंडसीलोविव Page #185 -------------------------------------------------------------------------- ________________ 182 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 143 दुक्खरक्खियाओ 59 ऐविसाओ 60 दुगुंछियाओ61 दुरुवचाराओ 62 अगंभीराओ 63 . अविस्ससणिजाओ 64 अणवत्थियाओ 65 दुक्खरक्खियाओ 66 दुक्खपालियाओ 67 अरैकराओ 68 कक्कसाओ 69 / - दढवेराओ 70 रूवसोहग्गमओमत्ताओ 71 भुयगगैकुडिलहिययाओ72 कंतारगइट्ठाणभूयाओ73 कुलसयणमित्तभेयणकारिकाओ74 परदोसपरगासियाओ75 कयग्घाओ 76 बलसोहियाओ77 एगंतहरणकोलाओ79 चंचलाओ79 जोइभंडोवरागो विवमुहरागविरागाओ 80 अवियाई ताओ अंतरंगभंगसयं 81 अरज्जुओ पासो 82 अदारुया अडवी 83 अणलस्स निलओ 84 ऐक्खा वेयरणी 85 अणामिया वाही 86 अविओगो विप्पलाओ 87 अरु उवसगो 88 रैवंतो चित्तविब्भमो 89 सव्वंगओ दाहो 90 अणब्भया वजासणी 91 असलिलप्पवाहो 92 समुद्दरओ 93 / वृ. 'जाओ चिय इमाओऽइत आरभ्य 'असिव्व छिजिउं जे इति पर्यन्तं गद्यं, या एव इमाः-वक्ष्यमाणाः स्त्रियः अनेकैः कविवरसहन :विविधपाशप्रतिबद्धैः कामरागमोहै:-मन्मथरागमूढैः 'vanniyAu'tti वर्णिताः श्रृङ्गारादिवर्णनप्रकारेणेति 'ताओवित्ति ता अपि ईदृश्यःवक्ष्यमाणस्वरूपा ज्ञातव्याः, तद्यथा-'पगइविसमाओऽत्ति प्रकृत्या-स्वावेन विषमा-वक्रभावयुक्ताः, आवश्यकोक्तपतिमारिकादिवत् 1 / "पिय0' प्रियवचनवल्लर्य-मिष्टवाणीमार्य ज्ञातोक्तजिनपालितजिनरक्षितोपसर्गकारिणीरलद्वीपदेवीवत् 2 'कै0' कैतवप्रेमगिरिनद्यः, कुशिष्यफूलवालुकपातिकामागधिकागणिकावत् 3 'अवरा0' अपराधसहनगृहरूपाः, ब्रह्मदत्तमातृचुलनीवत् 4 'पभवो.' अयं स्त्ररूपो वस्तुस्वभावः प्रभवः-उत्पत्तिस्थानं, कस्य ?-शोकस्य, सीतागमने रामस्येव 5 'विणा0' विनाशो बलस्य-पुरुषबलस्य, क्षयहेतुत्वाद्, उक्त्न्य्च्॥1॥ "दर्शने हरते चित्तं, स्पर्शने हरते बलम् । . सङ्गमे हरते वीर्य, नारी प्रत्यक्षराक्षसी ॥ " यद्वा-विनाशः-क्षयः, कस्य ? - बलस्य-सैन्यस्य कूणिकस्त्रीपद्मावतीवत् 6 'सूणा0' पुरुषाणांशुना-वधस्थानं सूरीकान्ताराज्ञीवत्7 नाशो लज्जायाः, लज्जारहितत्वात्, लक्ष्मणप्रार्थनकारिकासूर्पणखावत्, यद्वा लज्जानाशःअस्याः सङ्गेपुरुषस्य लज्जानाशोभवति, गोविन्दद्विजपुत्रवत्, यद्वा नाशः-क्षयः 'लज्जाएत्ति लज्जायाः-संयमस्याषाढभूतियतिचारित्ररत्नलुण्टिकानटपुत्रिकावत् 8 संक0' निलयो-गृहं, कासां ?-निकृतीनां-आन्तरदम्भानामित्यर्थः, चण्डप्रद्योतप्रेषिताभयकुमारवञ्चिकावेश्यावत् 10 / 'खणी0 ति खनि-आकरः, कस्य ?-वैरस्य, जमदग्रितापसस्त्रीरेणुकावत् 11 शरीरं शोकस्य वीरककान्दविकस्त्रवनमालावत् 12 भेदो-नाशः मर्यादायाः-कुलरूपायाः श्रीपतिश्रेष्ठिपुत्रीवत् यद्वा मर्यादायाः संयमलक्षणायाः विनाशः, आर्द्रकुमारसंयमस्य आर्द्रकुमारपूर्वभवस्त्रीवत् 13 'आसाउ0'त्ति आशा-वाञ्छा रागस्य-कामरागस्य तद्धेतुकत्वात्, यद्वा आश्रयः -स्थानं रागस्य, उपलक्षणत्वात् द्वेषस्यापि, आर्षत्वादाकारः, यद्वा A-ईषदपि अ इति निस्वादः आअस्वादः, कस्य?-रागस्येति-धर्मरागस्य 14 'निल0' निलयो-गेहं, केषां? Page #186 -------------------------------------------------------------------------- ________________ mU0 143 - दुश्चरित्राणां भूयङ्गमचौरभगिनीवीरमतीवत् 15 / - 'माई 0 ' मातृकायाः समूहः कमल श्रेष्ठिसुतापदमिनीवत् 16 'ख0' स्खलना-खण्डना ज्ञानस्य - श्रुतज्ञानादेः, उपलक्षणाच्चारित्रादेः, रण्डाकुरण्डामुण्डिकादिबहुप्रसङ्गे तदभावत्वादर्हन्नकक्षुल्लकवत् 17 'चल0' चलनं शीलस्य -ब्रह्मव्रतस्य, ब्रह्मचारिणां तस्याः सङ्गे तन्न तिष्ठतीतिभावः 18 'विग्घो0 'त्ति विघ्नः - अन्तरायः धर्मस्य - श्रुतचारित्रादेः 19 'अरि0' अरि-निर्दयो रिपुः, केषां ? - साधूनां मोक्षपथसाधकानां, चारित्रप्राणविनाशहेतुत्वात् महानरककारागृहप्रक्षेपकत्वाच्च कूलवालुकस्य मागधिकावेश्यावत् 20 / 183 'दूष0' दूषणं - कलङ्कः, केषां ? - ' आया 0' ब्रह्मव्रताद्याचारोपपन्नानां 21 आरामःकृत्रिमवनं, कस्य ? - कर्मरजसः - कर्मपरागस्य, यद्वाकर्म च - निबिडमोहनीयादि रश्च - कामः चच-चौर: कर्मरचं तस्यारामो- वाटिका 22 'फलिहो' त्ति अर्गला यद्वा झंपक: मोक्षमार्गस्य -शिवपथस्य 23 भवनं-गृहं दारिद्यस्य कृतपुण्यकाश्रितवेश्यावत् 24 'अवि याओ इमाओ' त्ति अपि च इमा-वक्ष्यमाणाः स्त्रयः एवंविधाः भवन्ति, 'आसीविसो विव ku0' वियशब्दो इवार्थे, आशीविषवत्-इंष्ट्राविषभुजङ्गमवत् कुपिताः - कोपं गताः भवन्ति 25 / मत्तगज-उन्मत्तमतंगज इव मदनपरवशा मन्मथविह्वला भवन्ति, अभयाराज्ञावत् 26 'वग्घी0' व्याघ्रीवत् दुष्टहदयाः - दुष्टचित्ताः, पालगोपालापरमातामहालक्ष्मीवत् 27 'तण0' तृणछन्नकूप इव-तृणसमूहाच्छादितान्धुवत् अप्रकाशह्रदयाः, शतक श्रावकभायरिवतीवत् 28 'माया' मायाकारक इव- परवञ्चकमृगादिबन्धक इवोपचारशतेन बन्धनशतप्रयोक्रयः, तत्रोपचारशतानि - औपचारिकवचनचेष्टादिशतानि बन्धनानि रज्जुस्नेहादिबन्धनशतानीव तेषां 'पौत्तीउ' त्तिकर्त्रयः 28 'आयरि0' अथापि विवशब्द इवार्थे, आचार्यसविधमिव - अनुयोगकुसमीपमिव बहुभि - अनेकप्रकारैरनेकपुरुषैर्वा ग्राह्यः - ग्रहीतुं शक्यः यद्वाऽऽर्षत्वात् 'अगिज्झु' ति अग्राह्यः सर्वथा ग्रहीतुमशक्यः सद्भावः - आन्तरचित्ताभिप्रायो यासां ताः बहुग्राह्यसद्भावाः बहुअग्राह्यसद्भावा वा 29 'फुं फुं0' फुंफुकः - करीषाग्नि कौ इतिजनोक्तिस्तद्वत् अन्तो दहनशीलाः पुरुषाणामन्तो दुःखाग्निज्वालनात् उक्तञ्च 119 11 T "पुत्रश्च मूर्खो विधवा च कन्या, शठं च मित्रं चपलं कलत्रम् । विलासकालेऽपि दरिद्रता च, विनाऽग्निना पञ्च दहन्ति देहम् ॥ " 30 ' नग्ग0' विषमपर्वतमार्गवत् अनवस्थितचित्ताः नैकत्रस्थआपितान्तःकरणा इत्यर्थः, अनङ्गसेनसुवर्णकारजीवस्त्रीवत्, यद्वा नग्नकमार्गवत् - जिनकल्पिपन्थ वत् नैकत्रचित्ताः यद्वा नग्नकमार्गवत्-भूतावेष्टिताचारवत् नैकत्रचित्ताः 31 'अंतोदु0' अन्तर्दुष्टव्रणवत् कुथितहृदयाः, तिलभटोन्मत्त रामावत् 32 'किण्ह0' कृष्णसर्पवत् 'अवि0' विश्वासं कर्त्तुमयोग्या इत्यर्थः 33 'संघा0 ' संहारवत्-बहुजन्तुक्षयवत् 'छन्नमाया0' प्रच्छन्नमातृकाः 34 'संझ0' सन्ध्याभ्ररागवत् मुहूर्तरागाः तथाविधदुष्टवेश्यावत् 35 / 'समुद्द0' समुद्रवीचिवत् - सागरतरङ्गवत् चलस्वभावाः - चञ्चलस्वाभिप्रायाः 36 'मच्छो0 ' मत्स्यवत् दुष्परिवर्त्तनशीलाः महता कष्टेन परिवर्त्तनं- पश्चाद् वालयितुं शीलं स्वभावो यासां तास्तथा 37 'वान0' वानरवत् चलचित्ताः - चञ्चलाभि प्रायाः 38 'मच्छुवि0' मृत्युवत्-मरणवत् 4 Page #187 -------------------------------------------------------------------------- ________________ 184 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 143 निर्विशेषाः-विशेषवर्जिताः39 'कालो त्तिदुर्भिक्षकालः एकान्तदुष्षमाकालो वा यद्वालोकोक्तौ दुष्टसर्पः तद्वनिरनुकम्पा:-दयांशवर्जिताः, कीर्तिधरराजभार्यासुकोसलजननीवत् 40 / 'वरु0' वरुणवत्पाशहस्ताः पुरुषाणामालिङ्गनादिभिकामपाशबन्धनहेतुहस्तत्वात्41 'सलिल0' सलिलमिव-जलमिव प्रायो नीचगामिन्यः स्वकान्तनृपनदीप्रक्षेपिकाधमपङ्गुकामुकीराज्ञीवत् 42 किव0' कृपणवत् उत्तानहस्ताः सर्वेभ्यो मातापितृबन्धुकुटुम्बादिभ्यो विवाहादावादानहेतुत्वात् 43 'नरौ0' नरकवत् उत्रासनीयाः, दुष्टकर्मकारित्वात्महाभयङ्कराः लक्षणासाध्वीजीववेश्यादासीघातिकाकुलपुत्रभार्यावत् 44 'खरो0' खरवत्-विष्ठाभक्षकगर्दभवत् दुःशीलाः-दुष्टाचाराः, निर्लज्जत्वेन यत्रतत्रग्रामनगरारण्यमार्गक्षेत्रगृहोपाश्रयचैत्यगृहगतवाटिकादौ पुरुषाणां वाञ्छाकारित्वात्, तथाविधवेश्यादुष्टदासीरण्डिकामुण्डिकादीनामिव 45 / 'दुट्ठस्सो0' दुष्टाश्ववत्-कुलक्षणघोटकवत्दुर्दमाः सर्वप्रकारैर्निर्लज्जीकृताः, अपि-पुनः पुरुषसंयोगे स्वकामाभिप्रायकर्षणहेतुत्वात्46 बालो बालवत्-शिशुवत्मुहूर्तहृदयाः, मुहूर्तनन्तरं प्रायोऽन्यत्र रागधारकत्वात्, कपिलब्राह्मणासक्तदासीवत् 47 'अधका0' कृष्णभूतेष्टादिभवमन्धकारंअरुणवरसमुद्रोद्भवतमस्कार्यवातद्वद्दुष्प्रवेशा मायामहान्धकारगहनत्वेनदेवानामपि दुष्प्रवेशत्वात् 48'विस' विषवल्लीवत्-हालाहलविषलतावत् 'अण0' अनाश्रयणीयाः-सर्वथा सङ्गादिकर्तुमयोग्याः, तत्कालप्राणप्रयाणहेतुत्वात्, पर्वतकराज्ञो नंदपुत्रीविषकन्यावत् 49 'दुट्ठ0' दुष्टग्राहा-निर्दयमहामकरादिजन्तुसवितवापीवत् अनवगाह्याः-महता कष्टेनापिअप्रवेशयोग्याः सुदर्शनश्रेष्ठिवत् 50 / ___ठाण0' स्थानभ्रष्टः ईश्वरो-ग्रामनगरादिनायकस्तद्वत् यद्वा स्थानं-चारित्रगुरुकुलवासादिकंतस्मात्भ्रष्टः ईश्वरः-चारित्रनायकः साधुरित्यर्थः तद्वत्, यद्वा स्थानं-सिद्धान्तव्याख्यानरूपं तस्मात्भ्रष्टः, उत्सूत्रप्ररूपणेन, ईश्वरो-गणनायकआचार्यैत्यर्थः तद्वत्, यद्वा स्थानभ्रष्टो-दुष्टाचारे रक्त इत्यर्थः, ईश्वरः-सत्यकीविद्याधरस्तद्वत, अप्रशंसनीयाः-साधुजनैः प्रशंसां कर्तुं योग्या नेत्यर्थः 51 "किंपाग0' किंपाकफलमिव-विषवृक्षफलमिव मुखे-आदौ मधुराः महाकामरसोत्पादकाः परं पश्चाद्विपाकदारुणाः ब्रह्मदत्तचक्रिवत् 52 'रित्तमुट्ठी0' रिक्तमुष्टिवत्-पोल्लकमुष्टिवत् बाललोभनीयाः-अव्यक्तजनभोलनयोग्याः वल्कलचीरितापसवत् 53 मंस0' मांसपेसीग्रहणमिव सोपद्रवाः, यथा केनापि सामान्यपक्षिणा कुतश्चित्स्थानात्मांसपेसी प्राप्ता तस्यान्यदुष्टपक्षिकृताः अनेके शरीरपीडाकारिण उपद्रवा भवन्ति तथा रामाग्रहणेऽनेके इहभवे परभवे च दारुणा उपद्रवा जायन्ते, यद्वा यथा मत्स्यानां मांसपेसीग्रहणं सोपद्रवं तथा नराणामपि स्त्रीग्रहणमित्यर्थः 54 'जलि0' अमुञ्चन्ती-अत्यज्यमाना 'जलियचुडिलीविव' प्रदीप्ततृणपूलिकेव 'दहनसीला' ज्वालनस्वभावा 55 / ___'अरि0' अरिष्ठमिव निबिडपापमिव दुर्लङ्घनीयाः 56 कूड0' कूटकार्षापण इव असत्यनाणकविशेष इव कालविसंवादनशीलाः-कालविघटनस्वभावाः अकालचारिण्य इत्यर्थः 57 'चंड0' चण्डशील इव-तीव्रकोपीव दुःखरक्षिताः 58 / _ 'ativisAu'tti अतिविषादाः दारुणविषादहेतुत्वात्, यद्वा 'atI'ti अतिक्रान्तो गतोऽकार्यकरणे विषादः-खेदो यासां तास्तथा, यद्वा अतीति-भृशं विषं अतिविषं अतिविषं ___ Page #188 -------------------------------------------------------------------------- ________________ mU0143 185 सा-समन्तात् ददति पुरुषाणां सूरीकान्तावत् यास्ताः अतिविषादाः, यद्वा अतीति भृशं वीति नानाविधः स्वादो-विषयलाम्पट्यं यासां ता अतिविस्वादाः, अथवा अतिविषयात्प्रबलपञ्चेन्द्रियलाम्पट्यात् षष्ठीं नरकभूमिं यावत् सुसढमातृवत् गच्छन्ति यास्ता अतिविषयगाः, प्राकृतत्वाद्यकारलोपे सन्धघि, यद्वा स्वेन्द्रियविषयाप्राप्तौ अतिविषादः-तीव्रखेदो यासां ताः अतिविषादाः, यद्वा अतिकोपात् अतिविषं तीव्रविषमदन्ति-भक्षयन्तीति अतिविषादा इति, यद्वा अतिवृषं-तीव्र पुण्यं येषां ते अतिवृषा-मनुयस्तेषामा-समन्तात् वसत्यन्तो बहिश्च कायंते' यमायंते यम इवचरंति चारित्रप्राणकर्षणत्वेन यास्ता अतिवृषाकाः, यद्वा-'कायंति' अग्नयन्ति समितिगृहज्वालनेन यास्ता अतिवृषाकाः, यद्वा-लोकानामतिवृषे-तीव्रपुण्यधने A-भृशं चायंति-चौर इवाचरन्ति यास्ता अतिवृषाचाः 59 / _ 'दुगुं0' जुगुप्सनीया जुगुप्सां कर्तुं योग्याः मुनीनां 60 'दुरु0' दुरुपचाराःदुष्टोपचाराः-दुष्टोपचारान्वितवचनादिविस्तारोयासांतास्तथा 61 अगंभीराः-गांभीर्यादिगुणरहिताः 62 'अवि0' अविश्वसनीयाविश्रम्भं कर्तुयोग्या न 63 'अण0' अनवस्थिता, नैकस्मिन् पुरुषे तिष्ठन्तीत्यर्थः 64 दुःखरक्षिताः-कष्टेनरक्षणयोग्या यौवनावस्थायाम् 65दुःखपालिता-दुःखेन पालयितुं शक्याः बालावस्थायाम् 66 अरतिकराः-उद्वेगजनकाः 67 कर्कशाः-इह परत्र च कर्कशदुःखोत्पादकत्वात् 68 4ढवैराः-इह परत्र च दारुणवैरकारणत्वात् 69 रूपसौभाग्यमदोन्मत्ताः, तत्र रूपं-चार्वाकृति सौभाग्यं-स्वकीर्तिस्रवणादिरूपं मदो-मन्मथजगर्व : 70 / "bhu0' भुजगगतिवत् कुटिलहृदयाः 71 'कंता0' कान्तारगतिस्थानभूताः-कान्तारेदुष्टश्वापदाकुले महारण्ये गतिश्च-एकाकित्वेन गमनं स्थानं च-एकाकित्वेन वसनं तयोर्भूताः-तुल्याः, तारुणमहाभयोत्पादकत्वात् 72 'कुल0' कुलस्वजनमित्रभदनकारिकाः-वंशज्ञातिसुहृदविनाशजनिकाः73 'पर0' परदोषप्रकाशिकाः-अन्यदोषप्रकटकारिकाः 74 'ya0' कृतं-वस्त्रभरणपात्रादि प्रदत्तं घ्नन्ति-सर्वथा नाशयन्तीत्येवंशीलाः कृतघ्नाः 75 'बलसों0' बलं-पुरुषवीर्यं प्रति सङ्गेऽसङ्गे वा शोधयन्ति-गालयन्तीत्येवंशीलाः बलशोधिकाः, यद्वा बलेन-स्वस्वामर्थ्यलक्षणेन निशादौ जारपुरुषादीनां शोधिकाः-तच्छुद्धिकारिकाः बलशोधिकाः यद्वा बवयो रलयोरैक्यात् वरशोधिकाः स्वेच्छया पाणिग्रहणकारित्वात् धम्मिल्लस्त्रीवृन्दवत् 76 / ___'एकं0' एकान्ते-विजने हरणं नेतव्यपुरुषाणां विषयार्थमेकान्तहरणं यद्वा एकान्ते-दूरग्रामनगरदेशादौ स्वकुटुम्बादिजनरहिते हरणं-तत्र पुरुषाणां विषयार्थं लात्वा गमनमित्यर्थः, तत्र लोकाः-वनशुकरतुल्याः, यथा शूकरः कमपि सारं कन्दादिकं भक्ष्यं प्राप्य विजने गत्वा भक्षयति तथेमाः 77 चञ्चलाः-चपलाः 78 'जोइभंडोवरागो विव मुहरागविरागाओऽत्ति ज्योतिर्भाण्डो परागवत्-अग्निभाजनसमीपरागवत् मुखरागविरागाः यथाऽग्निभाजनसमीपं मुखं रागवत् भवतिअन्तेविरागंतथेमाः यद्वा 'जोइभंडो विवरागाओत्ति0' पाठे तुज्योतिर्भाण्डस्येवोपरागाः, यथा ज्योतिर्भाण्डं-अग्निभाजनं उप-समीपे रागवत् भवति तथेमा वस्त्रादिभिरुप-समीपे रागवत्यो भवन्तीत्यर्थः 79 'अवि याइंति0' अपिचेत्यभ्युच्चये ऽआइंति वाक्यालङ्कारे 'ताओ' ताः स्त्रयः 'अंतरं' अन्तरङ्गभङ्गशतं-अभ्यन्तरविघटनशतमस्याः Page #189 -------------------------------------------------------------------------- ________________ 186 तन्दुलवैचारिक प्रकिर्णकसूत्रम् 143 पक्षपाते पुरुषस्य परस्परं मैत्र्यादिविनाशहेतुत्वात्, यद्वा अन्तः - मध्ये ऽरंग0 'ति पुरुषाणां ब्रह्मव्रतचारित्रादिरागस्तस्य भङ्गशतं तस्य विघ्नहेतुत्वात् 80 / अरज्जुकः पाशः रज्जुकं विना बन्धनमित्यर्थः 81 'adAruya'tti अदारुका-काष्ठादिरहिता अटवी - कान्तारं, यथा अदारुकाऽटवी मृगतृष्णाहेतुर्भवति तथेमाः यद्वा काष्ठादिरहिताऽटवी कदापि न ज्वलति तथेमाः पापं कृत्वा न ज्वलन्ति, न पश्चात्तापं कुर्वन्तीत्यर्थः -, वृषभकलङ्कदात्री - श्रावकभार्यावत् 82 'अणाल0' न आलस्यं - अनुत्साहोऽनालस्यं तस्य निलयः, आकार्यादौ सादरं प्रवृत्तिहेतुत्वात् 83 'ऐक्ख0' ईक्ष दर्शनाङ्कनयो ऽरितिवचनात् अनीक्ष्यवैतरणीअध्श्यवैतरणी परमाधार्मिकविकुर्वितनरकनदी तत्सङ्गे तदवाप्तिहेतुत्वात्, अतीक्ष्णवैतरणी वा 84 'अणा0' अनामिको - नामरहितो व्याधि-असाध्यरोगः इह परत्र च त्कारणत्वात् 85 / 'अविओ0' न विद्यते वियोगः - पुत्रमित्रादिविरहो यत्र सः अवियोगः एवंविधो विप्रलापः - परिदेवनं 86 'अरु0' अरुक् - रोगरहितः उपसर्ग, यद्वाऽर्षत्वाद् वकारलोपे अरूपीरूपरहितः उपसर्गः-उपपातः 87 'रै' रति- कामप्रिया विद्यते अस्येति रतिमान् कन्दर्पोऽयमिति चित्तभ्रमः चित्तभ्रमकारणत्वात्, यद्वा रतिमान् -सुखदायी मनोभ्रमो - मनोविकारः 88 'सव्वंग0 ' सवाङ्गः - सर्वशरीरव्यापी दाहः 89 / 'अणमया वज्रासणी 'ति अनभ्रका - अभ्रकरहिता वज्राशनि - विद्युत्, यद्वा इयं-स्त्री 'असणी' त्ति अशनि - विद्युत्, किंभूता ? - अनभ्रकाः आकाशरहिता मेघरहिता वा, पुनः किंभूता वज्रा - वज्रतुल्येत्यर्थः, दारुणविपाकहेतुत्वात्, 'अपसूया वज्जासणी' ति पाठे अप्रसूता - अपत्यजन्मरहिता वज्रेतिवर्या-सुन्दराकारा एवंविधारामा असणीति - अशनि - विद्युत्, बालानां नरकादी दारुणदहन हेतुत्वात् 'अप्पसूया वज्जासुणी' त्ति पाठे तु अप्रसूता - नवयौवना परिणीता अपरिणीता वा सालङ्कारा अनलङ्कारा वा मुण्डा अमुण्डा वा एवंविधा रामा 'सुणी 'ति हडुक्किलाशुनीवत्मण्डलीवत् 'वज्रे' ति वर्ज्या सर्वथा साधुभिर्मोक्षकाङिभि ब्रह्मचारिभिश्च - चतुर्थव्रतरक्षाकाङ्क्षिभिः वर्जनीयेत्यर्थः कायवाङ्मनोभिरिति 90 / 'असलि0' अजलप्रवाहः 'असलिलप्पलावो' त्ति पाठान्तरं अजलप्लावः - जलं विना रेल्लिरित्यर्थः 91 'समुद्दरौऽत्ति समुद्रवेगः केनापि धर्त्तुमशक्यत्वात् 'समद्धरौ' त्ति पाठे तु सम्यक् अर्धं यस्मात् स समर्धः, एवंविधः 'रौऽत्ति वेगः परमस्नेहवतां बान्धवानां परस्परं स्त्रीकलहे सतिगृहाद्यर्धकरणहेतुत्वात् भद्रातिभद्राख्यौ श्रेष्ठपुत्राविव 92 / मू. (143) अवि याइं तासिं इत्थियाणं अनेगाणि नामनिरुत्ताणि पुरिसे कामरागपडिबद्धे नानाविहेहिं उवायसयसहस्सेहिं वहबंधणमाणयंति पुरिसाणं नो अन्नो एरिसो अरी अत्थित्ति नारीओ, तंजहा - नारीसमा न नराणं अरीओ नारीओ, नानाविहेहिं कम्मेहिं सिप्पियाईहिं पुरिसे मोहंतित्ति महिलाओ, पुरिसे मत्ते करंतित्ति पमयाओ, महंतं कलिं जणयंतित्ति महिलियाओ, पुरिसे हावभावमाईहिं रमंतित्ति रामाओ, पुरिसे अंगानुराए करंतित्ति अंगनाओ । नानाविहेसु जुद्धभंडणसंगामाडवीसु मुहाणगिण्हणसीउण्हदुक्खकिलेसमाईसु पुरिसे कालंतित्ति ललनाओ, पुरिसे जोगनिओएहिं वसे ठावंतित्ति जोसियाओ, पुरिसे नानाविहेहिं भावेहिं वण्णंतित्ति वणियाओ, काई पमत्तभावं काई पणयं सविब्भमं काई ससद्दं सासिव्व ववहरंति Page #190 -------------------------------------------------------------------------- ________________ mU0143 187 काई सत्तुब्ब रोरो इव काई पयएसुपणमंति काई उवणएसु उवणमंति काई कौयनमंति काई। - सुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवग्गहिएहिं उवसदेहि गुरुगदरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनत्तणेहिं च बालयौवगृहणेहिं च अंगुलिफोडणथणपीलणकडितडजायणाहिं जे असिव्व छिजिउण्जे॥ वृ. 'अवियाइंतिपूर्ववत् 'तासिंइ0' तासामुक्तवक्ष्यमाणानांस्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि-विविधप्रकाराणि नामनिरुक्तानि-नामपदभजनानि भवंति, 'पुरिसे' इत्यादियावत् नारीउति 'नारीओत्तिखण्डयति, कथम्?-नाआअरीइति,नाइति नानाविधैरुपायशतसहन :कामरागप्रतिबद्धान् पुरुषान् वधबन्धनं प्रति आ इति-आणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईशः अरि-शत्रु अस्तीति नार्य, 'taMjaha'tti तत्पूर्वोक्तं यथेतिदर्शयति-'नारी0' नारीणां समा न नराणामरयः सन्तीति नार्य 1 नानाविधैः कर्मभिः-कृषिवाणिज्यादिभि शिल्पका-दिभिश्च-कुम्भकार 1 लोहकार 2 तन्तुवाय 3 चित्रकार 4 नापित 5 विज्ञानैः पुरुषान्मोहयन्तीति-मोहंप्रापयन्तीतिधातूनामनेकार्थत्वा विडम्बयंतीत्यर्थः इतिमहिलाः, यद्वा नानाविधैः कर्मभि-मैथुनसेवादिभिः शल्यादिभिश्चमस्तकादौ कबर्यादिविज्ञान पुरुषान्-बालनरान् मोहयन्तीति-आत्मसात्कुर्वन्तीति स्वस्वार्थपूरणायेति महिलाः 2 / _ 'पुरि0' पुरुषान्मत्तान्-उन्मत्तान्मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलज्जादीन् कुर्वन्तीतिप्रमदाः3महान्तं कलिं-राटिंजनयन्ति-उत्पादयन्तीति महिलिकाः 4 'पुरि0' पुरुषान् हावभावादिभिमकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीतिरामाः, श्रीअरिष्ठनेमिना सह गोविंदनितम्बिनीवत्, तत्र हावाः-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात् विलासा नेत्रविकारादयः 5 'पुरि0' पुरुषान् किंभूतान् ? -अङ्गे-स्वशरीरे पयोधरनितम्बजघनस्मरकूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्व्न्तीत्य्न्ग्ग्नाः6| ___'नाना0' नानाविधेषुयुद्धमण्डनसङ्गामाटवीषुमुधार्णग्रहणशीतोष्णदुःखक्लेशादिषुपुरुषान् लालयन्ति-विविधं कदर्थयन्तीति ललनाः, तत्र युद्धं-मुष्ट्यादिना परस्परताडनं, भण्डन-वाक्कलहः, सङ्गामः-कुन्तादिना महाजनसमक्षकलहः, अटवी-अरण्यंतत्रभ्रामणादिकारापणेनमुधा-निष्फलं ऋणं-उद्धारस्तत्कारापणेन यद्वा मुधा-निष्फलं 'aNa'miti शब्दकरणगा- ल्यादिप्रदानं तेन 'गिण्हणन्ति' कामातुरादिप्रकारेण पुरुषग्रहं तेन शीतेन कोपाटोपात् नाघमासादौ वस्त्रद्दालनगृहबहिकर्षणादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्विव्यादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनैः पुरुषान् पीडयन्तीति ललनाः 7 'पुरि0' पुरुषान्योगाः-बाह्याः स्ववाक्कायोद्भवव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगाः-आन्तराः स्वमनसि भवाः कामविकारादयस्तैओगनियोगैः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगः-कार्मणवशीकरणादिप्रकारैः स्ववशेस्थापयन्तीतियोषितः 'पुरि0'पुरुषान् नानाविधैः भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः 9 / _ 'काई पमत्तभावं0'ति काश्चित् कामिन्यः प्रकर्षेण मत्तभावं-उन्मत्तभावं व्यवहरन्तिप्रवर्त्तयन्ति पुरुषाणां पातनार्थं 'काई0' काश्चित् प्रकर्षेण जनं नम्रत्वं-प्रणतं कुर्वन्ति, किंभूतं Page #191 -------------------------------------------------------------------------- ________________ 188 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 143 सहविभ्रमेण-सविलासेन वर्तते यत्तत्सविभ्रमं पुरुषाणां पाशबन्धनार्थं 'काई0' 'ससई सासिव्व vavaharaMti'tti काश्चित्सशब्दं यथास्यात्तथा व्यवहरन्ति-स्वचेष्टां दर्शयन्तीत्यर्थः, कैव 'सासिव्व' श्वासोच्छ्वासरोगिवत, पुरुषाणां स्नेहभावोत्पादनार्थः, 'काई0' काश्चित शत्रवत प्रवर्तयन्ति मारणार्थं मर्मस्थानग्रहणेन, यद्वा स्वभादीनां भयोत्पादनार्थं रिपुवत्प्रवर्तयन्ति, रोरोइव kA0' काश्चित्कामतृष्णातृषिता रोर इव-रङ्क इव रंकपुरुषाणामपि पादयोः पादान् वा प्रणमन्तिलगन्तीत्यर्थः, 'काई0' काश्चिदुपनतै-नृत्यप्रकारैरुपनमन्ति सकलाङ्गादिदर्शनार्थः, 'काईकौ0' काश्चित् कौतुकं-वचननयनादिभावंकृत्वाविधाय नमन्ति नराणां हास्याधुत्पादनार्थः, 'kAi'iti पदमग्रेऽपि योज्य्म्। 'सुकडनिरिक्खिएहितिकाश्चित्सुकटाक्षनिरीक्षितैः-सुष्टुनेत्रविकारनिरीक्षणैः बालान् पातयन्तीति शेषः, 'सविलासमहुरेहिं तिसविलासानिच-विलाससहितानि मधुराणिच सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुषान् मोहयन्तीति, 'upahasiehi'nti उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, 'uvaggahiehiM'ti उपगृहितानि-पुरुषस्यालिङ्गनलिङ्गग्रहकरग्रहणादीनि तैः काश्चित् नराणां स्वप्रेमभावं दर्यन्तीति, 'uvasaddehiM'ti उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वातैः काश्चित् कामिनां कामरागं प्रकटयन्तीति, 'गुरुगदरिसणेहित्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि च ___ आकृतयस्तानि गुरुकदर्शनानि तैर्दूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति 1 यद्वा 'गु' इति गुह्यप्रकाशनेन पुरुष पातयन्ति, यद्वा गु-इति गुरुंस्वजनकभादिकमपि विप्रता कार्ये प्रवर्तयन्ति, 'ru'iti रुदनकरणेन पुरुषं सस्नेहं कुर्वन्ति 2 'ga0' इति स्वपितुर्गृहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति 3 'da'iti दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति 4 'ri'iti सम्भाषणे रे मां मुञ्च रे ! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामकुर्वन्तीतिआर्षत्वात् 'रि' इतियद्वाअरीति रतिकलहे-अरेमयासहमा कुरूप-हासमित्यादिरतिकलहकरणेन पुरुषं क्रीडयन्तीति आर्षत्वात् अरि इति 5 'sa'iti अन्योक्तश्र - ङ्गारगीतादिशब्दकरणेन साधूनपि सकामान् कुर्वन्तीति 6 'Na'iti सकज्जलसविकारसजलाभ्यां नेत्राभ्यां पुरुषं सकामस्ववशंसगद्गदं स्वकार्यकर्तारमपराधमोक्तारं कुर्वन्तीतिगुरुगदरिसणेहिं ___ 'भूमिलिहणविलिहणेहिं चेति भूमिलिखनानि-भूमौ पादादिनाऽक्षरलेखनानि विलिखनानि-विशेषतो रेखास्वस्तिकादिकरणानि तैः स्वगुह्यं पुरुषाणां ज्ञापयन्ति इति भूमि (लेखनवि) लेखनैरिति चकारौ अत्रसमुच्चयार्थी 'AruhaNanaTTaNehiMca'ttiAruhaNAni-वंशाग्रादिचटनानि नर्तनानि-भूमौ नृत्यकरणानि तैः आरुहणनर्त्तनैः पुरुषादिकमाश्चर्यवन्तं कुर्वन्तीति, 'वालयौवगृहणेहिंचे ति बालकाः-मूर्खाः कामिन इत्यर्थः तेषामुपगृहनानि-प्रच्छन्नरक्षणादीनि तैलकोपगूहनैः कुरण्डाः स्वकामेच्छां पूरयन्तीति, यद्वा वालकाः केशकलापास्तेषामुपगूहनानि-रचनास्वच्छवस्त्रच्छादितादीनि तैर्मन्मथग्रस्तानधमादमान् स्ववशे कृत्वा बलिवर्दवत् वाहयन्तीति, चशब्दात् कपिवत्भ्रामयन्ति, अश्ववारयन्तिश्रेणिकभार्याधनश्रीराज्ञीवत्, स्वार्थाप्राप्ती प्राणत्यागमपि कुर्वन्तीति, 'अंगुलि0' अङ्गुलिस्फोटनानि-कडिक्काकरणानि यद्वा अङ्गुलीनांपरस्परं ___ Page #192 -------------------------------------------------------------------------- ________________ mU0 143 189 'ताडनानि' सतनपीडनानि - कराभ्यां पयोधरचम्पनानि हस्ताभ्यां कुचमर्दनानि वा कटितटयातनानि श्रोणिभागपीडनानि कराभ्यां वक्रगत्या वा तैः कामिनां चित्तान्यान्दोलयन्तीति, 'तज्जणाहिं चे ऽति तर्जनानि - अङ्गलिमस्तकतृणादिचालनानि तैर्मन्मथपीडामुत्पादयन्ति कामिनां, चशब्दादुद्भटनेपथ्यकरणैराभरणशब्दोत्पादनैः सविलासगत्या चतुष्पथादौ प्रवर्त्तनैरित्याद्यनेकप्रकारैर्नरान् बैल्लतुल्यान् कुर्वन्त्यतः संयमार्थिभिः साधुभिरासां सङ्गस्त्याज्यः सर्वथा सर्वदैव इति । तथा 'अवियाई' ति पूर्ववत् 'ताओ पासो व ववसिउं जे' इति 'जे' इतिप्राकृतत्वात् लिङ्गव्यत्ययः याः करण्डादयः स्त्रियः सन्ति जगति 'tAu'tti ताः पुरुषान् पाशवत्-नागपाशवागुरादिबन्धनवत् 'ववसितुं0' धातूनामनेकार्थत्वात् बन्धितुं वर्त्तन्ते, इह परभवे नराणां बन्धनकारणत्वात्, 'पंकुव्व खुप्पि उं जे' त्ति 'tAu'tti अग्रेऽप्यनुवर्त्तते, याः कुलटादयः सन्ति विश्वे ताः नरान् पङ्कवत्-अगाधार्द्रबहुलसमुद्रादिकर्दमवत् 'खुप्पिउं0' क्षेप्तुं खूचयितुं वर्त्तन्ते, 'मच्चुव्व मरिउं जे' त्ति याः स्वैरिण्यादयः सन्ति ताः नरान् मृत्युवत् - कृतान्तवत् 'मर्त्तु' मारणार्थमित्यर्थ मारयितुं प्रवर्त्तन्ते, 'अगणिव्व डहिउं जे' त्ति या जगति गणिकादयः सन्ति ताः कामिनः अग्निवत् दग्धुं - ज्वालयितुं परिभ्रमन्ति, 'असिव्व छिज्जिउं जे' त्ति याः तरुणीपरिव्राजिकादयः सन्ति ताः कौटिल्यकरण्डाः साधूनप्यसिवत् खङ्गवत् छेत्तु-द्विधाकर्त्तुमुत्सहन्ते । अथ स्त्रीवर्णनं पद्येन वर्णयति यथामू. (144) असिमसिसारच्छीणं कंतारकवाडचारयसमाणं । घोरनिउरंबकंदरचलंतबीभच्छभावाणं ॥ वृ. ' असिमसि0 ' नारीणां सर्वथा विश्वासो न विधेयः, किंभूतानाम् ? -असिमषीसक्षीणां -करवालकज्जलतुल्यानां, अयमाशयः - यथा खङ्गः पण्डितेतरान नरान् निर्दयतया छेदयति तथाऽनार्या नार्योऽपि नरानिह परत्र दारुणदुःखोत्पादनेन छेदयन्ति, यथा च कज्जलं स्वभावेन कृष्णं अस्य श्वेतपत्रादिसङ्गमे सति तस्य कृष्णत्वं जनयति तथोन्मत्तनारी स्वभावेन कृष्णा दुष्टान्तःकरणत्वात् तत्सङ्गमे उत्तमकुलोत्पन्नानामुत्तमानामपि कृष्णत्वमुत्पादयति यशोधनक्षयराजविटम्बनादिहेतुत्वात्, पुनः किंभूतानां ? - कान्तारकपाटचारकसमानां - अरण्यकपाटकारागृहतुल्यानाम्, अयमाशयः - यथा गहनवनं व्याघ्राद्याकुलं जीवानां भयोत्पादकं भवति तथा नराणां नार्योऽपि भयं जनयन्ति, धनजीवितादिविनाशहेतुत्वेनेति, यथा प्रतोल्यां कपाटे दत्ते केनापि गन्तुं न शक्यते तथा हृदयप्रतोल्यां नारीरूपे कपाटे दत्ते ति केनापि कुत्रापि धर्मवनाद गन्तुं न शक्यते, यथा च जीवानां कारागृहं दुःखोत्पादकं भवति तथा नराणां नार्योऽपीति । पुन किंभूतानां ? - 'घोरनि0' घोरो - रौद्रः प्राणनाशहेतुत्वात् निकुरम्बं-घनमगाधमित्यर्थः यत्कमिति-जलं तस्मादिव दरो-भयं यस्मात् भावात् साङ्केतपुराधिपदेवरतिराजस्येव स निकुरम्बकन्दरः कमित्यव्ययशब्दः उदकवाचकः, चलन् - पुरुषं पुरुषं प्रति भ्रमन् बीभत्सो - भयङ्करः, इह परत्र महाभयोत्पादकत्वात्, एवंविधो भावः - आन्तरमायावक्रस्वभावो यासां ताः घोरनिकुरम्बकन्दरचलदबीभत्सभावास्तासां घोरभावानाम् । मू. (145) दोससयगागरीणं अजससयविसप्पमाणहिययाणं । कैयवपन्नत्तीणं ताणं अन्नायसीलाणं ॥ Page #193 -------------------------------------------------------------------------- ________________ 190 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 144 वृ. 'दोससय0' दोषशतगर्गरिकाणां दोषाः-परस्परकलहमत्सरगालिप्रदानमर्मोदघाटनकलङ्कप्रदानाजल्प्यजल्पनशापप्रदानस्वपरप्राणघातचिन्तनादयस्तेषां शतनि तेषां गर्गरिकाःभाजनविशेषास्तासां दोषशतगर्गरिकाणां, 'अजस0' यशसः शतानि यशःशतानि न यशःशतान्ययशःशतानि तेषु विसर्पत्-विस्तारंगच्छत् हृदयं-मानसंयासांताअयशःशतविसर्पदहृदयास्तासां तथा 'kaiyava'tti कैतवानि कपटानि नेपथ्यभाषामार्गगृहपरावर्तादीनि 'पन्नत्तीति प्रज्ञाप्यन्ते-प्ररूप्यन्तेयाभिस्ताः कैतवप्रज्ञप्तयः, यद्वा कैतवानांदम्भानां प्रकृष्टाः ज्ञप्तयो-ज्ञानानि कमलश्रेष्ठिसुतापद्मिनीवत् यासु ताः कैतवप्रज्ञप्तयः, यद्वा कैतवेषु प्रज्ञाया-बुद्धेराप्ति-आदानं यासां ताः कैतवप्रज्ञाप्तयस्तासां कैतवप्रज्ञप्तीनां 2 कैतवप्रज्ञाप्तीनां वा, तथा 'ताणं ति तासां नारीणामज्ञातशीलानां-पण्डितैरप्यज्ञातस्वभावानां, यदुक्तं 'देवाण दानवाणं मंत मंतंति मंतनिउणाजे । इत्थीचरियंमि पुणो ताणवि मंता कहं नट्ठा । ॥ 2 ॥ जालंधरेहिं भूमीहरेहिं विविहाहिं अण्ग्र्क्खेहिण्। निवरक्खियावि लोए रमणी दीसइ प्भ्त्त्त्थ्म्ज्जाया। मच्छपयंजलमज्झे आगासे पंखियाण प्य्प्ण्ती। महिलाण हिययमग्गो तिन्निविलोए नदीसंति ॥इति। यद्वा न ज्ञातं-नाङ्गीकृतं शीलं-ब्रह्मस्वरूपं याभिस्ताः अज्ञातशीलास्तासां, यद्वा नञः कुत्सार्थत्वात् कुत्सितं ज्ञातं शीलं साध्वीनां याभि परिव्राजिकाभिः योगिन्यादिभिस्ता अज्ञातशीलास्तासांमुनिवरैः प्रसङ्गैकान्तजल्पनैकत्रवासविश्वाससहचलनादिव्यापारोवर्जनीय इति। मू. (146). अन्नं रयंति अन्न रमति अन्नस्स दिति उल्लावं । अन्नो कडांतरिओ अन्नो पडयंतरे त्थ्विओ॥ वृ. 'अन्न रयंति0' द्वित्र्यादिपुरुषसम्भवेऽन्यं-स्वभावसमीपस्थं नरं रजति-अर्थवीक्षणादिना कामरागवन्तं कुर्वन्तीत्यर्थः-, पल्लीपतिलघुभ्रातरं प्रति अगडदत्तस्त्रीमदनमञ्जरीवत्, यद्वा स्वकुशीलत्वेकेनापिज्ञातेसति अन्नं rayaMti'ttianyad-विषभक्षणकाष्ठभक्षणादिकंरचयन्तिकपटेन निष्पादयन्ति यद्वा जारस्य स्वान्तःकरणज्ञापनाय 'अन्नं rayanti'tti अन्यदात्म व्यतिरिक्तं-तृणतन्तुदंडादिरदन्ति-उत्पाटनं कुर्वन्तीत्यर्थः, 'रद विलेखनेऽइति विलेखनमुत्पाटनमिति, 'अन्नं ramaMti'tti अन्यं-स्वकान्तव्यतिरिक्तं नरं रमन्ति-मैथुनतत्पराः क्रीडन्तीत्यर्थः, पाताल्सुन्द्रीव्त्। यद्वा 'अन्नं rayaMti'tti अन्यं-स्वकान्तव्यतिरिक्तं पुत्रभातृकान्तमित्रादिकं प्रति रामाअधमकामाः रयि गतौ रबु गतौ च रयतेरम्बन्ति वा गच्छन्ति तथा धूतादिप्रकारेण क्रीडयन्ति वा 'अन्नस्स दितिउल्लावंतिअन्यस्य-उक्तव्यतिरिक्तस्य ददति-प्रयच्छन्ति ullAvaM'tivacanaM-बोलरूपं यद्वा अनेक नरपरिवृता अप्यन्यस्य नरस्य मार्गादि मच्छतः स्थितस्य वोत्-प्राबल्येनोल्लापंमन्मथोद्दीपनशब्दं ददतीति, 'ullAya'ti पाठे तुकामिनरद्वित्र्यादिसम्भवे सति उन्मत्ताः कुरामाः अन्यस्य ददति उल्लातं-प्रबलपादप्रहारमित्यर्थः, तथा अन्यः कश्चिबलिवर्द्दरूपः कटान्तरितः Page #194 -------------------------------------------------------------------------- ________________ mU0146 - 191 कटान्तर्वर्ती प्रच्छन्नरक्षितो भवतीति, तथाअन्यस्तत्कटाक्षबाणसमूहेन ग्लानीकृतः पटकान्तरेवस्त्रविशेषान्तरे स्थपितो भवेत् ग्लान्व्दिति॥ मू. (147) गंगाए वालुयाए सायरे जलं हिमवओ य परिमाणं । उग्गस्स तवस्स गैं गब्भुप्पत्तिं च विलयाए । मू. (148) सीहे कुडंबुयारस्स पुट्टलं कुक्कुहाईयं अस्से। जाणंति बुद्धिमंता महिलाहिययं न जाणंति ॥ वृ. 'गंगाए0 सीहे ku0' अनयोक्खया-गङ्गायां वालुकां-वेलुकणान् सागरे-समुद्रे जलं-जलपरिमाणमित्यर्थ :, हिमवतो-महाहिमवन्नगस्य परिमाणम्-ऊर्ध्वाधस्तिर्यकपरिधिप्रतरघनमान, उग्रस्य-तीव्रस्य तपसो गति-फलप्राप्तिरूपं गर्भोत्पत्तिं च विलयाए तिवनितायानार्यासिंहे कुण्डबुकारमिति रूढिगम्यंपुट्टलं-निजजठरोद्भवं 'kukkuhAiya'ti गतिकाले शब्दविशेष अश्वे-घोटके जानन्ति-अवगच्छन्ति बुद्धिमन्तः-प्रज्ञावन्तः महिलायाः कूटकपटद्रोहपरवञ्चनपरायाः प्रबलमन्मथाग्निधगधगायमानायाः अतर्कितातुच्छोच्छलितकलकण्ठोद्गीयमानमधुरगेयध्वनिमृगीकृतमुनिवराया ललाटपट्टतटघटितघनश्रीखण्डतिलकचन्द्रचकोरीकृतचतुरायाः पीनपयोधरपीठलुठननिर्मलामलकस्थूलमुक्ताफलहारश्वेतविषभुजङ्गमगतविवेक चैतन्यकृतानेकपण्डितायाः हृदयं-गूढान्तःकरणं न जानन्ति-न सम्यगवगच्छन्तीति, uktshc॥1॥ "स्त्री जातौ दाम्भिकता भीरुकता भूयसी वणिगजातौ । रोषः क्षत्रियजातौ द्विजातिजातौ पुन्र्लोभ्ः॥ ॥ 1 ॥ नस्नेहेन न विद्यया न च धिया रूपेण शौर्येण वा, नेआचात्तुभ्यार्थ्दान्विन्य्क्रोध्क्स्स्मामाईवैः। लज्जायौवनभोगसत्यकरुणासत्वादिभिर्वा गुणै गुह्यन्तेन विभूतिभिश्च ललना दुःशीलचित्ता ytH॥ mU. (149) एरिसगुणजुत्ताणं ताणं कैयव्वसंठियमणाणं । न हुभे वीससियब्बं महिलाणं जीवलोगंमि ॥ वृ. 'एरिसगुण0' ईशगुणयुक्तानां-उक्तवक्ष्यमाणलक्षणान्वितानां तासां नारीणां कपिकवत्-वानरवत् (a) संस्थितमनसां नैव 'मे' भवद्भिः विश्वसितव्यं महिलानांजीवलोके इति ॥ मू. (150) निद्धन्नयं च खलयं पुप्फेहिं विवज्जियं व आरामं । निहुद्धियं च धेणुं लोएवि अतिल्लियं पिण्द्द्ण्। वृ. 'निद्धन्नयं0' याशमिति गम्यते, निर्धान्यकं-धान्यकणविवर्जितं 'खलयंतिधान्यपवित्रीकरणस्थानं तादृशं महिलामण्डलमरमणीयत्वात् सुखधान्यकणाभावाच्च, याशिंपुष्पैः-- सुगन्धिकुसुमैर्विवर्जितं चारामं ताशं तरुणीमण्डलं शुभभावनाकुसुमरहितत्वात्, याशा निर्दग्धिका-दुग्धरहिताधेनुः-गौस्ताशा भ्रष्टव्रतिनीधर्मध्यानदुग्धाभावात्, तथा लोके अपिशब्दः पूरणार्थे यादृशं atilliyaM'tisarvathA तैलांशरहितं पिण्डं-खलखण्डं तादृशंमहिलाव्याघ्रीमण्डलं Page #195 -------------------------------------------------------------------------- ________________ 192 परमार्थेन स्नेहतैल विवर्जितत्वात् ॥ मू. (151) तन्दुलवैचारिक प्रकिर्णकसूत्रम् 150 जेणंतरेणं निमिसंति लोयणा तक्खणं च विगसंति । तेणंतरेवि हिययं चित्तसहस्साउलं होई ॥ वृ. 'जेनंत0' सङ्कुचितभावं गच्छन्तीत्यर्थः, च पुनस्तेनैव परमवल्लभेन स्वार्थप्राप्तयकारकेणान्तरेण विना विकसन्ति - प्रफुल्लनेत्राणि भवन्तीत्यर्थः, 'तेणंतरे0' इति प्राकृतत्वात् तृतीयायें सप्तमी, अपिशब्द एवार्थे, तथा कुस्त्रीणां हृदयं पदाचित् स्ववल्लभे (न प्रवर्त्तते स्ववल्लभे) सत्यपि कदाचित् तासां चित्तं - स्वमानसं सहस्राकुलं स्वकान्तवयतिरिक्तपुरुषान्तरसहस्रषु आकुलं मन्मथभावेन परिभ्रमद् भवतीत्यर्थः, शाकिनीवत्, अतो मुनिवरैः - रत्नत्रयरक्षण परैर्मुक्तगृहारम्भभरैरासां कुरण्डामुण्डीदासीयोगिन्यादीनां यथा कथञ्चित् परिचयो न कार्य इति । अस्या अन्यदपि व्याख्यान्तरं सदगुरुप्रसादात् कार्यमिति । / अथोपदेशान्तरं दददाहमू. (152) जड्डाणं वड्डाणं निव्विन्नाणं च निव्विसेसाणं । संसारस्यराणं कहियंपि निरत्थयं होइ ॥ वृ. 'जड्डाणं va0' जड्डानां द्रव्यभावमूर्खाणां वड्डानां केषांचित् मठपारापतसध्शानां वृद्धानां निर्विज्ञानानां - विशिष्टज्ञानरहिताना निर्विशेषाणां अपवादोत्सर्गज्येष्ठेतरादिविशेषरहितानां संसार शूकराणां एवंविधानां गृहस्थानां साध्वाभासानामपि कथितमपि-उक्तं वक्ष्यमाणं निरर्थकं भवति, ब्रह्मदत्तोदाईनृपारकादिवत् ॥ पू. (153) किं पुत्तेहिं पियाहिं वा अत्थेणवि पिंडिएण बहुएणं । जो मरणदेसकाले न होइ आलंबणं किंचि । / " वृ. 'किं पुत्ते0 ' पुत्रैः - अङ्गजैः किं ? न किञ्चित्, पितृभिर्वा किं ?, अर्थेनापि पिण्डितेन मीलितेन बहुकेन - प्रभूतेन किं ? नन्दमम्मणादीनामिव योऽङ्गजादिकलापः मरणदेशकालेमरणप्रस्तावे न भवत्यालम्बनं - आधाररूपं किञ्चिदिति ॥ मू. (154) पुत्ता चयंति मित्ता चयंति भज्जावि णं मयं चयै । तं मरणदेसकाले न चयै सुविअजिओ धम्मो ॥ वृ. 'पुत्ता ca0' मातापितरौ पुत्रास्त्यजन्ति 'भित्त' मित्राणि त्यजन्ति, सहजमित्रपर्वमित्रवत्, भार्याऽपीमं प्रत्यक्षं जीवन्तमित्यर्थ मृतं वा स्वकान्तं त्जयति, यद्वा भार्याऽपि णमिति वाक्यालङ्कारे आर्षत्वादकारविश्लेषेऽमयमिति अमृतं - जीवन्तं त्यजति जीवन्तमेव स्वकान्तं मुक्त्वाऽन्यत्पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते वनमालावत्, यस्मिन् प्रस्तावे ते पुत्रादयस्त्यजन्ति 'त' मिति तस्मिन् प्रस्तावे मरण देशकाले च न त्यजति 'सु' इति जिनाज्ञापूर्वकद्दढभावेन 'vI'ti विशेषेण निरन्तरकरणेनार्जितो धर्म-श्रुतचारित्ररूप इति ॥ अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयन्नाहमू. (155) धम्मो ताणं धम्मो सरणं धम्मो गई पइट्ठा य । धम्मेण सुचरिएण य गम्मै अजरामरं ठाणं । / वृ. 'धम्मो ttA0 ' धर्म - सम्यगज्ञानदर्शनचरणात्मकः त्राणं - अनर्थप्रतिहन्ता अर्थसम्पादकश्च तद्धेतुत्वात् धर्म शरणं- रागाद्यरिभयभीरुकजनपरिरक्षणं, धर्मो गम्यते - दुःस्थितैः सुस्थितार्थमा Page #196 -------------------------------------------------------------------------- ________________ mU0 155 193 श्रीयते इति गतिः, धर्म प्रतिष्ठा - संसारगर्त्तापतत्प्राणिवर्गस्याधारः, धर्मेण सुचरितेन - सुष्ठु सेवितेन चशब्दादनुमोदनेन साहाय्यदानादिना गम्यते - अवश्यं प्राप्यते अजरामरं स्थानं-मोक्षलक्षणमित्यर्थः देवकुमारवत् ॥ पू. (156) पीइकरो वन्नकरो भासकरो जसकरो य अभयकरो । निव्वुइकरो य सययं परित्तबीज्जओ धम्मो ॥ वृ. प्रीतिकरः - परमप्रीत्युत्पादकः वर्णकरः- एकदिगव्यापिकीर्त्तिकरः यद्वा वपुषि गौरत्वादिवर्णकरः यद्वा शुद्धाक्षरात्मकज्ञानकरः भाकरः - कान्तिकरः यद्वा भाषाकरः- वचन पटुत्वमाधुर्यादिगुणकर इत्यर्थः, यशः करः - सर्वदिग्वयापिकीर्त्तिकरः, चशब्दाच्श्लाघा - शब्दकरः, तत्र श्लाघा -तत्स्थान एव साधुवादः शब्दः - अर्धदिग्व्यापीति, अभयकरो - निर्भयकरः निर्वृत्तिकरः - सर्वकर्मक्षयकरः 'पारित्तबि इज्ज0' त्ति परत्रद्वितीयः, जीवानां परलोके द्वितीय इत्यर्थः ॥ मू. (157) अमरवरे अणोवमरूवं भोगोवभोगरिद्धी य । विन्नाणनाणमेव य लब्भइ सुकएण धम्मेण ॥ वृ. 'अमरवर0' अमरवरेषु - 0 महामहर्धिकदेवेषु - अनुपमरूपं भोगोपभोगऋद्धयश्च विज्ञानं ज्ञानमेव च लभ्यते सुकृतेन धर्मेण प्रदेशिराजमेघकुमार ध्नयानगारानन्दादीनामिव, तत्र भोगाःगन्धरसस्पर्शा, यद्वा सकृद् भोज्या अन्नादयः उपभोगाः - शब्दरूपविषयाः यद्वा सकृद् भोगाः पुनः पुनः उपभोगाः ते च वस्त्रपात्रादयः ऋद्धयो- देवदेव्यादिपरिवारभूताः, विज्ञानं - अनेकप्रकाररूपादिकरणं, ज्ञानं-मतिश्रुता - वधिरूपं, यद्वा देवेषु रूपादयः प्राप्यन्ते, इह च 'विन्नाण' त्ति केवलज्ञानं 'नाणं' ति ज्ञानचतुष्कं त्रिकं द्विकं चेति ॥ मू. (158) देविंदचक्क वट्टित्तणाइ रजाई इच्छया भोगा । एयाइं धम्मलाभा फलाई जं चावि निव्वाणं । / वृ. 'देविंद0' देवेन्द्रचक्रवर्त्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवलक्षणानि, यद्वा स्वाम्य 1 मात्य 2 जनपद 3 दुर्ग 4 बल 5 शस्त्र 6 मित्राणीति 7, इप्सिता भोगाः, एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति ॥ अथात्रोक्तं निरुपयतिमू. (159) आहारो 1 उच्छासो 2 संधि 3 सिराओ य 4 रोमकूवाइं 5 / पित्तं 6 रुहिरं 7 सुक्कं 8 गणियं गणियप्पहाणेहिं । / वृ. 'आहारो0' अत्र-प्रकीर्णके जीवानां गर्भे आहारस्वरूपं 1 गर्भे उच्छ्वासपरिमाणं 2 शरीरे सन्धिस्वरूपं 3 शरीरे शिराप्रमाणं 4 वपुषि रोमकूपानि 5 पित्तं 6 रुधिरं 7 शुक्रं 8 चशब्दान्मुहूर्त्तादिकमेतत्पूर्वोक्तं गणितं सख्यिआ प्रमाणतो निरूपितं, कैः ? - गणितप्रधानैःतीर्थकर गणधरादिभिः ॥ पू. (160) एयं सौं सरीरस्स वासाणं गणियप्पागडमहत्थं । मुक्खपउमस्स ईहह सम्मत्तसहस्सपत्तस्स । / वृ. 'एयं सौं 0 ' एतत्पूर्वोक्तं श्रुत्वा - आकर्ण्य शरीरस्य तथा वर्षाणां गणितं प्रकटं श्रुत्वा, किंभूतं ? - महान् अर्थो - ज्ञानवैराग्यादिको यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत- वाञ्छत, 14 13 Page #197 -------------------------------------------------------------------------- ________________ 194 तन्दुलवैचारिक-प्रकिर्णकसूत्रम् 160 किंभूतं श्रुत्वा, किंभूतं ?-महान् अर्थो--ज्ञानवैराग्यादिक यस्मात् स महार्थस्तत् यूयं मोक्षपद्ममीहत्-वाञ्छत, किंभूतं ? -'sammatta'tti अनन्तज्ञानपर्यायानन्तदर्शनपर्यायानन्तागुरुलघुपर्यायादिसहस्रपत्राणि यत्र तत्सम्यक्त्वसहस्रपत्रं, अत्र कर्मणि स्स्स्स्त्थी। मू. (161) एयं सगडसरीरंजाइजरामरणवेयणाबहुलं । तह घत्तह काउंजे जह मुच्चह स्ब्दुक्खान्न्ण्॥ वृ. एयंस0' एतच्छरीरशकटंजातिजरामरणवेदनाबहुलं तहघत्तहतितथायतध्वं तथा यत्नं कुरुतेत्यर्थः, यद्वा तथा खेटयत काउं' कृत्वा-विधायतपःसंयमादिकमितिशेषः, 'जेऽइति पादपूरणे, यथा मुञ्चत, केभ्यः ?-सर्वदुःखेभ्यः, बलसारराजर्षिवाददिति ॥ ।28। पंचमं प्रकीर्णकं तन्दुलवैचारिकं समाप्तम् । इति श्रीहीरविजयसूरिसेवितचरणेन्दीवरे श्रीविजयदानसूरीश्वरे विजयमाने वैराग्यशिरोमणीनां मुक्तशिथिलाचाराणां घनभावघनभव्यशिलीमुखसेवितक्रमणबिसप्रसूनानां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण विजयविमलाख्येन पण्डितश्रीगुणसौभाग्यगणिप्राप्तन्दुलवैचारिकज्ञानांशेन श्रीतन्दुलवैचारिकस्येयमवचूरि स्म्र्थिता। अत्र मया मूर्खशिरो- मणिना जिनाज्ञाविरुद्धं यद् व्याख्यातं लिखितं च तन्मयि रके परमदयां कृत्वाऽऽगमज्ञैः संशोध्यमिति bhdrm॥ muni दीपरत्नसागरेण संशोधिता सम्पादिता तन्दुलवैचारिकस्य विजयविमल विरचिता टीका (अवचूरिः) परिसमाप्ता । *** Page #198 -------------------------------------------------------------------------- ________________ mU01 195 नमो नमो निम्मल सणस पंचम गणधर श्री सुधर्मास्वामिने नमः 29 संस्तारकं-प्रकिर्णकसूत्रम् सटीक + सच्छायं (षष्ठं-प्रकिर्णकम्) - - - - - - (मूलसूत्रम् + गुणरत्नसूरि विरचिता वृत्तिः + संस्कृत छाया) काऊण नमुक्कारं जिनवरवसहस्स व्द्ध्मान्न्स्स्। संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥ . छा. कृत्वा नमस्कारं जिनवरवृषभाय व्र्ध्मानाय्। संस्तारके निबद्धां गुणपरिपाटी निशमय । / मू. (2) एस किराराहणया एस किर मनोरहो सुविहिआन्न्ण्। एस किर पच्छिमंते पडागहरणं सुविहिआन्न्ण्॥ वृ. एष संस्तारः किलाराधनाचारित्रस्याराधनं एष मनोरथा वांछादि सुविहितानां एष केल पश्चिमंते सुविहितानां पताकाहरणं यथा मल्लानां पताका हरणं यथा भ्व्ति॥ मू. (3) मूईगहणंजह नक्कयाण अवमाणयं avjjhaa(v'jhaa)nnss| मल्लाणंच पडागा तह संथारो सुविहिआन्न्ण्॥ वृ.यथाभूतिग्रहणं भस्मग्रहणं नक्वानां taapsvishessaannaamushvkrnnNbhvti|अथ्वाऽन्य् कृतानांपि त्रादित्यो भागमलभमानानां पुंसां भूतिलाभः प्रमोदाय भवति । यथा वध्यानां आरोपिताऽलीक दोषाणां प्रतित्तिदानेषु द्वेशकलतं महते लाभाय भवति यथा मल्लानां पताका हरणंतु सवाय भवति यथा सुविहितानां शोभनानुष्ठानां संस्तारकतु सवाय भ्व्ति॥ मू. (5) पुरिसवरपुंडरीओ अरिहा इव सव्वपुरिससीहाणं । महिलाण भगवईओ जिनजननीओ जयंमि जहा ॥ वृ. यथा पुरुषसिंहानां चक्रवादीनां मध्ये अरिहा पुरुष वरपुंडरीकः । महिलानां मध्ये जिनमातरः ॥ मू. (1) वेरुलिउव्व मणीणं गोसीसं चंदणं व ग्ण्धान्न्ण्। जह व रयणेसु वैरं तह संथारो सुविहिआन्न्ण्॥ वैडुर्योमणिनामिव गोशीर्षं चन्दनमिव गन्धानाम् । रत्लेषु यथा वा वजं तथा संस्तारः सुविहितानाम् । / मू. (6) वंसाणं जिनवंसो सव्वकुलाणं च साव्य्कुलाई। सिद्धिगई व गईणं मुत्तिसुहं svvsukkhaannN॥ जोगाथानी वृत्तिनथी ते-गाथानी संस्कृत छाया आपेली che. Page #199 -------------------------------------------------------------------------- ________________ 196 संस्तारक-प्रकिर्णकसूत्रम् 6 वृ. सर्व सौख्यनां मध्ये सिद्धि सौख्यं प्रधानं ॥ मू. (7) धम्माणंच अहिंसा जनवयवयनाण साहुविन्नाई। जिनवयणं च सुईणं सुद्धीणं दंसणं च झा। मू. (8) कल्लाणं अब्भुदओ देवाणं दुल्लहं तिहुअणंमि । बत्तीसं देविंदा जंतं झायंति एगमणा ॥ वृ. यथा धर्माणां मध्ये अहिंसा, अजनपद वचनानां मध्ये साधुवचनानि, श्रुतिनां श्रयमाणत्वेन शास्त्राणां मध्येजिन वचनजलादिषु मध्यानां मध्ये सम्यक्त्व शुद्धिः प्रधानं । तथा संस्तारकः उत्तर गाथातः पंडितमरणमत्राभिः संबध्यते । पंडितमरणं कल्याणं अभ्युदयश्च तयोर्हेतुत्वेन देवानामपि पंडितमरणं त्रिभुवनेपि दुर्ल्भ्ः॥ मू. (9) लद्धं तु तए एवं पंडिअमरणं तु जिनवरक्खायं । ___हतूण कम्ममल्लं सिद्धिपडागा तुमे ल्द्धा॥ वृ. मल्लो जलं जित्वा पताकां लभते । तथा कर्मजयेन सिद्धिलब्धाः । / मू. (10) झाणाण परमसुक्कं नाणाणं केवलं जहा~ नान्न्ण्। परिनिव्वाणं च जहा कमेण भणिअंजिनवरेहिं । वृ. ध्यानानां मध्ये परमं प्रकृष्टं शुक्लध्यानं निर्वाणानां सुरमरणानां मध्ये परिनिर्वाणं मोक्षः । अथवा सर्वथा कषायान्युपशमात्परित्यागात् यथाख्याते चारित्रं यथा मोक्षकारणं तथा पंडितमरणक्रमेण मुक्तिहेतुर्भणितं ॥ मू. (11) सव्वुत्तमलाभाणं सामनं चेव लाभ म्न्न्ण्ति। परमुत्तम तित्थयरो परमगई परमसिद्धत्ति ॥ वृ.आस्तांसंस्तारकः सर्वोत्तम लाभानांश्रामण्यमेवल्लाभं मन्यते यथा सर्वोत्तमस्तीर्थकर किंभूतः परमज्ञान परमसिध्धाश्चति अथवा येन श्रामण्येन तीर्थकृत्वं केवलज्ञानं मुक्तिर्वा प्राप्यर इति॥ मू. (12) मूलं तह संजमो वा परलोगरयाण किलित्त्त्त्क्म्मान्न्ण्। सव्वुत्तमं पहाणं सामन्नं चेव मन्नति ॥ वृ. परलोकहितेरतानां क्लिष्टमिथ्यात्वादि कर्मणां मोक्षतरो मूलमिव मूलं सम्यक्त्वं तथा संयमो देशसंयमो वा शब्दात् सम्यक् ज्ञानं य एष महान् लाभः परं तथापि सर्वोत्तम लाभान श्रामण्यमेव विशिष्टं लाभं विवेकिनो मन्यते ॥ मू. (13) लेसाण सुक्कलेसा निअमाणं बंभचेरवासो a। गुत्तिसमिई गुणाणं मूलं तह स्ण्ज्मोवाओ। वृ. संयम एव पाठांतरे तु संयमोपाय एव ज्ञानादि मुक्ति कारण मध्ये तथा प्रधानं मूलं कारणं । सतोरपि ज्ञानदर्शनयो स्वसद्भाव एव मुक्ति भावादिति तिसृभिर्गाथाभिः श्रामण्यस्य प्राधान्यमुक्तं किमुतसंस्तारकस्येति भावः । / मू. (14) सबुत्तमतित्थाणं तित्थयरपयासिअंजहा तित्थं । ___ अभिसेउव्व सुराणं तह संथारो सुविहियान्न्ण्॥ Page #200 -------------------------------------------------------------------------- ________________ mU014 197 वृ.सर्वतीर्थानां लौकिकानांमागवरदामप्रभासादीनां लोकोत्तराणामष्टापदादीनांचमध्ये तीर्थंकर प्रकाशितं तीर्थं श्री संघ प्रवचन लक्षणं प्रधानं ! अन्याभिषेकाणां मध्ये देवताकृतो जन्माभिषेको यथा प्रधानः तथा संस्तारकः सुविहतानां । / मू. (15) सिअक्म्ल्क्ल्स्स्स्थिअन्ण्दाव्त्त्व्र्म्ल्ल्दामान्न्ण्। तेसिपि मंगलाणं संथारो मंगलं अहिअण्॥ वृ.श्वेत् चामर प्रभृति मंगलानि माल्यानि मालायै हितानि ग्रथित पुष्पाणि वा माल्यं माला कुसुमयोरित्यनेकार्थ वचनात् दामानि मालाणं तेषां मध्ये संस्तारकोधिकं मंगले ॥ मू. (16) तवाग्गिनियमसूरा जिनवरनाणां विसुद्ध्प्त्थ्य्न्ना। जे निव्वहंति पुरिसा स्ण्थार्गिण्द्मारूद्धा॥ वृ.त्त्पोऽग्नौक्र्मास्स्त्त्क्दाह्केव्र्तेस्सुव्य्क्र्माब्ण्ध्हेतुस्सु|shuuraaccaaritrennityrthH / जिनवराणां सम्यग् ज्ञानमेव आसामस्तेन विशुद्धं भवांतरानुयायित्वात्प्रधानं पथ्यदनं येषां ते ये एवं विधासु स्वसुखेन संस्तारक गजेन्द्रमारूढा निर्व्ह्ण्ति|आरोह्का अपि हि शूराः बुद्धि नीतिज्ञः सशंबलाश्चलं भ्व्ण्ति। मू. (17) परमट्ठो परमौलं परमाययणंति प्र्म्क्प्पुत्ति। परमुत्तमतित्थयरो परमगई परमसिद्धित्ति । / वृ. अयं संस्तारकः परमार्थो मोक्ष हेतुत्वेन तथा परंप्रकृष्ट अतुलमनुष्ठानं तथा परं प्रधानं आयतनं ज्ञानादि गुणानां तथा श्चविरादीनां प्रधान एषकल्पः परमेत्यदि । प्राग्वत् । मू. (18) ता एअंतुमि लद्धं जिन्व्य्न्नाम्य्विभूसिअण्देह्ण्। धम्मरयणंसिआ ते (0णस्सिया 0णामया) पडिआ भवणंमि vshaaraa॥ वृ.तस्मात्कारणादे तत्र त्वया लब्धं जिनवचनामृतं विभूषितं देह्ध्र्म्र्त्न्निर्मितावासुवृस्स्त्तिः। मू. (19) पत्ता उत्तमपुरिसा कल्लाणपरंपरा परमदिव्वा । पावयण साहु धीरं (0धीरा) कयं च ते अज्ज स्प्पुरिसा॥ वृ. पत्वातुत्तमप्रवचनकुशलानां साधूनांसुष्टुवा । धीरं धैर्यं कृतें त्वया संस्तारकं कुर्व्ता॥ मू. (20) सम्मत्तनाणदसणवररयणा नान्न्तेअस्ण्जुत्ता। चारित्तसुद्धसीला तिरयणमाला तुमे ल्द्धा॥ वृ. साम्यं समतामाप्तं समाप्तं चारित्रं एतदेव विशेषयित्वा प्राह । 'नाण' / तथा ज्ञान तेजः संयुक्ता चारित्रेण शुद्धं शीलं स्वभावो यस्यः । अतिचार रूप त्रासादि दोस्साभावात्॥ मू. (21) सुविहिअगुणवित्थारं संथारंजे लहंति स्प्पुरिसा। तेसिं जिअलोगसारं रयणाहरणं कयं होइ । वृ. 'सुविहिण' / सुविहित तै जीवं लोकसारं ज्ञानादिभरणं कृतमात्मनो भवति । / मू. (22) तंतित्थं तुमि लद्धं जं पवरं स्व्व्जीव्लोग्ण्मि। हाया जत्थ मुनिवरा निव्वाणमनुत्तरं प्त्ता। वृ.तं तित्थम् । तं तीर्थं0 ॥पूर्व्स्मातादित्युक्त्ण् किं भणंस्तव तत्र स्नाता इत्याह - मू. (23) आसवसंवरनिज्जर तिन्निवि अत्था समाहिआ ज्त्थ्। तंतित्थंति भणंती सीलव्वयबद्धसोवाणा ॥ Page #201 -------------------------------------------------------------------------- ________________ 198 संस्तारकं-प्रकिर्णकसूत्रम् 23 वृ. आश्रवाणामिंद्रियाणांसमाधान हेतुस्सुप्र्वृत्ति। अहितेभ्योनिवृत्तश्च संवरः स्मित्यादि। निर्जरा तपः तयोऽर्था समाहितायत संस्तारके तत्र्यर्थं प्राकृतेनत्वं इति भणंति । शीलव्रतान्येव बद्धानि एतत्तीर्थस्य सोपानानियैः । / मू. (24) भंजिय परीसहचमू उत्तमसंजमबलेण स्ण्जुत्ता। भुंजंति कम्मरहिआ निव्वाणमनुत्तरं र्ज्ज्ण्॥ वृ.साध्व्ः॥ मू. (25) तिहुअणरज्जसमाहिं पत्तोऽसि तुमं हि (पि) स्म्य्क्प्प्ण्मि(ति)| रजाभिसेयमौलं विउलफलं लोइ विह्र्ण्ति॥ वृ.तिहुण । त्रिभुवन राज्यंतीर्थकृत्वं केवलज्ञानं मुक्तिर्वा। तस्या हेतुर्यसमाधिः संप्राप्तोसि सिद्धांत कल्पेन सिद्धांत विचारेण ननु सिद्धांताभिप्रायेण किमिति राज्येनोपमितः । सदित्युच्यते राज्याभिषेकं विशिष्टं विपुलफलमैहिक सुखफल प्राप्यलोके प्रमुदितचित्ता विविधं । चेष्टंते । अथवातुलं राज्याभिषेकं संस्तारकलक्षणं विपुलफलं लोकं विशेषेण हरंति । आददति ॥ मू. (26) अभिनंदै मे हिअयं तुब्भे मुक्खस्स साह्न्नोवाओ। जंलद्धो संथारो सुविहिअ! प्र्म्त्थ्नित्थारो॥ वृ.अभिनंदनि आहलादं करोति मम हृदयं । तुभ्यं प्रणत्वया मोक्षस्य साधनोपायो ल्ब्ध्ः। परमार्थतो ज्ञानादि विस्तार्य ते यत्र ॥ मू. (27) देवावि देवलोए भुंजंता भुविहाइण्भोगाई। संथारं चिंतंता आसनसयणाइं muNcNti॥ vR. संस्तार गतं साधुं पूर्वानुभूताराधना संस्तारक गुणान् वा चिंतयंते । देवा अप्यासन शयनानि muNcyNti॥ mU. (28) चंदुव्व पिच्छणिज्जो सूरो इव तेअसा विदिप्प्ण्तो। धनवंतो गुणवंतो himvNtmNhtvikkhaao| vR. संस्तारक गतः साधुश्चंद्रवप्रेक्षणीयो भवति । सूर्यद्रवतपस्तेजसा दीप्तिमान् । ध्न्न्। पुण्य ध्न्वान्। हिमण । हिमवत् स्थैर्येण विख्यात्ः॥ मू. (29) गुत्तीसमीउवेओ स्ण्ज्म्त्व्निअम्जोग्जुत्त्म्न्नो। समणो समाहिअमणो दंसणनाणे अणन्नमणो । वृ. यो गुप्त्यादि युतः श्रमणः समाहित भवाः दर्शनज्ञाने एकाग्रथित्तः तास्यैव संस्तारकः प्र्मान्न्ः॥ मू. (30) मेरुव्व पव्वयाणं सयंभुरमणुव्व चेव उदहीणं । चंदो इव ताराणं तह संथोर सुविहिआन्न्ण्॥ वृ. किमिति संस्तारगतः साधुर्विशेषेण वर्ण्यते । यतः पर्वतानां मध्ये मेरुरित्यादि तथा शोभतानुष्ठानानां मध्ये स्ण्स्तार्क्ः॥ मू. (31) भण केरिसस्स भणिओ संथारो केरिसे व अव्गासे। उक्खंपिगस्स (भिअस्स) करणं एअंता इच्छिणो नाउं । Page #202 -------------------------------------------------------------------------- ________________ mU0 31 199 वृ. भगवद् कीदृशस्य सतः संस्तारको भणितः कीदृशो वा अवकाशेस्थान काल सत्कैक कीशे वा अवष्ठंति तस्य कारणे येन क्रियमाणे नावष्टंभ्यते विशेषतो जीवः स्थिरी क्रियते पर्यंताराधनायां एतत् तावद् जानुमिच्छानि । / पू. (32) हायंति जस्स जोगा जरा य विविहा य हुंति आयंका । आरुहै अ संथारं सुविसुद्धो तस्स संथारो ॥ यं यस्य योगा जरा च विविधाश्च भवन्त्यातङ्काः । आरोहति च संस्तारकं सुविशुद्धस्तस्य संस्तारकः ॥ जो गारवेण मत्तो निच्छइ आलोअणं गुरुसगासे । आरुहै अ संथारं अविसुद्धो तस्स संथारो ॥ यो गौरवेण मत्तो नेच्छत्यालोचनां गुरोः सकाशे । आरोहति च संस्तारकः अविशुद्धः 0 ॥ इत्य् पत्तभूओ करे आलोअणं गुरुसगासे । आरुहै a0 सुवि0 / / छा. भू. (33) छा. पू. (34) वृ. जो 'पुणण्' / पात्रभूतो योग्य आलोचनायाः । मू. (35) छा. यः पुनः मलिनदर्शन श्लथचारित्रः करोति श्रामण्यम् । आरोहति च संस्तारकं अविशुद्ध0 ॥ मू. (36) जो पुण दंसणसुद्धो आयचरित्तो करेइ सामन्नं । Aru0 सुवि0 ॥ मू. (37) वृ. 'जो पुणण्' प्राकृतत्वात् 'आप्तचरित्रः । अथवा यो लाभस्वद्भूतं निरतिचारतया चारित्रं यस्य तथा आत्मचरित्रं यस्य स आप्तचरित्र आत्मचरित्रो वा ध्ढचारित्रो जीवः इत्यर्थः ॥ जो रागदोसरहिओ तिगुत्तिगुत्तो तिसल्लमयरहिओ । आरुहै0 सुवि0 ॥ यो राग द्वेषरहितः त्रिगुप्तिगुप्तस्त्रिशल्य म्द्र्हित्ः। आरोहति च संस्तारकं सुवि0 ॥ मू. (38) तिहिं गारवेहिं रहिओ तिदंडपडिमोयगो पहिअकित्ती । आरुहै0 सुवि0 / / वृ. त्रिदंडा मनोवचनकायास्वेषां मोचकः प्रथितकीर्तिः ॥ मू. (39) चउविहकसायमहणो चौहिं विकहाहिं विरहिओ निच्चं । आरुहै0 सुवि0 ॥ छा. छा. जो पुण दंसणमैलो सिढिलचरित्तो करेइ सामन्नं । Aru0 avi0 / / पू. (40) चतुर्विध कषायमथनश्चतसृभिर्विकथाभिर्विरहितो नित्यम् । आरोहति च संस्तारकं सुवि0 ॥ पंचमहव्वयकलिओ पंचसु समिईसु सुटु आउत्तो । आरुहै0 सुवि0 ॥ Page #203 -------------------------------------------------------------------------- ________________ छा. 200 संस्तारक-प्रकिर्णकसूत्रम् 40 छा. पंचमहाव्रतकलितः पंचसु समितिषु सुष्ठ्वायुक्तः । आरोहति च संस्तारकं सुवि0॥ मू. (41) छक्काया पडिविरओ स्त्त्भ्य्त्त्त्थान्न्विर्हिअमीओ। आरुहै0 सुवि0॥ वृ.'छक्कायण् । षटकायान् prtivirtH॥ mU. (42) अट्ठमयठाणजद्दो कम्मट्ठविहस्स ख्व्न्न्हेउत्ति। आरुहै0 सुवि0॥ वृ.जढस्त्यक्तः । अष्टविधकर्म क्षपणहेतुः । स्ण्स्तार्क्ः॥ नवबंभचेरगुत्तो उज्जुत्तो दसविहे समणधम्मे । आरुहै0 सुवि0॥ नवब्रह्मचर्यगुप्त उद्युक्तो दशविधे shrmnndhrme। ____ आरोहति च संस्तारकं सुवि0॥ मू. (4) जुत्तस्स उत्तमढे मलिअकसायस्स निव्वियार्स्स्। भणकरिसौ लाभोसंथारगयस्स smnnss। vR. उत्तमार्थे युक्तस्योद्युतस्य । मर्दित कषायस्य लाभः । कर्मक्षपणादि । / मू. (45) जुत्तस्स उत्तमढे मलिअकसायस्स निविआर्स्स्। ___ भण केरिसंच सुक्खं संथारगयस्स खमगस्स ॥ वृ.क्स्स्प्क्स्य्। मू. (46) पढमिल्लुगंमि दिवसे संथारगयस्स जो हवै लाभो । ___ को दाणि तस्स सक्का अग्धं काउं anngghss। vR. prathameka इदानीं तस्य एक दिनार्जित lAbhasthAnaya'sya सतोऽघु कर्तुं शक्तः मू. (7) जो संखिज्जभवट्टिई सम्बंपि खवेइ सो तहिं क्म्म्। अनुसमयं साहुपयं साहू वुत्तो तहिं स्मे॥ वृ. संख्यातजभवस्थिआनरसंख्यातायुषोक्ता विशेषेणोक्तः । तस्यामवस्थायां विशेषेहि चारित्र प्रतिपत्तिर्न भवति । स साधु पदं प्रतिपन्नः सन् अनुसमयं प्रतिसमयं कर्मक्षपयन् अथवा अनुसमयं साधुपदानुरूपं शमः कुर्वन् तस्मिन्नएव भाव प्रायः सर्वकर्म क्षपयति । तस्मिन्सुपर्यंताराधना समये साधुव्युक्तो विशेषेणोक्तः । तस्थामवस्थायां विशेषेणोक्तः तस्यामवस्थायां विशेषतः क्र्म्क्स्स्प्न्नात्॥ मू. (48) तणसंथारनिसन्नोऽवि मुनिवरो भ्त्त्त्त्राग्म्य्मोहो। ___ जंपावै मुत्तिसुहं कत्तो तं चक्कवट्टीवि । / वृ. लाभमुक्तो सौख्यमोह । 'तण्ण'-गतोपि । निर्लोभता सौख्यं ॥ मू. (49)तप्पु(नियपु0) रिसनाडयंमिवि न सा(जा)रई तह सहस्स(त्थ)वित्थारे । जिनवयणमिवि सा ते हेउसहस्सोवगूढंमि ॥ वृ. 'निप्पुरिन्न्|निपुरुस्सेपुरुस्स्र्हितेनात्त्कोपित्यातेन् प्रकारेण । सहस्र विस्तारो सहच्छित्ति Page #204 -------------------------------------------------------------------------- ________________ mU0 49 201 पाठेतु स्वहस्त विस्तारे देवाहि विक्रियलब्धा स्वहस्ताभ्यां पात्राणि निकर्ष्यधा त्रिंशत भेदनाटकं विस्तारयंतीति स्वहस्तविस्तरै ताध्शी न रतिः । या जिनवचने विशाले । रतिहेतु सहस्रव्याप्ते अथवा पुरुषरहिते नाटके सा न रतिस्तथा । यथास्वहस्त प्रमाणे संस्तारके रति । जिनवचने परिभाव्यमाने सतीति शेषः । मू. (50) जं रागदोसमइअं सुक्खं जं होइ विसयमईयं च । अनुहवै चक्क वट्टी न होइ तं वी अरागस्स ॥ वृ. य सुखं रागद्वेषमति कं । यं विषयसुखं अनुभविचक्री । एतद्वीतरागस्य न भवति किं तर्हि तत् सुखात्बहुतरं सुखं वीतरागस्य सुखस्य विषयादिविरक्तत्वेनोपशमात्मकत्वात् मू. (51) मा होई वासगणया न तत्थ वासाणि परिगणिज्जंति । बहवे गच्छं वुत्था जम्मणमरणं च ते खुत्ता ॥ वृ. मा हो हण्मा भवत वर्षगणकः । स्तोकेनापि कालेना प्रमादिनः साधका भवंति । पुंडरीकादि वत् । बहवो गच्छवासे विशेषेण चिरकाल सुस्थिताऽपि प्रमाद परे तत्रं तया जन्ममरणं संसारं । ते जीवा इति पाठेतु । अत्यतिशयये न खुत्ता। संसारसागरे मग्ना इत्यर्थः । पच्छावि ते पयाया खिप्पं काहिंति अप्पणो पत्थं । मू. (52) जे पच्छिमंमि काले मरंति संथारमारूढा । / वृ. पश्चादपि ते प्रयाता उद्यताः संतः पंचवोपाठेतु प्रतापात स्वदोष चिंतनो पतापात् ॥ मू. (53) नवि कारणं तणमओ संथारो नवि अ फासुआ भूमी । अप्पा खलु संथारो हवै विसुद्धे चरित्तंमि ॥ वृ. कीशे अवकाशे संस्तारक इति प्रश्नस्य निर्वचनमाह । न विकारणनैव कारणं तृणमयः संस्तारकेओपि प्रासुकाभूमिः । आत्मैव च संस्तारो विशुद्धे चारित्रे भवति । मू. (54) निच्चपि तस्स भावुज्जुअस्स जत्थ व जहिं व संथारो । जो होइ अक्खाओ विहारमब्भुट्ठि (जु) ओ लूहो ॥ वृ. 'निच्चंपि' / नित्यमपित भावोद्यतस्य प्रमादिनो यत्र वा क्षेत्रेय यदा वा काले यत्र क्वापि संस्तारको भवति । यथा जिनवचने आख्यातः । प्ररूपितः । यथाख्यातो यथोक्तकारी । अहक्खाया पाठेतु यथा जिनप्रवचनं तथैवाख्याता प्ररूपको यथोक्तपादी विहारोभ्युच्छितो द्रव्यतः संलेखना भावतः कषायपरिहारेण । लूहोरुक्षः ॥ मू. (55) वासारत्तंमि तवं चित्तविचित्ताइ सुटु काऊणं । हेमंते संथारं आरुहै सव्ववत्थासु ॥ वृ. वर्षाकालेऽनेकधात् पांसिकृत्वा हेमंते संस्तारकमारुहति । सर्वसत्वेन सर्ववीर्येण युक्तः ॥ मू. (56) आसीअ पोअणपुरे अज्जा नामेण पुष्फचूलत्ति । तीसे धम्मायरिओ पविस्सुओ अन्निआउत्तो ॥ सो गंगमुत्तरंतो सहसा उस्सारिओ अ नावाए । पडिवन्न उत्तिमठ्ठे तेणवि आराहिअं मरणं । / मू. (57) वृ. अथावष्टंभन प्रश्ननिर्वचनमाह । 'आसीं' / सोगंगण उत्तरमधुरातो वणिक् सुतोदक्षिण Page #205 -------------------------------------------------------------------------- ________________ 202 संस्तारकं-प्रकिर्णकसूत्रम् 57 मथुरांगतः । वणिग् भगिनी अणिका । मार्गसुतो जातः प्रव्रजितो वृद्धत्वे । पुष्पभद्रमतेन पोतन पुरंगतः । पुष्पकेतु नृप पुष्पवती । जो पुष्पचूलः पुष्पचूलाव स्निग्धे च |मात्रा प्रबोधिता दुर्भिक्षै तृष्ठउभिक्षानीता गंगायां । येन 2 पार्बेन नावं विभगिततं त्क्र्द्द्ण्ति। मध्येस्थितः । सर्वे क्र्द्द्ण्ति। ते हिं नावि एहिं पाणीपबूढो । नाणमुप्पन्नं देवेहि महिमा क्या। पययागतिच्छं जायं । / मू. (58) पंचमहब्बयकलिआ पंचसया अज्जया सुपुरिसाणं । नयरंमि कुंभकारे कडगंमि निवेसिआ तिआ॥ मू. (59) पंचसया एगूणा वायंमि पराजिएण रुटेणं । जंतंमि पावमइणा छुन्ना छन्त्रेण कम्मेण ॥ मू. (60) निम्ममनिरहंकारा निअयसरीरेवि अप्प्द्दीब्द्धा। तेवि तह छुञ्जमाणा पडिवन्ना उत्तमं अत्तुण्। वृ. 'पंचमण्' / कुंभकारे त्रिप्कारोऽलाक्स्स्न्निक्ः। कुण्भ्कार्क्द्दाभिधानेप्गृन्न्त्ति। एकोन विराधितत्वात् । छुण्याः क्षिण्याः पिष्टाः । छन्नेन आच्छादितेन सावत्थीए नयरीए जियसतूराया खंदगोकुमारो । पुर्ण्द्र्ज्साभिन्नी। कुंभकारनयरे दंडैकिता राज्ञापरिणीता । तन्मंत्रीपालकोधि जातःश्रावसत्यायामागतः कुमारेन्नावाद्निर्जित्ः|तेन् साधवो यंत्रेघाणकेक्षिप्त्वापिष्टा सिद्धाश्च मू. (61) दंडुत्ति विस्सुअजसो पडिमादसधारओ ठिओ प्द्दिम्ण्। जउणावंके नयरे सरेहिं viddho syNgiio॥ mU. (62) जिनवयणनिच्छिअमई निअयसरीरेऽवि अप्प्द्दीब्द्धो। सोऽवि तह विज्झमाणो प्द्दि0॥ वृ. 'दंडुत्तिण् । 'जिणवण्', / सुरैगीतोवर्णितो सयंगीत्तु । इति पाठेतु सर्वांगीणोपिविद्धः मधुरायां यवनो राजा|तेन् यमुनाचक्रनगरस्योद्यानेकायो सर्गस्थो दंडनामा विख्यातयशशार्थति दृष्टः । बाणेहतोमृतो अंतकृत्केवली देवागमः । शक्रभाषित प्रव्रज्य यवन एवमभिग्रहं ललौ यावदे रुषिघातं स्मरिष्येतावन्न भोक्ष्ये । अर्धभुक्तमपित्यक्ष्ये इति सन सदाभुक्तः । मू. (63) आसी सुकोसलरिसी चाउम्मासस्स पार्न्नादिव्से। __ ओरुहमाणो अनगा खइओ मायाइ व्ग्धीए॥ म. (64) धीधणिअबद्धकच्छो पञ्चक्खाणम्मि सुट्ठ उवउत्तो सो तहवि खज्जमाणो प्द्दि0॥ वृ. AsI0' 'धीध्न्नि0'-छायार्ण्बुभुक्स्सित्याज्ञ्याक्स्साम्यात्|धीध्न्न्धीबुद्धि स्वयाधणियमित्यर्थं बद्धकक्षः साकेतपुरे कीर्तिधर नृप सहदेवसूः सुकोसलः पितृमुनिनः कासने प्रव्रजितः व्याघ्राभक्षितः मू. (65) उज्जेनीनयरीए अवंतिनामेण विस्सुओ आसी। पाओवगमनिवनो सुसाणमज्झम्मि एग्ण्तो। तिन्नि रयणीइ खइओ भल्लंकी रुट्टिया विक्द्धुण्ती। __ सोवि तह खज्जमाणो प्द्दि0॥ वृ. 'उजेणीरयणीण' |र्ज्ञ्यास्त्रीभिः प्रहारेरितिशेषः । भल्लुकी shivaa। उज्जायिन्यांसुहस्तितो Page #206 -------------------------------------------------------------------------- ________________ मू. (68) mU066 203 नलिनीगुल्मं श्रुत्वा सुभद्रोश्रेष्ठिनी सुतोऽवंति सुकुमालो मातृ 32 भार्याऽननुमतावपि प्रव्रज्य स सा भक्तं पञ्चकिखाउणठिउ लोहिय गंधेण सावच्या शिवा आगया । पढमे जत्तु गाणि । बीए ऊरु । तिएपोत्थ्ण्। काल्ग्तु|पुस्स्पाद्र्बुद्धि|स्धातुप्च्चिआ|सुविन्नीए गानिय्त्वा। तत्पुत्रकारितं देवकुलं म्हाकाल्ण्। मू. (67) जल्लमलपंकधारी आहारो सीलसंजमगुणाणं । अजीरणो अगीओ कत्तिअ अज्जो सुरवरं(ण) मि॥ रोहीडगंमि नयरे आहारं फासुअण्ग्वेस्ण्तो। कोवेण खत्तिएण य भिन्नो स्त्तिप्फारेन्न्ण्॥ मू. (69) एगंतमणावाए विच्छिन्ने थंडिले चइअ देहं । सोऽवि तह भिन्नदेहो प्द्दि0॥ वृ. 'जल्लाण' 'रोहीण' / गंण्याति विगलितन्वजलोमात्रं मलः कतिनीभूतः । पंकोमल - एव्|स्वेद्नाद्रीभूत्ः। aajisNgraamiishyti|क्स्स्प्य्ति|ज्य्तीतियाव्त्। पूर्वाव्स्था|त्त्पुत्र्कारित्ण् देवकुलं महाकालं । सुभटैः सह श्रामण्येतु कर्मभिः देवैर्गीतः । कार्तिकार्यनामा शरवण संनिवेशे जातः । रोहीडे पूर्वधेन क्षत्रियेणं shktyaahtH। मू. (70) पाडलिपुत्तंमि पुरे चंदयगुत्तस्स चेव आसीअ। नामेण धम्मसीहो चंदसिरिं सो प्य्हिऊन्न्ण्॥ मू. (71) कुल्लौरंमि पुरवरे अह सो अब्भुट्टिओ ठिओ ध्म्मे। कासीअ गिद्धपटुं पञ्चक्खाणं विग्य्सोगो॥ मू. (72) अह सोवि चत्तदेहो तिरिअसहस्सेहिं खज्जमाणो a। सोऽवि th0॥ वृ. पाडण् कोलूं अहण् । पाइलिपुत्रे पुरे चंद्रगुप्तपुत्रस्य बिंदुसारस्य मित्रं सुबांधस्वस्य सुत धर्मसिंहः । चंद्रगुप्त प्रदत्तलक्षीः सन् चंद्रश्रीः प्रस्तावातामेव परित्यज्य कोल्लयरे प्राप्तः । शत्रुजयाभिधः सन् अभ्युद्यतो । मृत्क्क्द्देव्र्म्ध्यास्थित्ः॥ / मू. (73) पाडलिपुत्तंमि पुरे चाणक्को नाम विस्सुओ आसी। सव्वारंभनिअत्तो इंगिणिमरणं अह निवन्नो । मू. (74) अनुलोमपूअणाए अह से सत्तू जओ डहै देहं । सो तहविडज्झमाणो पडि0 ॥ मू. (75) गुट्ठयपाओवगओ सुबंधुणा गोयमे पलिवियंमि । डझंतो चाणको pddi0॥ vR. 'pADaliN' / 'aNuN' / पाडलीपुरे अनशनं प्रतिपत्ति तत्रैव गोष्टे निवर्णोस्विकरीष संस्तारके सुतः शत्रुजया पुराभिधः सुब्ण्धुर्मात्य्ः। मू. (76) काइंदीनयरीए राया नामेण amydhosutti। to so suassa रज्जं दाऊणं इह चरे धम्मे ॥ काकन्यां नगर्यां राजा नाम्नाऽमृतघोष इति । ततः स सुत्ताय राज्यं दत्त्व । इहाचरत् धर्मम् । / Page #207 -------------------------------------------------------------------------- ________________ 204 संस्तारकं-प्रकिर्णकसूत्रम् 77 मू. (77) आहिंडिऊण वसुहं सुत्तत्थविसारओ सुअर्ह्स्सो। काइंदिंचेवपुरि अह पत्तो विगयसोगो सो॥ आहिण्डय वसुधां सूत्रार्थ विशरदः श्रुत रहस्यः । काकन्दीमेव पुरमथ प्राप्तो विगतशोकः सः मू. (78) नामेण चंडवेगो अह से पडिछिंदै तयंदेहं । सो तहवि छिज्जमाणो प्द्दिव्नो0॥ वृ.चंद्रवेगः पूर्वापराधितः कोऽपि म्ण्त्रीवाऽन्य्ः। तयंतत्कंदेहं मू. (79) कोसंबीनयरीए ललिअघडानाम विस्सुआ आसि। पाओवगमनिवन्ना बत्तीसं ते सुअर्ह्स्सा॥ मू. (80) जलमज्झे ओगाढा नईई पूरेण निम्म्म्स्रीरा। तहवि हु जलदहमज्झे प्द्दिव्न्ना0॥ वृ. कौशांब्यां त्रिंशल्ललिप्तगोष्टिकाः पुरुषाः श्रुतरहस्यविदो, नदीतीरे पृथुकाष्टशय्यासु पादपोपगमनं प्रपन्ना अकालगतनदीपूरेण प्लाविताः समुद्रमध्येनीताश्च । मू. (81) आसी कुलाणनयरे राया नामेण वेस्म्न्न्दासो। तस्स अमचो रिट्ठो मिच्छद्दिट्ठी प्द्दिनिवित्त्त्थो॥ मू. (82) तत्थ य मुणिवरवसहो गणिपिडगधरो तहासि आय्रिओ। नामेण उसहसेणो सुअसायरपारगो धीरो॥ मू. (83) तस्सासी अगणहरो नान्नास्त्थ्त्थ्घिअपेआलो। नामेण सीहसेणो वायंमि पराजिओ रुत्त्त्थो॥ मू. (84) अह सो निरानुकंपो अग्गिं दाऊण suvihiapsNte। so thviddjjh0|| vR.aasiinn|त्त्थ्ः । त्स्स्न्न्|अह्न्न्|अरिस्स्त्तानामाऽमात्य्ः । गणिपिड्बहुश्रुतो बहुपरिचारश्चं पेयालं रहस्यं । सुविहितानां upaashrye'gnidtvaagtH|| मू. (85) कुरुदत्तोऽवि कुमारो सिंबलिफालिव्व अग्गिणा daho । so thviddjjh0|| vR. कुरुणफालिः कपगंडिः फलंवा । हस्तिनागपुरे कुरुदतोनाम इभ्यः पुत्रः स्थविराणां समीपे प्रव्रजितो बहुश्रुतो जातः । कदाचिदेकल्लविहार प्रतिमा प्रतिपन्नः । एतस्य नगरस्याऽदूर सामंते पश्चिमां पौरुषी स्थितः । तत्रैवीचत्वरे गोधनं धत्वास्वेनाः समागताः पश्चाद् गोधनस्वामिन आग्ताः। द्वौ पंथानौ तैः samyaga'jAnAne मुनिन बूते । कतरेण मार्गेण नीतं गोधनं । मुनि नब्रूते तैः क्रुधिस्वस्य शीर्षे पालिबंधयित्वा आर्द्रमृतिका या चितांगाराः शीर्षे क्स्सिप्ताः॥ मू. (86) आसी चिलाइपुत्तो मुइंगुलिआहिं चालणिव्व को। सो तहवि kh0॥ वृ. आसीं । विण्मृदंगलिकाभि पिपीलिकाभिश्चालनीवत् कृत्ः। Page #208 -------------------------------------------------------------------------- ________________ mU0 87 205 मू. (87) आसी गजसुकुमालो अल्लयचम्मं व कीलयसएहिं । धरणीअले उब्बिद्धो तेणवि आराहिअण्म्र्न्न्ण्॥ वृ. आसीं । आसीत् । गजकुसुमालाभिधात इभ्य पुत्रः । सोपि कुरुदतवत् । न वरमस्य शरीरं आध्र चर्मवत् । तेन रुष्टेन कील्कानाह्य्ताद्दित्। मू. (88) मंखलिणावि य अरहओ सीसा तेअस्स उवगया दवा । ते तहवि द्द्झ्0॥ वृ.संखमंखलिशब्देन गोशालको ज्ञेयः पुत्रः शब्दलोपात् । शिषयौ भ्ग्व्त्ः|स्र्वानुभूतिः सुनक्षत्रनामान तेजोलेश्ययोपगतौ समीपागतौ दग्धौ । / मू. (89) परिजाणई तिगुत्तो जावजीवाइ svvmaahaarN। __संघसमवायमझे सागारं गुरुनिओगेणं । / वृ. परिण । परिज्ञया ज्ञानाति । प्रत्याख्यान परिज्ञया च परिहरति सर्वाहारं चतुर्णामप्पा हाराणां भणनेन सागारमनशनं । / मू. (90) अहवा समाहिहेउं करेइ सो पाणगस्स आहार्ण्। तो पाणगंपि पच्छा वोसिरै मुणी जहाकालं । वृ.अह्न्न्|अथ्वा त्रिधाहारं प्रत्याख्यायं (पानका) पानैका हारमाहारयति स्माधिहेतुण्। ततः पश्चात् पानकमपि व्यसृजति ॥ मू. (91) खामेमि सव्वसंघ संवेगं सेसगाण कुन्न्मान्नो। मनवैजोगेहिं पुरा कयकारिआणुमए वावि । / वृ. अवकृतांजलि सन् भणति । खामेमिक्षमयामि सर्वसंघं मनोवचनं कायैः पुरा इति । पूर्व्कृताप्राधान्। मू. (92) सव्वे अवराहपए एस खमावेमि अज्ज निस्सल्लो । अम्मापिऊसरिसया सव्वेऽवि खमंतु मह जीवा । वृ. 'सव्वेण'0 स्पष्टः । गुरवः ksspkmevmnushaasti|| मू. (93) धीरपुरिसपन्नतं सप्पुरिसनिसेविअं परमघोरं । धन्ना सिलायलगया साहंती उत्तमं अत्तुण्॥ वृ. धीरेण । धीरा पर अन्य्धुर्नुच्र्ण्। मू. (94) नारयतिरिअगईए मणुस्सदेवत्तणे वसंतेणं । जंपत्तं सुहदुक्खं तं अणुचिंते अणन्नमणो । मू. (95) नरएसु वेअणाओ अणोवमाओ असाय्भुलाओ। कायनिमित्तं पत्तो अणंतखुत्तो भुविहाओ॥ मू. (96) देवत्ते मणुअत्ते पराभिओगत्तणं उव्गेन्न्ण्। दुक्खपरिकिलेसकरी अणंतखुत्तो स्म्न्न्भूओ॥ मू. (97) तिरिअगई अणुपत्तो भीममहावेअणा अणोअरया (यारा)| jammaNamaraNa'rahaTTe अणंतखुत्तो pribbhmio॥ Page #209 -------------------------------------------------------------------------- ________________ 206 vR. नारयण्गाथा स्पष्टाः न वरं अनुचिंतेसि अनुचिंतयत । मू. (98) संस्तारकं - प्रकिर्णकसूत्रम् 97 सुविहिअ ! अईयकाले अनंतकालं तु आगयगएणं । जम्मणमरणमनंतं अनंतखुत्तो समणुभूओ ॥ वृ. 'सुविण्हे' सुविहंत अनंतकायमध्ये आगतगतेन यातायातेन गमनागमनेव जन्ममरणान्यनंतानि अनंतकृत्वोऽनंतवारान् । मू. (99) नत्थि भयं मरणसमं जम्मणसरिसं न विज्जए दुक्खं । जम्मणमरणायंकं छिंद ममत्तं सरीराओ । / मू. (100) वृ. नत्थिणजन्म मरणरूपांतक हेतुछिंदममत्वं ममेति बुद्धिं शरीरान् । / अन्नं इमं सरीरं अन्नो जीवत्ति निच्छयमईओ । दुक्खपरिकिलेसकरं छिंद ममत्तं0 ॥ तम्हा सरीरमाइं सब्भितरबाहिरं निरवसेसं । छिंद ममत्तं सुविहिअ ! जै इच्छसि उत्तमं ठाणं । / जगआहारो संघो सव्वो मह खमौ निरवसेसंपि । मू. (101) मू. (102) अहमवि खमामि सुद्धो गुणसंघायस्स संघस्स ॥ वृ.अन्नंण गाथान् 3 स्पष्टाः विशेषतः पुनः क्षपक श्रमणामाह । जगदाधार संघः सर्वोपि ममनिरवशेषमनिष्टं निष्टं क्षमतु अहमपि शुद्धः क्षमयामि गुण संघातस्य गुणसमूहयुक्तस्य । संघस्य । मू. (103) पू. (103) आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य । जे मे केइ कसाया सव्वे तिविहेण खामेमि ॥ सव्वस्स समणसंघस्स भयवओ अंजलिं करिअ सीसे । सव्वं खमावैत्ता अहमवि खामेमि सव्वस्स । / मू. (104) सव्वस्स जीवरासिस्स भावओ धम्मनिहिअनिअचित्तो । सव्वं खमावैत्ता अहयंपि खमामि सव्वेसिं ॥ वृ. 'आयण' 'सव्वण' / 'सव्वस्य' / [ स्पष्टाः ] मू. (105) इअ खामिआइआरो अनुत्तरं तवसमाहिमारूढो । पप्फोडंतो विहरै बहुविहबाहाकरं कम्मं ॥ वृ. 'इअण' / इत्यनेन पूर्वोक्त प्रकारेण क्षमितातिचारः ॥ मू. (106) जं बद्धमसंखिज्जाहिं असुभभवसयसहस्सकोडीहिं । एगसमएण विहुणै संथारं आरुहंतो य । / वृ. यद् अशुभं कर्म असंख्येयाभिर्भव लक्षकोटीभिः बंधतदेक समये विधुनोति स्फोटयति ॥ मू. (107) इअ (ह) तह विहारिणो से विग्धकरी वेअणा समुट्ठेइ । तीसे विज्झवणाए अणुसट्ठि दिंति निज्जवया । / वृ. इत्येव यथोक्तं तथा विहारिणः समाधो विघ्नकारिणी वेदना समुतिष्ठति । तस्याविघ्यायनार्थं निर्यामिकाः सूरयोऽनु शास्तिं ददाति । / Page #210 -------------------------------------------------------------------------- ________________ mU0108 207 मू. (108) जै ताव ते मुनिवरा आरोविअवित्थरा अप्रिक्म्मा। गिरिपब्भार विलग्गा बहुसावयसंकडं भीम्ण्॥ वृ. आरोपित आत्मनि आराधना विस्तारो यैः अपरिकृतपादपोपगमः । गिरिप्राग् भारं (वं) द्वितीयाऽम्लोप्ः॥ मू. (109) धीधणिअबद्धकच्छा अणुत्तरविहारिणो स्म्क्खाया। सावयदाढगयाविहु साहंती उत्तमं अलु ॥ वृ. धृतौ संतोष इत्यर्थः बद्धः कक्षाः प्रगुणतया । अनुत्तरप्रधान विहारिणाः प्रणुक्ताः श्वापद दंष्ट्रागता अपि साधयंत्युत्तमार्थं । सुकोसलादयः ॥ मू. (110) किंपुण अनगारसहायगेहिं धीरेहिं sNgymnnehiN। nahu nittharijai imo संथारो उत्तमं अटुं वृ. विशेषोपसर्गरहितत्वेन तद्भावे वा सिद्धांत श्रुत्वावसंगतं आर्त रौद्ररहितं मनो येषां तैः किं न निस्तीर्यते । अपितुनिस्तीर्यत एव ॥ मू. (111) उच्छूढसरीरधरा अन्नो जीवो स्रीर्म्न्न्ण्ति। धम्मस्स कारणे सुविहिआ सरीरंपिछडुति । / वृ. 'उच्छृण्' त्युक्त्देह्गृहाः॥ मू. (112) पोराणिअ पच्चुप्पनिआ उ अहिआसिऊण विअन्नाओ। क्म्म्क्ल्ण्क्ल्व्ल्ली। विहणइ स्ण्थार्मारूद्धो॥ वृ. पौराण-पुरोतन् रोगः जराद्याः वेदनाः । प्रत्युत्पन्नाः क्षुत्पिपासाद्याः कर्मेव कलंकलं अशुभवस्तु तस्य वल्लीसंतानः । अन्योहस्ताधारूढोक्तेश नैव वल्ली । स्त्रोत्त्य्ति॥ मू. (113) जंअन्नाणी कम्मंखवेइ बहुआहिं वास्कोद्दीहिण्। तंनाणी तिहिं गुत्तो खवेइ ऊसासित्तेणं ॥ वृ. 'जं अण्' उच्छ्वास् मात्रेण कालेनेति गम्यते । / मू. (114) अट्ठविहकम्ममूं बहुएहिं भवेहिं संचिअंपावं । त्ण्नान्नी0॥ वृ. 'अट्ठण्' / अष्टविधकर्ममूलं पापां यदर्जितं ॥ मू. (115) एवं मरिऊण धीरा संथारंमि उगुरु प्स्त्थ्ण्मि। तइअभवेण व तेण व सिज्झिज्जा खीन्न्क्म्म्र्या॥ वृ. एवण् । एवं मृत्वाधीराः संस्तारकेगुरौ गुणै गरिष्टे । गुरुवो धीरा इत्यस्य विशेषेणं वा । तृतीय भावेनतेनेव भवेन वा सिद्धेयुः क्षीणकर्म र्ज्स्ः॥ मू. (116) गुत्तीसमीगुणदो स्ण्ज्म्त्व्निअम्क्र्न्न्क्य्मुद्दो। सम्मत्तनाणदंसणतिरयणसंपाविअसमग्यो (महग्घो) / मू. (117) संघो सइंदयाणं स्देव्म्न्नुआसुर्म्मिलोग्म्मि। दुल्लहतरो विसुद्धो सुविसुद्धो तो म्हामुद्दो॥ वृ. 'गुण' 'संघोण' / संघो मुकुट इव मुकुटः । किं भूतः संयम तपोनियमः । एवं यत् Page #211 -------------------------------------------------------------------------- ________________ 208 संस्तारकं-प्रकिर्णकसूत्रम् 117 कनकतेन कृतैतिविशेषणं लुप्त विभक्तिकंसाम्याप्तंसामयिकंचारित्रमित्यर्थः । तदादिभिस्त्रीभिरनै प्रत्योषितैः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः प्राकृतत्वेन । मुकुटोहिज्वरविषायहारादि माणिसंपर्कात्गुणाद्यः क्न्क्कृत्ः। शिखरत्रयिपि रत्न गयापिलंकृतश्च भवति । श्री संघः केषां मुकुटो भवतीत्याह । सेंद्राणामपि देवानां क्व सदेवेंति । लोकमध्ये देवमनुजा सुरेषु सञ्चपीतिभावः । किं भूतःदुर्लभ तपस्तापविशुद्धः । कर्ममलापनयनात्ननुसंघस्य मुकुत्त्मात्र्तासु|म्हामुकुत्त्त्व्ण्च् नितरां विशुद्धत्वंचपुनः सुवर्णादि घटित मुकुटस्यैवत्याशंक्याह । सुविणससंघएव सुविशुद्धो महामुकुटो तनु सुवर्णादि मुकुटं स्वस्याभिमानानुरागादिबुद्धिहेतुत्वेन क्र्म्म्लोप्च्य्कारित्वात्|दुल्ह्तारा vishuddho|avishuddhoto महामनुडो त्रिपाठांतरेत्वेनं । व्याख्या । संघमुकुटः । सेंद्राणामपि देवानां दुर्लभतरः क्व सदेवेति प्रागवत् । विशुद्धः कर्ममलापगमात् । तो गतः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतो अविशुद्ध एवाभिमानादि हेतुत्वेन क्र्मोप्च्य्कारित्वात्॥ मू. (118) डझंतेणवि गिम्हे कालसिलाए क्व्ल्लिभूआए। सूरेण व चंडेण व kirnnshssNpyNddennN|| मू. (119) लोगविजयं करितेण तेण झान्नोवुत्त्चित्तेन्न्ण्। परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥ मू. (120) चंदगविज्झं लद्धं केवलसरिसंसमाउ प्रिहीन्न्ण्। उत्तमलेसाणुगओ पडिवन्नो उत्तमं अलु ॥ वृ. दह्यतापि ग्रीष्मकालमरणशिलायां क्व वल्लित्रिमंडक पचनिका सूर्येणेव तपः किरण सहस्रप्रचंडेना चंद्रेणेव सौम्य लेश्याचंद्रिकाभ्यधिकेन कषायलोक विजयं कुर्व्त्ः|ध्यानोप्योग् युक्त चित्तेन विभूतिमनाचित्रेण चित्रनाम्ना प्रसिद्धनान्येन महर्षिणा । चंद्रक वेध्यं च राधावेधं दुर्लभं लब्धं । केवल सशं ज्ञानरूपं । समानुत्ति । केवलज्ञानेन च सममायुः प्रिक्स्सीन्न्ण्। uttmleshyaanugtH| मू. (121) एवं मए अभिथुआ संथारगइंदखंधमारूढा । सुसमणनरिंदचंदा सुहसंकमणं सया दितु । / एवंपूर्वोक्तप्रकारेण मयाभिष्टुताः shrutaaH। संस्तारक गजेंद्रमारुढाः sNtH|susmnnnreNdraahi prauDhA gjendrskNdhmaarohNti|suhsNkmenn sukhasya mukti sukhasya शुभस्यवा स्ण्क्राण्ति। संसारदुःखाद्य निसृत्य प्राप्तिं म्म्द्नुः॥ | 29 षष्ठं प्रकीर्णकम् संस्तारकं समाप्तम् । मुनि दीपरत्नसागरेण संशोधिता सम्पादिता संस्तारकप्रकीर्णकस्य गुणरलसूरि रचिता टीका (अवचूर्णि.) प्रिस्माप्ता। *** क त्रणहस्तप्रतो मेळवीने संपादन करवा छतां आअवचूर्णिमां अनेकटीअनेकति जणाया che. ___ Page #212 -------------------------------------------------------------------------- ________________ mU0 1 namo namo nimmala दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 30 गच्छाचार - प्रकिर्णकसूत्रम् सटीकं (सप्तमं प्रकिर्णकम्) (मूलम् + वानर्षिगणि विरचिताटीका) श्रीपार्श्वजिनमानम्य, तीर्थाधीशं वरप्रदम् । गच्छाचारे गुरोर्ज्ञातां, वक्ष्ये व्याख्यां यथाऽऽगमम् ॥ वृ. शास्त्रस्यादौ प्रयोजनाभिधेयसम्बन्धमङ्गलान्यभिधातवयानि, तत्र प्रयोजनमनन्तरपरम्परभेदाद् द्विधा, पुनरेकैकं कर्तृश्रोतृभेदाद् द्विधा, तत्र गच्छाचारप्रकीर्णककर्तुरनन्तरप्रयोजनं शिष्यावबोधः, परम्परं त्वपवर्गप्राप्ति, श्रोतुरप्यनन्तरं तदर्थावगमः, परम्परं तु मुक्तिपदप्राप्ति 1 अभिधेयं तु गच्छाचारः, तस्यैव भणिष्यमाणत्वात् 2 / सम्बन्धश्चोपायोपेयभावलक्षणः, तत्र वचनरूपापन्नमिदमेव गच्छाचारप्रकीर्णकमुपायः, उपेयं तु तदर्थपरिज्ञानम् 3, मङ्गलं द्विधा द्रव्यभावभेदात्, तत्र द्रव्यमङ्गलं पूर्णकलशादि, तद् अनैकान्तिकत्वात् मुक्त्वा भावमङ्गलं तु शास्त्रकर्तुरनन्तरोपकारित्वादभीष्टदैवतस्य वर्द्धमानस्वामिनो नमस्कारद्वारेणाह मू. (1) 119 11 209 नमिऊण महावीरं तियसिंदनमंसियं महाभागं । गच्छायारं किंची उद्धरिमो सुयसमुद्दाओ ॥ वृ. 'नत्वा' प्रणम्य, कं ? -महांश्चासौ वीरश्च महावीरस्तं महावीरं, किंविशिष्टम् ? - त्रिदशाः सुमनसस्तेषामिन्द्रैःईशैर्नमस्थितं नमस्कृतं 'महाभागं' विश्वविख्यातचतुस्त्रशन्महाऽतिशयविराजमानं अचिन्त्यशक्त्यन्वितं वा गच्छस्य-भावमुनिवृन्दस्याचारो - ज्ञानाचारादि गणमर्यादारूपो वा तं गच्छाचारं 'किञ्चित्' स्वल्पमुद्धरामो वयं श्रुतमेव - द्वादशाङ्गीलक्षणमेवसमुद्रः - सागरः श्रुतसागरस्तस्मात् श्रुतसमुद्रात् ॥ अथ प्रथमं तावदुन्मार्गस्थिते गच्छे वसतां फलं दर्शयति मू. (2) अत्थेगे गोयमा ! पाणी, जे उम्मग्गपइट्ठिए । गच्छंमि संवसित्ताणं, भमई भवपरंपरं ॥ वृ. . अत्थे0 0 ॥ अस्तीत्यव्ययं बहुवचनार्थे 'अस्ति' सन्ति विद्यन्त इत्यर्थः 'एके' केचित्वैराग्यवन्तः 'प्राणिनोऽजीवाः हे गौतम! 'ये' जीवाः अज्ञानत्वेन पण्डितंमन्यत्वेन च मार्गदूषणपूर्वकमुत्सूत्रप्ररूपणा यत्र स उन्मार्ग अथवा यत्रपञ्चाश्रवप्रवृत्ति स उन्मार्गस्तस्मिन् प्रतिष्ठिते-प्रकर्षेण 14 14 Page #213 -------------------------------------------------------------------------- ________________ 210 गच्छाचार-प्रकिर्णकसूत्रम् 2 स्थिते एवंविधे गच्छे' साध्वाभासगणे संवसित्ताणं ति उषित्वा 'भ्रमन्ति' परिभ्रमणंकुर्वन्तीत्यर्थः, कां ?-भवस्य-चतुर्गतिलक्षणस्य परम्परा-परिपाटी तां भ्व्प्र्म्प्राम्॥ अथ किञ्चिप्रमादवतामपि सन्मार्गस्थिते गच्छे वसतां गाथापञ्चकेन फलं दर्शयतिमू. (3) जामद्ध-जाम-दिण-पक्खं, मासं संवच्छरंपि वा। सम्मग्गपट्ठिए गच्छे, संवसमाणस्स गोय्मा॥ वृ. 'जामे त्यादिगाथापञ्चकम् ॥ 'यामार्द्ध' प्रहरार्द्ध 'याम' प्रहरं 'दिन' अहोरात्रं पक्षं' मासार्द्ध मासं पक्षद्वयं 'संवत्सरं प्रतीतं, अपिशब्दाद्वर्षद्वयादिकंयावत्, वाशब्दो विकल्पार्थः, 'सन्मार्गप्रतिष्ठिते' जिनोक्तवचने यथाशक्ति स्थिते ऽगच्छेऽसत्साधुगणे 'संवसमानस्य' निवास कुर्वाणस्य साधोर्वक्ष्यमाणलक्षणस्येतिशेषः हे गौतम ॥ किंभूतस्य । मू. (1) लीला अलसमाणस्स, निरुच्छाहस्स वीम्न्न्ण्। ___ पिक्खविक्खाइ अण्णेसिं, महाणुभागाण साहूणं ॥ वृ.लीलया-सुखत्वेन alasamANassa'ttiAlasyaM कुर्वाणस्य निरुत्साहस्य' निरुद्यमस्य 'वीमणं तिषष्ठ्यर्थे द्वितीया 'विमनस्कस्य' शून्यचित्तस्य 'pikkhavikkhAi'tti पश्यतः साधूनां 'महानुभागानां प्रौढप्रभावाणाम् । मू. (5) उज्जमं सव्वथामेसु, घोरवीरतवाइयं । लजं संकं ऐक्कम्म, तस्स विरियं समुच्छले ॥ वृ. 'उद्यमं' अनालस्यं sarvasthAmasu'sarvakriyAsu, किंभूतमुद्यमं? -'घोरवीरतवाइअंति घोरं-दारुणमल्पसत्वैर्दुरनुचरत्वात् 'vIra'nti वीरे-कर्मरिपुविदारणसमर्थे भवं वैरं, एवंविधंतप आदिर्यत्र तम्, आदिशब्दाद्दुष्करगुर्वादिवैयावृत्यं, 'लज्जा' ब्रीडां 'शङ्कां' जिनोक्ते गुरुवचने च संशयरूपां 'अतिक्रम्य' सर्वथा परित्यज्य 'तस्य' सुखशीलादिदोषयुक्तस्यापि साधोः 'वीर्य' जीवोत्साहरूपं समुच्छलेत्, अहमपि जिनोक्तक्रियां करोमि येन दुष्टदुःखसागरान्मुञ्चामीत्यर्थः, sssstthaaddoktshelkaacaaryvt|| मू. (6) वीरिएणं तु जीवस्स, समुच्छलिएण गोय्मा। ___ जम्मतरकए पावे, पाणी मुहुत्तेण निद्दहे ॥ वृ.वीर्योच्छलने फलमाह-वीर्येणतुजीवस्यसमुच्छलितेन हे गौतम ! 'जन्मान्तरकृतानि' बहुभवोपार्जितानि 'पापानि' ज्ञानावरणादिदुष्कर्माणि 'प्राणी' आसन्नमोक्षकः 'मुहूर्तेन' अन्तर्मुहूर्तमात्रेण 'निर्दहत्' भस्मसात्कुर्यादित्यर्थः, स्कन्धकाचार्यशिष्यदृढप्रहारिमरुदेव्यादिवदिति ॥ मू. (7) तम्हा निउणं निहालेउं, gcchNsmmggptttthiyN| vasijja tattha आमजं, गोयमा ! संजए मुन्नी॥ वृ.यस्मादालस्यवतामपिसद्गणे एतेगुणास्तस्मात् निपुणं आत्ममोक्षत्रकरंयथा स्यात्तथा 'निभाल्य' ज्ञानचक्षुषाऽवलोक्य 'गच्छं' गणं 'सन्मार्गप्रस्थितं' जिनोक्तमार्गव्यवस्थितं वसेत्' गुर्वाज्ञापूर्वकं निवासं कुर्यादित्यर्थः, 'तत्र' सद्गणेजन्ममर्यादीकृत्य आजन्म' यावजीवमित्यर्थः "हे गौतम!' 'संयतः' षड्जीवपालनतत्परः 'मुनि' गुर्व्भिप्रायाग्म्वेत्ता॥ __ अथ सद्गणः सदाचार्येणैव भवत्यतः सदाचार्यलक्षणमाह मेढी आलंबणं खंभं, दिट्ठी जाणंसूत्तिमं । Page #214 -------------------------------------------------------------------------- ________________ mU0 8 211 सूरी जं होइ गच्छस्स, तम्हा तं तु परिक्खए । वृ. मेढी0 ॥ 'मेढी' त्ति मेढि - पशुबन्धार्थं खलमध्ये स्थूणा, यथा तया बद्धानि बलीवर्दादिवृन्दानि मर्यादया प्रवर्त्तन्ते, 'आलम्बनं ' यथा गर्त्तादौ पतज्जन्तोर्हस्ताद्याधार आलम्बनं तथा भवगर्त्तायां पततां भव्यानामाचार्य आलम्बनं, कामातुरस्वशिष्यं प्रति नन्दिषेणवत्, 'खंभ' यथा स्तम्भगृहाधारो भवति तथाऽऽचार्य साधुसंयमगृहाधारः मेघसंयमगृहं प्रति श्रीवीरवत्, 'दिट्ठी' ति नेत्रं यथा नेत्रेण हेयोपादेयं विलोक्यते तथाऽऽचार्यरूपनेत्रेण हेयोपादेयं ज्ञायते प्रदेशिवत्, 'यानं' यानपात्रं यथा अच्छिद्रं यानपात्रं सत्संयोगे तीरं प्रापयति तथाऽऽचार्योऽपि भवतीरं प्रापयति जम्बूस्वामिनंप्रति श्रीसुधर्मस्वामिवत्, 'सूत्तिम' मिति सुष्ठु अत्यर्थं दृढा गुप्तिःनवब्रह्मचर्यरूपा अस्यास्तीति सुगुप्तिमान्, यद्वा सुष्ठु - अतिशायिनी कुमतकर्कशप्रसतरटङ्कणायमाना सङ्घपद्मचन्द्रायमाना युक्तिरस्यास्तीति सुयुक्तिमान्, अथवा 'सूत्तम' मिति पाठे तु सुष्ठु - अतिशयेनाचार्यगुणैरुत्तमः 'यत्' यस्मात् एवंविधः 'सूरि' आचार्यो भवति 'गच्छस्य' गणस्य योग्यस्तस्मात् 'तं' आचार्यं 'परिक्खए ऽत्ति तस्य परीक्षां कुर्यादित्यर्थः ॥ सन्मार्गस्थिताचार्यस्वरूपं किञ्चिद्दर्शितं, अथैतद्विपरीतस्वरूपं प्रश्नयन्नाह मू. (9) भयवं ! केहि लिंगेहिं, सूरिं उम्मग्गपट्ठियं । वियाणिज्जा छउमत्थे, मुणी ! तं मे निसामय ॥ वृ. भय0 ॥ 'हे भगवन् ! ' हे पूज्य ! कैः 'लिङ्गैः' लक्षणैः सूरिं 'उन्मार्गप्रस्थितं' विरुद्धमार्गव्यवस्थितं विजानीयात् 'छद्मस्थः ' केवलज्ञानकेवलदर्शनशून्यः ?, इति परप्रश्ने सति गुरुराह - 'हे मुने' हे भिक्षो! 'तत्' उन्मार्गप्रस्थिताचार्यचिह्नं 'मे' मम कथयतस्त्वं 'nisAmaya'tti शृणु - आकर्णय मू. (90) सच्छंदयारिं दुस्सीलं, आरंभेसु पवत्तयं । पीढयाइपडिबद्धं, आउक्कायविहिंसगं ॥ वृ. सच्छन्द0 / / स्वच्छन्देन - स्वाभिप्रायेण न तु जिनवचनेन चरति स्वपूजार्थं मुग्धकुमतिपातनार्थं च यः स स्वच्छन्दचारी तं स्वच्छन्दचारिणं दुष्टं - जिनगुर्वाज्ञाभञ्जकत्वेन शीलम् - आचारः पञ्चाचारलक्षणो यस्य स दुःशीलस्तं दुःशीलं, अथवा दुरिति कुत्सितः - परवञ्चनाऽनाचारसेवनादिलक्षणः शीलं - स्वभावो यस्य स दुःशीलस्तं दुःशीलं, 'आरंभेसु' त्ति बहुच - नात्संरम्भसमारम्भयोर्ग्रहणं । तत्रारम्भः -- पृथिव्यादिजीवोपघातः 9 संरम्भो - वधसङ्कल्पः 2 समारम्भः - परितापः 3 तेषु प्रवर्त्तकं, वर्षाकालं विनेति शेषः, पीठम् - आसनमुपवेशनार्थं, आदिशब्दात्पट्टिकदयस्तेषु प्रतिबद्धं कारणं विना सेवनतत्परमित्यर्थ, आपो - जलमेव कायः - शरीरं यस्य सोऽप्कायः - अप्रासुकजलं तस्य विविधं - अनेकधा पदक्षालनपात्रक्षालनादिप्रकारेण हिंसकं घातकं अप्कायविहिंसकम् ॥ मू. (99) मूलुत्तरगुणब्भट्ठ, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ वृ. मूलु0 / / चारित्रकल्पवृक्षस्य मूलकल्पा गुणाः - प्राणातिपातविरमणादयो मूलगुणाः, मूलगुणापेक्षया उत्तरभूता गुणाः पिण्डविशुद्धयादयो वृक्षस्य शाखा इवोत्तरगुणास्तेभ्यो भ्रष्टं - सर्वथा तत्राप्रवर्त्तकं, 'सामायारीविराहयं ति त्रिधा सामाचारी - ओघनिर्युक्तिजल्पितं सर्वमोघसामाचारी, Page #215 -------------------------------------------------------------------------- ________________ 212 गच्छाचार-प्रकिर्णकसूत्रम् 11 सा च नवमपूर्वात्त तीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योघप्राभृतान्नियूंढेति । पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूवदिव 2 / चक्रवालसमाचारी तु अभ्यर्थनैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्य, यद्वा तस्य कुर्वतः किञ्चित् कश्चिनिर्जरार्थीब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारोनबलात्कारः, दुर्विनीते बलात्कारोऽपि 1, कल्पाकल्पे ज्ञानविष्ठांप्राप्तस्यसंयमतपोभ्यामादयस्य गुरोर्निर्विकल्पं वाचनादौ यद्यूयं वदत तत्तथेति वाच्यं 2, संयमयोगेऽन्यथा'. 'चरिते सति मिथ्याकारः 3, गुरुणा पूर्वनिषिद्धेनावश्यंकार्यत्वाप्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनःप्रतिपृच्छा7, पूर्वगृहीतेनाशनादिना छन्दनम् आह्वानं साधूनां कार्यम् 8, अटनार्थ गच्छता निमन्त्रणं 9, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् 10-3 / अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः 1,ततः प्रमार्जना वसतेः2, भिक्षा कार्या 3,आघतैरीर्या प्रतिक्रम्या4,आलोचनं कार्यगृहानीतानां 5, असुरसुरंतिभोक्तव्यं 6, कल्पत्रयेण पात्रकाणांधावनंकार्य7, विचारः संज्ञोत्सर्गार्थं बहिर्यानं 8, स्थण्डिलानि 'बारस 2 तिन्नि यत्ति 27 कार्याणि 9 प्रतिक्रमणं कार्यं 10 इत्यादि। विशेषतस्तुपञ्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको-भञ्जकस्तंसामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनोन दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः,महानिशीथोक्तरूपीसाध्वीवत्, आलोचनाग्रहणं किञ्चिद् यथा-प्रथमं स्वकीयाचार्यपावें आलोचयितव्यं 1 तदभावे स्वोपाध्याये 2 तदभावे स्वप्रवर्तके 3 तदभावे स्वस्थविरे 4 तदभावे गणावच्छेदिनि 5, अथ स्वगच्छे पञ्चाना-मप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे पञ्चानामप्यभावे संविग्नेऽसांभोगिके पञ्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभाव गीतार्थ-पार्श्वस्थसमीपे तदभावे सारूपिके संयतवेषगृस्थेतदभावेगीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थेतदभावेसम्यक्त्वभावितदेवतायां, यतोदेवता महाविदेहादौ जिनानापृच्छय कथयत्यतः, तदभावेजिनप्रतिमापुरतः, तदभावे पूर्वाभिमुकोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति । तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा 1 भक्तकथा 2 देशकथा 3 राजकथा 4 मृदुकारुणिकाकथा 5 दर्शनभेदिनीकथा 6 चारित्रभेदिनीकथा 7 रूपा सप्तधा, आद्याश्चतस्रः-कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृतीसाचासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकरुणिका, य्था॥1॥ हा पुत्त! 2 हा वच्छ! 2 मुक्काऽसि कहमणाहाऽहं । एवं कलुणपलावा जलंतजलणेऽज्ज सा प्द्दिया॥" दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपाक्ष्यस्यां कथायांकथ्यमानायां कृतचारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति 7 अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां parAyaNaM'ti भृशं तत्परमित्यर्थः, भुवनभानुकेवलि For Page #216 -------------------------------------------------------------------------- ________________ mU011 213 पूर्वभवरोहिणीश्राविकावत् । यद्वा कथा चतुर्धा यथा-आक्षिप्यते-मोहात्तत्वं प्रत्याकृष्यते श्रोता यया साऽऽक्षेपणी 1, विक्षिप्यते कुमार्गविमंखो विधीयते श्रोता यया सा विक्षेपणी 2 संवेद्यतेमोक्षसुखाभिलाषी विधीयते यया सा संवेदनी 3, निर्वेद्यते-संसारनिर्विण्णो विधीयते यया सा निर्वेदिनी 4, तद्विपरीता विकथा तस्यां तत्परस्तं, हे सौम्य! एवंविधं सूरिमुन्मार्गगामिनंजानीहीति पूर्वदोषवतामदत्तालोचनानांदोषवत्वमुक्तम्, अथ किं गुणवतामालोवनास्वरूपवेत्तणां सा गृहीता विलोक्यते न वा? इत्याहमू. (12) छत्तीसगुणसमण्णागएण तेणवि अवस्स कायव्वा । परसक्खिया विसोही सुदृवि व्व्हार्कुस्लेन्न्॥ वृ.छ्त्ती0॥deshkulaadyH षट्त्रिंशद्गुणा यथा-आर्यदेशोत्पन्नः सुखावबोधवाक्यः स्यात् 1, पैतृकं कुलं, सुकुलोद्भवो यथोत्क्षिप्तभारोद्वहने न श्राम्यति 2, मातृकी जातिस्तत्संपन्नो विनचान्वितः स्यात् 3, रूपवान् आदेयवाक्यः स्याद् आकृतौ गुणा वसन्तीति4, संहननयुतो व्याख्यानादिषुन श्राम्यति5,धृतिः-चित्तावष्टम्भस्तद्युतो गहनेष्वप्यर्थेषुन भ्रमंयाति6,अनाशंसीन श्रोतृभ्यो वस्त्राद्याकाङ्क्षते7, अविकत्थनो न बहुभाषी स्यात् 8, अमायी-शाठ्यत्यक्तः 9, स्थिरपटिपाटिः, तस्य हि सूत्रमर्थश्च न गलति10, गृहीताक्योऽप्रतिघातवचनः स्यात्11, जितपर्षत् परप्रवादिक्षोभ्यो न स्यात 12,जितनिद्रोऽल्पनिद्रः 13, मध्यस्थः सर्वशिष्येषु समचित्तः 14, देश 15काल 16भाव 17ज्ञः सुखेन विहरति 17आसन्नलब्धप्रतिभः परतीर्थिकादीनामुत्तरदाने समर्थः18 / नानाविधदेशभाषाज्ञो नानादेशजविनेयान् सुखेन शास्त्रणि ग्राहयति 19, पञ्चविधाचारयुतः श्रद्धेयवचनः स्यात् 24, सूत्रार्थोभयज्ञः सम्यगुत्सर्गापवादप्ररूपकः स्यात् 25, आहरणदृष्टान्तः 26, हेतुर्द्विधा-कारको ज्ञापकश्च, तत्र कारको यथा घटस्य कर्ता कुम्भकारः, ज्ञापको यथा तमसि घटादीनामभिव्याकः प्रदीपः 27, उपनयः-उपसंहारो दृष्टान्तहष्टस्यार्थस्य प्रकृते योजनमिति भावः, क्वचित् कारणं-निमित्तं 28, नया-नैगमादयस्तेषु निपुणः 29, स हि श्रोतारमपेक्ष्यतातिपत्यनुरोधतः क्वचिद्दष्टान्तोपन्यासं 26क्वचिद्धेतूपन्यासं 27 क्वचिदधिकृतमर्थमुपसंहरति 28, नयप्रस्तावे नयानवतारयति 29, ग्राहणाकुशलः प्रतिपादनशक्तियुक्तः30, स्वसमयं परसमयं वेत्ति, परेणाक्षिप्त उभयं निर्वाहयति 31 / 32 / गम्भीरः-अतुच्छस्वभावः 33, दीप्तिमान् परवादिनामक्षोभ्यः 34, शिवोमारिरोगाद्युपद्रवविघातकृत् 35, सौम्यः शान्त-दृष्टितया प्रीत्युत्पादकः 36 / तैःसमन्वागतेन-संयुक्तेनतेनापि, अन्यआस्ताम्, अवश्यं-निश्चयेन कर्त्तव्या,का? -परेषामाचार्याणां साक्षिकी परसाक्षिकी विशेषेण-निर्मायत्वेन शुद्धि-दोषमलकर्षणं विशुद्धिरालोचनेत्यर्थ, पुनः किंविशिष्टेनतेन?-सुष्ठवपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति, यद्वा सुष्ठवपि व्यवहारेषु पञ्चप्रकारेषुआगम 1 श्रुता 2ज्ञा 3धारणा 4 जीतलक्षणेषु 5 कुशलोनिपुणस्तेन, तत्राऽऽगम्यन्ते-परिच्छिद्यन्ते पदार्था अनेनेत्यागमः स च केवलिमनःपयज्ञान्यवधिज्ञानिचतुर्दशपूर्विदशपूर्वनवपूर्विणां भ्व्ति। तत्र यदि केवली प्राप्यते तदा तस्यैवालोचना दीयते तदभावे परेषां 1, निशीषकल्पव्यवहारदशा श्रुतस्कन्धप्रमुखं सर्वमपिश्रुतव्यवहारः 2, देशान्तरस्थिते गुरौशिष्योगूढपदानि लिखित्वा Page #217 -------------------------------------------------------------------------- ________________ 214 गच्छाचार - प्रकिर्णकसूत्रम् 12 प्रेषयति तदाऽसौ आज्ञारूपव्यवहारः, यद्वा देशान्तरस्थितयोर्द्वयोर्गीतार्थयोर्गूढपदैरालोचनाजातातीचारनिवेदनमाज्ञाव्यवहारः कोऽर्थः ? - यदा द्वावप्याचार्यावासेवितसूत्रार्थतयाऽतिगीतार्थी क्षीणजङ्घाबली विहारक्रमानुरोधतो दूरदेशान्तरव्यवस्थितावत एव परस्परस्य समीपे गन्तुमसमर्थावभूतां तदाऽन्यतरः प्रायश्चित्ते समापतिते सति तथाविधयोग्यगीतार्थशिष्याभावे सति धारणाकुशलमगीतार्थमपि शिष्यं समयभाषया गूढार्थान्यतीचारसेवनपदानि कथयित्वा प्रेषयति तेन च गत्वा गूढपदेषु कथितेषु स आचार्यो द्रव्यक्षेत्रकालभावसंहननधृतिबलादिकं परिभाव्य स्वयं तत्रागमनं करोति, शिष्यं वा तथाविधं योग्यं गीतार्थं प्रज्ञाप्य प्रेषयति, तदभावे तस्यैव प्रेषितस्य गूढार्थामतिचारशुद्धिं कथयतीति 3 / इह केनचिद्गीतार्थसंविग्नेन गुरुणा कस्यापि शिष्यस्य कचिदपराधे या शुद्धि प्रदत्ता तां तथैवावधार्य सोऽपि शिष्यस्तथैवापराधे प्रयुङ्क्ते तदाऽसौ धारणाव्यवहारः, उध्धृ तपदधरणरूपा वा, कश्चित्साधुर्गच्छोपकारी अप्यशेषच्छेदग्रन्थयोग्यो न भवति गुरुस्तस्योध्धृ तपदानि ददाति, तेषां पदानां धरणं धारणाव्यवहारः 4, द्रव्यादि विचिन्त्यसंहननादीनां हानिं ज्ञात्वा चोचितेन केनचित्तपः प्रकारेण यां गीतार्था शुद्धिं दिशन्ति तत्समयभाषया जीतमुच्यते, यद्वा यत्प्रायश्चित्तं यस्याचार्यस्य गच्छे सूत्रातिरिक्तं कारणतः प्रवर्त्तितं अन्यैश्च बहुभिरनुवर्त्तितं तत्तत्र रूढं जीतमुच्यते, तदेवमेतेषां पञ्चानां व्यवहाराणामन्यतरेणापि व्यवहारेण युक्त एव प्रायश्चित्तप्रदाने गीतार्थो गुरुरधिक्रियते न चागीतार्थोऽनेकदोषसम्भवादिति, अपिशब्दादनेकभव्यानां विधिना दत्तालोचनस्तेनापीति । अथालोचनायां दृष्टान्तमाह पू. (13) जह सुकुसलोऽवि विज्जो अन्नस्स कहेइ अत्तणो वाहिं । विजुवएसं सुच्चा पच्छा सो कम्ममायरै । / वृ. जह su0॥ यथा सुष्ठु कुशलोऽपि - भिषक्शास्त्रे निपुणोऽपि, अपिशब्दाद्वयः प्राप्तोऽपि, 'वैद्यः' चिकित्साकर्त्ता 'आत्मनः' स्वस्य 'व्याधिं' रोगोत्पत्तिं 'अन्यस्य' परवैद्यस्य 'कथयति' यथास्थितं निरूपयति, 'वैद्योपदेशं' वैद्यनिरूपितं 'श्रुत्वा' आकर्ण्य 'पश्चात्' परवैद्यकथनानन्ततरं सः - वैद्यस्तद्वैद्यौक्तं 'कर्म्म' प्रतीकाररूपं 'आचरति' करोतीत्यर्थ, एवमालोचनास्वरूपज्ञाता आलोचकोऽपि सद्गुरूक्तं तपो यथाऽर्पितं करोतीति ॥ 13 ॥ अथाचार्यकृत्यं किञ्चिदाहमू. (14) देसंखित्तं तु जाणित्ता, वत्थं पत्तं उवस्सयं । संग साहुवग्गं च, सुत्तत्थं च निहालई ॥ वृ. देसं0 ॥ 'देशं' मालवकादिकं 'क्षेत्रं' रूक्षारूक्षभाविताभावितादिरूपं तुशब्दाद् गुरुग्लानबालवृद्धप्राघूर्णादियोग्यं द्रव्यं दुर्भिक्षादिकालं च ज्ञात्वा 'वस्त्रं' आचाराङ्गाद्युक्तविधिना चीवरं 'पात्रं ' पतद्ग्रहादिकं 'उपाश्रयं' स्त्रापशुपण्डकवर्जितमुनियोग्यालयं संगृह्णीत, तथा चोक्तं स्थानाङ्गसप्तमस्थानके - आचार्योऽनुत्पन्नान्युपकरणानि सम्यगुत्पादयिता भवति, पूर्वोत्पन्नान्युपकरणानि सम्यक् संरक्षयिता उपायेन चौरादिभ्यः संगोपयिता अल्पसागरिककरणेन मलिनतारक्षणेन चेति । तथा साधूनां वर्गो-वृन्दं साधुवर्गस्तं, चशब्दात्साध्वीवर्गं च नतु हीनाचारवर्गं, तथा सूत्रं - गणधरादिबद्धं तस्यार्थो नियुक्ति भाष्यचूर्णिसङ्गहणिवृत्तिटिप्पनादिरूपः सूत्रं चार्थश्च सूत्रार्थं Page #218 -------------------------------------------------------------------------- ________________ mU014 215 'निभालयति' जिनोपदेशेनचिन्त्यतीत्यर्थः, चशब्दात्सुविनीतविनेयवर्गजिनगणधराज्ञया पाठयति, अविनीतविनेयं प्रति नार्पयति प्रायश्चित्तापत्तेः, एवंविध आचार्यो मोक्षमार्गवाहकः क्थित्ः॥ अथ मोक्षमार्गभञ्जकः कथ्यतेमू. (15) संगहोवग्गहं विहिणा, न करेइ अजो ग्न्नी। समणं समणिं तु दिक्खित्ता, सामायारिंन गाहे। वृ. सङ्ग्रह-ज्ञानादीनां सच्छिष्याणां वा संग्रहणं, उपग्रहं च-तेषामेव भक्तश्रुतादिदानेनोपष्टम्भनं 'विधिना' उत्सर्गापवादप्रकारेण न करोति स्वयं प्रमादमदिराग्रस्तत्वेन चशब्दान्न कारयति कुर्वन्तमन्यं द्वेषयतियः कश्चित् 'गणी' आचार्याभासः, तथा श्रमणंच श्रमणी दीक्षित्वा' व्रतारोपं विधाय 'सामाचारी' 'जयं चरेजयं चिट्टे' इत्यादिरूपां सत्स्वगच्छोक्तां वा 'न ग्राहयेत्' निर्जरापेक्षी सन्न शिक्षयतीत्यर्थः, तुशब्दात्सुविनीतप्रतीच्छकगणमपिन सूत्रार्थं ददाति सोऽयोग्य इति॥ मू. (16) बालाणं जो उ सीसाणं, जाहाए उव्लिण्पे। नसम्ममग्गंगाहेइ, सो सूरी जाण वेरिओ॥ वृ. बाला0 ॥ 'बालानां' प्रश्नव्याकरणोक्तानां यो-गणी 'शिष्याणां' अन्तेवासिनां, तुशब्दान्महत्तरा स्वशिष्यणीनां, 'जिह्वया' रसनया उपलिम्पेत् गौरिव वत्सं, भावार्थोऽयमत्यन्तबाह्यहितकोमलामन्त्रणचुम्बनादिप्रकारान्करोतीत्यर्थः, 'सम्यग्मार्ग मोक्षपथं न ग्राहयति' न दर्शयति न शिक्षयतित्यर्थः, उपलक्षणाच्छिक्षयन्तमन्यं निवारयति स आचार्यो-गणाधीशो 'वैरी' रिपुरिति त्वंजानीहि, अथवाऽऽर्षत्वाद्विभक्तिपरिणामः, तमाचार्यं वैरिन्न्ण्जानीहित्व्मिति॥ अथासद्गुरुसद्गुर्वोः किञ्चित्स्वरूपं दर्शयतिमू. (17) जीहाए विलिहंतो न भद्दओ सारणाजहिं न्त्थिण्। दंडेणवि ताडतो स भद्दओ सारणा जत्थ ॥ वृ.जीहाए0॥ जिह्वया विलिहन्' बाह्यहितं कुर्वन्नाचार्यों 'न भद्रो' न कल्याणकृत्यत्र गणिनि- गुरौ 'सारणा' हिते प्रवर्तनलक्षणा कृत्यस्मारणलक्षणा वा,उपलक्षणत्वाद्वारणाअहितान्निवारणलक्षणा चोयणा-संयमयोगेषु स्खलितः सन्नयुक्तमेतद्भवाशां विधातुमित्यादिवचनेनप्रेरणा, प्रतिचोदना-तथैवपुनःपुनःप्रेरणा 'नास्ति' न विद्यते, तथा दण्डेनापि-यष्ट्यापि, अपिशब्दाद्दवरकादिना 'ताडयन्' शरीरे पीडां कुर्वन् स आचार्यो भद्रः' कल्याणकृत् यतो यत्र सारणादि विद्यत इति ॥अथ् विनेयनिर्गुणत्वमाहमू. (18) सीसोवि वेरिओ सो u, जो गुरुं नवि बोहे। पमायमैराघत्थं, सामायारीविराहयं ॥ वृ.सीसो0 ॥ 'शिष्योऽपि' स्वहस्तदीक्षितोऽपि वैरी' शत्रुस यो 'गुरुं' धर्मोपदेशकं 'न बोधयति' हितोपदेशं न ददाति, तुशब्दाद्धितोपदेशं दत्वा सन्मार्गे न स्थापयति, किंभूतं प्रमादो-निद्राविकथादिरूपः स एव मदिरा-वारुणी प्रमादमदिरा तया ग्रस्तम्-आच्छादितं तत्वज्ञानमित्यर्थः सामाचारीविराधकं, षष्ठाङ्गोक्तशेलकाचार्यवत्येन चातुर्मासिकमपि न ज्ञातमिति Page #219 -------------------------------------------------------------------------- ________________ 216 अथ कथं प्रमादिनं गुरुं बोधयति ? इत्याहमू. (19) गच्छाचार - प्रकिर्णकसूत्रम् 18 तुम्हारिसावि मुनिवर ! पमायवसगा हवंति जै पुरिसा । teNa'nno को अम्हं आलंबण हुज्ज संसारे ॥ वृ. तुम्हा0 ॥ युष्माध्शा अपि हे ऽमुनिवर !' श्रमण श्रेष्ठ 'प्रमादवशगाः ' प्रमादपरवशा भवन्ति 'यदि' चेत् 'पुरुषाः पुमांसः तेन कारणेन 'अन्यः' पूज्यव्यतिरिक्तः कः 'अस्माकं' मन्दभाग्यानामकृतपुण्यानां प्रमादपरवशानां भवच्चरणारविन्दचञ्चरीकाणां त्यक्तपुत्रगृहगृहिणीनां आलम्बनं सागरे नौरिव भविष्यति भयङ्करे पीडाकरे शोकभरे दुःखाकरे अपारसंसारे चतुर्गत्यात्मके पततामिति ॥ पू. (20) नाणंमि दंसणंमि य चरणंमि य तिसुवि समयसारेसु । चोइ जो ठवेडं गणमप्पाणं च सो अ गणी ॥ वृ. नाणं0 ॥ 'ज्ञाने' अष्टविघज्ञानाचारे 'दर्शने' अष्टविधदर्शनाचारे च 'चरणे' अष्टविधचारित्राचारे च त्रिष्वपि समयसारेषु, चशब्दात्तपआचारे वीर्याचारे च, 'चोएइ' त्ति प्रेरयति यो 'गणी' सूरि, किं कर्तुं ? - स्थापयितुं, कं ? - 'गणं' कुलसमुदायरूपं 'आत्मानं च' स्वयं च, चशब्दात् श्रोतृवर्गं च, स च 'गणी' आचार्य कथितो गणधरादिभिः ॥ पिंडं उवहिं सिज्जं उग्गमउप्पायणेसणासुद्धं । चारित्तरक्खणट्टा सोहिंतो होइ स चरित्ती ॥ मू. (21) वृ. पिंडं0 ॥ पिण्डं' चतुर्विधाहारलक्षणं । 'उपधिं' औघिकौपग्रहिकलक्षणं, तत्रौधिकस्त्रिधा - मुखवस्त्रिका 1 पात्रकेशरिका 2 गुच्छकः 3 पात्रप्रस्थापनं 4 चेति चतुर्विधो जघन्यः, पटलानि 1 रजस्त्राणं 2 पात्रबन्धः 3 चोलपट्टः 4 मात्रकं 5 रजोहरणं 6 चेति षड्विधो मध्यमः, पतद्ग्रहः 1 कल्पत्रयं 4 चेति चतुर्विध उत्कृष्टः, औपग्रहिकोपधिरपि दण्डासनक 1 दण्डक 2 पुस्तका 3 दिभेदेन त्रिधा स्यात्, विशेषतो जीतकल्पटीकादिभ्यो ज्ञेयमुषधिस्वरूपमिति । 'शय्यां' आचाराङ्गोक्तवसतिलक्षणां, एतत्रयमुद्गमोत्पादनैषणादोषशुद्धं । तत्रोद्गमः - पिण्डस्योत्पत्ति तद्विषया आधाकर्मिकादयः षोडश दोषा उद्गमदोषाः, एते च प्रायेण गृहिभ्यः समुत्पद्यन्ते, प्रायेणेत्युक्ते स्वद्रव्यक्रीतस्वभावक्रीतलोकोत्तरप्रामित्यलोकोत्तरपरिवर्त्तितरूपदोषाः साधुनाऽपि क्रियमाणा अवसेया इति 16 / उत्पादना - मूलतः शुद्धस्यापि पिण्डस्य धात्रीत्वादिभिरुपार्जनं तद्विषयाः षोडश दोषाः, साधुसमुत्थाः ते उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात् 16 / एषणा - शङ्कितादिभिरन्वेषणं तद्विषया गृहिसाधुजन्या दश दोषाः एषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वात् शेषाणां च गृहिप्रभवत्वादिति, 'चारित्ररक्षार्थं' संयमपरिपालनार्थं 'शोधयन् ' विशुद्धपिण्डग्रहणार्थमवलोकयन् तदप्राप्तौ गुरुलघुदोषानन्वेषयंश्च भवति स 'चारित्री' चारित्रवानित्यर्थः, गुरुलघुदोषस्वरूपं यथा तत्र सर्वगुरु मूलकर्म, तत्र मूलं 180 / एतस्माच्चाधाकर्मकं कर्मीद्देशिकचरमत्रिकं मिश्रान्त्यद्विकं बादरप्राभृतिका सप्रत्य Page #220 -------------------------------------------------------------------------- ________________ mU021 217 पायाभ्याहृतं लोभपिण्डः अनन्तकायाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि संयोजना साङ्गारं वर्तमानभविष्यन्निमित्तं चेति लघवो दोषाः, मूलप्रायश्चित्ताच्चतुर्थतपोवत् 1 तेभ्यः कम्मउद्देशिकाद्यभेदः मिश्रप्रथमभेदः धात्रीत्वं दूतीत्वं अतीतनिमित्तं आजीवनापिण्डः वनीपकत्वं बादरचिकित्साकरणं क्रोधमानपिण्डौ संबन्धिसंस्तवकरणं विद्यायोगचूर्णपिण्डाः प्रकाशकरणं द्विविधं द्रव्यक्रीतं आत्मभावक्रीतं लौकिकप्रामित्यपरावर्तिते निष्प्रत्यपायपरग्रामाभ्याहृतं पिहितोद्भिन्नं कपाटोद्भिन्नं उत्कृष्टमालापहृतं सर्वमाच्छेद्यं सर्वमनिसृष्टं पुरःकर्म पश्चात्कर्मगर्हितम्रक्षितं संसक्तम्रक्षितं प्रत्येकाव्यवहितनिक्षिप्तपिहितसंहृतमिश्रापरिणतच्छर्दितानि प्रमाणोल्लङ्घनं सधूमं अकारणभोजनं चेति लघवो दोस्साः। चतुर्थादाचाम्लमिव 2 एतेभ्योऽप्यध्यवपूरकान्त्यभेदद्वयंकृतं भेदचतुष्टयंभक्तपानपूतिकं मायापिण्डः अनन्तकायव्यवहितनिक्षिप्तपिहितादीनिमिश्रानन्ताव्यवहितनिक्षिप्तानिचेति लघवः, आचाम्लादेकभक्तमिव 3 एतेभ्योऽप्योघोद्देशिकमुद्दिष्टभेदचतुष्टयमुपकरणपूतिकं चिरस्थापितं प्रकटकरणं लोकोत्तरं परावर्तितं प्रामित्यं च परभावक्रीतं स्वग्रामाभ्याहृतं दर्दरोद्भिन्नं जघन्यमालापहृतंप्रथमाध्यवपूरकः सूक्ष्मचिकित्सा गुणसंस्तवकरणं मिश्रकर्दमेनलवणसेटिकादिना च प्रक्षितं पिष्टादिम्रक्षितं किञ्चिद्दायकदुष्टं प्रत्येकपरम्परस्थापितादीनि मिश्रानन्तरस्थापितादीनि चेति लघवः, एकभक्तात्पुरिमार्द्धमिव 4 एतेभ्योऽपित्वित्वरस्थापितं सूक्ष्मप्राभृतिका सस्निग्धसरजस्कम्रक्षितं प्रत्येकमिश्रं परम्परस्थापितादीनि चेति लघवः, पुरिमार्द्धान्निर्विकृतिकमिवेति 5 विशेषस्तु छेदग्रन्थादवसेय इति॥ मू. (22) अपरिस्सावी सम्मं समपासी ceva hoi kjjesuN| so rakkhai ca piva sbaalvuddddaaulNgcchN| vR.ap0||nprishrvti-nprigltiitiaprishraavii, आचाराङ्गोक्ततृतीयभङ्ग (हृद)तुल्य इत्यर्थः, तद्यथा-एको हृदः परिगलच्छ्रोताः पर्यागलच्छ्रोताश्च, शीताशीतोदाप्रवाहहदवत्, यतस्तत्र जलं निर्गच्छत्यागच्छति च 1 अपरस्तु परिगलच्छ्रोताः नो पर्यागलच्छ्रोताः पद्महदवत्, पद्महदे तुजलं निर्गच्छतिनत्वागच्छति2 तथापरोनो परिगलतश्रोताः पर्यागलत-श्रोताश्च, लवणोदधिवत्, लवणे आगच्छति जलं न तु निर्गच्छति 3 अपरस्तु नो परिगलतश्रोता नो पर्यागलतश्रोताच, मनुष्यलोकादहिः समुद्रवत्, तत्र नागच्छतिनच निर्ग्च्छ्ति|त्त्राचार्य् श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् 1 साम्परायिककमपेइक्षयातुद्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावः कायोत्सर्गादिना क्षपणापत्तेश्व, साम्परायिककर्मातु कषायकर्म र आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनायाः अप्रतिश्रावित्वात् 3 कुमार्गं प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् 4 / यद्वा केवलं श्रुतमाश्रित्य धर्मभेदेन भङ्गा योज्यन्ते, तत्र स्थविरकल्पिकाचार्या प्रथमभङ्गपतिताः 1 द्वितीयभङ्गपतितास्तु तीर्थकृत् 2 तृतीयभङ्गकास्त्वाहालन्दिकाः, तेषां च क्वचिदर्थापरिसमाप्तावाचायदिनिर्णयसद्भावात् 3 प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्थाः 4, कथं ?, सम्यक्-सर्वप्रकारेण, तथा समा अविपरीता पासीति-द्दष्टिदर्शनवलोकनं यस्यासौ समष्टिर्भवति, क्व? - सर्वकार्येषु' आगमव्याख्यानादिसकलव्यापारेष्वित्यर्थः 'सः' पूर्वोक्त Page #221 -------------------------------------------------------------------------- ________________ 218 गच्छाचार-प्रकिर्णकसूत्रम् 22 आचार्य 'रक्षति' धत्ते कुमार्गे पतितमिति शेषः, कं? -'गच्छं' गणं, किंभूतं ?-सबालाश्च ते वृद्धाश्च सबालवृद्धास्तैराकुलः-सङ्कीर्णस्तं सबालवृद्धाकुलं, किमिव?, चक्षुरिव, यथा चक्षुर्गर्तादौ पतन्तं जन्तुगणं धत्ते तथाऽयमिति ॥अथाध्माचार्य्स्व्रूप्ण् गाथाद्वयेनाहमू. (23) सीयावेइ विहारं सुहसीलगुणेहिं जो अबुद्धीओ। सो नवरि लिंगधारी संजमजोएण निस्सारो॥ वृ.सीया0 / / sIyAvei'tti शिथिलत्वं प्रापयति मुनीनामिति शेषः, कंप्रति? -विहारं प्रति, अथवा 'sIyAvei'tti स्वयमलसो भवति, क्व ?-विहारे, अत्र "सप्तम्या dvitIye"ti प्राकृतसूत्रेण सप्तम्यर्थे द्वितीयेति, अत्र विहारस्वरूपं बृहत्कल्पादिभ्यो यथा-साधूनां ग्रामनगरराजधान्यादिषु वृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गृहपद्धतिरहितेषु एकं मासं यावद्वस्तुं कल्पते कारणं विना हेमन्तग्रीष्मयोः, कारणे तु पाटकपरावर्तनं क्रियते, तदभावे गृहपरावर्तनं, तदभावे वसतावेवस्थानपरावर्तन, नत्वेकस्थानवसनमिति, ग्रामादिषुवृत्तिप्राकारपरिक्षेपयुक्तेषु बहिर्गुहपद्धतियुक्तेषु मासद्वयं यावद्वस्तुं कल्पते हेमन्तग्रीष्मयोः, मासमेकमन्तः बहिरेकं च, यत्रैव वसति तत्रैव भिक्षाचर्या भवति, एवं साध्वीनामपि, नवरं यत्र साधूनां मासकल्पस्तत्र साध्वीनां मासद्वयं यावद्वस्तुं कल्पते तथा सुखशीलस्य-साताभिलाषिणो गुणाः-पार्श्वस्थादिस्थानानि सुखशीलगुणास्तैर्य 'अबुद्धीओऽत्ति तत्वज्ञानरहितः, यद्वा 'suhasIlaguNehiM'ti, इत्यत्र सप्तम्यर्थे तृतीया, सुखं चौपशमसन्तोषलक्षणंशीलंच-मूलगुणलक्षणं गुणाश्च-उत्तरगुणरूपास्तेषुयः, न विद्यते बुद्धिःअन्तःकरणभावरूपा यस्यासौ अबुद्धिः अबुद्धिरेवाबुद्धिकः भावशून्य इत्यर्थः-, यद्वा सुखेमोक्षलक्षणे शीलं-स्वभावो येषां ते सुखशीलाः-जिनास्तेषां गुणाः-केवलज्ञानकेवलदर्शनादिरूपास्तेषु यः 'अबुद्धीओऽत्ति अत्र नञ् कुत्सार्थे कुत्सिता-विरुद्धप्ररूपणरूपा बुद्धिःमतिर्यस्यासौ अबुद्धिकः, 'स' पूर्वोक्तः 'नवरं' केवलं लिङ्ग-साधुनेपथ्यरूपं धरतीत्येवंशीलो लिङ्गधारी, द्र्व्य्लिन्ग्ग्धार्त्य्र्थ्ः। तथा संयमः-पृथिव्यादि सप्तदशलक्षणः, यथा पृथिवी 1 भू 2 वह्नि 3 वायु4 तरु 5 द्वि 6tri7चतुः 8 पञ्चेन्द्रियाणां9मनोवाक्कायैःकरणकारणानुमतिभिसंरम्भसमारम्भारम्भवर्जनमिति जीवसंयमः, पुस्तकादीन् प्रतिलेखनापूर्वकंधारयतोऽजीवसंयमः 10, प्रेक्ष्य चक्षुषाशयनासनादीनि कुर्वीतेति प्रेक्षासंयमः 11, पार्श्वस्थादीनामुपेक्षणमुपेक्षासंयमः 12, सचित्ताचित्तमिश्ररजोऽवगुण्डितपादादीनां प्रमार्जनं प्रमार्जनासंयमः 13, अनुपकारकं वस्तु विधिना परिष्ठापयतः परिष्ठापनासंयमः 14, द्रोहेआदिभ्यो निवृत्तिधर्मध्यानादिषु प्रवृत्तिर्मनःसंयमः 15, एवं वाक्काययोरपि 16 / 17, तस्य योगः-प्रतिलेखनादिव्यापारस्तेन निस्सारश्चर्वितताम्बूलवदिति, यद्वा 'संजम0' निर्गतंसार-स्वर्गापवर्गफलंयस्यस निस्सारः, केन?-संयमश्चयोगश्च-योगोद्वहनं संयमयोगं तेन, बाध्यसंयमयोगोद्वहनहेतुत्वादिति ॥ . मू. (24) कुलगामनगररजं पयहिय जो तेसु कुणै हु ममत्तं । __ सो नवरि लिंगधारी संजमजोएण निस्सारो॥ वृ. ku0॥ कुलं-गृहं ग्राम-सकरं नकरं-गो 1 महिषी 2 उष्ट्र 3 च्छाग4च्छगली 5 तृण Page #222 -------------------------------------------------------------------------- ________________ mU024 219 6 पलाल 7 बूरक 8 काष्ठा 9 ङ्गार 10 क्षेत्र 11 गृह 12 दूरदेशव्यवसायि 13 बलीवर्द 14 घृत 15 चर्म 16भोजन 17सेइमाणाक 18 रूपाष्टादशकररहितंराज्यं-सप्ताङ्गमयं, अथवा राज्यमिति सर्वत्र योज्यं, यथा कुलराज्यं ग्रामराज्यं नगरराज्यं, यद्वा कुलग्रामनगराणि यत्रैवंविधं राज्यं 'payahiya'tti त्यक्त्वा पुनरिति शेषः 'यः' साध्वाभासः 'तेषु' कुलादिषु 'करोति' विधत्ते 'हुः' निश्चितं 'ममत्वं' ममैतदिति मन्यते "सः' पूर्वोक्तः केवलं 'लिङ्गधारी' वेषमात्रधारी संयमः-पञ्चाश्रवविरमण 5 पञ्चेन्द्रियनग्रह 10 कषायचतुष्टयजय 14 दण्डत्रयविरति 17 लक्षणस्तस्य योगो-व्यापारस्तेन निस्सारो-गतसार इति॥ पुनस्र्थात्रयेणोत्तमाचार्यस्वरूपमाहमू. (25) विहिणा जो उ चोएइ सुत्तं जत्थं च गाही। सो धन्नो सो अपुन्नो य, सबंधू मुक्खदायगो । वृ.विहि0॥ विधिना' आगमोक्तन्यायेन यःआचार्यतुशब्दादुपाध्यायादिकः 'coei'tti नोदयति-प्रेरयति नोदनस्मारणवारणप्रतिनोदनादिभि शिष्याणामिति, 'सूत्र' आचाराङ्गादिकं उत्सर्गा 1 पवादो 2 त्सर्गापादिका 3 पवादौत्सर्गिको 4 त्सर्गोत्सर्गिका 5 पवादापवदिकात्मकं 6, तथा सूत्रपाठनन्तरं तस्यैव नियुक्तिभाष्यचूर्णिसंग्रहणीवृत्यादिरूपंपरम्परत्मकमर्थं 'ग्राहयति' शिक्षयति चकारात् नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूद्वैवंभूतान् सप्त नयान् ज्ञापयति स आचार्य 'धन्यः' सूत्रधनदायकत्वात् स च 'पुण्यः' अर्थदानपुण्यकृत्वात् चकाराजिनाज्ञाप्रतिपालकः स बन्धुरिव बन्धुः कुमत्यादिनिवारणेन सन्मार्गे स्थापकत्वात् मुक्ख0 ज्ञानेन जीवादिपदार्थपरिज्ञानं तेन संयमे दृढत्वं दृढत्वेन कर्माभावस्ततो मोक्षदायक इति ॥ मू. (26) स एव भव्वसत्ताणं, च्क्खूभूएवियाहिए। दंसेइ जो जिणुद्दिटं, अणुट्ठाणं झ्त्त्त्थिय्ण्॥ वृ.se0॥ स एव' अनन्तरोक्त एव भव्यसत्वानां' मोक्षगमनयोग्यजन्तूनां चक्षुर्भूतः' नेत्रतुल्यः 'व्याहतः' कथितः जिनादिभि 'दर्शयति' कुमतिपटलनिराकरणेन प्रकटयति 'यः' आचार्यशिरोमणि 'जिनोद्दिष्टं जिनोक्तं 'अनुष्ठानं' मोक्षपथप्रापकं रत्नत्रयं 'यथास्थितं' याशं स्यात्ताशम् ॥ मू. (27) तित्थयरसमो सूरी सम्मं जो जिनमयं पयासेइ । आणं ऐक्कमंतो सो काउरिसो न स्प्पुरिसो॥ वृ. तिथ्0॥ तीर्थ-चतुर्विधः सङ्घः प्रथमगणधरो वा तत्कुर्वन्तीति तीर्थकरास्तेभ्यः समः-तुल्यः, देशसमत्वमिदं विज्ञेयं, अन्यथा क्व तीर्थकरत्वंकाचार्यत्वमिति, कः ?सूरिः-अनेकातिशयसंयुक्तो गौतमादिसद्दश आचार्यः 'सम्यग् इति सर्वशक्त्या यो 'जिनमतं' जगप्रभुदर्शनं नित्यानित्यादिस्वरूपवाचकंसप्तनयात्मकंकुमततरुगजायमानं 'प्रकाशयति' भव्यान् दर्शयतीत्यर्थः, आज्ञां' पारगतोक्तमर्यादा 'अतिक्रमन्' उल्लङ्घयन् पुनः सः 'कापुरुषः' पुरुषाधमः, 'न सत्पुरुषः' न प्रधानपुरुषो, ज्मालिव्दिति॥ अथ कीशा आचार्या आज्ञातिक्रामका भवन्ति?, आहमू. (28) भट्ठायारो सूरी 1 भट्ठायाराणुविक्खओ सूरी 2 / Page #223 -------------------------------------------------------------------------- ________________ 220 गच्छाचार-प्रकिर्णकसूत्रम् 28 उम्मग्गठिओ सूरी 3 तित्रिवि मग्गं प्न्नास्ण्ति॥ वृ.भ्त्त्त्था0॥भ्र्स्स्त्त्ः-स्र्व्था शिथिलीभूतः आचारो-ज्ञानाचारादिर्यस्य स भ्रष्टाचारः 'सूरि' अधर्माचार्य 1 भ्रष्टाचाराणां-मुक्तसंयमव्यापाराणांमुनीनामुपेक्षकः, प्रमादप्रवृत्तसाधुसाध्वीवृन्दान् न निवारयतीत्यर्थः, 'सूरिः' मन्दधर्माचार्यः 2 'उन्मार्गस्थितः' उत्सूत्रादिप्ररूपणे प्रवृत्तः 'सूरि' अधमाधमो नामाचार्य 3 एते त्रयोऽपि 'मार्ग' ज्ञानादिरूपं पन्थानं 'प्रणाशयन्ति' भृशं विनाशयन्तीत्यर्थः । / एतान् यः सेवते तस्य फलं दर्शयन्नाहमू. (29) उम्मग्गठिए सम्मग्गनासए जो उ सेवए सूरि। निअमेणं सो गोयम! अप्पं पाडेइ संसारे । / वृ. umm0॥ 'उन्मार्गस्थितान्' आगमविरुद्धप्ररूपकान् 'सन्मार्गनाशकान्' जिनोक्तमार्गदूषकान् यः' भव्यसत्वः सेवते, तदुक्तमनुष्ठानं कुरुतैत्यर्थः,तुशब्दात्तदुक्तमनुष्ठानं कारयति अनुमोदयति च, 'सूरि' मिति सूरीन्' आचार्यान् प्राकृतत्वादेकवचनं, 'नियमेन' निश्चयेन स हे गौतम ! आत्मानं स्वयं पातयति 'संसारे' भवान्धकूपे क्षिपतीत्यर्थः । किञ्चमू. (30) उम्मग्गठिओ एक्कोऽविनासए भव्वसत्तसंघाए । तं मग्गमणुसरंतं जह कुत्तारो नरो होइ॥ . वृ.umm0॥ एकोऽपि' अद्वितीयोऽपिसूरिसाधुर्वा उन्मार्गस्थितः कुमतिकदाग्रहग्रस्तो नाशयति, संसारसागरे पातयतीत्यर्थः भव्सत्वसङ्घातं' भवसिद्धिकजन्तुसमूहं तन्मार्ग अनुसरन्त' आश्रयन्तं, यथेति दृष्टान्तोपदर्शने 'कुतारः' कुत्सिततारको नरो भवति स बहून् पृष्ठलग्नान् जन्तुसमूहान् नद्यादौ बोलयति आत्मानमपि च बोलयतीति । / अथोन्मार्गपरम्परालग्नानामाचार्याणां मुनीनां च किं फलं भवति? इत्याहमू. (31) उम्मग्गमग्गसंपट्ठिआण साहूण गोअमा! नूनं । संसारो आणंतो होइ य स्म्म्ग्ग्नासीन्न्ण्॥ वृ. umm0॥उन्मार्गा-goshaalkbottiknihnvaadyste तेषां मार्ग-परम्परा तस्मिन् यद्वा उन्मार्गरूपोयोमार्गस्तस्मिन् स्थितानां साधूनां मुनिवेषाभासकानांउपलक्षणत्वात्तदाचार्याणामपि हे ऽगौतम!' हे इन्द्रभूते! 'नूनं निश्चितं 'संसारः' चतुर्गत्यात्मकः न विद्यतेऽन्तः-पर्यन्तो यस्यासावनन्तो भवति, चकारस्तद्गतानेकदुःखसूचकः, किंभूतानां ? - सन्मार्गनाशिनां' जिनोक्तपथाच्छादकानां, mhaanishiithoktmunicndrsaadhuvt|| . अथ कोऽपि कदाचिप्रमादपरत्वेन न जिनोक्तक्रियां करोति परन्त भव्यानां यथोक्तं जिनमार्ग दर्शयति स कस्मिन् मार्गे आत्मानं स्थापयति ?, तदविपरीतश्च कीशो भवति?, इत्याहमू. (32) सुद्धं सुसाहुमग्गं कहमाणो Thavai tiapkkhNmi| ____ अप्पाणं इयरो पुण गिहत्थधम्माओ cukkatti ॥ vR.suddhN0||'shuddh' आज्ञाशुद्धिसंयुक्तं सुसाधुमार्ग' सुविहितपथं कथयन्' आकाङ्क्षाऽभावेन प्ररूपयन् 'स्थापयति' रक्षयति 'आत्मानं' स्वयं, क्व ?-साधुश्रावकपक्षद्वयापेक्षया 'तृतीयपक्षे' संविग्नपाक्षिके, संविग्नानां-मोक्षाभिलाषिसुसाधूनां पाक्षिकःसाहाय्यकर्ता Page #224 -------------------------------------------------------------------------- ________________ mU0 32 संविग्नपाक्षिकस्तस्मिन्, तस्येदं लक्षणं 119 11 "सुद्धं सुसाहुधम्मं कहेइ निंदै य निययमायारं । सुतवस्सियाण पुरओ होइ य सव्वोमराइणिओ ॥ वंदै न य वंदावै कीकम्मं कुणै कारवे नेव । अत्तट्ठा नवि दिक्खइ देइ सुसाहूण बोहेउं । / इत्यादि । तथा 'इतरः पुनः' उत्सूत्रभाषकः साधुद्वेषी च गृहस्थधर्मात् 'चुक्क' त्ति भ्रष्टो यः स साधुर्न भवति उत्सूत्रप्ररूपकत्वात् साधुपरिद्वेषपरिणामत्वाच्च गृहस्थोऽपि न भवति गृहाश्रमधर्माभावात् गृहस्थवेषाभावाच्चेति । / यद्येवं ततः किं कर्त्तव्यम् ? इत्याह ॥ 2 ॥ पू. (33) जैवि न सक्कं काउं सम्मं जिनभासिअं अनुट्ठाणं । तो सम्म भासिज्जा जह भणियं खीणरागेहिं । / वृ. jai0 ॥ यद्यपि शक्यं न भवति तेन 'सक्कैऽत्ति पाठे तु न शक्यते 'कर्त्तु' विधातुं, कथं 'सम्यक्' त्रिकरणशुद्धया 'जिनभाषितं' केवल्युक्तं 'अनुष्ठानं' आजन्म क्रियाकलापरूपं ततः 'सम्यक्' आत्मसामर्थ्येण भाषेत यादृशं स्यात्ताध्शं यथा 'क्षीणरागैः' जिनैः 'भणितं' कथितं तथा निरूपयेदिति । / अथ प्रमादिनामपि शुद्धप्ररूपणया को गुणः ? इत्याहउस्सन्नोऽवि विहारे कम्मं सोहेइ सुलभबोही य । मू. (34) 221 चरणकरणं विसुद्धं उववूहिंतो परूविंतो ॥ बृ. उस्स0 ॥ 'उवसन्नोऽपि ' शिथिलोऽपि, क्व ? - 'विहारे' मुनिचर्यायां 'कर्म' दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा - सुखेन लभ्येत्यर्थः बोधिःजन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ? - चरणकरणं 'विशुद्धं' निर्दोषं 'उपबृंहयन्' निर्मायभवेन प्रशंसां कुर्वन् 'प्ररूपयन् ' च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति । तत्र - ॥ 1 ॥ " वय 5 समणधम्म 10 संजम 17 वेयावच्चं च 10 बंभगुत्तीओ 9 / नाणाइतियं 3 तव 12 कोहनिग्गहाइ 4 य चरणमेयं ॥ " तथा - " पिंडविसोही 4 समिई 5 भावण 12 पडिमा य 12 इंदियनिरोहो 5 / पडिलेहण 25 गुत्तीओ अभिग्गहा 4 चेव करणं तु ॥ इति ॥ अथ संविज्ञपाक्षिकस्य साधुविषये किञ्चित्कृत्यं दर्शयन् इत्याह मू. (35) संमग्गमग्गसंपट्ठिआण साहूण कुणै वच्छल्लं । ओसहभेसज्जेहि य सयमन्त्रेणं तु कारेइ ॥ बृ. संमग्ग0 / / 'सन्मार्गमार्गसंप्रस्थितानां' प्रधानमार्गपरम्पराप्रवृत्तानां 'साधूनां' जगदुत्तममुनीनां 'करोति' निर्जरार्थं विधत्ते 'वात्सल्यं' अन्तरङ्गभावेनोपकारकरणं, कैः ? - 'औषधभेषजैः ' तत्रौषधम् - अनेकद्रव्यसंयोजितं तद्व्यतिरिक्तं भेषजं, यद्वा औषधं - हरीतक्यादि भेषजं पेयादि, चशब्दोऽनेकप्रकारभावसूचकः, 'स्वयं' आत्मना 'अन्येन' आत्मव्यतिरिक्तेन कारयति Page #225 -------------------------------------------------------------------------- ________________ 222 गच्छाचार-प्रकिर्णकसूत्रम् 35 तुशब्दात्कुर्वन्तमन्यमनुजानाति यः स संविन्नपाक्षिक आराधको ज्ञेय ityaashyH॥ किञ्चम. (36) भूया अत्थि भविस्संति केइ तेलुक्क्न्मिअक्म्जुअला। जेसिंपरहिअकरणिक्कबद्धलक्खाण वोलिही कालो। वृ. भूया0 / / 'भूताः' अतीतकाले atthi'tti सन्ति' विद्यन्ते वर्तमानकाले भविष्यन्ति' भविष्यत्काले केचित् अल्पाःसंविग्नपाक्षिकाः,किंभूताः?-त्रैलोक्येन-स्वर्गमर्त्यपाताललक्षणेन तन्निवासिप्राणिगणेनेत्यर्थः नतं क्रमयुगलं-चरणयुग्मं येषां ते त्रैलोक्यनतक्रमयुगलाः, "येषां' सत्पुरुषाणां संविग्नपाक्षिकाणां, पुनः किंभूतानां? परहितकरणैकबद्धलक्षाणां परस्मै-अन्यस्मै हितंपरहितं परहितस्य करणं परहितकरणं तस्मिन् एकम्-अद्वितीयं बद्धं लक्षं-आलोचनलक्षणं यैस्ते पर0, लक्षणं आलोचनं इति, यद्वा परहितकरणे एकंबद्धं लक्ष-दर्शनं लक्षणंवा यैस्ते परहि0 'लक्षीं दर्शनांकनयोऽरिति तेषां pa0 'वोलिही ति गमिष्यति 'कालः' समयादिलक्षणः, ते संविग्नपाक्षिकाः पूज्या विज्ञेया इति ॥ __ye एवंविधा न स्युस्तेषां स्वरूपमाहमू. (37) तीआणागयकाले केइ होहिंति गोयमा ! सूरी। जेसिं नामग्गहणेऽवि होइ नियमेण पच्छित्तं ॥ वृ. तीआ0॥अतीते कालेऽनागतकाले च केचित्' अनिर्दिष्टनामानोऽभूवन्निति शेषः 'होहिंति' भविष्यन्ति वर्तमानेऽपि काले सन्ति हे गौतम ! 'सूरयः' आचार्यपदनामधारकाः, येषां परिचयकरणादिकं दूरे आस्तां 'नामग्रहणेऽपि' अमुकदेवदत्ताख्यसूरिरित्यपि कथ्यमाने भवति निश्चयेन प्रायश्चित्तमिति, तथा चोक्तं shriimhaanishiisspnycmaadhyyne||1|| "इत्थं चायरियाणं पणपन्नं होंति कोद्दिल्क्खाओ। कोडिसहस्से कोडीसए य तह एत्तिए चेव 55555500000000 एतेसि मज्झाओ एगे न बुड्डेइ गुणगणाईण । / " इति ॥ मू. (38) जओ-सैरीभवंति अणविक्खयाइ जह भिववाहणा लोए। पडिपुच्छाहिं चोयण तम्हा उगुरू सया भ्यि॥ वृ. जओ-sa0 / / जओत्ति भिन्नपदं यतो भणितं-'sairI'tti स्वेच्छाचारिणो भवन्ति 'aNavikkhayAi'tti शिक्षारहितत्वेन यथा भृत्यवाहनादयः, तत्र भृत्याः-सेवकाः वाहनानि-हस्त्यश्ववृषभमहिषादीनि लोके, तथा विनेयाः गुरूणां कार्य 2 प्रतिपृच्छाःप्रतिपृच्छास्ताभिः, प्रतिपृच्छाभिः "चोयणेति प्राकृतत्वाद्विभक्तिपरिणामः चोदनादिभिश्च विनेति गम्यं स्वेच्छाचारिणो भवन्तीत्यर्थः, यस्मात्स्वेच्छाचारिणो भवन्तितस्मात्पतिपृच्छादिभिराचार्यो विनेयानां तुशब्दान्महत्तरा स्वशिष्यणीनां 'सदा' सर्वकालं 'भयैत्ति धातूनामनेकार्थत्वात् 'सत्यापयति' शिक्षां ददातीत्यर्थः । किञ्च.. मू. (39) जो ऊ पमायदोसेणं, आलस्सेणं तहेव y। सीसवग्गं न चोएइ, तेण ANA विराहिया॥ वृ.जो u0॥'यो' गणीतुशब्दादुपाध्यायगणावच्छेदादिप्रमादश्च-निद्रादि द्वेषश्च-मत्सरः दोषश्च वा-स्वशिष्ये रागादिकः प्रमादद्वेषं प्रमाददोषं वा तेन, यद्वा प्रमादरूप एव यो दोषः-कुलक्षणत्वंतेन प्रमाददोषेण, आलस्येन तथैव च, चकारान्मोहावज्ञादिप्रकारेण, शिष्यवर्ग' Page #226 -------------------------------------------------------------------------- ________________ 223 mU039 अन्तेवासिवृन्दंनप्रेरयति संयमानुष्ठान इतिशेष-'तेन' आचार्येण 'आज्ञा' जिनमर्यादा विराधिता' ख्न्न्द्दितेत्य्र्थ्ः॥ मू. (40) संखेवेणं मए सोम!, वन्नियं gurulkkhnnN। gacchassa लक्खणं धीर!, संखेवेणं निसाम्य्॥ वृ.स्ण्खे0॥ सङक्षेपेण विस्तराभावेन मया हे सौम्य!' हेविनेय! वर्णितं' प्ररूपितमित्यर्थः गृणाति-वदति तत्वमिति गुरुस्तस्य लक्षणं-चिह्नम् । अथेति शेषः 'गच्छस्य' मुनिवृन्दस्य लक्षणं धिया राजत इति धीरस्तस्य सम्बोधनं क्रियते हे धीर ! सङक्षेपेण 'निशामय' आक्र्न्न्येति॥ मू. (41) गीअत्थे जे सुसंविग्गे, अनालस्सी द्द्ध्व्वे। अक्खलियचरिते सययं, राग्दोस्विव्ज्जिए। वृ.गीअ0॥गीत्ण्-सूत्र्म्र्थ्स्त्स्य् व्याख्यानं तद्वयेन युक्तो गीतार्थ यः 'सुसंविग्गेऽत्ति अत्यर्थं संवेगवान् न विद्यते आलस्यं वैयावृत्यादौ यस्यासौ 'अनालस्यः' आलस्यरहित इत्यर्थ हंढानि-सुनिश्चलानिव्रतानि-महाव्रतलक्षणानि यस्यासौ हेढव्रतः,अस्खलितम्-अतीचाररहितं चारित्रं सप्तदशभेदं यस्यासौ अस्खलितचारित्रः 'सततं' अनवरतं 'रागद्वेष विवर्जितः' तत्र मायालोभात्मको रागः क्रोधमानात्मको द्वेष इति॥ मू. (42) निद्ववियाट्ठमयट्ठाणे, सोसिअकसाए जीण्दिए। विहरिजा तेण सद्धिं तु, छउमत्येणवि केव्ली। तनिष्ठापितानि-क्षयं नीतानि अष्टौ मदस्थानानि-जाति 1 कुल 2 रूप 3 बल 4 लाभ 5 श्रुत 6 तपो 7 विभव 8 लक्षणानियेनासौ निष्ठापिताष्टमदस्थानः, शोषिताः-दुर्बलीकृताः कषायाः-सभेदाः क्रोधमानमायालोभा येनासौ शोषितकषायः, जितानि आत्मवशीकृतानि इन्द्रियाणि श्रोत्र 1 ग 2 नासा 3 जिह्वा स्पर्शन 5 मनो 6 लक्षणानि येनासौ शोषितकषायः, जितानि-आत्मवशीकृतानि इन्द्रियाणि-श्रोत्र 1 ग 2 नासा 3 जिह्वा 4 स्पर्शन 5 मनो 6 लक्षणानि येनासौ जितेन्द्रियः 'विहरेत्' विहारं कुर्यादित्यर्थः तेन छद्मस्थेनापि सार्द्ध 'केवली' केवलज्ञानी । / अथोक्तविपरीतैः सार्द्ध विहारो न विधेय इत्याहमू. (43) जे अणहीयपरमत्था, गोअमा संजया भ्वे। तम्हा ते विवजिज्जा, दुग्गीप्ण्थ्दाय्गे। वृजेअ0॥'ये मुनयः अनधीता-अनभ्यस्ताः परमार्थाः-येआश्रवाः-कर्मबन्धस्थानानि ते परिश्रवाः कर्मनिर्जरास्थानानि 1, ये एवपरिश्रवा-निर्जरास्थानानितान्येवाश्रवाः-कर्मबन्धस्थानानि 2, येऽनाश्रवास्तेऽप्यपरिश्रवाः-कर्मबन्धस्थानानि कौङ्कणसाध्वादिवत् 3, अपरिश्रवाःकर्मबन्धस्थानानि तेऽनाश्रवा-न कर्मबन्धस्थानानि कणवीरलताभ्रामक क्षुल्लकस्येव 4, इत्याद्यागमपरिज्ञानरूपायैस्तेऽनधीतपरमार्था हेगौतम! संयता भवन्तितस्मात्तानपि विवर्जयेत्' दूरतस्त्यजेत्, किंभूतान् ? -'दुर्गतिपथदायकान्' तिर्यगनरककुमानुषकुदेवमार्गप्रापकानित्यर्थः अथ गीतार्थोपदेशः सर्वोऽपि सुखावहो भवतीत्याहमू. (44) गीअत्थस्स वयणेणं, विसं हालाहलं पिवे । निम्विकप्पो य भक्खिज्जा, तक्खणे जं समुद्दवे । / वृ. 'गीतार्थस्य' अधीतगुरुपार्श्वसूत्रार्थस्य 'वचनेन' उपदेशेन विषं' गरलं, किंभूतं? Page #227 -------------------------------------------------------------------------- ________________ 224 गच्छाचार-प्रकिर्णकसूत्रम् 44 'हालाहलं' उत्कटं पिबेत्' गलरन्ध्रे पातयेत्, विनेय इति शेषः, किंभूतः निर्विकल्पः' सर्वथा गतशङ्कः, भक्षयेच्च विषगुटिकादिकंयद्विषगुटिकादिकं तत्क्षणे' भक्षणप्रस्तावे समुपद्रवेत्, पञ्चत्वं प्राप्येदित्य्र्थ्ः॥ मू. (45) परमत्थओ विसं नो तं, amyrsaaynnNkhutN| निविग्घंजंन तं मारे, मओऽवि अम्य्स्स्मो॥ वृ. 'परमार्थतः' तत्वतः तद्विषं न भवति, 'अमृतरसायनं' अमृतरसतुल्यं 'खु' निश्चितं तद्विषं 'निर्विघ्नं विघ्नविवर्जितं यद्' यस्मात्कारणात् नतद्विषंमारयति-न प्राणत्यागंकरोति, अतः कथमपि मृतोऽपि मरणं प्राप्तोऽपि 'अमृतसम एव' जीवन्निव भवतीत्यर्थः, शाश्वसुखहेतुत्वादिति, गीतार्थस्येत्यत्रचतुर्भङ्गी यथा-संविग्ना नाम एके नो गीतार्थाः 1 न संविग्ना नाम एके गीतार्थाः 2 संविग्ना नाम एके गीतार्था अपि 3 न संविग्ना नाम एके नो गीतार्थाः 4 / तत्रनप्रथमभङ्गस्थाधर्माचार्याः आगमपरिज्ञानाभावात् 1 द्वितीयभङ्गस्थाअपिन धर्माचाश्चिआरित्ररहितत्वात्, यदि शुद्धप्ररूपका भवन्ति साधून वन्दन्ते साधूंश्च न वन्दापयन्ति तदा संविग्नपाक्षिका जायन्त इति 2 तृतीयभङ्गस्था धर्माचार्या एव, समग्रचारित्रज्ञानयुक्तत्वात्, नन्वेवंविधास्तु गणधरादय एव भवन्ति न संप्रतिकाले तथाविधा अप्रमादिनः, कथं धर्माचार्यत्वं तेषां ? उच्यते-वर्तमानकाले यत्सूत्रं वर्तते तस्य गुरुपरम्परया गृहीतार्था विनिश्चितार्था गीतार्था भवन्ति, दुःषमासेवार्तसंहननाद्यनुभावतो वीर्यमगोपयन्तः संविग्नाएव अतोन तेषां धर्माचार्यत्वं व्यभिचरतीति 3, चतुर्थभङ्गस्था अपि न धर्माचार्या, ज्ञानक्रियाशून्यत्वात् केवललिङ्गमात्रोपजीवित्वाच्चेति 4॥अथोक्त्विप्रीत्माह्मू. (46) अगीअत्थस्स वयणेणं, अमियंपि न घुत्ते। जेण नो तं भवे अमयं, जं agiiatthdesiyN॥ mU. (17) paramattha नतं अमयं, विसं हालाहलं खुत्ण्। न तेण अजरामरो हुजा, तक्खणा निहणं वे। वृ. agI0 ॥ पर0 ॥ 'अगीतार्थस्य' पूर्वोक्तचतुर्थभङ्गस्थस्य वचनेन अमृतमपि 'न घुण्टेत्' न पिबेत्, येन कारणेन न तद्भवेत् अमृतं, यदगीतार्थदेशितंपरमार्थतो न तदमृतं, विषं हालाहलं 'खु निश्चितं, न तेनाजरामरो भवेत्, तत्क्षणादेव निधनं व्रजेत्' मरणं प्राप्नुयादित्यर्थः ॥किन्य्च्मू. (48) अगीअत्थकुसीलेहिं, संगं तिविहेण वोसिरे। ___ मुक्खमग्गस्सिमे विग्घे, पहंमी तेणगे जहा ॥ वृ.अगी0॥agiitaarthaashc कुशीलाश्चतैरगीतार्थकुशीलैः, उपलक्षणत्वात्सभेदपार्श्वस्थावसनसंसक्तयथाच्छन्दैः सह, "सङ्ग संसर्ग 'त्रिविधेन' मनोवाक्कायेन, तत्र मनसा चिन्तनम् अहं मिलनं करोमीति, वाचा आलापसंलापादिकरणमिति, कायेन सम्मुखगमनप्रणामादिकरणमिति, 'व्युत्सृजेत्' विविधं विशेषण वा उ इति-भृशं सृजेत्-त्यजेदित्यर्थः, तथा चोक्तं श्रीमहानिशीथषष्ठाध्ययने ॥ 1 ॥ "वासलक्खंपि सूलिए, संभिन्नो अच्छियामुहो । Page #228 -------------------------------------------------------------------------- ________________ mU0 48 अगीयत्थेण समं एक, खणर्द्धपि न संवसे ॥ " 'पथि' तथा 'मोक्षमार्गस्य' निर्वाणपथ 'इमे' पूर्वोक्ताः 'विग्घे' त्ति विघ्नकरा इत्यर्थः, लोकमार्गे 'स्तेनकाः' चौराः यथेत्युदाहरणोपदर्शन इति । किञ्चपज्जलियं हुयवहं दुट्ठ, निस्संको तत्थ पविसिउं । अत्ताणं निद्दहिज्जहि, नो कुसीलस्स अदिन्नए । मू. (49) वृ. पज्ज0 / / प्रज्वलितं 'हुतवहं' वैश्वानरं 'दुट्ठ' मिति 'दुष्टं' निर्दयं यद्वा 'दट्टु' मिति 'दृष्ट्वा' विलोक्य 'निशङ्कः' त्यक्तशङ्कः 'तत्र' हुतवहे 'प्रविश्य' प्रवेशं विधाय 'आत्मानं' स्वयं 'निर्दहेत्' भस्मसात्कुर्यादित्यर्थः, परं 'नो' नैव कुशीलस्य 'अदिन्नए' त्ति कुशीलो दूरे तिष्ठतु, तदाश्रितस्यापि सङ्गन कुर्यात्, यद्वा कुशीलस्य उपलक्षणत्वादगीतार्थस्य 'अदिन्नए' त्ति सङ्गन कुर्यात्, अनन्तसंसारहेतुकत्वात् उक्तञ्च श्रीमहानिशीथद्वितीयाध्ययनप्रान्ते 119 11 ॥ 2 ॥ "जीव संमग्गमाइण्णो, घोरवीरतवं चरो । अचयंतो इमे पंच, कुज्जा सव्वं निरत्ययं ॥ पासत्यसन्नहाछंदे, कुसीले सबले तहा । दिट्ठीएवि इमे पंच, गोयमा ! न निरिक्खए । - सुमतिवदिति ॥ अथ पूर्वोक्तगच्छस्वरूपमाहपजलंति जत्थ धगधगस्स गरुणावि चोइए सीसा । रागद्दोसेण विअनुसएण तं गोयम ! न गच्छं । / मू. (50) वृ. पज0 ॥ प्रज्वलन्ति अग्निवत् यत्र गणे कथं ? - धगधगायमानं यथा स्यात्तथा प्राकृतत्वाद्विभक्तिपरिणामः 'गुरुणा' स्वाचार्येणापि अपिशब्दाद्गणांवच्छेदस्थविरादिनाऽपि 'चोइए ऽत्ति भवाद्यशामयुक्तमेतदित्यादिना प्रेरिताः, के ? - 'शिष्याः' स्वान्तेवासिनः, काभ्यां प्रज्वलन्ति । 225 रागद्वेषाभ्यां, प्राकृतत्वात्सूत्र एकवचनं, अपिशब्दश्चशब्दार्थे, 'अनुशयेन' च क्रोधानुबन्धेन, निरन्तरक्रोधकरणेनेत्यर्थः, यद्वा प्रज्वलन्ति, केन ? - रागद्वेषेण, किंभूतेन ? - 'विअनुसएण 'त्ति विगतो - गतोऽनुशयः - पश्चात्तापः पश्चादपि यत्र स व्यनुशयस्तेन 'व्यनुशयेन' सदा गतपश्चात्तापेनेत्यर्थः हे गौतम! स गच्छो न भवतीति ॥ मू. (51) गच्छो महानुभावो तत्थ वसंताण निजरा विउला । सारणवारमचो अणमाईहिं न दोसपडिवत्ती ॥ वृ. गच्छो0 ॥ 'गच्छो' मुनिवृन्दरूपः किंभूतः ? - महान् अनुभावः - प्रभावो यस्यासौ महानुभावः, 'तत्र' गच्छे 'वसतां' वासं कुर्वतां 'निर्जरा' देशकर्मक्षयरूपा, उपलक्षणत्वात्सर्वकर्मक्षयरूपो मोक्षोऽपि भवतीति शेषः, किंभूता ? - 'विपुला' विस्तीर्णा तथा यत्र च वसतां सारणवारणनोदनादिभिः पूर्वोक्तशब्दार्थे, मोऽलाक्षणिकः, 'दोषप्रतिपत्तिः' दोषागमो न भवति । मू. (52) गुरुणो छंदनुवत्ती सुविणीए जियपरीसहे धीरे । नवि थद्धे नवि लुद्धे नवि गारविए न विगहसीले ॥ वृ. 'गुरो:' स्वाचार्यस्य छन्दोऽनुवृत्तयः' अभिप्रायानुचारिणो, न स्वाभिप्रायचारिणः, 14 15 Page #229 -------------------------------------------------------------------------- ________________ 226 गच्छाचार-प्रकिर्णकसूत्रम् 52 'सुविनीताः' शोभनविनययुक्ताः जिताः-पराजिताः परीषहाः-शीतोष्णा यैस्ते जितपरीषहाः, उक्तं चाचारान्ग्ग्निर्युक्ती॥1॥ "इत्थीसक्कारे परीसहाय दो भावसीयला एए। सेसा वीसई उण्हा परीसहा होति नायव्वा । / ॥ 2 ॥ जे तिव्वपरीणामा परीसहा ए भवंति उण्हा u। जे मंदपरीणामा परीसहा ते भवे सीया ॥ तथाच ज्ञानावरण 1 वेदनीय 2 मोहनीया 3न्तरायेषु 4 क्षुत्पिपासा 2 शीतोष्ण 4 दंशा 5 चेला 6 रति 7 स्त्री 8 चर्या 9 नैषेधिकी 10 शय्या 11'ऽक्रोश 12 वध 13 याचा 14 'लाभ 15 रोग 16 तृणस्पर्श 17 मल 18 सत्कार 19 प्रज्ञा 20 'ज्ञान 21 सम्यक्त्व 22 लक्षणा द्वाविंशतिरप्यवतरन्ति । यथा दर्शनमोहे सम्यक्त्वपरीषहः, तदुदये तस्य भावात् 1, प्रज्ञाऽज्ञाने द्वेज्ञानावरणे 3, अलाभोऽन्तराये 4, आक्रोशारतिस्त्रीनैषेधिक्यः अचेलयाञ्चासत्कारपुरस्काराः सप्त चारित्रमोहेऽवतरन्ति 11 / क्षुत्पिपासा 2 शीतोष्ण 4 दंश 5 चर्या 6 शय्या 7 मल 8 वध 9 रोग 10 तृणस्पर्श 11 एते एकादश वेदनीयोदये भवन्ति । शेषेषु दर्शनावरणनामायुर्गोत्रेषु नास्त्यवतारः परीषहाणामिति । तथा नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः संभवन्ति, पुनर्वेदयति विंशतिमेव, यतो यस्मिन् समये शीतं वेदयति न तस्मिन् समये उष्णत्वं वेदयति, यस्मिन्नुष्णं तस्मिन् शीतं न, तथा यस्मिन् चर्यां वेदयति तस्मिन् नैषधिकीं न, यस्मिन् नैषेधिकीं तस्मिन् चर्यां न वेद्य्तीति। सूक्ष्मसंपराये-दशमगुणस्थानेक्षुत्पिपासाशीतोष्णदंशचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाऽज्ञानरूपारूपाश्चतुर्दश भवन्ति, द्वादश पुनर्वेदयति, शीतोष्णयोरेकदैकत्वात् cryaashyyyorekdaiktvaacceti| तथा उपशान्तमोहे-एकादशगुणस्थाने क्षीणमोहे-द्वादशगुणस्थाने छद्मस्थवीतरागे त एव चतुर्दश, यतः सप्तानां चारित्रमोहनीयप्रतिबद्धानां मोहनीयस्य क्षपितत्वेनोपशमितत्वेन वा दर्शनमोहनीयप्रतिबद्धस्य एकस्य च तत्रासम्भवादिति पूर्ववत्, द्वादश पुनर्वेदयति ते, सयोग्ययोगिरूपे एकादशपरीषहाः संभवन्ति, यथा क्षुत् 1 पिपासा 2 शीतो 3 ष्ण 4 दंश 5 चर्या 6वध 7मल 8 शय्या 9 रोग 10 तृणस्पर्श 11 रूपाः, जिने वेद्यस्य संभवात् न याण्ति॥ शीतोष्णयोरेकदैकत्वात् चर्याशय्ययोरेकदैकत्वाच्च न च पुनर्वेदयति, धिया राजन्त इति धीराःवज्रस्वामिवत्, नापि स्तब्धा-नाहङ्कारपराः स्कन्धकवत्, नापिलुब्धा-नाहारोपिपात्रादिगृद्धा धन्यमुनिवत्, न गौरविता-न गौरवत्रिकासक्ता मथुरामङ्गुशिष्यवत्, न विकथाशीला-न विरुद्धकथाकथनस्वभावा हरिकेशमुनिवत् ॥ मू. (53) खंते दंते गुत्ते मुचे वेर्ग्ग्म्ग्ग्म्ल्लीन्ने। दसविहसामायारीआवस्सगसंजमुज्जुत्ते । / वृ.ख्ते0॥ क्षान्ताः' क्षमायुक्ता गजकुसुमालवत्, 'दान्ताः' दमितेन्द्रियाः शालिभद्रादिवत्, Page #230 -------------------------------------------------------------------------- ________________ mU053 227 'गुप्ताः' नवब्रह्मचर्यगुप्तिमन्तः श्रीस्थुलभद्रवत्, मुक्ताः' नलोभयुक्ताजम्बूस्वाम्यादिवत्, वैराग्यमार्गमालीनाः' संवेगपथमाश्रिताः अतिमुक्तककुमारकालोदाय्यादिवत्, दशविधसामाचार्यामुक्तलक्षणायामुधुक्ताः, अवश्यं कर्तव्यमावश्यकं यद्वा गुणानां A-समन्ताद्वश्यं करोतीत्यावश्यकं, गुणशून्यमात्मानं A-समन्ताद् वासयति गुणैरित्यावासकमनुयोगद्वारोक्तलक्षणं त्त्रोद्युक्ताः-त्त्प्राः॥ मू. (54) खरफरुसकक्कासाए अनिट्टदुट्ठाइ निहुर्गिराए। निब्भच्छणनिद्धाडणमाईहिं na je pussNti॥ vR. khara0 // खरपरुषकर्कशया गिरा अनिष्टदुष्टया गिरा निष्ठुरगिरा निर्भर्त्सननिर्धाटनादिभिश्च, मोऽलाक्षणिकः, 'ये' मुनयो 'न प्रद्विष्यन्ति' न प्रद्वेषं यान्ति ते सुसाधवो गणयोग्या इति, तत्रखरारे मूढ ! रेअपण्डित! इत्यादिका, पुरुषारेप्रमादिन्!रे कुशील! रेसामाचारीभञ्जक इत्यादिका, कर्कशा 2 जिनाज्ञाभञ्जक! रे उत्सूत्रभाषक ! रेव्रतभाक! इत्यादिका, अनिष्टारे पापिष्ठ ! मुखं मा दर्शय, रे निर्दय ! इतो व्रज, रे वीरवचनोल्लङ्घक ! स्वस्थानं कुरु इत्यादिका। दुष्टारेआचारतस्कर! रेजिनप्रवचननगरप्राकारच्छिद्रकर्तः! रेजिनागमकोशार्थरत्नचौर इत्यादिका, निष्ठुरा रे सूत्रार्थोभयप्रत्यनीक ! रे निलवकुशीलसङ्गकर्तः ! रेजिनाज्ञारामच्छेदक! इत्यादिका, निर्भर्त्सनम्-अङ्गुल्यादिना तर्जनं, निर्धाटनं-वसतिगणादिभ्यो निष्काशनं, आदिशब्दात्तच्चिन्ताकरणादिकं, यद्वाप्रवाहेणैकार्थिकाएतेशब्दाः, यद्वाऽन्योऽपियः सत्परम्परागतोऽर्थः स सङ्ग्राह्य एवेति॥ मू. (55) जे अन अकित्तिजणए नाजसजणए नाकजकारी य । नपवयणुड्डाहकरे kNtthggypaannsese'vi|| vR. je a0|| ye' गणमुनयः नाकीर्तिजनकाः नायशोजनकाः, चकारान्नावर्णजनकाः, नाशब्दजनकाः नोऽश्लाघाजनकाः, तत्र सर्वदिगव्याप्यसाधुवादोऽकीर्तिः, अयशो-निन्दनीयतादि, एकदिग्व्याप्यसाधुवादोऽवर्णः, अर्द्धदिगव्याप्यसाधुवादोऽशब्दः, तत्स्थानएवासाधुवादोऽश्लाघेति, 'नाकार्यकारिणः' नास्द्नुस्स्त्थान्क्र्तार्ः। . 'न प्रवचनोड्डाहकाराः' न प्रवचनमालिन्यकर्तारः, कण्ठे गतः-प्राप्त आगत इत्यर्थः कण्ठगतः प्राणानां-जीवस्य शेषो यत्र, अधस्तनप्रदेशाकर्षणेन बहुप्रदेशबहिकर्षणेन, एवंविधेऽपयवसरे येईधग्विधास्तेसुन्दरान्तेवासिनः, यद्वा कण्ठगतः-कण्ठागतःप्राणस्य-बलस्य शेषो यत्र, एवं विधेऽप्यवसरे ये ईगविधास्ते धन्या इति ॥ मू. (56) गुरुणा कज्जमकज्जे ख्र्क्क्क्स्दुत्त्त्थ्निह्र्गिराए। भणिए तहत्ति सीसा भणंति तं गोअमा! ग्च्छ्ण्। वृ.गुरु0॥'गुरुन्ना' स्वाचार्येण कार्यंचाकार्यंचकार्याकार्यं तस्मिन्, मकारोऽलाक्षणिकः, यत्कृत्यं गुरवो जानन्ति शिष्योऽपि जानाति तत्कार्यमुच्यते यत्कृत्यं गुरवो जानन्ति न तु शिष्यः तदकार्य, अन्यथोत्तमानांकिमपि बाह्यान्तरकार्यं विना जल्पनंनसंभवतीति, यद्वा कार्य-सनिमित्तं अकार्य्-प्र्धान्निमित्त्र्हित्मिति। 'खरकर्कशदुष्टनिष्ठुरगिरा' पूर्वोक्तशब्दार्थया भणिते' कथिते Page #231 -------------------------------------------------------------------------- ________________ 228 गच्छाचार - प्रकिर्णकसूत्रम् 56 सति 'तहत्ति' त्ति तथेति यथा येन प्रकारेण यूयं वदथ तथा तेन प्रकारेणेति 'शिष्याः' सुविनेयाः 'भणन्ति' कथयन्ति यत्र तं गच्छं हे गौतम! त्वं जानीहीति, सिंहगिरिगुरुशिष्यवदिति ॥ मू. (57) दुरुज्झिय पत्ताइसु ममत्तए निप्पेहे सरीरेऽवि । जायमजायाहारे (जत्तयमत्ताहारे) बायालीसेसणाकुसले । / वृ. दूरु0 ॥ 'dUrujjhiya'tti प्राकृत्वाद्विभक्तिलोपः दूरतस्त्यक्तं ममत्वं, क्व ? - पात्रादिषु, आदिशब्दाद्वस्तुवसतिश्राद्धनगरग्रामदेशादिषु यैरिति शेषः, तथा 'निस्पृहाः' ईहारहिता मेघकुमारादिवत् 'शरीरेऽपि' स्ववपुष्यपि, 'यात्रामात्राहारकाः' तत्र यात्रा - संयमगुरुवैयावृत्यस्वाध्यायादिरूपा मात्रा तु तदर्थमेव पुरुषस्त्रीषण्ढानां द्वात्रिंशदष्टाविंशतिचतुर्विंशतिक्रमेण कवलप्रमाणमध्यात्परिमिताहारग्रहणमिति । कवलप्रमाणं च कुक्कुट्यण्डं, कुक्कुट्या अण्डं कुकुट्टयण्डं, कुकुटी द्विधा - द्रव्यभावभेदतः, द्रव्यकुकुटी द्विधा - उदरकुकुटी 1 गलकुकुटी च 2, तत्र साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्याघ्रातं स आहार एव उदरकुकुटी, उदरपूरकाहार इत्यर्थः, तस्य द्वात्रिंशत्तमो भागोऽण्डकं, तत्प्रमाणं कवलस्य 1 / गल एव कुकुटी तस्या अन्तरालमण्डकं, अयं भावः - अविकृतास्यस्य पुंसो गलान्तराले यः कवलोऽविलग्नः प्रविशति तत्प्रमाणं कवलस्य, भावकुकुटी तु येनाहारेण भुक्तेन न न्यूनं नाप्यत्याघ्रातं स्यादुदरं घृतिं च समुद्वहति तावत्प्रमाण आहारो भावकुकुटीति 2 / यद्वा 'जायमजायाहारेऽत्ति जाताजाताहारपारिष्ठापनिकायां कुशलाः - निपुणा इत्यर्थः, तत्राधाकर्मणा लोभाद्गृहीतेन विषमिश्रेण मन्त्रादिसंस्कृतेन दोषेण च जातोच्यते, आचार्यग्लानप्राघूर्णकार्थे दुर्लभद्रव्ये सहसालाभे सत्यधिकग्रहणेऽजातोच्यत इति । अथवा जातो- गुरुग्लानादियोग्य आहार उत्पन्नस्तद्रक्षणे निपुणाः, तत्र वा निस्पृहाः, अजातो- गुरुग्लानादियोग्य आहारः अनुत्पन्नस्तदुत्पादने कुशला इति । तथा 'द्विचत्वारिंशदेषणाकुशलाः ' तत्रैषणा चतुर्धा, कस्याप्येषणे ति नामेति नामैषणा 1, एषणावतः साध्वादेरियमेषणेति स्थापनेति स्थापनैषणा 2, द्रव्यैषणा - सचित्ताचित्तमिश्रद्रव्यभेदात्रिधा 3, भावैषणाऽपि गवेषणा 1 ग्रहणैषणा 2 ग्रासैषणा 3 भेदात्त्रिधा, तत्र गवेषणायामाधाकर्मादिधात्र्यादिद्वात्रिंशद्दोषाः, ग्रहणैषणायां शङ्कितादिदशदोषाः, ग्रासैषणायां संयोज - नादिपञ्चदोषा विज्ञेया इति ॥ मू. (58) तंपि न रूवरसत्थं न य वण्णत्थं न चेव दप्पत्थं । संजमभरवहणत्थं अक्खोवंगं व वहणत्थं ॥ वृ. तंपि na0 ॥ 'तमपि ' आहारं न 'रूपरसार्थं' तत्र रूपं - शरीरलावण्यं रसश्च - भोजनास्वादस्तदर्थं न 'न च वर्णार्थं' न च शीरकान्त्यर्थमित्यर्थ, 'न चैव दर्पार्थं' न चानङ्गवृद्धयर्थं भुञ्जीतेति शेषः, किन्तु 'संयमभरवहनार्थं चारित्रभारवहनार्थं भुञ्जीत, किमिव ? -अक्षोपाङ्गमिव वहनार्थम्, एतदुक्तं भवति-यथाऽभ्यङ्गं शकटाक्षे युक्त्या दीयते न चातिबहु न चातिस्तोकं भरवहनार्थं साधूनामाहारः ॥ तमपि कारणे भुङ्क्तेऽतः कारणमाह Page #232 -------------------------------------------------------------------------- ________________ mU049 229 मू. (59) वेअण 1 वेयावच्चे 2 इरिअट्ठाए a3 स्ण्ज्म्त्त्त्थाए4॥ तह पाणवत्तिआए 5 छटुंपुण धम्मचिंताए 6.. वृ. वेअन्न्0॥ क्षुद्वेदनोपशमनाय भुङ्क्ते, यतो नास्ति क्षुत्सशी वेदना, उक्त्न्य्च्॥1॥ "पंथसमा नत्थि जरा, दारिद्दसमो परिभवो न्त्थि। . मरणसमं नस्थि भयं, छुहासमा वेयणा न्त्थिः॥" अतस्तप्रशमनार्थं भुञ्जीत 1, बुभुक्षितः सन् वैयावृत्यं कर्तुन शक्नोति, अतो गुरुग्लानशैक्षादिवैयावृत्यकरणाय भुञ्जीत 2, ईर्यार्थ ईसिमित्यर्थं 3, संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारस्तपालनार्थं, बुभुक्षित एनं कर्तुं न शक्नोतीतिकृत्वा 4 / / __ तथाप्राणा-जीवितंतेषांवृत्यर्थं-रक्षार्थंपरिलापननिमित्तमित्यर्थ 5, षष्ठंपुनर्धर्मचिन्तार्थम्, सूत्रार्थानुचिन्तनादिलक्षणंशुभचित्तप्रणिधानं, एतदपिबुभुक्षितःक्तुंन शक्नोतीतिकृत्वा भुञ्जीतेति shessH6॥ मू. (60) जत्थ य जिट्टकनिट्ठो जाणिज्जइ जित्त्त्त्व्य्न्न्भुमान्नो। दिवसेणविजो जिट्टो न य हीलिजइ स गोअणा! गच्छो । वृ. जत्थ y0॥ यत्र गणे 'ज्येष्ठः' व्रतपर्यायेण वृद्धः 'कनिष्ठः' दीक्षापर्यायेण लघुः, चशब्दान्मध्यमपर्यायोऽपि, ज्ञायते अयंज्येष्ठः अयं लघुःअयंमध्यमः इत्येवंप्रकटत्वेन विज्ञायते, कस्मात् ज्ञायते?-ज्येष्ठवचनंतस्य तस्मिन् वाबहुमान-सन्मानंयत्पूज्यैः प्रतिपादितं तत्तथेत्येवं ज्ञायत इति। तथा यत्र दिवसेनापि यो ज्येष्ठः स न हील्यते वचनोल्लङ्घनसम्मुखजल्पनमर्मोद्घाटनादिप्रकारेण चकारा यत्र पर्यायेण लघुतरोऽपि गुणवृद्धो न हील्यते वज्रं प्रति सिंहगिरिशिष्यरत्लवृन्दवत् हे गौतम ! स गच्छ इति । अथाऽऽआधिकारमाहमू. (61) जत्थ य अज्जाकप्पो पाणच्चाएवि रोर्दुभिक्खे। न य परिभुंजइ सहसा गोयम ! गच्छंतयं भणियं । वृ.ज्त्थ्य्0॥य्त्र्च् गणेआर्याकल्पः-साध्व्यानीतंरोरदुर्भिक्षेप्राणत्यागेऽपि 'sahasa'tti सिद्धान्तोक्तविधिमकृत्वान परिभुज्यते, यद्वा यत्र चगणे आर्याकल्पः-साध्व्यानीतमशनादिकमित्यर्थः सहसेत्युत्सर्गमार्गेण न परिभुज्यते, अपवादे तु परिभुज्यते, जवाबलक्षीणश्रीअन्यकापुत्राचार्यादिवत्, हे गौतम ! 'गच्छः' गणः 'तयं तिसःमया भणितः, आर्षत्वादत्र विभक्तिपरिणामः |अस्य् गाथाया व्याख्यानमन्यदपि जिनाज्ञापूर्वकं क्र्त्व्य्मिति॥ अथोत्सर्गेण जल्पनपरिचयादिकं निवारयन्नाहमू. (62) जत्थ य अजाहिं समं थेरावि न उल्लवंति ग्य्द्स्न्ना। न य झायंति थीणं अंगोवंगाइं तं ग्च्छ्ण्। वृ.ज्त्थ्य्0॥य्त्र्ग्न्ने 'आर्याभिः' साध्वीभिः 'सम' सार्द्धचकाराद्रण्डागतकान्तादिभिः स्त्रीभिः सार्धंच तरुणाःसाधव आस्तास्थविराअपि 'नोल्लपन्ति' ननिष्कारणमालापसंलापादिकं कुर्वन्तीत्यर्थः, स्थविरास्त्रिधा, तत्र षष्टिवर्षजाता जातिस्थविराः 1 समवायधराः श्रुतस्थविराः 2 विंशतिवर्षपर्यायाः पर्यायस्थविराः, 3 किंभूताः ? Page #233 -------------------------------------------------------------------------- ________________ 230 गच्छाचार-प्रकिर्णकसूत्रम् 62 ___गताः-प्रनष्टादशना-दन्तायेषांतेगतदशनाः, 'नध्यायन्ति' नसरागदृष्ट्या चिन्तयन्तीत्यर्थः 'स्त्राणां नारीणां, कानि? -'अङ्गोपाङ्गानि तन अङ्गान्यष्टौ बहाध 2 ऊरुद्वय 4 पृष्ठि 5 शिरो6 हृदयो7दर 8 लक्षणानि, उपाङ्गानि-कर्णनासिकादीनि, चकारान्न विलोकयन्तिकदाचिद्दष्टाऽपि नान्यस्मिन् वर्णयन्ति स गच्छ इति ॥ किञ्चमू. (63) वजेह अप्पमत्ता अजासंसग्गि aggivissrisN। अजानुचरो साहू लहै अकित्तिं खु अचिरेण । / वृ.vje0॥'व्र्ज्य्त्' मुञ्चत 'अप्रमत्ताः' प्रमादवर्जिताः सन्तोयूयं, कं?-'आर्यासंसर्ग एकान्तसाध्वीपरिचयादिकमित्यर्थः, किंभूतं ? -'अग्निविषसध्शं' यथाऽग्निना सर्वं भस्मसास्यात्तथाऽऽसां संयोगे चारित्रं भस्मसाद्भवति, यथा च तालपुटविषं जीवानां प्राणनाशकरं भवति तथाऽऽसां परिचयश्चारित्रप्राणनाशकरः, कूल्वालुक्व्त्। तथा आर्यानुचरः' आर्या-साध्वीतस्याअनुचरः-किङ्करः, कः? - साधुः' मुनि लभते' प्राप्नोति 'अकीर्ति' असाधुवादं यथा अहोसाधुत्वं अहो तपोधनत्वं अहोत्यक्तगृहगृहिणीसङ्गत्वं अहो शिवमार्गसाधकत्वं अहो इन्द्रियबाधकत्वमित्याद्यवर्णवादरूपंखुयस्मादर्थे अचिरेण इति स्तोककालेन, अतो हे मुनयः! आर्यासंसर्ग वर्जयतेति ॥ मू. (64) थेरस्स तवस्सिस्स व बहुस्सुअस्स व प्मान्न्भूय्स्स्। अज्जासंसग्गीए जनजंपणयं हविजाहि ॥ वृ. थेर्0॥ स्थविरस्य' वृद्धस्य 'तपस्विनो वा' अष्टामादितपोयुक्तस्य वा 'बहुश्रुतस्य' अधीतबागमस्य वा 'प्रमाणभूतस्य' सर्वजनमान्यस्य एवंविधस्य सादोरपि 'आर्यासंसर्गेण' बहुतमसाध्वीपरिचयेन 'जनजंपणयंति लोकमध्येऽपकीर्तिलक्षणं भवेत् यथा एष सुलक्षणो नेति॥ मू. (65) किं पुण तरुणो अबहुस्सुओ अ नयवि हु विगित्त्त्त्त्व्च्र्न्नो। अज्जासंसगीए जनजंपणयं न पाविजा ॥ वृ.किण्पुन्न्0॥ किंपुनः 'तरुणः' युवा, किंभूतः? -'अबहुश्रुतः' आगमपरिज्ञानरहितः, चकारान्न देशादौ मुख्यत्वेन प्रवृत्तः, नचापिहुविकृष्टतपश्चरणो-नदशमादितपःकर्ता, एवंविधो मुनि 'आर्यासंसर्या' निष्कारणं मुण्ड्या सह विकथापरिचयादिकरणेन 'जनवचनीयतां' लोकापवादलक्षणां किं न प्राप्नुयात् ?, अपितु प्राप्नुयादित्यर्थः ॥ मू. (66) जैवि सयं थिरचित्तो तहावि स्ण्स्ग्गिल्द्ध्प्स्राए। अग्गिसमीवे व घयं विलिज चित्तं खु अजाए। वृ. ji0॥ यद्यपि 'स्वयं' आत्मना 'स्थिरचित्तः' ढाध्यवसायः साधुस्तथाऽपि तस्य मुनेः संसा-गमनागमनादिरूपया लब्धः-प्राप्तः प्रसरः-अवसरोघटीद्विघट्यादिवार्तालापादिरूपो यया सा तया आर्यया अग्निसमीपे घृतवत् विलीयते रागवद्भवतीत्यर्थः 'चित्तं साधोः साध्व्यध्यवसानरूपं 'खु' nishcyeneti॥ मू. (67) सव्वत्थ इथिवग्गंमि अप्पमत्तो सया अवीस्त्यो। नित्थरै बंभचेरं तब्विवरीओ न नित्थरै । / Page #234 -------------------------------------------------------------------------- ________________ 231 mU067 वृ.svv0॥ सर्वत्र' दिवानिशागृहाङ्गणमार्गादिषु स्त्रीवर्गे' अनाथरण्डामुण्ड्यादिरामावृन्दे ऽअप्रमत्तः रामाभिः सह निद्राविकथादिप्रमादरहितः सन् 'सदा' सर्वकालं 'अविश्वस्थः (स्तः) विश्वासरहितोरामासु एवंविधो निस्तरति' निरतीचारंपालयतीत्यर्थः, किं? -'ब्रह्मचर्य' मैथुनत्यागरूपं, 'तद्विपरीतः' उक्तविपर्यस्तो "न निस्तरति न ब्रह्मचर्यं पाल्य्तीत्य्र्थ्ः॥ मू. (68) सव्वत्थेसु विमुत्तो साहू सव्वत्थ होइ अप्प्व्सो। / सो होइ अणप्पवसो अजाणं अनुचरंतो u॥ svvtthe0॥ सर्वार्थेषु सर्वहेयपदार्थेषु 'विमुक्तः' ममतादिरहितः 'साधुः' मोक्षसाधकः 'सर्वत्र क्षेत्रकालद्रव्यभावादिषु भवति 'आत्मवशः' नकुत्रापि परवशोभवतीत्यर्थः, सः' मुनिर्भवति 'अनात्मवशः' परवशः य आर्याणां 'अनुचरत्वं कुर्वन्' सेवकत्वं निष्पादयन् तिष्ठतीति । अत्र दृष्टान्तमाहमू. (69) खेलपडिअमप्पाणं न तरै जह मच्छिआ विमोएउण्। अजानुचरो साहू नतरै अप्पं विमोएउण्॥ वृ.खेल्0॥shlessmptitmaatmaanN 'नतरति' न शक्नोतियथा मक्षिका 'मोचयितुं' पृथक् कर्तुस्थानान्तरे गन्तुमित्यर्थः एवं आर्यानुचरः' साध्वीपाशबद्धपादः साधुः 'natarati'nazaknoti 'आत्मानं विमोचयितुं' स्वेच्छया ग्रामादिषु विह्र्तुमित्य्र्थ्ः॥ मू. (70) साहुस्स नत्थि लोए अजासरिसा हुबंधणे उव्मा। धम्मेण सह ठवंतो नयसरिसो जाण असिलेसो॥ वृ. साहु0 ॥ "साधोः' मुनेः 'नास्ति' न विद्यते, क? -'लोके' प्राकृतजने 'आर्यासशी' साध्वीतुल्या 'हुः निश्चितं 'बन्धने पाशलक्षणे ऽउपमा तत्सशंवस्त्वित्यर्थः, apavAdApavAdamAha'jANa'ttiyAHsAdhvIH संयमभ्रष्टाधर्मेणसह स्थापयन्साधुः 'नयसदृशः' आगमवेदीत्यर्थः अश्लेषः' अबन्धको ज्ञातव्य इति । 'क्वचिद्वितीयादेः' इति प्राकृतसूत्रण जाणेत्यत्र द्वितीयार्थे स्स्स्स्त्थी। अथवा धर्मात् श्रुतचारित्रात्काञ्चिद्दष्टां ज्ञात्वा दृष्ट्वा तत्पाद्वेगच्छोपदेशपरिचयादिकं कृत्वा धर्मेण सह' श्रुतचारित्रलक्षणेनसह स्थापयन् उपलक्षणत्वाततीवगहनवृक्षदुर्गेव्याघ्रसिंहादिश्वापददुर्गे म्लेच्छादिभयमनुष्यदुर्गे गर्तापाषाणादिविषमस्थाने विषमपर्वते वा प्रस्खलमानां सर्वगात्रैः पतन्ती वा बाह्वादावङ्गे गृह्णन् सर्वाङ्गीणं वा धारयन् एवमुदकपङ्कादौ अपकसन्ती अपोह्यमानां वा नष्टचित्तां दीप्तचित्तां लाभादिमदेन परवशी भूतहृदयां यक्षाविष्टां उन्मादप्राप्तां उपसर्गप्राप्तां संयत्या गृहस्थेन वा समं साधिकरणांसप्रायश्चित्तप्रायश्चित्तभयेन विषण्णांप्रायश्चित्तं वहन्तीं तपसा क्लान्तां वा सर्वाङ्गीणं धारयन् देशतः साहयन् वा स्थानाङ्गपञ्चमस्थानकोक्तसभयादिकारणैरेकत्र तिष्ठन्नपि 'नयसरिसोऽत्ति नयसशो भवति साधुः, कोऽर्थः । तथा 'जाण असिलेसोऽत्ति अश्लेषः' अबन्धकः 'jANa'tti ज्ञातव्यः,आर्षत्वात्तव्यप्रत्ययलोपोऽत्र, अशुभकर्मबन्धकारको न भवतीत्यर्थः । अस्या गाथाया अन्याऽपि यथागमं व्याख्या कार्येति । पुनः साधुशिक्षाप्रदानेन गुणवर्णनेन च गुणस्वरूपमाहमू. (71) वायामित्तेणवि जत्थ भट्टचरित्तस्स निग्गहं विहिन्ना। बहुलद्धिजुअस्सावी कीरै गुरुणा तयं gcchN। Page #235 -------------------------------------------------------------------------- ________________ 232 गच्छाचार-प्रकिर्णकसूत्रम् 71 वृ. वाया0॥ वाङ्मात्रेणापि, आस्तां क्रियया, भ्रष्टचारित्रस्य विधिना निग्रहं यत्र क्रियते यद्वा बहुलब्धियुक्तस्यापि स गच्छः, 'वाङ्मात्रेण' वचनव्यापारेण रे कुशील ! रे अपण्डित! रे जिनाज्ञाभञ्जक! रे सद्गच्छमर्यादावल्लीकन्दकुद्दाल! इत्यादिना, अपिशब्दान्मनसा यथाऽयं न संयमगुणकारी अतः शिक्षा देयेत्यादिचिन्तनेन कायेन-करचालनशिरःकम्पनादिना यत्र गणे, कस्य ? _'भ्रष्टचारिस्य' शिथिलसंयमस्य 'निग्रहः' दण्डः विधिना' सूत्रोक्तप्रकारेण, कथंभूतस्य बहुलब्धियुक्तस्यापि' Amaja'SadhiviNmUtrauSadhizleSmauSadhyAdisahitasyApi 'क्रियते' विधीयते 'गुरुणा' स्वधर्माचार्येण 'तयंति स गच्छः । किञ्चिल्लब्धिस्वरूपं य्था॥1॥ "आमोसहि 1 विप्पोसहि 2 खेलोसहि 3 जल्लओसही 4 चेव । सव्वोसहि 5 संभिन्नसोय 6 ओही 7 रिउ 8 विउलमैलद्धी । / ॥2॥चार्न्न् 10 आसीविस 11 केवली य 12 गणधारिणो 13 य पुव्वधरा 14 अरहंत 15 चक्कवट्टी 16 बलदेवा 17 वासुदेवाय 18 ॥ ॥ 3 ॥ खीरमहुसप्पिआसव 19 कुट्ठयबुद्धी 20 पयानुसारी य 21 / तह बीयबुद्धि 22 तेअग 23 आहारग 24 सीयलेसा य 25 ॥ ॥ 4 ॥ वेउव्विदेहलद्धी 26 अक्खीणमहानसी 27 पुलाया य 28 / परिणामतवविसेसेण एमाई हुंति ल्द्धीओ॥ ॥ 5 ॥ भवसिद्धियपुरिसाणं एयाओ 28 हुंति भणिय ल्द्धीओ। ___भवसिद्धियमहिलाणवि जत्तिय जायंतितं वुच्छं । / ॥ 6 ॥ अरिहंत 1 चक्कि 2 केसव 3 बल 4 संभिन्ने य 5 चारणे 6 पव्वा 7 / गणहर 8 पुलाय 9 आहारगंच 10 नहु भवियमहिलाणं । / ॥ 7 ॥ * अभवियपुरिसाणं पुन दस पुव्विल्ला उ केवलित्तं च 11 / उज्जुमई 12 विपुलमई 13 तेरस एयाउ न हु हुंति । / ॥ 8 ॥ अभवियमहिलाणं पुण एयाओ न हुंभणियलद्धीओ 13 / महुखीरासवलद्धीवि नेव सेसा उ अविरुद्धा । / इति॥ मू. (72) जत्थ य सन्निहिउक्खडआहडमाईण नाम्घ्न्नेऽवि। पूईकम्मा भीआ आउत्ता क्प्प्तिप्पेसु॥ वृ. जत्थ y0॥य्त्र् च गणे ऽसन्निहित्ति आहारमनाहारं च तिलतुषमात्रमपि पानकं वा बिन्दुमात्रमपि तेषां निशास्थापनं संनिधिरुच्यते, संनिधिपरिभोगे रक्षणे च चतुर्गुरु प्रायश्चित्तं आत्मसंयमविराधना अनवस्थाऽऽज्ञाभङ्गादिदोषाः गृहस्थतुल्यश्चेति, उक्तंच dshvaikaalike॥1|| "लोभस्सेसमणुप्फासो, मन्ने अन्न्य्राम्वि। __ जे सिया सन्निहीकामे, गिही पव्वइए न से ॥ " इति। अत्रद्वितीयपदं nishiithcuurnnitojnyeymiti| "उक्खडत्ति औद्देशिकं, तच्चौधविभागभेदाद्दिधा, तत्र स्वार्थाग्निज्वालनस्थाल्यारोपणादिके व्यापारे यः कश्चिदागमिष्यति तस्य दानार्थं यक्रियते तदोधौद्देशिकं, विभागउद्देशिकंतु-उद्दिष्टकृतकर्मेतिमूलभेदरयरूपंउद्देशसमुद्देशादेशसमादेशोत्तर Page #236 -------------------------------------------------------------------------- ________________ mU072 233 भेदेन द्वादशविधं, तत्र स्वार्थमेव निष्पन्नं भिक्षादानाय यत्पकल्पितं तदुद्दिष्टं 1, यत्कृतोदृत्तं शाल्योदनादि दानाय करम्भः क्रियते तत्कृतं 2, यत्कृतोदृत्तं मोदकचूर्णादि भूयः पाकगुडक्षेपेण दानाय मोदकाः क्रियन्ते तत्कर्म 3, तत्र च ये केघन अवपतन्ति तेभ्यो दातव्यमित्युद्देशः 1, पाषण्डिनां दातव्यमिति समुद्देशः 2,श्रमणानां-शाक्यादीनामादेशः 3, निर्ग्रन्थानाम्-आर्हतानां समादेश 4 इति। _ AhaDamAINa'tti स्वपरग्रामादेर्जलस्थलपथेन पादाभ्यां नावादिना गन्त्रयादिवाहनेन वा साध्वर्थं भक्तपानवस्त्रपात्राद्यानयनमभ्याहतमुच्यते, तेषां, आदिशब्दापूतिव्यतिरिक्तानामन्येषां दोषाणां च, पूतिदोषस्त्वग्रे वक्ष्यमाणत्वात्, नामग्रहणेऽपि मुनयो भीता भवन्ति । ___ 'पूईकम्मत्ति आधाकर्मादिषोडशविध उद्गमः, सचसामान्यतो द्विधा-विशोधिकोटि 1 रविशोधिकोटिश्च 2, तत्राधाकर्म सभेदं 1 विभागउद्देशिकस्य द्वादशविधस्यान्त्यं भेदत्रयं कर्मसमुद्देश 1 कमदेइश2 कर्मसमादेश 3 लक्षणं2 पूतिराधाकर्मलेशश्लेषः 3 मिश्रजातंपाषण्डिगृहिमिश्रंसाधुगृहिमिश्र4, बादरप्राभृतिका गुर्वागमनं ज्ञात्वा विवाहादिलग्नस्याग्रतः पश्चात्करणलक्षणा 5 अध्यवपूरः स्वगृहपाषण्डिमिश्रः स्वगृहसाधुमिश्रः 6, इयमविशोधिकोटिः, अस्याः शुष्कसित्थुनाऽपिपूतिकर्मभवेत्, कल्पत्रयेतुदत्तेशुद्धति, उद्गमस्यशेषंदोषजालंविशोधिकोटिः, अस्यां मिलितायां यदि विवेकः कर्तुशक्यते तदा शुद्धि, नो चेत् क्ल्प्त्र्येन्नेति। तथा आउत्ताकप्पतिप्पेसुत्ति कल्पत्रेपउअसंसृष्टनीरादिनास्वस्वगच्छोक्तसमाचारीविशेषउ तयोरायुक्ताः, यद्वा आयुक्ता-उद्यमपराः, कयोः ?-कल्पश्च-पात्रवस्त्रक्षालनलक्षणः त्रेपश्च-अपानादिक्षालनलक्षणः कल्पत्रेपौतयोः कल्पत्रेपयोः, तत्रकल्पोजघन्यमध्यमोत्कृष्टभेदेन विधा, कथं? ओदनमण्डकयवक्षोदकुल्माषराजमाषचपलचपलिकावृत्तचनकसामान्यचन कनिष्पावतुबरीमसूरमुद्गाद्यलेपकृदाहारे गृहीते पात्रे एको मध्ये कल्पः 1 द्वितीयो बहिः 2 तृतीयस्तु सर्वत्रेति कल्पत्रयं 3 जघन्यतः 1 शाकपेयायवागूकोद्रवोदनराद्धमुद्गदाल्याद्यल्पलेपकृदाहारे गृहीते पात्रे कल्पत्रयं मध्ये तत एक बहिर्मध्ये च तत एकः सर्वत्रेति कल्पपञ्चकं मध्यमतः 2 क्षीरदधिक्षीरपेयातैलघृतमुद्गपानकातीवरसाधिके बहुलेपकृदाहारे गृहीते कल्पत्रयं मध्ये ततो द्वौबहिर्मध्येततो द्वौ हस्तमुखपात्रबहिर्मध्ये सर्वत्रेतिकल्पसप्तकमुत्कृष्टतः 3, सामान्येनचसर्वत्रापि कल्पसप्तकं देयमिति वृद्धवादः, हस्ते तु मणिबन्धं यावत्कल्पादेया इति। त्रेपः-अपानादिक्षालनविधिः, तथा चोक्तं श्रीनिशीथसूत्रतृतीयचतुर्थोद्देशके--"जेभिक्खू वा भिक्खुणीवा उच्चारपासवणं परिठावेत्तापरंतिण्हणावापूराणंआयमइआयमंतंवा साइजई" सूत्र्म्|अस्य् चूर्णि:-"नावत्तिपसईताहिं तिहिं आयमियव्वं, अन्ने भणंति-अंजलि पढमनावापूर तिहा करेति, अयवये विगिंचइ, बितियं नावापूरं तिहा करेत्ता सर्वावयवान विसोहेइ, ततियं नावापूरं तिहा करेत्ता तिन्नि कप्पे करेइ, सुद्धं अतो परं जै तो 'mAsalahuM'ti षट्कायवधदोषो बकुशत्वंच, कारणेतु "अतिरित्तेणआयामइजेण वा निल्लेवं निग्गंधं bhavatI"tyarthaH, तथा कारणे तुमूत्रेणापि कल्पते, उक्तञ्च बृहत्कल्पे "नो कप्पइ निग्गंथाण वा निग्गंथीण वा अन्नमन्नस्स मोयं आइयत्तए वाआयमित्तए वा Page #237 -------------------------------------------------------------------------- ________________ गच्छाचार-प्रकिर्णकसूत्रम् 72 नन्नत्य गाढेसुवा रोगायंकेसु" नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीनां वा अन्योऽन्यस्य-परस्परस्य मोकं-मूत्रमापातुं वा आचमितुं वा, किं सर्वथैव ?, नेत्याह-गाढा-अहिविषविशूचिकादयः अगाढाश्च-ज्वरादयो रोगातङ्कास्तेभ्योऽन्यत्र न कल्पते, तेषु कल्पते इत्यर्थः इति, एवंविधाः साधवो यत्र भवन्ति स ग्च्छ्ः॥ मू. (73) मौए निहुअसहावे हासद्दवविवज्जिए विगहमुक्के । असमंजसमकरते गोयरभूमट्ट विहरति । / वृ. mue0॥द्र्व्य्भाव्भेदान्मूदुका द्विधा, तत्र द्रव्यमृदुका अर्कतूलादिकाः भावमृदुकाः सिद्धान्तयथोक्तकथकाः जिनोक्तेनिशङ्कादिस्वभावावा 'निभृतस्वभावाः' अपवादापवादागमश्रवणेगुरुणा विद्यामन्त्रादिरहस्ये कथितेऽपि गम्भीरस्वभावाःगुर्वादिनाताडिताअपिगुरुकुलावासे निश्चलचित्तावा हास्यद्रवविवर्जिताः' तत्रहास्तं-सामान्येन हसनं द्रवः-परोपहासः, यद्वा हास्यंदन्तोद्घाटनादिना हसनं द्रवः-कर्करादिना क्रीडादिकरणं 'विगहमुक्के' विकथाविमुक्ताः 'असमञ्जसं गुर्वाज्ञाभङ्गाद्यन्यायमकुर्वन्तः गोरिवचरणंगोचरस्तस्यभूमिर्गोचरभूमिस्तदर्थं विहरन्ति, अयं भावः-ज्ञानादिप्रयोजने भ्रमन्तिन निस्स्प्र्योज्ञ्मिति|य्द्वा गोचरभूमि-अभिग्रहस्य द्वितीयो भेदस्तस्याष्टौ भेदास्तदर्थं विचरन्ति, उपलक्षणादन्येऽपि ग्राह्याः॥ सचाभिग्रहोद्रव्यक्षेत्रकालभावभेदाच्चतुओं, तत्रलेपकृतंजगारिप्रमुखमलेपकृतंवावल्लादिकं द्रव्यमहं ग्रहीष्यामि, अमुकेन वा दर्वीकुन्तादिना दीयमानमहं ग्रहीष्येऽयं द्रव्याभिग्रहः 1 / / क्षेत्राभिग्रहेऽष्टौ गोचरभूमयो, यथा यस्यामेकां दिशमभिगृह्योपाश्रयान्निर्गतः प्राञ्जलेनैव पथा समश्रेणिव्यवस्थितगृहपङ्क्तौ भिक्षार्थं परिभ्रमन् ताव याति यावत्पङ्क्तौ चरमगृहं, ततो भिक्षामगृह्णन्नेवापर्याप्तेऽपिप्राञ्जलयैवगत्या प्रतिनिवर्त्तते सा ऋज्वी 1, यत्र पुनरेकस्यांगृहपङ्क्तौ परिपाट्या भिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयस्यां गृहपङ्क्तौ भिक्षामटति सा गत्वाप्रत्यागतिका 2, यस्यांतुवामगृहाद्दक्षिणगृहेदक्षिणगृहाच्चवामगृहे भिक्षांपर्यटति सागोमूत्रिका 3, यस्यां तु त्रिचतुरादीनि गृहाणि विमुच्याग्रतः पर्यटति सा पतङ्गवीथिका 4 / / यस्यां तु साधुः क्षेत्रं पेटावच्चतुरन विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षामटति सा पेटा 5, अर्द्धपेटाऽप्येवमेव नवरमर्द्धपेटासशसंस्थानयोर्दिगद्वयसंबद्धयोर्गृहश्रेण्योरत्रपर्यटति, 6तथा शम्बूकः-शङ्कस्तद्वत्यावीथि साशम्बूका, सा द्वेधा-यस्यां क्षेत्रमध्यभागात् शङ्खावर्त्तया परिभ्रमणभझ्या भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति साऽभ्यन्तरशम्बूका 7, यस्यां तु क्षेत्रबहिर्भागात्तथैव भिक्षामटन् मध्यभागमायाति सा बहिःशम्बूका 8 / तथा श्रीवीरस्योदुमबरविषयोऽन्योऽपि स्वपरग्रामे गृहसझ्याविषयः क्षेत्राभिग्रहः 2, अमुकवेलायां मया भिक्षार्थं गन्तव्यमिति कालाभिग्रहः 3 / तथा गायन् रुदन् अपसरणं कुर्वन् संमुखमागच्छन् पराङ्मुखः अलङ्कृतोऽनलङ्कृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्ययं भावाभिग्रहः 4 इति॥ मू. (74) मुणिणं नानाभिग्गह दुक्करपच्छित्तमनुचरंताणं । ___ जायै चित्तचमकं देविंदाणंपितं ग्च्छ्ण्। मुणिणं0 ॥ 'मुनीन्' साधून् 'नानाऽभिग्रह' पूर्वोक्तलक्षणं दुष्करप्रायश्चित्तं चानुचरतो Page #238 -------------------------------------------------------------------------- ________________ mU0 74 235 - दृष्टेति गम्यते 'जायते' उत्पद्यते चित्ते - मनसि चमत्कारः - आश्चर्यं चित्तचमत्कारः, केषां ? देवेन्द्राणामपि यत्रैवंविधा मुनयो भवन्ति स गच्छः । तत्र प्रायश्चित्तं दशधा - आहारादिग्रहणोच्चारस्वाध्यायभूमिचैत्ययतिवन्दनार्थं पीठफलकप्रत्यर्पणार्थं कुलगणसङ्घादिकार्यार्थं च हस्तशताद्बहिर्निर्गमे आलोचना प्रायश्चित्तं भवति, आलोचना च गुरोः पुरतः प्रकटीकरणं तेनैव शुद्धिः 1 / समितिगुप्तिप्रमादे गुर्वाशातनायां विनयभङ्गे इच्छाकारादिसामाचार्यकरणे लघुमृषावादादत्तादानमूर्च्छासु अविधिनाऽऽवासादिकरणे कन्दर्पहास्यविकथाकषायविषयानुषङ्गादिषु प्रतिक्रमणं प्रायश्चित्तं मिथ्यादुष्कृतं, तेनैव शुध्यति न गुरुसमक्षमालोच्यते इति भावः 2 / सहसाऽनाभोगेन वा संभ्रमभयादेर्वा सर्वव्रतातिचारेषु उत्तरगुणातीचारेषु वा दुश्चिन्तितादिषु कृतेषु वा मिश्रं प्रायश्चिततं यद् गुरोः पुर आलोच्य तदादिष्टं मिथ्यादुष्कृतं दत्त इति भावः 3 / पिण्डोपधिशय्यादिकेऽशुद्धे ज्ञाते यद्वा कालातिक्रान्ते क्षेत्रातिक्रान्ते अनुद्गतेऽस्तमिते वा गृहीते करणगृहीते उद्धरिते वा भक्तादिके विवेकः प्रायश्चित्तं त्यजन् शुद्ध इत्यर्थः 4, नौनदीसन्तारसावद्यस्वप्नादिषु कायोत्सर्ग प्रायश्चित्तं 5 / पृथ्व्यादीनां संघट्टादौ तपः प्रायश्चित्तं 6 / यः षण्मासक्षमकोऽन्यो वा विकृष्टतपःकरणसमर्थस्तपसा गर्वितो भवति यथा किं ममानेन प्रभूतेनापि तपसा क्रियत इति तपःकरणासमर्थो वा ग्लानाऽसहबालवृद्धादि तथाविधतपः श्रद्धानरहितो वा निष्कारणतोऽपवादरुचिर्वा भवति तस्य छेदः प्रायश्चित्तं, अहोरात्रपञ्चदशकादिक्रमेण पर्यायच्छेदः क्रियत इति भावः 7 / आकुट्टया पञ्चेन्द्रियवधे दर्पेण मैथुने उत्सन्नविहरे इत्यादी मूलं प्रायश्चित्तं, पुनर्द्रतारोपणमिति भावः, भिक्षोर्नवमदशमप्रायश्चित्तापत्तावपि मूलमेव दीयते 8 / स्वपक्षे परपक्षे वा निरपेक्षप्रहारिणि करादिघातके वा अर्थादाने इत्यादी अनवस्थाप्यार्हं प्रायश्चित्तं, यावदुत्कृष्टं तपो नाचीर्णं तावद् व्रतेषु न स्थाप्यते पश्चात्तु स्थाप्यत इति भावः, एतप्रायश्चित्तमुपाध्यायस्यैव दीयते 9 तीर्थकरादीनां बहुश आशातनाकारिणि नृपघातके नृपाग्रमहिषीप्रतिसेवके स्वपरपक्षकषायविषयप्रदुष्टे स्त्यानार्द्धिनिद्रावति पाराञ्चिकप्रायश्चित्तं स त्वव्यक्तलिङ्गधारी जिनकल्पिवत् क्षेत्राद्वहि स्थाप्यते द्वादश वर्षाणि, यदि प्रभावनां करोति तदा शीघ्रमेव प्रवेश्यते गच्छे शुद्धत्वात्, इदं च प्रायश्चित्तमाचास्यैव दीयते 10 / तत्रानवस्थाप्यस्तपःपाराञ्चितकश्च प्रथमसंहननचतुर्दशपूर्वधरे गतौ, शेषाः पुनर्लिङ्गक्षेत्रकालानवस्थाप्यपाराञ्चिता यावत्तीर्थं तावद्भविष्यन्तीति ॥ अथ जीवरक्षादिद्वारेण गच्छस्वरूपमाह मू. (75) पुढविदगागणिमारुअ वाउवणस्सइतसाण विविहाणं । मरतेऽविन पीडा कीरै मणसा तयं गच्छं । / वृ. पुढ0 / / पृथ्वीदकाग्निमारुतानां वाशब्द एषां भेदसूचकः तुशब्दस्तु यतनासूचकः, वनस्पतित्रसाणां विविधानां मनसाऽपि मरणान्तेऽपि यत्राबाधा न क्रियते स गच्छः । तत्र पृथ्वीकायस्त्रिधा - सचित्ताचित्तमिश्रभेदात्, सचित्तो द्विधा - निश्चयव्यवहाराभ्यां, रत्नशर्कराप्रभृतीनां महापर्वतानां हिमवदादीनां च बहुमध्ये यः स निश्चयतः सचित्तः 1 शेषोऽरण्यादौ Page #239 -------------------------------------------------------------------------- ________________ 236 गच्छाचार-प्रकिर्णकसूत्रम् 75 पृथ्वीकायः सव्यवहारसचित्तः, उदुम्बरादिक्षीरद्रुमाणामधः पथि चमिश्रः, हलकृष्टोयः सतत्क्षणादेवा 'शुष्कः कचिन्मिश्रः 2, shiitossnnkssaarksstraagnilvnnaussdhkaanyjiksnehshstrrbhihto'cittH3| तथाऽप्कायोऽपित्रिधा, घनोदधिधनवलयकरकाः समुद्रमध्येद्रहमध्ये च यः सनिश्चयतः सचित्तः, शेषोऽगडादीनां व्यवहारतः सचित्तः1, अनुदृत्ते त्रिदण्डे मिश्रं वर्षे पतितमानंच मिश्र चाउलोदकं यावद्बहु प्रसन्नं निर्मलं न स्यात्तावन्मिश्रं 2, बहुप्रसन्ने त्वचित्तमेवेति 3 / तथेष्टकापाकादिमध्यगो विधुदादिकश्च नैश्चयिकः अङ्गारादिको व्यावहारिकः सचित्तः 1, मुर्मुरादिको मिश्रः 2, odnvynyjnaacaamlaavshrvnnaadiko'cittaagnikaayH3| तथाघनतनुवाता निश्चयतः सचित्ताः, अतिहिमपातेयो वायुः अतिदुर्दिनेचसनैश्चयिकः सचित्तः, प्राच्यादिवायुर्व्यवहारतः सचित्तः, क्षेत्रतोवायुभृतोद्दतिर्जले एकहस्तशतगतश्चेदचित्तः, द्वितीयहस्तशतप्रारम्भे मिश्रः, तृतीयहस्तशतप्रारम्भे सचित्तः, कालतः वायुपूरितो वस्ति स्निग्धे उत्कृष्टमध्यमजघन्ये त्रिविधेऽपि काले अकद्वित्रिपौरुषीभिर्द्वित्रिचतुःपौरुषीभिस्त्रिचतुःपञ्चपौरुषीभिश्च यथाक्रममचित्तः मिश्रः सचित्तः स्यात्, रूक्षे त्रिविधेऽपि काले एकद्वित्रिभिर्द्वित्रिचतुर्भिस्त्रिचतुःपञ्चभिर्दिनैर्यथाक्रममचित्तः मिश्रः सचित्तः स्यात् । / तथा सर्व एवानन्तवनस्पतिकायो निश्चयतः सचित्तः शेषः प्रत्येकवनस्पतिर्व्यवहारतः सचित्तः 1, प्रम्लानफलकुसुमपर्णानि मिश्राणि, लोट्टस्य मिश्रकालो य्था॥1॥ "पणदिण मीसो लोट्टो अचालिओ सावणे य भद्दवए 11 चौ आसोए कत्तिय 2 मगसिरपोसेसु तिन्नि दिना3॥ ॥ 2 ॥ पण पहर माहफग्गुणि 4 पहरा चत्तारि चित्तवेसाहा 5 / जिट्ठासाढे तिपहर 6 अंतमुहत्तं च चालियो॥ द्वीन्द्रियाः सकलजीवप्रदेशवन्तः सचित्ताः, विपर्ययादचित्ताः, जीवन्मृता एकत्र संमिलिता मिश्राः, एवं त्रीन्द्रियादयः । यतना यथा पृथिव्युदकयोर्गमने प्राप्ते पृथिव्यां गम्यं उदके पृथ्वीत्रसादिसद्भावात् 1, पृथिवीवनस्पत्योः पृथिव्यां गम्यं न वनस्पतौ तद्दोषस्यापि संभवात् 2, पृथिवीत्रसयोस्त्रसरहिते विरलत्रसे वा गम्यं निरन्तरे तु पृथिव्यामेव 3, जलवनस्पतिकायोयोर्वनस्पतिना गम्यं उदके नियमाद्वनस्पतिसद्भावात् 4, इत्यादि। . मू. (76) खजूरिपत्तमुंजेण, जो पमज्जे उवस्सयं । नो दया तस्स दीवेसु, सम्मंजाणाहि गोय्मा॥ वृ.ख्जूरि0॥ख्र्जूर्प्त्र्म्य्प्र्मार्ज्ञ्यामुन्य्ज्म्य्भुक्र्यावा यः' साधुः उपाश्रीयते-भज्यते शीतादित्राणार्थं यः स उपाश्रयस्तुमुपाश्रयं प्रमार्जयति तस्य मुनेर्जीवेषु 'दया' घृणा नास्ति हे गौतम ! त्वं स्म्य्ग्जानीहीति॥ मू. (77) जत्थ य बाहिरपाणिअ बिंदूमित्तंपि गिम्ह्माईसु। . तण्हासोसिअपाणा मरणेऽविमुनी न गिण्हति ॥ वृ.जत्थ ya0 ॥हे गौतम! यत् च गच्छे ऽबाह्यपानीयं तटाककूपवापीनद्यादिसचित्तजलं 'बिन्दुमात्रमपि' जलकणमात्रकमपि, क्व?-ग्रीष्मादिषु कालेषुआदिशब्दाच्छीतवर्षाकालयोः, तृष्णया-द्वितीयपरीषहेणशोषिता-ग्लानिं प्रापिताः प्राणाः-उच्छ्वासादयोयेषांतेतृष्णाशोषितप्राणाः प्राणान्तेऽपि 'मुनयः' साधवो न गृह्णन्ति स गच्छ इति खुड्डकवत् । / Page #240 -------------------------------------------------------------------------- ________________ mU078 237 मू. (78) इच्छिज्जइ जत्थ सया बीयपएणावि फासुअं उदयं । आगमविहिणा निउणं गोअम! गच्छंतयं भ्न्निय्ण्॥ वृ.इच्छि0॥हे इन्द्रभूते! 'इष्यते' वाञ्छा क्रियते यत्र' गणे 'सदा' सर्वकालं उग्रपदापेक्षया द्वितीयमपवादपदं तेनापि प्रगता असवः- प्राणा जीवा यस्मात्तत्प्रासुकं, किं ? 'उदकं' जलं 'आगमविधिना' आचाराङ्गनिशीथादिसिद्धान्तोक्तप्रकारेण निपुणं यथा स्यात्तथा गच्छो भणितः मू. (79) जत्थ य सूलिविसूइय अन्नयरे वा विचित्त्माय्ण्के। उप्पन्ने जलज्जालणाइ न करै तयं ग्च्छ्ण्। वृ. ज्त्थ्0॥अत्र् च गणेशूले विशूचिकायां च, आर्षत्वाद्विभक्तिलोपः, अन्यतरस्मिन् वा विचित्रे' अनेकविधे ऽआतङ्के सद्योघातिरोगे उत्पन्ने प्रादुर्भूतेसतिज्वलनस्य-अग्नेरुज्वालनंप्रज्वलनं ज्वलनोज्ज्वालनं अग्न्यारम्भमित्यर्थः मुनयो न कुर्वन्ति, आदिशब्दादन्यदपि सदोषं, स गच्छः, aavshykoktaassaaddhaacaaryvditi|| मू. (80) बीयपएणं सारूविगाइ सवाइमाइएहिं c। कारिती जयणाए गोयम ! गच्छं तयं भणियं ॥ वृ.बीय0 ॥ द्वितीयपदेन' अपवादपदेन सारूपिकादिभिः श्राद्धादिभिश्च कारयन्ति यतन या' निशीथादिग्रन्थोक्तयतनाकरणेन, यथा-"साहुणो सूलं विसुइया वा होज्जा, तो तावणे इमा जयणा-महापीडाए जत्थ अगनी अहाकजो झियाइ तत्थ गंतुं सूलादि तावेयव्वं जै गिहवइणो अचियत्तं न भवै, अहव गुज्झगाणि तावेयव्वाणि ताणिय गिहत्थपुरओ न सकति तावेउं तोन गम्मै" इत्यादियतनाविशेषो vishessjairvishesssuutraadvijnyeyH| तत्रप्रथममुण्डितशिराः शुक्लवासःपरिधायी कच्छांन बघ्नीताभार्याको भिक्षांहिण्डमानः सारूपिकस्तस्य समीपे, तस्याभावेसभार्याको वाशुक्लाम्बरधरो मुण्डितशिराः सशिखाकोऽदण्डकोऽपात्रकः सिद्धपुत्रकः, तस्याभावे त्यक्तचारित्रः पश्चात्कृतः, तस्याभावे गृहीताणुव्रतः श्राद्धः, तस्याभावे भद्रकान्यतीर्थिकस्तस्य समीपे कारयन्त्यग्नियतनांयत्र हे इन्द्रभूते! 'तयं ति स गच्छो भणितो म्येति॥ मू. (81) पुप्फाणं बीआणं तयमाईणं च विविहदव्वाणं । संघट्टणपरिआवण जत्थ न कुज्जा तयं ग्च्छ्ण्। वृ. पुष्फाणं0 ॥ पुष्पाणि चतुर्विधानि, जलजानि 1 स्थलजानि 2, तत्र जलजानि सहस्रपत्रादीनि 1 स्थलजानि-कोरण्टकादीनि 2, तान्यपि प्रत्येकं द्विविधानि-वृन्तबद्धानिअतिमुक्तकादीनि 3 नालबद्धानि च-जातिपुष्पप्रभृतीनि4, तत्र यानि नालबद्धानितानि सर्वाणि स्न्ग्ख्येय्जीवानि। ___यानि तु वृन्तबद्धानि तान्यसङ्घयेयजीवानि, स्नुह्यादीनां पुष्पाणि अनन्तजीवात्मकानि, तेषां पुष्पाणां, तथा बीजानि-शालीगोधूमयवबरट्टादीनि तेषां बीजानां त्वगादीनां च, आदिशब्दात्तृणमूलपत्राङ्कुरफलादीनां, विविधसजीवद्रव्याणां संघट्टनं-स्पर्शनं परितापनं-सर्वतः पीडनं यत्र न क्रियते स ग्च्छ्ः॥ . मू. (82) हासं खेड्डा कंदप्प नाहियवायं न कीरए jtth। Page #241 -------------------------------------------------------------------------- ________________ 238 गच्छाचार प्रकिर्णकसूत्रम् 82 धावण डेवण लंघण ममकाराऽवण्णउच्चरणं ॥ वृ. हासं0 ॥ 'हास्यं' सामान्येन हसनं वक्रोक्त्या हसनं वा 'खेड्डा' इति क्रीडा बालकवद्गोलकादिना रमणमित्यर्थः, क्रीडा वाऽन्ताक्षरिका प्रहेलिकादानादिरूपा, 'कंदप्प' त्ति कन्दर्पभावना, उपलक्षणत्वात् किल्बिषिका2भियोगिका 3'' सुरिक4 मोहभावनाः 5, तत्र मायया परविप्रतारणवचनं वाऽट्टट्टहासहसनं अभृतालापाश्च गुर्वादिनाऽपि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथा कामोपदेशप्रशंसा कायचेष्टा वाक्चेष्टा परविस्मापकविविधोल्लापाः तत्कन्दर्पभावना 1 / सातरसद्धिहेतवे यन्मत्रयोगभूतिकर्मदिकरणं तदाभियोगिकभावना 2, यत् श्रुतज्ञानादेः केवलिनां धर्माचार्यस्य सङ्घस्य साधूनांच निन्दाकरणंतत्किल्बिषिकभावना 3, यन्निरन्तरक्रोधप्रसरः, यच्च पुष्टालम्बनं विनाऽतीतादिनिमित्तकथनं तदासुरीभावना 4, यदात्मवधार्थं शस्त्रग्रहणं विषभक्षणं भस्मीकरणं जलप्रवेशनं भृगुपातादिकरणं कारणं विना तन्मोहभावना 5 / 'nAhiyavAyaM'ti नास्तिकवादः, यथा नास्ति जीवः नास्ति परलोकः नास्ति पुण्यं नास्ति पापं इत्यादिकं 'nAhiyavAyaM'ti मायया परविप्रतारणवचनं वा 'न क्रियते' न विधीयते साधुभिर्यत्र गणे, तथा 'धावनं' सामान्येन वक्रगत्या गमनं, यद्वा 'धावनं' अकाले कारणं विना वर्षाकल्पादिक्षालनं 'डेवनं' वेगेनाश्ववद्भमनं कोशिकतापसवत्, 'लङ्घनं 'वाहादिकोल्लङ्घनं अर्हन्मित्रसाधुवत्, यद्वा 'लङ्घनं' परस्परकलहेन क्रोधादिना श्राद्धोपरि वाऽन्नपानादिमोचनं, 'ममकारः' ममताकरणं वस्त्रपात्रोपाश्रयश्राद्धादिषु 'अवर्णोच्चारणं' अवर्णवादकथनमर्हदादीनामिति ॥ जत्थित्थीकरकरिसं अंतरिअं कारणेऽवि उप्पन्ने । मू. (83) दिट्ठीविसदित्तग्गीविसं व वज्जिज्जए गच्छे ॥ वृ. जत्थित्थी0 ॥ यत्र गणे 'स्त्रीकरस्पर्श' साध्वीहस्तसङ्घट्टनं, उपलक्षणत्वात्पादादिसंघट्टनं 'अंतरिअ' मिति विना 'कारणे' त्ति कारणं, अत्र द्वितीयार्थे सप्तमी, कण्टकरोगोन्मत्तादिलक्षणं, 'अपि समुच्चये, किंभूतं कारणं ? - 'उत्पन्नं' संजातं, दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छः, यद्वा यत्र स्त्रीकरस्पर्शं गृहस्थरामाकरपादादिसङ्घट्टनं 'अन्तरे' वस्त्रादिव्यवधाने, अत्र प्राकृतत्वाद्विभक्तिपरिणामः, कारणे उत्पन्नेऽपि दृष्टिविषसर्पदीप्ताग्निविषमिव वर्जयेत् स गच्छ इति ॥ मू. (84) बालाए वुड्ढाए नत्तु अदुहिआइ अहव भइणीए । नय कीरै तणुफरिसं गोयम ! गच्छं तयं भणियं ॥ वृ. बालाए0 / / 'बालायाः' अप्राप्तयौवनायाः 'वृद्धायाः' स्थविरायाः उपलक्षणत्वान्मध्यमायाः एवंविधायाः 'नप्नुकायाः' सुतसुतायाः 'दुहितृकायाः' सुतासुतायाः अथवा 'भगिन्याः ' याम्याः उपलक्षणत्वान्मातुः पुत्र्याः कलत्रस्येत्यादिग्रहणं 'तनुस्पर्श' अङ्गस्पर्शो न च क्रियते हे इन्द्रभूते ! स गच्छः । अत्र सूत्रे स्पर्शनिषेध उक्तः, एवमन्ये शब्दादयोऽपि त्याज्याः, यतः पुरुषस्पर्शेन पुरुषस्य मोहोदयो भवति न वा, यदि भवेत्तदा मन्दो न स्त्रीस्पर्शवदुत्कटः, स्त्रीस्पर्शेन पुनः पुरुष स्य नियमाद्भवति मोहोदय उत्कटः 1 / एवं स्त्रियाः स्त्रीस्पर्शे सति भजना, स्त्रियाः पुरुषस्पर्शेन नियमान्मोहोदयः 2 / तथा Page #242 -------------------------------------------------------------------------- ________________ mU084 239 पुरुषस्य पुरुषशब्दं श्रुत्वा भजना, पुरुषस्येष्टे स्त्रीशब्दे श्रुतेऽवश्यं मोहोदयः 3 / एवं स्त्रिया अपि भाव्नीय्म्। तथैवमिष्टे रूपेऽपि जीवसहगते चित्रकर्मादिप्रतिमायां वा भाव्यम् । स्पर्श उदाहरणानि यथा-"आनंदपुरंनगरंजितारी राया, वीसत्या भारिया, तस्सपुत्तोअनंगोनाम,बालत्तेअच्छिरोगेण गहिओ निच्चं रुयंतो अच्छइ, अन्नया जननीए निगिनठियाए अहाभावेण जानूरुअंतरे छोढुं उवगूढिओ, दोऽवितेसिं गुज्झा परोप्परं समफिडिया, तहेव तुण्हिको ठिओ, लद्धोवाओ, रूयंतं पुणोपुणो तहेव करेइठायैरुयंतो, पवड्डमाणो तत्थेव गिद्धो मोत्तुंपियं बिलपंती, पिता से मओ, सो रज्जे ठिओ, तहावितं मायरं परिभुंजइ, सचिवाईहिं बुज्झमाणोवि नो ठिओत्ति 1 ॥ तथा-"एगो वणिओ, तस्स महिला अतीव इट्ठा, सो वाणिज्जेण गंतुकामोतं आपुच्छइ, तीए भणियं-अहंपिगच्छामि, तेण सानीया, सा गुम्विणी, समुद्दमज्झे विणटुंपवहणं, सा फलगं विलग्गा अंतरदीवे लग्गा, तत्येव पसूया दारगं, स दारगो संवुडो, सा तत्थेव संपलग्गा, बहुना कालेणान्नपवहणेदुरुहित्तासणगरमागया, तीए वुग्गाहिओसो मा लोगवुत्तेणाहंजननित्तिकांउ परिच्चैयव्वा, सलोगेण भण्णइ-अगम्मगमणंमा करेहि, परिचयाहि, तहावि नो परिचयतित्ति 2 ॥ तथा-"वासुदेवज्येष्ठभ्रातृजराकुमारपुत्रजितशत्रुराज्ञः शशकभशकपुत्रौ, तयोर्भगिनी देवाङ्गनातुल्या यौवनं प्राप्ता सुकुमालिका, अशिवेन सर्वकुलवंशे प्रक्षीणे ते त्रयोऽपि कुमारत्वे प्रव्रजिताः, सुकुमालिकाऽतिरूपतया न भिक्षाद्यर्थं गन्तु शक्नोति, तरुणाः पृष्ठत आगच्छन्ति, तनिमित्तमुपाश्रयेऽप्यागच्छन्ति, गणिन्या गुरोः कथितं, तदा गुरुणा स्वभ्रातरौ रक्षार्थभिन्नोपाश्रये तत्पाद्ये मुक्तौ, तौ सहस्रयोधिनौ, तयोरेको भिक्षा हिण्डति अन्यस्तां रक्षति । एवं बहुकाले गते सति साधुपीडां दृष्ट्वा तयाऽनशनं कृतं, बहुभिर्दिनैः क्षीणा मूर्छा गता, मृतेतिकृत्वा एकेन सा गृहीता, द्वितीयेन तस्या उपकरणं गृहीतं, सा मार्गे शीतलवातेन गतमूर्छा भ्रातृस्पर्शेन सवेदा जाता, तथाऽपि मौनेन स्थिता, ताभ्यां परिष्ठापिता, तयोर्गतयोः सा उत्थिता, आसन्नं व्रजता सार्थवाहेन गृहीता, स्वमहिला कृता, कालेन भिक्षार्थमागताभ्यां भ्रातृभ्यां दृष्टा, ससंभ्रममुत्थिता दत्ता भिक्षा, तथाऽपि मुनी तां निरीक्षमाणौ तिष्ठतः तयोक्तं-किं निरीक्षेथः? तौ भणतः-अस्मद्भगिनी तव सध्क्षाऽभूत्, किन्तु सा मृता, अन्यथा न प्रत्यय उत्पद्यते आवयोः, तयोक्तं सत्यं जानीथः,अहमेव सा, तया सर्वंपूर्वस्वरूपंकथितं, ताभ्यांसावयःपरिणता सार्थवाहान्मोचिता दीक्षिता आलोच्य स्व्र्ग्तेति॥ किञ्चमू. (85) जत्थित्थीकरफरिसं लिंगी अरिहावि सयमवि करिज्जा । तंनिच्छयओ गोयम ! जाणिज्जा मूलगुणभट्ट । . वृ.ज्स्थित्थी0॥ytrgnnestriikrsprsh लिङ्गी मुनि, किंभूतः? -'अर्हन्नपि' पूजादियोग्योऽपि स्वयमपि कुर्यात्तंगच्छं निश्चयतो हे गौतम! जानीयात् 'मूलगुणभ्रष्टं' पञ्चमहाव्रतरहितमिति पाठान्तरे तु-"जत्थित्थीकरफरिसं, अंतरिया कारणेवि उप्पन्ने । अरिहावि करिज सयं, तं गच्छं मूलगुणमुक्कं । / " सुगमा । अत्र श्रीमहानिशीथपञ्चमाध्ययनोक्तसावधाचार्यस्य दृष्टान्तो ज्ञेय For Page #243 -------------------------------------------------------------------------- ________________ 240 गच्छाचार-प्रकिर्णकसूत्रम् 85 इति । अथापवादमाहमू. (86) कीरै बीयपएणं सुत्तमभणियं न जत्थ विहिणा u। उप्पन्ने पुण कज्जे दिक्खाआय्ण्क्माईए। वृ. कीरै0 ॥ 'क्रियते' विधीयते 'द्वितीयपदेन' उत्सर्गपदापेक्षयाऽपवादपदेन 'suttamabhaNiya'mityatra मकारोऽलाक्षणिकः सूत्रे-बृहत्कल्पादौ अभणितं-भगवता अकथितं सूत्रभणितं साध्वीपदेन यत्र गणे विधिवत् शास्त्रक्तप्रकारेण, तुशब्दोऽनेकद्रव्यक्षेत्रकालभावप्रकारसूचकः, 'उत्पन्ने प्रकटीभूतेपुनः कार्येमहालाभकारणे, किंभूते कार्ये? -दीक्षायां गृहीतायां दीक्षाऽऽतङ्कादिकं तस्मिन्, आदिशब्दाद्विषमविहारादाविति, आतङ्क आदिर्यत्र तत्, स न गच्छ इति॥ अत्र किञ्चिनिशीथचूर्णिपञ्चदशोद्देशकगतं यथा-"एत्थ सीसो पुच्छइ-आगमे य पव्वावणिज्जा अज्जा अतो संसओ किं परियट्टियव्वाओन परियट्टियव्वाओ?, आयरिओ भणइ -नस्थि कोइ नियमो, जहा अवस्सं परियट्टियव्वाओ नत्थि वत्ति, जै पुन पव्वावेत्ता आणाए परिवति तो महानिजराए वट्टै, अह अणाणाए उझालेइतो अतिमहामोहं पकुव्वै, दीहं संसार निव्वत्तेइ, तो केरिसेण परियट्टियव्वाओ? को वा परियट्टणे विही?, अतो भण्णइ सहू? भीयपरिसित्ति 2, एतेहिं दोहिं पदेहिं चउभंगो कायव्वो, सहू भीयपरिसे 1 असहू भीयपरिसो 2 सहू अभीयपरिसो 3 असहू अभीयपरिसो 4, तत्थ धितिबलसंपुण्णोइंदियनिग्गहस्समत्थो थिरचित्तो य आहारुवहिखेत्ताणि य तप्पाउग्गाणि उप्पाएउं समत्थो एरिसो सहू 1, जस्स भया सव्वो साहुसाहुणिवग्गो न किंचि अकिरियं करेइ भया कंपइ एरिसो भीयपरिसो 2, एत्थ पढमभंगिल्लस परिवट्टणं अणुण्णायं, सेसेसु तिसु भंगेसु नाणुण्णायं, अह परियटुंति तो चउगुरुं, सोपढमभंगिल्लोजइजिनकप्पंपडिवज्जओअणुवट्टावगस्सासतिजइजिनकपंपडिवाइ तो चउगुरुगा, अन्नं च जिनकप्पठियस्स जा निजरा सा उ विहीए संजतीओ अनुपालेयंतस्स विउलतरा निज्जरा bhavati"tti ॥ किञ्चमू. (87) मूलगुणेहिं विमुक्कं बहुगुणकलियंपिलद्धिसंपन्न । उत्तमकुलेऽवि जायं निद्धाडिज्जइ तयं ग्च्छ्ण्। वृ. मूल्गु0॥ 'बहुगुणकलितं' विज्ञानादिगुणवृन्दसहितमपि 'बहुलब्धिसंपन्नं' अनेकाहारवस्त्राद्युत्पादनलब्धिकलितं मधुक्षीराश्रवादिलब्धियुक्तंवा 'उत्तमकुलेऽपिजातं उग्रभोगादिके चान्द्रादिके वा कुले जातम्-उत्पन्नं, एवंविधगुणयुक्तमपि साधुसाध्वीवर्गं 'मूलगुणैः' प्राणातिपातविरमणादिभि विशेषेण मुक्तं-भ्रष्टं विमुक्तं यत्राचार्या 'निर्घाटयन्ति' तिरस्कार कृत्वा स्वगणानिष्काशयन्तीत्यर्थः 'तयं तिसगच्छः, उपलक्षणात् स्त्यानर्द्धिनिद्राऽतिदुष्टस्वभावलक्षणमपि nisskaashyNtiiti|| मू. (88) जत्थ हिरण्ण सुवण्णे धणधण्णे kNstNbphlihaannN| - सयणाण आसणाण य झुसिराणं चेव परिभोगो । वृ. जत्थ य hi0॥य्त्र् गणे 'हिरण्यस्वर्णयोः' तत्र हिरण्यं-रूप्यं अघटितस्वर्णं वा स्वर्ण च घटितस्वर्णं, तथा 'धनधान्ययोः' तत्र धनं चतुर्धा-गणिमं-पूगफलनालिकेरादिकं 1 Page #244 -------------------------------------------------------------------------- ________________ mU088 241 धरिमं-गुडादि 2 मेयं-घृतादि 3 पारिच्छेद्यं-माणिक्यादि4, अत्राद्यन्तभेदेनाधिकारः, धान्यंअपक्वयवगोधूमशालिमुद्गादि चतुर्विंशतिविधं, 'kaMsa'tti कांस्यानि-स्थालकच्चोलकादीनि पात्राणि 'taMba'tti ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरत्नमयानि भाजनादीनि, उपलक्षणत्वात् काचकपर्दिकादन्तादिबहुमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिनां बन्धनानि तेषां, तथा चोक्तं निशीथसूत्रे आचाराङ्गे च "जे भिक्खू वा भिक्खुणी वा अयपायाणि वा 1 कंसपा0 2 तंबपा0 3 तौयपा0 4 सुवण्णपा0 5 रूप्पपा0 6 सीसगपा0 7रीरियपा08 हारपुटपत्तिलोहपा0 9 मणिकायपा0 10 संखपा011 सिंगपा012 दंतपा0 13चेलपा0 14 सेलपा015 चम्मपा016वैरपा0 17 करेइ करेंतं वा साइजइ धरेइ धरतं वा साइजइ परिभुंजइ परिभुजंतं वा साइजइ तस्स चाउम्मासियं परिहारठाणं अनुग्घातियं । जेभिक्खूवा भिक्खुणोवा अयबंधणाणिवा 1 कंसबंधणआणिवार जाव 16 वैरबंधणाणि वा 17 करेइ करतं वा साइजइ जाव परिभुजंतं वा साइजइ तस्सवि पुचपच्छित्तं ___ 'sayaNAsaNa'tti शयनानां-खट्वापल्यङ्कादीनां आसनानां-मञ्चिकाचाकलकादीनां चशब्दाद्गुप्तदवरकजीणकजलेचकशेत्रिजिकादीनां, तथा 'झुसराणं तिसच्छिद्राणांपीढफलकादीनां परिभोगो-निरन्तरव्यापारणम् । मू. (89) जत्थ य वारडिआणं तेकूडिआणं च तहय प्रिभोगो। मुतु सुक्किलवत्थं का मेरा तत्थ ग्च्छ्ण्मि॥ वृ. तथा यत्रच 'vAraDiANaM'tiAdyantajinatIrthApekSayA रक्तवस्त्राणां tekUDiyANaM'ti नीलपीतविचित्रभातिभरतादियुक्तवस्त्राणां च 'परिभोगः' सदा निष्कारणं व्यापारः 'मुक्त्वा' परित्यज्य 'शुक्लवस्त्रं' यतियोग्याम्बरमित्यर्थः, क्रियत इति शेषः, का मर्यादा?, न काचिदपि तत्र गणे इति ॥काण्स्य्ताम्रादिभ्य्ः स्वर्णरूप्यं बबनर्थकारीत्यतस्तनिषेधं ध्ढयन्नाहमू. (90) जत्थ हिरण्ण सुवण्णं हत्येण पराणगंपि नो छिप्पे । कारणसमप्पियंपि हु निमिसखणद्धपि तं ग्च्छ्ण्। वृ.जत्थ hi0॥य्त्र्ग्न्ने 'हिरण्यस्वर्ण' पूर्वोक्तशब्दार्थं साधुः 'हस्तेन' स्वकरेण parANagaMpi'tti परकीयमपि-परसम्बन्ध्यपि 'नस्पृशेत् नसंघट्टयेत् 'कारणसमर्पितमपि' केनाप्यगारिमा केनापि भयस्नेहादिहेतुनाऽर्पितमपि 'निमेषक्षार्द्धमपि' तत्र निमेषो-नेत्रसञ्चालनरूपः अष्टादशनिमेषैः काष्ठाकाष्ठाद्वयेन लवः लवपञ्चदशभिः कला कलाद्वयेन लेशः लेशैः पञ्चदशभि क्षणः तयोरर्द्धमपि स ग्च्छ्ः। ___ यद्वा यत्र परकीयमपि हिरण्यस्वर्णं हस्तेन साधुन स्पृशेत् कारणसमर्पितमपि, भावार्थस्त्वयं-कार्ये संपूर्णे कृते सतीत्यर्थः, उक्तञ्च निशीथपीठिकायाम्-"विसि कणगत्ति विसघत्थस्स कणगं-सुवण्णं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं dijjai"tti ॥ अथाऽऽर्यकाद्वारेण गणस्वरूपमाह मू. (91) जत्थ य अजालद्धं पडिगहमाईवि विविहमुवगरणं । | 14 16 Page #245 -------------------------------------------------------------------------- ________________ 242 गच्छाचार-प्रकिर्णकसूत्रम् 91 परिभुंजइ साहूहिं तं गोयम! केरिसं गच्छं । / वृ. जत्थ ya0 ॥ यत्र च गणे 'आर्यालब्ध' साध्वीप्राप्तं पतद्ग्रहप्रमुखं 'विविधं' नानाभेदमुपकरणं परिभुज्यते साधुभिः कारणं विना हे गौतम' हे इन्द्रभूते !, स कीशो गच्छो ?,नकीशोऽपीतिअत्र किञ्चिदुपकरणस्वरूपं निशीथतो यथा-"जेभिक्खूवार गणणातिरित्तं वापमाणातिरित्तंवाउवहिंधरेइ, उवहिंधरेतंवासाइज्जैतस्स चौलहुयं" तथा "जोजिनकप्पिओ एगेणंकप्पेणं संथरइसोएगंगेण्हइपरिभुंजइवा, जो दोहिं saM0 गोगेण्हइ परि0, एवंततिओवि, जिनकप्पिओ वा जो अचेलो संथरै सो अचेलो चेव अच्छइ, एस अभिग्गहविसेसो भणिओ, एतेण अधिकतरवत्येण हीलियव्वो जम्हा जिणाणं एसा ANA-सव्वेणवि तिन्नि कप्पा घेत्तव्वा थेरकप्पियाणं,जैवि अपाउएणसंथरैतहावितिन्निकप्पा नियमाघेत्तव्वाइति, जोसामण्णभिक्खू तस्सेयंवत्थप्पमाणंभणियं, जो पुण गणचिंतगोगणावच्छेयगोसो दुल्लहवत्यादिदे से दुगुणपडोयारं तिगुणंवा, अहवाजोअतिरित्तौवग्गहिओवा सो सम्बोगणचिंतगस्सपरिग्गहो भवै, महाजनो त्ति गच्छो, तस्स आवत्तिकाले उवग्गहकरो bhvissti"ti। तथा-"जेसु खित्तेसु चाउम्मासंकयं, तत्थ दो मासा वत्थं न गेण्हंति, किं कारणं?, जेण पासत्थाइ वासासुवि उवगरणं गेहंति, न य च उपाडिवए पुणो नियमा विहरंति, तेन कारणेन तेहिं सुद्धे असुद्धे वा उवगरणे गहिएजं सेसगंसड्डगा पयच्छंतितंसेसगंसंविग्गाणंणकप्पैघेत्तुं सपरखेत्तेसु, ततियमासे गेण्हंति, चिक्खल्लपंथा वासं वा नोवरमए बाहिं वा असिवं दुभिक्खं एवमाइएहिं कारणेहिंचउपाडिवएन निग्गया तत्थ दो मासमझे कोइवत्थाणि देजातेपडिसेहंति, दोसुमासेसुपुण्णेसु गेण्हंति, जम्हाजेइह खित्ते वासावासमवट्ठिया तेसिंवत्थेदाहामोत्ति सड्डयाण जो भावोसो निग्गएसुवोच्छिज्जइ, साहूणं वाजेवत्था संकप्पिया ते अन्नसाधूणं अन्नपासंडत्थाणं वादेति, अप्पणा वापरि जंति वा, बालासहुगिलाणासीयंपडतंण सहै, एवमाइएहिं कारणेहिं दोहिं मासेहिं अपुण्णेहिंवि ओमत्थगपणगपरिहाणीए गहणं कायव्वति, उडुबद्धे य मासकप्पं जत्थ ठिया तत्थवि उक्कोसेणं दो मासा परिहरंति, कारणे ओमत्थगपणगपरिहाणीए गेहंति, इच्चाइ उवहिवित्थरो निसीहदसमोद्देसओ neo"tti॥ किञ्चमू. (12) ऐदुल्लह भेसज्ज बलबुद्धिविवड्डणंपि पुत्त्त्तिक्र्ण्। अज्जालद्धं भुंजइ का मेरा तत्थ ग्च्छ्ण्मि॥ वृ.ऐदु0॥ अतिदुर्लभं' दुष्प्रापं भेषजं तथाविधचूर्णादिकं उपलक्षणत्वादौषधमपि बलं च-शरीरसामर्थ्य बुद्धिश्चमेघा तयोर्विवर्द्धनमपि 'पुष्टिकरं' शरीरगुणकरं 'आलब्ध साध्व्यानीतं यत्र गणे साधुभिर्भुज्यते तत्र 'का मेरा' का मर्यादा?, न काचिदित्यर्थः । / मू. (13) एगो एगित्थिए सद्धिं, जत्थ चिट्ठिज गोय्मा। संजईए विसेसेण, निम्मेरं तंतु भासिमो॥ वृ. ego0 ॥ "ekaH'advitIyaH साधुः एकाकिन्या-रण्डाकुरण्डादिस्त्रिया सार्द्ध 'यत्र' गणे राजमार्गादौ वा तिष्ठेत् हे गौतम !, तता एकाकिन्या संयत्या सार्द्धं 'विशेषेण' हास्यविकथादिबहुप्रकारेण यत्रगणे साधुभिपरिचयः क्रियते 'तु' पुनःतंगच्छं 'निर्मर्याद' जिनाज्ञाविकलं 'भाषामहे' कथयामः, एवं तं गच्छं निर्मदिं सद्गुणव्यवस्थाविकलं भाषयाम इति । Page #246 -------------------------------------------------------------------------- ________________ 243 mU093 मू. (94) दढचारित्तं मुत्तं Aiz2a मैहरं च गुणरासिं । इक्को अज्झावेई तमनायारं नतं ग्च्छ्ण्। वृ. द्द्ध्चा0॥ दृढं चारित्रं-पञ्चमहाव्रतादिलक्षणं यस्याः सा तथा तां 'मुक्तां' निस्पृहां 'आदेयां' लोके आदेयवचनां 'मैहरं' ति मतिगृह-गुणराशिं साध्वीं चशब्दात् महत्तरां यद्वा महत्तरपदस्थितां सर्वसाध्वीनां स्वामिनीमित्यर्थः, महत्तरास्वरूपं य्था-॥9॥ "सीलत्था कयकरणा कुलजा परिणामिया य गंभीरा । गच्छाणुमया वुड्डा महत्तरत्तं लहै अज्जा । एवंविधामप्येकाकिनीमार्यां 'एकः' अद्वितीयो मुनि 'अध्यापयति' सूत्रतोऽर्थतो वा तन्त्रं पाठयतीत्यर्थ : हे शिष्य ! तमनाचारं जानीहि, न तं गच्छं, 'muttuM'ti पाठान्तरे यत्र गणे पंढचारित्रं मदहरं गुणराशिं एवंविधमाचार्य मुक्त्वा-परित्यज्य, एतदुक्तं भवति-एवंविधः कदाचिदध्योद्देशकादिकं पाठयेदिति । / मू. (95) घनगज्जिय हयकुहए विजूदुग्गिज्झ्गूद्ध्हिय्याओ। . अजाअवारिआओ इत्थीरजं न तं ग्च्छ्ण्। वृ.घनस्य गर्जितं भाविनि दुर्जेयं हयस्य कुहकं-उदरस्थो वायुविशेषः विद्युत्-प्रतीतैव ताइव दुर्ग्राह्यं यदयं यासांता आर्या अवारिताः-स्वेच्छाचारिण्यो यत्र गणे तत् स्त्रीराज्यं न तुस गच्छः ॥ मू. (96) जत्थ समुद्देसकाले साहूणं मंडलीइ अज्जाओ। गोअम! ठवंति पाए itthiirjNntNgchN| vR.jtth0|| yatra गणे 'समुद्देशकाले' भोजनकाले साधूनां मण्डल्यां 'आर्या' संयत्यः हे गौतम! पादौ स्थापयन्ति' मण्डलीमध्ये आगच्छन्तीत्यर्थः,तत्स्त्रीराज्यंजानीहि त्वं, नतंगच्छम् जओ-"अकालेपैदिणंआगच्छमाणीए लोयाणं संका भवै, भोयणवेलाए सागारियाऽभावेण मोक्कलमणेण आलावे सलावे भवै, साहूणं cautthe संका भवै, परुप्परं पीई भ्वि। तओ सव्वेऽवि साहवो अजाए अनुवटुंति, अज्जानुरागरत्ता न मुणंति अप्पणो सज्झायपडिलेहणाइअसंजमहाणी, तओ संघाडए संजमहाणिकारणीए रज्जं भवति, संजईए संघाडए रजं कुणमाणीए पयठाणीयाव पहाणपुरिसा रज्जुबंधणबद्धबैल्लतुल्ला भवंति, साहूणं च दुग्गई फलं भवै, अओ उस्सग्गमग्गेण साहूहिं समं भोयणवेलाए अन्नत्थवि बहुसंसग्गो संजईए न कायव्वोत्ति, साहुणाऽवि पढमपएण संजईण मंडलीए एगागिणा न gNtvvN"ti। __ अथ सन्मुनिसद्गणप्ररूपणेन सद्गणस्वरूपमाहमू. (97) जत्थ मुणीण कसाया, जगडिजंतावि प्र्क्साएहिण्। निचिंति समुद्रूं सुनिविट्ठो पंगुलो चेव ॥ वृ.ज्त्थ्0॥आसां व्याख्या यथा-यत्र गणेमन्वन्ते-जानन्तितत्वस्वरूपमितिमुनयस्तेषां मुनीनां परमर्षीणां 'कषायाः क्रोधमानमायालोभरूपाः 'जगडिज्जंतावित्ति दीप्यमानाअपिधगधगायमानं क्रियमाणाअपि, कैः ?-परेषां-दासदासीमातङ्गद्विजामात्यभूपालादीनां कषाया उत्कटक्रोधादयस्तैः परकषायैः नेच्छंति समुत्थातुंमे तार्यगजसुकुमालस्कन्धकाचार्यशिष्यादीनां Page #247 -------------------------------------------------------------------------- ________________ 244 गच्छाचार-प्रकिर्णकसूत्रम् 97 कषायवत्, 'ceva'tti यथार्थे यथा 'सु' इति अतिशयेन निविष्ट:-स्थितः सुनिविष्टः' पदमपि गन्तुमसमर्थ इत्यर्थः 'पङ्गुलः' पङ्गु उत्थातुं न shknotiiti॥ मू. (98) धम्मतरायभीए भीए sNsaargbbhvshiinnN| न उईरंति कसाए मुनी मुणीणं तयं ग्च्छ्ण्। वृ. अगाधसंसारसागरे पततां जीवानां धत्ते इति धर्म-सर्वज्ञोक्तज्ञानदर्शनचरणरूपस्तस्यान्तरायो-निद्राविकथाकुमत्यादिविघ्नस्तस्माद्भीताः-त्रस्ताः, तथा 'भीताः' कम्पमानाः संसरणं संसारो-भवभ्रमणं गर्भे वसनं वसति गर्भवसति संसारश्च गर्भवसतिश्च संसारगर्भवसती ताभ्यां, यद्वा संसारे-चतुर्गत्यात्मके गर्भवसतयस्ताभ्यः 'नोदीरयन्ति प्रशान्ताः सन्तः कुवाक्यादिनानोत्थापयन्तीत्यर्थः, कान् ?-'कषायान् कोधादीन् मुनयो मुनीनांस ग्च्छ्ः। अत्र कषायोदये उदाहरणानि वाच्यानि, यथा-क्रोधे गोघातकमरुकोदाहरणं 1, मानेऽचंकारिभट्ठोदाहरणं 2, मायायां पण्डार्योदाहरणं 3, लोभे आर्यमङग्वाचार्योदाहरण 4 मिति॥ मू. (99) कारणमकारणेणं अह कहवि मुणीण उट्ठहि क्साए। ___ उदएवि जत्थ रुंभहि खामिज्जइ जत्थतं ग्च्छ्ण्। वृ. तथा 'कारणे' गुरुग्लानशैक्षादिवैयावृत्यादिप्रयोजने सारणवारणनोदनादिकारणेवा 'अकारणे' बहिप्रयोजनाभावे वा 'ण' वाक्यालङ्कारे, यद्वा मकारोऽलाक्षणिकः कारणाकारणेन, अथ कथमपि 'मुनीनां' ज्ञातागमतत्वानांकषायविपाकवेत्त NAM 'उडिहिंति' उतपद्यन्ते-प्रकटीभवन्ति कषायाः' क्रोधादयः 'उदएवित्तिउत्पद्यमाना अपियत्र रुंभेहिति' रुध्यन्ते क्षाम्यन्तेच यत्र स्ग्च्छ्ः॥ मू. (100) सीलतवदानभावन चुविह्ध्म्म्ण्त्राय्भ्य्भीए। जत्थ बहू गीयत्थे गोयम! गच्छंतयं भणियं ॥ वृ. सील्त्0॥ दीयत इति दान-सुपात्रानुकम्पादिकं 1 शीलमष्टादशधाऽब्रह्मवर्जनं 2 तप्यतेऽष्टप्रकारं कर्मानेनेति तपः-रत्नावलीकनकावल्येकावलीमुक्तावलीश्रेणिवर्गघनप्रमुखषष्ट्यधिकशतत्रय 360 भेदभिन्न, उक्तञ्च shriignnividyaaprkiirnnke||1|| "महा 1 भरणि 2 पुव्वाणि, तिन्नि उग्गा वियाहिया। एएसु तवं कुज्जा, स्ब्मित्र्बाहिर्ण्॥ ॥ 2 ॥ तिन्नि सयाणि सट्ठाणि, तवोकम्माणि आहिया। छग्गनक्खत्तजोएसु, तेसुमनतरं करे ॥ इति । भाव्यते-संसारस्वरूपमनित्यत्वेन चिन्त्यतेऽनयेति भावना, इत्येवंरूपस्य चतुर्विधधर्मयान्तरायभयभीताः, सूत्रे तु बन्धानुलोभ्यात् 'sIlatavadAnabhAvana'tti, यत्रोक्तलक्षणा बहवो गीतार्थाः-सूत्रार्थज्ञातारो भवन्ति हे गौतम! सगच्छो भणितः |अत्रानुक्म्पादानेज्य्राजोदाह्र्न्न्ण्, सुपात्रदाने सुबाहुकुमारोदाहरणं, शीलेऽनङ्गलेखोदाहरणं, तपसि स्कन्धककालीदेव्याधुदाहरणं, भावनायां भरतोदाहरणं वाच्य्मिति॥ उक्तमुत्तमगणस्वरूपमथाधमाधमगणस्वरूपमाहमू. (101) जत्थ य गोयम ! पंचण्ह कहवि सूणाण इक्कमवि हुज्जा । Page #248 -------------------------------------------------------------------------- ________________ mU0 101 245 तं गच्छं तिविहेणं vosiria vaijja annattha / / vR. jattha0 // yatra गणे च हे गौतम! 'पञ्चानां' घरट्टिका 1 उहषल (दूखल) 2 चुल्लक 3 पानीयगृह 4 सारवण 5 लक्षणानां कथमपि 'सूनानां' अनाथाशरणजीववृन्दवधस्थानानां खट्टिकगृहसध्शानां मध्ये एकमपि भवेत् तं 'गच्छं' अधममुनिसमूहं 'त्रिविधेन' मनोवाक्कायेन कृतकारितानुमत्यात्मकेन 'व्युत्सृज्य' परित्यक्त्वा 'व्रजेत्' गच्छेत् 'अन्यत्र' सत्परम्परागतगण इति ॥ मू. (102) सूणारंभपवत्तं गच्छं वेसुज्जलं न सेविजा । जं चारित्तगुणेहिं तु उज्जलं तं तु सेविज्जा । / वृ. सूणा0 / / 'सूनारम्भप्रवृत्तं' षड्जीवमर्दनपर खण्डन्याद्यधिकरणकर्त्तारं वा 'गच्छं' साध्वाभासगणं वेषेण-कल्पकम्बलीचोलपट्टरजोहरणमुखपोतिकादिलक्षणनेपथ्येन साधुद्रव्यलिङ्गेनेत्यर्थः उज्वलं- सागरडण्डीरवत् परमश्वेतं वेषोज्वलं न सेवेत, दुःखलक्षसंसारवर्द्धत्वात्, कीदृशं सेवेत ? इत्याह- 'यं' गणं 'चारित्रगुणैः' समितिगुप्त्यादिगुणैः 'उज्ज्वलं ' निरतीचारमालोचितातीचारं वा तुशब्दाद् द्रव्यलिङ्गेन मलिनमपि तं गणं सेवेत, तुशब्दात्तद्गतमुनीनां वैयावृत्यादिकमपि कुर्वीत संसारक्षयहेतुकत्वादिति ॥ मू. (103) जत्थ य मुणिणो कयविक्क याइं कुव्वंति संजमब्भट्ठा । तं गच्छं गुणसायर ! विसं व दूरं परिहरिजा ॥ वृ. जत्थ ya0 ॥ यत्र गमे 'मुनयः' साधुवेषविडम्बकाः प्रवचनोपघातकारकाः आत्मक्लेशकारकाः 'kaya'tti मूल्येन वस्त्रपात्रौपधशिष्यादिकं स्वीकुर्वन्ति 'विक्कयाई' ति मूल्येनान्येषां वस्त्रपात्रजपमालादिकमर्पयन्ति, 'जत्थ ये' त्यत्र चकारादन्यैः क्रयविक्रयादिकं कारापयन्ति कुर्वन्तमन्यमनुमोदयन्ति च, किंभूताः ? संयमात्-पृथिव्यादिसप्तदशविधात् भ्रष्टाः - सर्वथा यतनातत्परतारहिताः दूरीकृतचारित्रगुणा इत्यर्थः 'तं' पूर्वोक्तस्वरूपं 'गच्छं' गणं गुणानां - ज्ञानादिगुणानां सागरः- समुद्रो गुणसागरस्तस्यामन्त्रणं 'हे गुणसागर !' हे शिष्य ! 'विषमिव' हलाहलविषमिव 'दूरं' अदर्शनं यथा स्यात्तथा परिहरेत् । अत्र विषं तूपमामात्रं येन विषादिक (ना) मरणं भवति न वा, परं गुणभ्रष्टगच्छसङ्घात् कुमतिग्रस्तगणसङ्गाच्चानन्तानि जन्ममरणानि अनन्ते संसारे भवन्तीति ॥ मू. (104) आरंभेसु पसत्ता सिद्धंतपरंमुहा विसयगिद्धा । मुत्तुं मुणिणो गोयम ! वसिज्ज मज्झे सुविहियाणं । / वृ. आरंभे0 / / बहुवचनात् संरम्भसमारम्भयोरपि ग्रहः तेषु प्रकर्षेण - मनोवाक्कायव्यापारेण सक्ताः-तत्पराः प्रसक्ताः, यद्वा आरम्भेषु - जीवोपमर्दकारिषु परिग्रहादिषु सक्ता-मेलनपालनादितत्परास्तान् सिद्धान्तेषु - आचाराङ्गादिश्रुतरनेषु पराङ्मुखाः- विपरीतवक्रास्तदुक्तानुष्ठानलेशशून्यत्वात् तत्परिज्ञानशून्यत्वाच्च, विषयो द्विधा कामरूपो भोगरूपश्च तत्र कामः - शब्दरूप - लक्षणः भोगो-गन्धरस्पर्शरूपस्तस्मिन् गृद्धान् मुक्त्वा मुनीन् हे गौतम! 'वसेत्' निवासं कुर्यादिति, मध्ये, केषां ? - सुष्ठु - मनोवाक्कायेन शोभनमनुष्ठानं विहितं -निष्पादितं यैस्ते सुविहितास्तेषां सुविहितानामिति ॥ Page #249 -------------------------------------------------------------------------- ________________ 246 गच्छाचार-प्रकिर्णकसूत्रम् 104 मू. (105) तम्हा सम्मं निहालेउं, गच्छं संमग्गपट्ठियं । वसिजा पक्ख मासं वा, जावजीवंतु गोयमा । वृत्म्हास्0॥य्स्मात्पूर्वोक्त्ग्न्न्निव्स्न्म्न्न्त्स्ण्सार्भ्र्म्न्न्कार्न्न्ण्मुक्त्वात्स्मात् सम्यक् सर्वप्रकारेण 'निभाल्य' कुशाग्रीयबुद्धया पर्यालोच्य 'गच्छं' मुनिगणं सन्मार्गप्रस्थितं-मोक्षपथं प्रति चलितमित्यर्थः 'वसेत्' गुर्वाज्ञया तिठेत् पक्षं यावत् मासं यावत् वाशब्दान्मासद्वयादिकं यावत्यावजीवं वा हे गौतम! ॥ मू. (106) खुड्डो वा अहवा सेहो, जत्थ रक्खे उवस्सयं । तरुणो वाजत्थ एगागी, का मेरा तत्थ भासिमो? ॥ वृ.खुड्डो vA0 ॥ यत्र गणे 'क्षुल्लः' बालरूपः वाशब्दः पूरणे अथवा 'शैक्षः' नवदीक्षितः 'रक्षेत्' सदा प्रतिपालयेत् उपाश्रयं-साधुवसनस्थानं वा-अथवा 'तरुणो' युवा साधुर्यत्रैकाकी उपाश्रयं रक्षेत्, तत्र गण का मर्यादा-कांजिनगणधराज्ञां भाषामहे वयं?, बहुदोषकारणत्वात्, तथाहि-एगोखुड्डोरमै रममाणस्सान्नेधुत्ताइयाउवहिं हरंति, बालस्स वा भोलविऊणान्नत्थ गच्छंति, वसहीए वा कयावि डज्झमाणाए खुड्डो वत्थाईगहणत्यं पविसति तत्थ बलैत्ति सप्पो वाडसइ, नडाइयपेच्छणत्थं च गच्छिज्जा एवमाई बाले दोसा 1 ॥ सेहे तु कयाई सघरं गच्छेज्जा अन्नत्थ वा गच्छेज्जा, अम्मापियरो अन्नो वा सयणो कयाइ मिलिज्जा स नेहेन रोइज्जा, भासासमिई वा भंजिज्जा उड्डाहं वा करिज्जा एवमाइ सेहे दोसा2| तरुणेपुण कयाई मोहोदएणंहत्थकम्मंकरिजा अंगादानं वा किड्डाए चालिज्जा कयाई एगं तरुणं बहूइओ रंडाकुरंडाओ आगच्छंति चउत्यं भंजिज्जा उड्डाहं वा करिज्जा, मोहोदएण गच्छं मुत्तूण गच्छिज्ज वा, एवमाई एगागिस्स खुड्डाइयस्स दोसा 'निसीहचुण्णीओऽत्ति ॥ मू. (107) जत्थ य एगा खुड्डी एगा तरुणी उ रक्खए वसहि । गोयम! तत्थ विहारे का सुद्धी ब्ण्भ्चेर्स्स्। वृ. जत्थ y0॥ यत्र च साध्वीगणे एका क्षुल्लिका एक तरुणीच, तुशब्दान्नवदीक्षिताच, रक्षति वसतिं हे गौतम ! तत्र 'विहारे' साध्वीचर्यायां 'का शुद्धिः' का निर्मलता 'ब्रह्मचर्यस्य' तुर्यव्रतस्य?, अपितुन काऽपीत्यर्थः । 'इत्थविदोसा-कयाइ वसहीए एगा खुड्डी किड्डिज्जा कोइ अवहरिज वा बलाउ वा कोइ सेविजा इन्चाइ बहुदोसा 1 / / __ तरुणीए दोसामोहोदएणफलादिणाचउत्थं सेविजा, एगागिणिं दलूणतरुणासमागच्छंति, हासाईयं कुब्वंति, अंगे वा लग्गति तओ उड्डाहो भवति, तप्फासाओवा मोहोदओ भवति, सीलं भंजिज्ज वा, गब्भो वा भवति, जै गालै तो महादोसो bhavai, aha vaDDai to पवयणे महाउड्डाहो भवति, अहवा पुव्वकीलियं समरमाणी वेस्साइयं वा दटूण गच्छं मुत्तूण एगागी तरुणी साहुणी गच्छिज्जा, एवमाई दोसा भवंति तो उवस्सए एगा तरुणी न मुत्तव्वेऽति । / मू. (108) जत्थ य उवस्सयाओ बाहिं गच्छे दुह्त्थ्मित्त्ण्पि। एगारत्तिं समणी का मेरा तत्थ गच्छस्स ॥ जत्थ0 ॥ यत्र च गणे उपाश्रयाद्वहिरेकाकिनी रात्रौ 'श्रमणी' साध्वी द्विहस्तमात्रामपि भूमिं गच्छेत् तत्र गच्छस्य का मर्यादा । "इत्थविदोसा-कयाई परदारसेवका रयणीए एगागिणि Page #250 -------------------------------------------------------------------------- ________________ - mU0 108 247 iTUNa हरिज्जा उड्डाहं वा करंति, पच्छन्नं वा रायाई भममाणो संकिञ्जा-का एसा?, चोरावि अवहरंति, वत्थाईयं वा गिण्हंति, अहवा कयाई गुरुणीए फरुसंचोयणं संभरमाणी पुव्वकीलियंवा रयणीए विसेसओ संभरै तो एगागिणी कत्थवि गच्छिज्जा, इच्चाइ दोसमूलं नाऊण रयणीए एगागिणीए समणीए उवस्सयाओ बाहिं सया न gNtvvN"ti॥ मू. (109) जत्थ य एगा समणी एगो समणो य जंपए सोम । नियबंधुणावि सद्धिं तंगच्छं ग्च्छ्गुन्न्हीन्न्ण्॥ वृ.जत्यय0 ॥य्त्र्चोत्स्र्गेन्नैकाकिनी श्रमणी-मुण्डीएकाकिना निजबन्धुनाऽपि सार्द्ध जल्पति, यद्वा एकाकी साधुञ्जिभगिन्याऽपि सार्द्धं जल्पति हे सौम्य !-हे गौतम ! तं गच्छं गच्छगुणहीनं जानीहि । यत एकाकिन्या सार्द्धं जल्पनेन बहुदोषोत्पत्तिर्भवति, कामवृत्तिमलिनत्वादिति । तथा च साध्वीनां जल्पनेन प्रीत्यादयो भवन्ति, उक्त्न्य्च्॥1॥ "संदंसणेण पीई 1 पीईउरई 2 रईउ वीसंभो 3 / वीसंभाओ पणओ4 पणयावि अभवै पडिबंधो 5 ॥ " साध्वीनां संदर्शनेन साधूनां प्रीतिरुत्पद्यते 1, प्रीत्या चित्तसमाधानं 2, ततो विश्रम्भो-विश्वासः 3, विश्वासाप्रणयः-स्नेहः 4, तस्मा प्रतिबन्धः 5 ॥ ॥ 1 ॥ "जह जह करेसि नेहं taha taha neho avaDDai tumNsi| तेण नडिओमि बलियं जंपुच्छसि दुब्बलतरोसि । / हे साध्वि! यथा यथा त्वं मम स्नेहं संपादयसि तथा 2 मम त्वयि स्नेहो वर्द्धते, तेन स्नेहेन नटितोऽस्मि यत्वं पृच्छसि दुर्बलतरोऽसि ॥ ॥ 1 ॥ "इय संदंसणसंभासणेण संदीविओ म्य्न्न्व्न्न्ही। बंभाई गुणरयणे डहै अनिच्छेविप्म्याओ|" इति, स्त्रीणां रण्डाकुरण्डादीनांसाध्वीनांमुण्डीवेषधारणीनां साधुसंयमनृपविषकन्यकानां च संदर्शनसंभाषणेन संदीपितो मदनवह्निर्ब्रह्मचर्यादीन् गुणरत्नान् प्रमादात् अनिच्छतोऽपि साधोर्ध्तीति॥ मू. (110) जत्थ जयारमयारं समणी जंपइ गिहत्थपञ्चक्खं । पच्चक्खं संसारे अजा पक्खिवै अप्पान्न्ण्॥ जय0 ॥ यत्र यकारं जकारं वा मकारं च, तत्र यकारजकारे यथा-दुष्टस्तवयोनिर्येन त्वमुत्पन्ना, याहि शठेन सार्द्ध-योगिनी भव, किं तव लग्नो यक्षः ?, त्वां याकिनी भक्षयति ?, तवजननी मृता तवजनको मृतः रे? जोषं कुरु किं जन्मान्तरे यक्षणी भविष्यसि?, मकारं यथा प्रियतां मरिष्यति तव गुरुणी मृतस्तव गुरु मुखं मा दर्शय दुष्टं मुखं कृष्णं कुरु तव मुखे विष्ठा पतिष्यति चिन्तां मा कुरु मुखं लात्वा गच्छ इत्ः। इत्यादिवचनपूर्वकं श्रमणी' श्रीजिनप्रवचनदमनी 'जल्पति' बाढस्वरेणकुत्सितंवक्तीत्यर्थः 'गृहस्थप्रत्यक्षं' गृहस्थानां श्रवणंयथा स्यात्तथा प्रत्यक्षं-साक्षात् भवपरम्पराकोटिसङ्कुले संसारे' चतुर्गत्यात्मके 'आर्या' साध्याभासवेषा वेषविडम्बिका 'प्रक्षिपति' पातयतीत्यर्थः 'आत्मानं' स्वयमिति ॥ Page #251 -------------------------------------------------------------------------- ________________ 248 गच्छाचार-प्रकिर्णकसूत्रम् 110 मू. (111) जत्थ य निहत्थभासाहिं भासए अजिआ सुरुठ्ठावि । तंगच्छंगुणसायर ! समणगुणविवज्जियं जाण । / वृ. जत्थ0 ॥य्त्र् गणेच 'गृहस्थभाषाभिः' सावद्यरूपाभिर्भाषते, गृहस्थानां यथा-तव गृहं ज्वलतु तव पुत्रो यमगृहे गच्छतु त्वं तवाम्बाऽपि शाकिन्यौ स्तः, साध्वीनां यथा-तव शबं कर्षयामि तव दन्तपङ्क्तिं पातयामि तव चरणौ कर्त्तयामि तव जठरेऽग्निक्षेपं कुरु रे शाकिनि ! रे रण्डे ! इत्यादि भाषते, आर्यिका अधमा मुण्डी सुरुष्टा-अतिशयेन क्रोधाग्निना ज्वलिता, अपिशब्दात्स्वभावस्थाऽपिगृहस्थभाषाभिर्भाषते-तवगृहं पतितं दृश्यतेकथं तत्रोद्यम न कुरुषे ? ___ तवपुत्रीवृद्धाऽस्तिवरगवेषणंकुरुत्वं, त्वया सुष्ठुकृतो विवाहः तवपुत्रवधूटी भव्याऽस्ति तव गृहे महिषी दुर्बलाऽस्ति, यौतकं कथं न ददासि ? वध्वा आणकं कथं न क्रियताम् ? इत्यादिरूपामिति, तं गच्छं हे गुणसागर ! श्रमणगुणविवर्जितं 'जानीहि' अवगच्छ, अन्यत् किं कथ्यत इति॥ मू. (112) गणिगोअम! जा उचियं, सेयं वत्थं विवजिउं । सेवए चित्तरूवाणि, न सा अजा वियाहिया ॥ वृ. गणिगो0 ॥ हे गणिगौतम ! 'या' आर्या उचितं श्वेतं साध्वीयोग्यं 'वस्त्र' वसनं 'विवर्य' परित्यज्य सेवते 'चित्ररूपाणि' विविधभरतादियुक्तानि वस्त्राणि, यद्वा चित्राणिआश्चर्यकराणि रूपाणि-गूलकूद्दद्विकाकमलादीनि येषां तानि चित्ररूपाणि बहुमूल्यवस्त्राणि साध्व्ययोग्यानि न सा 'आर्या' साध्वी 'व्याहृता' मया, न कथितेत्यर्थः, किन्तु सा जिन्प्र्व्च्नोद्द्द्दाह्कारिन्नीति॥ मू. (113) सीयणं तुण्णणं भरणं, निहत्थाणं तुजा क्रे। तिल्लउब्वट्टणं वावि, अप्पणो य परस्स y॥ वृ.सीव्0॥याऽऽर्यासीव्न्ण् खण्डितवस्त्रादेः तुन्ननंजीर्णवस्त्रादेः भरणं कञ्चकटोपिकाकुञ्चिकादीनां भरतभरणं गृहस्थानां तुशब्दाद्गृहस्थगृहद्वारादिरक्षणानि करोति, तथा च या तैलेन उपलक्षणत्वात्घृतदुग्धतरिकादिना 'उद्वर्तनं' अङ्गोपाङ्गानांमर्दनंतैलोद्वर्तनंअपिशब्दादङ्गक्षालनविविधमण्डनादिकंकरोतिसुभद्राऽऽर्यादिवत् 'आत्मनश्च' स्वस्य 'परस्यच' गृहस्थबालकादेः सा "पासत्था पासत्थविहारणी उसन्ना उसन्नविहारणी कुसीला कुसीलविहारणी" त्यादिदोषान्विताऽवगन्तव्येति ॥ मू. (114) गच्छइ सविलासगई स्य्मीअण्तूलीअण्स्बिब्बोअण्। उबट्टेइ सरीरं सिणाणमाईणि जा कुणै ॥ वृ. गच्छइ0 ॥ 'गच्छइ सविलासगईत्ति अत्रापि बिब्बोकशब्दस्य परामर्श, या आर्या बिब्बोकपूर्वकं यथा स्यात्तथा 'सविलासगतिर्गच्छति' विलाससमन्वितया गत्या राजमार्गादौ पण्याङ्गनावत् परिभ्रमतीत्यर्थः, बिब्बोकविलासयोर्लक्षणं यथाः ॥ 1 ॥ "इष्टानामर्थानां प्राप्तावभिमानगर्वसम्भूतः । स्त्रीणामनादरकृतो बिब्बोको नाम विज्ञ्येय्ः॥ Page #252 -------------------------------------------------------------------------- ________________ mU0 114 // 2 // स्थानासनगमनानां हस्तभ्रूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् । / अन्ये त्वाहुः - "विलासी नेत्रजो ज्ञेयः " तथा शयनीयं - मञ्चकादिरूपं करोति, किंभूतं डमरुकमणिन्यायेन सकारोऽत्रापि योज्यः सतूलीयं' ति गुप्तदवरकसहितं, पुनः किंभूतं 'सबिब्बोकं' गल्लोपधानसहितं, उक्तञ्च कल्पे - "उभओ बिब्बोयणे' उभयतः- शिरोऽन्तपादान्तावाश्रित्य 'बिब्बोयणे' त्ति उपधाने गूण्डके यत्रेति, तथा 'उद्वर्त्तयति' पिष्टिकादिना मर्दयतीत्यर्थः । 'शरीरं' स्ववपुः, स्नानादीनि आदिशब्दाद्विलेपनमङ्गे कण्ठे पुष्पमालादि हस्ते तालवृन्तादिकं धूपनं वस्त्रादेः 6शोरञ्जनं दन्तकाष्ठमित्यादिकं या करोति सा आर्या नोक्ता श्रीवर्द्धमानस्वामिना, किन्तु वेषविडम्बनी जिनाज्ञाकन्दलीकुठारिका प्रवचनमालिन्यकारिणी अनाचारिणी सम्यक्त्वतरुकरिणी प्रमादसरणि मुनिमनोभङ्गकारिणी सत्साधुयोधवारुणीति ॥ गेहेसु गिहत्थाणं गंतूण कहा कहेइ काहीया । तरुणा अहिवडते अनुजाणे साइ पडिणीया ॥ मू. (115) वृ. गेहे0 ॥ गृहेषु गृहस्थानां गत्वा 'कथा' धर्माभासकथां संसारव्यापारविषयांवा 'कथयति' वचनविलासेन विस्तारयतीत्यर्थः, 'काहीयाऽत्ति 'कथिका' कथाकथिकाऽऽर्या । तथा या च तरुणादीन् पुरुषान् 'अहिवडते' त्ति 'अभिमुखमागच्छतः' सन्मुखमागच्छमानान् 'अनुजानाति' आगम्यतां भवतामागमनं भव्यं भव्यमस्मदीयस्थानजातं स्थीयतां, गमनप्रस्तावे पुनरागमनं विधेयं, परत्वं न चिन्तनीयं, अस्मदयोग्यं कार्यं ज्ञाप्यमित्यादिकं वचनाडम्बरं करोतीत्यर्थः सा मुण्डी, इकारः पादपूरणे, प्रत्यनीकमिव-प्रतिसैन्यमिव या सा प्रत्यनीका गुरुगच्छसङ्घप्रवचनस्य प्रतिकूलविधानादिति । किञ्च मू. (116) 249 बुड्डाणं तरुणाणं रत्तिं अज्जा कहेइ जा धम्मं । सा गणिणी गुणसायर ! पडिनीया होइ गच्छस्स । / वृ. बुड्ढा0 ॥ 'वृद्धानां' जराजीर्णानां पुरुषाणां 'तरुणानां' मन्मथवयः प्राप्तानां उपलक्षणत्वान्मध्यमवयः प्राप्तानां 'रत्तिं 'ति रात्रौ निशायां याऽऽर्या कथयति धर्मं सा 'गणिनी' मुख्यसाध्वी है गुणसागर ! प्रत्यनीका भवति गच्छस्य । यदि च गणिन्याः पुंसां रात्रौ धर्मकथने गणस्य प्रत्यनीकत्वं जायते तदाऽन्यसाध्वीनां का कथा ?, ननु विशेषतरं भवति प्रत्यनीकत्वमिति ॥ जत्थ य समणीणमसंखडाइं गच्छंमि नेव जायंति । पू. (117) तं गच्छं गच्छवरं गिहत्थभासाउ नो जत्थ । / वृ. जत्य ya0 ॥ यत्र गणे चात् सङ्घाटकेऽपि 'श्रमणीनां' मोक्षमार्गप्रवृत्साध्वीनां 'असंस्कृ तानि' परस्परं गृहस्थसार्द्धं वा स्वगणमुनिसार्द्धं स्वसङ्घाटकमुनिवर्गसार्द्धं वा कलहगालिप्रदानावर्णवादादीनि 'नैव जायन्ते' कदाऽपि नैवोत्पद्यन्ते तं 'गच्छं' गणं 'गच्छवरं' गणप्रधानं, तथा च यत्र गणे 'गृहस्थभाषाः' पूर्वोक्तसावद्यरूपाः, यद्वा मामा AI बाप भाई बाई बेटी" इत्यादिका नोच्यते स गच्छ गच्छवर इति ॥ मू. (118) जो जत्तो वा जाओ नालोयै दिवसपक्खियं वावी । सच्छंदा समणीओ मयहरियाए न ठायंति ॥ Page #253 -------------------------------------------------------------------------- ________________ 250 गच्छाचार-प्रकिर्णकसूत्रम् 118 वृ.जो ज्त्तो0॥यो यावानिति 'जातः' उत्पन्नस्तं तथा 'नालोचयति' न गुरोः कथयति, तथा दैवसिकं पाक्षिकं वा, अपिशब्दाचातुर्मासिकं सांवत्सरिकं चातीचारं नालोचयति, तथा 'स्वच्छन्दाः' स्वेच्छाचारिण्यः श्रमण्यो 'महत्तरिकायाः' मुख्यसाध्व्याः आज्ञायां न तिष्ठन्ति स गच्छो मोक्षपदसाधको न, किन्तूदरपूरक एवेति॥ मू. (119) विटालियाणि पौंजंति गिलाण सेहीण नेय तेप्प्ण्ति। अनगाढे आगाढं करंति आगाढि angaaddhN। vR. 'विण्टलिकानि' निमित्तादीनि, यद्वा 'वेण्टलिकानि' यन्त्रमन्त्रादीनि 'प्रयुअन्ति प्ररूपयन्तीत्यर्थः ग्लानिकानां रोगिणीनां 'सेहीणत्तिनवदीक्षितसाध्वीनां 'neyatappaMti'tti औषधभेषवजवस्त्रपात्रज्ञानाभ्यासादिना चिन्तां न कुर्व्न्तीत्य्र्थ्ः। तथा आगाढम्-अवश्यकर्त्तव्यंसर्पभक्षितविषमूर्छितमरणान्तशूलादिपीडितप्रतिजागरणादिकं न आगाढमनागाढं तस्मिन् अनागाढे कार्ये 'आगाढं' अवश्यकर्त्तव्यमितिकृत्वा कुर्वन्तीत्यर्थः, तथा 'आगाढे' पूर्ववर्णितस्वरूपे कार्ये अनागाढं कार्यं कुर्वन्ति, go0, यद्वा 'अनगाढेऽत्ति आचाराङ्गा-दिअनागाढयोगानुष्ठाने 'AgADhaM'ti भगवतीप्रमुमागाढयोगानुष्ठानं कुर्वन्ति, तथा आगाढयोगा-नुष्ठानेऽनागाढयोगानुष्ठानं कुर्वन्ति च ॥ तथामू. (120) अजयणाए पकुवंति, पाहुणगाण अव्च्छ्ला। चित्तलिआणि असेवंति, चित्ता रयहरणे था॥ वृ.अजय0 ॥'अय्त्न्या' जीवयतनां विनेत्यर्थः 'pakuvvaMti'tti प्रकर्षेण-मनोवाक्कायेन भिक्षाटनभोजनमण्डल्युद्धरणस्थण्डिलगमनग्रामानुग्रामपरिभ्रमणवसतिप्रमार्जनप्रतिलेखनाऽऽवश्यकादिकं कुर्वन्ति, यद्वा न विद्यते यतना-आचरणेनाथ षट्कायपरिपालना यत्र सा अयतनाकेवलद्रव्यलिङ्गधारणा तयाप्रकुर्वन्तिजठरपूरणार्थं रामाद्यावर्जनादिकमिति, तथा प्राघूर्णकानां' ग्रामान्तरागतानां मार्गश्रमसंयुक्तानां क्षुत्पिपासापीडितानां साध्वीनां 'अवच्छल त्ति निर्दोषभव्यानपानादिना बहुमानपूर्वकं भक्ति न कुर्वन्तीत्यर्थः । तथा 'चित्तलिआणि त्ति चित्रितानि-नानाचित्रसंयुक्तानि वस्त्रकम्बलीपात्रदण्डादीनि, यद्वा 'चीतलिकानि' चौकचीतलिकापाचीकासारपासकादीनि सेवन्ते स्वयंप्रवर्ततयन्तीत्यर्थः, चशब्दाद्धस्ते मिन्थ्यिका चरणेऽलक्तकुडमादि कण्ठे हारकादि इत्यादि कामाङ्गानि सेवन्ति, तथा रजोहरणे ऽचित्ता इति चित्राणि बाह्याभ्यन्तरपञ्चवर्णगुल्लादिकर्षणानि कुर्वन्तीति हे गौतम ता अनार्या उच्यन्त इति॥ मू. (121) गइविब्भमाइएहिं आगारविगार तह प्गास्ण्ति। जह वुड्डाणवि मोहो समुईरै किंतु त्रुन्नान्न्ण्॥ वृ. gi0॥याऽऽर्या गतिविभ्रमादिकैः' गमनविलासादिकैः आकारश्च-स्थूलधीगम्यदिगवलोकनमुखनयनादिचेष्टा विकारश्च-स्तनकक्षादिप्रदेशे हस्ताङ्गुल्यादिक्षेपणं आकारविकारं तं 'तथा प्रकाशयन्ति' तथा प्रकटीकुर्वन्ति यथा 'वृद्धानामपि' स्थविराणामपि 'मोहः' वेदोदयः कामानुरागैत्यर्थः 'समुदीरैत्ति तत्क्षणएवोत्पद्यते, "तुः पुनरर्थे, किं पुनस्तरुणानांसाधूनामिति, हे सौम्य ! ताः साध्यो न, किन्तु नट्य इति । Page #254 -------------------------------------------------------------------------- ________________ 251 mU0121 मू. (122) बहुसो उच्छोलिंती मुहनयणे ह्त्थ्पाय्क्क्खाओ। गिण्हेइरागमंडल सोइंदिय तह य कब्बडे ॥ वृ.bhu0॥ बहुशः' कारणं विना वारंवारं 'uccholiMtI'tikSAlayantItyarthaH 'मुखनयेन' वक्राक्षिणी hstpaadkkssaashc| तथा च याऽऽर्या 'giNhei'tti परेभ्योरागज्ञेभ्यो 'गुह्णन्ति' शिक्षन्ते 'रागमण्डलं' श्रीराग 1 गऊडी 2 मल्हार 3 केदारौ 4 मालवीगुढौ 5 सिन्धू 6 देशाख 7 आसाउरी 8 (अधरस7काल्हेरौ 8) भूपाल 9 सामेरी 10 मारऊणी 11 मेवाडौ 12 रामगिरी 13 केदारगौडी 14 मधुराग 15 प्रभाती 16 सबाब 17 वेलाउली 18 वसंत 19 नाट 20 धन्यासी 21 / ___इत्यादिकं रागसमूह 'tahaya'tti च पुनस्तद्रागमण्डलं गृहीत्वा 'तथा' तेन प्रकारेण करोति यथा 'कब्बडेऽत्ति प्राकृतत्वाद्विभक्तिपरिणामः, तरुणपुरुषाणां, यद्वा 'कब्बडेऽत्ति समयभाषया बालकास्तेषामपि 'soiMdiya'tti श्रोत्रेन्द्रियं श्रवणेन्द्रियं परमसन्तोषं प्राप्नोति। __ यद्वा 'गिण्हइऽत्ति गृह्णन्ति करचालनेन तथा वादयन्ति रागमण्डलं चाङ्गप्रमुखं यथा बालतरुणादीनां श्रवणेन्द्रियं तोषं यातीति, यद्वा रागमण्डलं श्रोत्रेन्द्रियेण गृह्णन्ति, तथा च गृहस्थबालकान् क्रीडार्थं गृह्णन्तीति । यत्रोत्तरार्धे पाठान्तरं यथा-"गिण्हइ रामणमंडणं भोयंति य तह य kabbaDe"tti, अस्यार्थः-'कब्बडेऽत्ति गृहस्थबालकान् स्नेहाद् गृह्णन्ति तेषां 'रामणेऽति क्रीडां कारयन्ति मण्डनं' शरीरभूषणां कुर्वन्ति, तथा तान् भोजयन्तीति ता आर्या केन कथ्यन्ते न केनापीति॥ मू. (123) जत्थ य थेरी तरुणी थेरी तरुणी अ अंतरे सुयि। गोअम! तं गच्छवरं वरनाणचरित्तआहारं ॥ वृ.जत्थ y0॥य्त्र् च गणे 'स्थविरा' वृद्धा तरुणीच-युवती साध्वी स्थविरा च तरुणी चकारान्मध्यमा तरुणी तरुणीमध्यमाच 'अन्तरे' अन्तराले स्वपिति, अन्यथा तरुणीनां निरन्तरशयने परस्परं जङ्घाकरस्तनपादादिस्पर्शने सति मन्मथचिन्ता पूर्वस्मरणादिकं भवति अतः स्थविरान्तरिताः स्वपन्ति हे गौतम ! तं गच्छवरंजानीह, किंभूतं ?-वरज्ञानचारित्राधारमिति ॥ मू. (124) धोइंति कठिआउ पोयंती तहय दिति पोत्तान्नि। गिहकञ्जचिंतगीओ नहु अज्जा गोअमा! ताओ। . वृ.धाइ0॥धाव्ति' कारणं विना नीरेण क्षालयतीत्यर्थः 'कण्ठिकाः' गलप्रदेशान्तथा 'पोयंतीति आभरणमुक्ताफलचीडकादीनि 'प्रोतयन्ति' रन्ध्रे सूत्रादिकं सञ्चारयन्तीत्यर्थः गृहस्थानामिति गम्यते, तथा 'ददति' अर्पयन्ति 'पोत्ताणि' बालकार्थं वस्त्रखण्डानि, चकाराद् दुग्धौषधजटिकादिकमपि ददति, यद्वा शरीरे पोतानि' मलस्वेदादिस्फोटनाय जलार्दीकृतवस्त्राणि 'ददति' घर्षयन्तीत्यर्थः, 'गृहकार्यचिन्तिकाः' अगारिगृहव्यापारकरणतत्पराः, नैव ता आर्या हे गौतम !, किन्तु कर्मकर्म्य इत्य्र्थ्ः॥ .मू. (125) खरघोडाइट्ठाणे वयंति ते वावि तत्थ वच्चंति । वेसत्थी संसग्गी उवस्सयाओ समीवंमि ॥ वृ. खरघो0 ॥ खरघोटकादिस्थाने व्रजन्ति साध्व्यः, तत्र खरशब्देन दासप्रायः, Page #255 -------------------------------------------------------------------------- ________________ गच्छाचार - प्रकिर्णकसूत्रम् 125 यदुक्तमोघनिर्युक्तौ - "खरौ द्वयक्षरो दासप्रायः द्वयक्षरिका दासी "ति, घोटकशब्देन द्यूतकारादिघूत्ताः, यदुक्तं निशीषचूर्णी - "घोडेहिं गाहा - घोडा वट्ठा जूयक्करादिधुत्ता' इति, आदिशदादन्येऽपि ताशा, ग्राह्याः, तथा 'तेऽपि' खरघोटकादयः 'तत्र' आर्यास्थाने व्रजन्ति, अकालसकाले आगच्छन्तीत्यर्थः, वाशब्दात् परोक्षे ते ताभि सह ता वा तैः सह दोहकगाथादिमुत्कलनेन परिचयं कुर्वन्तीति । तथा 'उपाश्रयसमीपे ' साध्वीवसतिपार्श्वे वेश्या स्त्री तस्याः यद्वा वेश्यो ना ततसध्शा याः स्त्रियस्तासां, यद्वा वेश्यायाः स्त्री दासीलक्षणा तस्याः, यद्वा वेश्या या स्त्री नटपुरुषमेलापलक्षणा तस्याः, वेश्या स्त्री तत्पुत्रीलक्षणा तस्या वा, अथवा वेषस्त्री - योगिन्यादिवेषधारिका तस्याः, यदिवा वेषस्य-रजोहरणादिद्रव्यलिङ्गस्य अर्थ - उदरपूरणमुग्धवञ्चनादिप्रयोजनं वेषार्थः स च विद्यते यस्यासी वेषार्थी, सर्वभ्रष्टाचारी साधुरित्यर्थः, आर्षत्वाद्दीर्घः, तस्य संसर्गे भवति है गौतम ! साऽऽर्या द्व्यक्षरिकोच्यते नत्वार्येति ॥ मू. (126) 252 छक्कामुक्कजोगा धम्मकहा विगह पेसण गिहीणं । गिहिनिस्पिज्जं वाहिति संथवं तह करंतीओ ॥ वृ. छक्का0 ॥ षट्कायमुक्तयोगाः' को भावः ? - षट्कायेषु - पृथिव्यादिषु मुक्तो - दूरीकृतो योगो - यनालक्षणो व्यापारो याभिस्ताः षट्कायमुक्तयोगाः संयत्यो धर्मकथामधर्मकथां वा तथा विकथां परस्परं विधवादिसार्द्धं वा स्त्र्यादिकथां कुर्वन्ति, तथा गृहस्थानां कार्यादी प्रेषणं कुर्वन्ति 'गृहनिषद्यां वाहयन्ति' गृहस्थानामासनादिकमुपवेशनार्थं, मुञ्चन्तीत्यर्थः, यदिवा गृहिणां निषद्या-चक्कलकगद्दिकादिरूपा तां 'वाहिंती' ति व्यापारयन्तीत्यर्थः । संस्तवो द्विधा गुणसम्बन्धिसंस्तवभेदात्, एकैको द्विधा पूर्वपश्चाद्भावित्वात्, तत्र दानात्पूर्वं पश्चाद्वा गुणान् यत्र स्तौति स गुणसंस्तवः, सम्बन्धिसंस्तवस्तु जननीजनकभ्रातृभगिन्यादिपूर्वकालभावित्वात् पूर्वं श्वश्रूश्वशुरकलत्रपुत्रादिपश्चात्कालभावित्वात्पश्चात्संस्तवः, आत्मपरतारुण्यादिलक्षणं वयो ज्ञात्वा तदनुरूपं यत् श्वेतपट्यः सम्बन्धं कुर्वन्ति स सम्बन्धिसंस्तवस्तं सस्तवं 'करंतीउ' त्ति कुर्वन्त्यस्ताः साध्व्यो न भवन्तीति ॥ मू. (127) समा सीसपडिच्छीणं, चोअणासु अनालसा । गणिणी गुणसंपन्ना, पसत्थपरिसागुणा । / वृ. समा sI0 ॥ 'समाः' तुल्या भवन्ति रागद्वेषपरिणामाभावात् 'सीस' त्ति स्वशिष्याःस्वसङ्घाटिका इत्यर्थ: प्रतीच्छिकाश्च स्वपरगच्छात् ज्ञानवैयावृत्याद्यर्थमागतास्तासां तासु वेति, 'चोयणासु' त्ति नोदनादिषु पूर्वोक्तशब्दार्थेषु 'अनालस्याः' सर्वथाऽऽलस्यरहिताः, गुणाःज्ञानदर्शनचारित्ररूपास्तैः संपन्नाः समन्विताः, प्रशस्ता-क्षमाविनयवैयावृत्यादिगुणयुक्तत्वात् परिषत् - परिवाररूपा तयाऽनुगताः - सदासंयुक्ताः, एवंविधो गणः - साध्वीपरिवाररूपो विद्यते यासां ता गणिन्यो- मुख्यसाध्व्यो भवन्तीति ॥ मू. (128) संविग्गा भीयपरिसा य, उग्गदंडा य कारणे । सज्झायझाणजुत्तां य, संगहे अविसारया ॥ वृ. संवि0 ॥ 'संविग्ना' परमसंवेगरसलीना भीता-भयं प्राप्ता परिषत् - परिवारो यासां Page #256 -------------------------------------------------------------------------- ________________ mU0 128 253 ताः भीतपरिषदः, यद्वा भीता - स्वरसङ्घाटिकया सह कलहादिकरणेन भयं गता परिषद् यासां तास्तथा, यद्वा भयमिहलोकमयं - स्वगुरुगुरुगुरूणां गणकुलजात्यादीनामपकीर्त्तिलक्षणं परलोकमयं-महाव्रतदूषणलक्षणं परिषदि - परिवारे यासां तास्तथा, उग्रः तीव्रो दण्डः प्रायश्चित्तादिरूपो यासां ता उग्रदण्डाश्च 'कारणे' अकर्त्तव्ये कृत इति, 'स्वाध्यायध्यानसंयुक्ताः' तत्र स्वाध्यायःपञ्चधा-वाचना 1 प्रच्छना 2 परावर्त्तना 3 'नुप्रेक्षा 4 धर्म्मकथा 5 रूपः, ध्यानंच धर्मशुक्ललक्षणं, यद्वा ध्यानं चतुर्धा पिण्डस्थादि, यदुक्तम् 119 11 "झाणं चउव्विहं होइ तत्थ पिंडत्थयं 1 पयत्यं च 2 / रूवत्थं 3 रूवाइय 4 मेएसिमिमं तु वक्खाणं । / देहत्थं गयकम्मं चेदात्तं (जं दंतं) नाणिणं विऊ जत्थ । परम्मिस्सरियं अप्पं पिच्छइ तं होइ पिंडत्थं 1 ॥ मंतक्खराणि सारीरपउमपत्तेसु चिंतए जत्थ । जोगी गुरूवसापयत्थमिह वुच्चए तं तु 2 ॥ जं पुण सपाडिहेरं ओसरणत्थं जिणं परमनाणिं । पडिमाइ समारोविय, झायै तं होइ रुव्थं 3 ॥ जं परमानंदमयं परमप्पाणं निरंजणं सिद्धं । झाएइ परमगुरुं रूवाईयं तमिह झाणं 4 / / इति । तथा 'सङ्ग्रहे' शिष्यादिसङ्ग्रहणे चकारादुपग्रहे च निर्दोषवस्त्रपात्रादिसङ्ग्रहणे 'विशारदाः' कुशलास्ता गणिन्य इति ॥ मू. (129) ॥ 5 ॥ // 2 // // 3 // 118 11 जत्थुत्तरपडिउत्तरवडआ अज्जा उ साहुणा सद्धिं । पलवंति सुरुट्ठावी गोयम ! किं तेन गच्छेण ॥ वृ. जत्थु0 ॥ 'यत्र' गणे उत्तरं प्रत्युत्तरं वा ददाति तत्रोत्तरं - एकवारं प्रत्युत्तरं - पुनः पुनरिति, कलहेनाशुभरागेण वेति शेषः 'वडिआ 'ति मुख्यभिक्षुणी वृद्धा वा - जराग्रस्ता वा 'आर्या' अनार्यारूपा, तथा च यत्र मुख्या अन्या वा मुण्ड्यः । 'साधुना' मुख्यगुरुणा अन्येन मुनिना वा 'सार्द्ध' साकं प्रकर्षेण लोकसमक्षमसमक्षं वा यथा वाक्यं लपन्ति वदन्ति, किंभूताः ? -सु-अतिशयेन रुष्टाः - कोपचाण्डालत्वं प्राप्ताः 'सुरुष्टाः' अत्यन्तकोपगता इत्यर्थ: अपिशब्दादल्परुष्टा अपि हे गौतम ! किं 'तेन' अधमरूपेण 'गच्छेन' मुण्डीवृन्देनेति ॥ मू. (130) जत्थ य गच्छे गोयम ! उप्पन्ने कारणंमि अज्जाओ । गणिणीपिट्ठिठियाओ भासंती मौअसद्देण । / वृ. जत्थय0 ॥ यत्र च 'गच्छे' गणे हे गौतम! 'उत्पन्ने' प्रादुर्भूते 'कारणे' ज्ञानदर्शनचरणानामन्यतरस्मिन् कार्ये 'आर्या' लघुसाध्व्यः गणिनीः मुख्यसाध्वी तस्याः पृष्ठिस्थिताः - पश्चाद्भागे व्यवस्थिताः 'भाषन्ते' जल्पन्ति, केन ? - 'मृदुकशब्देन' अल्पर्जुनिर्विकारवाक्येन स्थविरगीतार्थादिसार्द्धमिति । 'पट्ठिवियाउ' त्ति पाठे तु गणिन्या प्रस्थापिताः - प्रेषिताः सत्यो ऽमृदुकशब्देन ' विनयपूर्वकवचनकथनेन भाषन्ते स गच्छ इति । / मू. (131) माऊए दुहियाए सुण्हाए अहव भइणिमाईणं । Page #257 -------------------------------------------------------------------------- ________________ 254 गच्छाचार-प्रकिर्णकसूत्रम् 131 जत्थ न अजा अक्खइ गुत्तिविभेयं तयं ग्च्छ्ण्। वृ.माउए0॥ मातुः' जनन्याः 'दुहितुः सुतायाः पुत्रस्यवाऽपत्यं, स्नुषायाः' वघूट्याः, अथवा भगिन्यादीनां यत्र' गणेन 'आर्या' भिक्षुणी 'आख्याति' कथयति गुप्तिविभेदं' नाम(मम)प्रकार,कोऽर्थः? -कारणंविनस्वपरवर्गेवदति ममेयंमाताममेयंदुहितेत्यादि, यदिवाअहमस्यास्या वामाताअहमस्यास्या वा दुहिता अहमस्य वघूटीत्यादिन जल्पतिसगच्छ इति, यद्वा मात्रादीनां गुप्तेः-किमपि गोप्यस्य लोकावाच्यरूपस्य नाख्याति साध्वी स गच्छ इति॥ मू. (132) सणइयार कुणई चरित्तनासंजणेइ मिच्छत्तं । दुण्हवि वग्गाणज्जा विहारभेयं क्रेमान्नी॥ वृ.दसणा ॥ दर्शनातिचारं सम्यक्त्वातिचारंकरोति चारित्रनाशं चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोक्तमार्गविनाशं karemANI'ti कुर्वाणा, यद्वा विहारो-मासकल्पादिना विचरणंतस्य भेदोमर्यादोल्लङ्घनंतं कुर्वाणा, एकत्र वसने साध्वीनांकारणंविना दर्शनचरणादिबहुविनाशहेतुत्वादिति तथा च विहारं कुर्वतां यतीनां कदाचिन्नावा 1 संघट्ट 2 लेप 3 लेपोपरिकं 4 जलं भवेत तत्रेयं यतना, य्था॥1॥ "दो जोयण वंकेणं थलेण परिहरै वेडियामग्गं । सढजोयण घट्टेणं 1, जोयण लेवेण 2 उवरि दो गाऊ 3 ॥ ॥ 2 ॥ सढजोयण वंकेणं थलेण लेवोवरिंच वजेइ । अधजोयण लेवेणं 1 संघट्टेणेगजोयणेणं च 2 ॥ ॥ 3 ॥ एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुनी। लेवं वजइय तहा घट्ट अघजोयण थलेण । / ॥ 4 ॥ एवं मग्गाभावे नावाईहिपि कारणे मुन्निन्नो। गच्छंतस्सवि दोसो न कोवि भणिओ जिन्निण्देहिण्॥ एएसि गाहाणं भावत्थो जहा-दोहिं जोयणेहिं गए थलपहेण गम्मै मा य नावाए, जै थलपहे सरीरोवघाई तेणा सीहा वा वाला वा भवंति थलपहे भिक्ख वाण लब्बइ, वसही वा, तो दिवड्डजोयणेणं संघट्टेण गम्मैमायणावाए, अह णत्थि संघट्टो सतिवापरंदोसजुत्तोतोजोयणेणं लेवेण गच्छौ मा य नावाए, अह णस्थि लेवोवि सति वा पुब्बुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छौ मा य नावाए, अह तंपि नत्थि सति वा दोसजुयं तदा नावाए गच्छौ, एवं दुजोयणहाणीए नावाए पत्तो 1 / दिवड्डजोयणेण थलपहेण गच्छौ मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छौ मा य लेवोवरिणा, अह तंपि नत्थि दोसजुत्तो वा तो अद्धजोयणेण लेवेणं गच्छौ मा य लेवोवरिणा 2 / एगजोयणेण थलपहेण गच्छौ मा य लेवेणं, अह नत्थि दोसजुत्तो वा तो अद्धजोयणेण संघट्टेण गच्छौ मा य लेवेणं 3 / अद्धजोयणेण थलपहेणं गच्छौ मा य संघट्टेणं 4, एतेसिं परिहासेणं असतीए णावा 1 Page #258 -------------------------------------------------------------------------- ________________ mU0 132 लेवोवरि 2 लेव 3 संघटेहिवि 4 गंतव्वं जयणाए" इति॥ मू. (133) तंमूलं संसारंजणेइ अज्जावि गोयमा! नूनं । तम्हा धम्मुवएस मुत्तुं अन्नं न भासिज्जा ॥ vR.tNmuulN0॥tt-पूर्वोक्त्जिनाज्ञ्याख्न्न्द्द्न्मूल्ण् संसारं 'जनयति' अर्जयतीत्यर्थः 'आर्या' साध्वी अपिशब्दान्मुनिरपि हे गौतम! 'नूनं निश्चितं 'तम्हा' इति यस्माजिनाज्ञाखण्डने विरुद्धप्ररूपणेऽनन्तभवभ्रमणं जायते तस्माद्धर्मोपदेशं स्वर्गापवर्गसौख्यप्रदं मुक्त्वा 'अन्यत्' आप्तवाक्यविसंवादि 'न भाषेत' न स्व्प्र्स्भायाण्प्र्रूप्येदिति॥ मू. (134) मासे मासे उजा अजा, एगसित्येण पारे। कलहे निहत्थभासाहि, सव्वं तीइ निरत्ययं ॥ वृ. मासे0 / 'मासे मासे उत्ति मासक्षपणं 2 कृत्वेत्यर्थः, तुशब्दान्मासक्षपणद्वित्र्यादिकं कृत्वा'''पि याऽऽर्या "एकसित्थुना' अद्वितीयेन कूरादिलक्षरूपेण न तु सित्थुद्वयादिनेत्यर्थः 'पारयेत्' पारणकं करोतीत्यर्थः, एवंविधाऽपि साध्वी यदि 'कलहेऽत्ति "द्वितीयातृतीययोः saptamI"ti द्वितीयार्थे सप्तमी 'कलह' राटिं स्वपरवर्गसमक्षं करोति, काभिः? गृहस्थानां-अनार्यरूपाणां भाषा-मर्मोद्धाटनालप्रदानशापप्रदानमकारच कारादिगालिप्रदानलक्षणास्ताभिर्गृहस्थभाषाभि 'सर्वं तपः-कष्टादिकं tIi'tti 'तस्याः' नामसाध्व्याः कुरण्डतुल्यायाः "निरर्थकं सर्वथा निष्फलमित्यर्थः, ननु साध्वी कलहं करोति साधुः किं न करोति उच्यते-प्रवाहेण स्तोककार्येऽपि रामाः शुनीवत्कलहं निष्पादयन्ति न तथा साधवोऽत आर्या प्रोक्ता इति । / अथ कस्मादिदमुद्धरितमिति दर्शयतिमू. (135) महानिसीहकप्पाओ, ववहाराओ तहेव y। साहुसाहुणिअट्ठाए, गच्छायारं smuddhiyN॥ vR. mhaa0|| श्रीमहानिशीथात्-प्रवचनपरमतत्वकल्पात् कल्पात्-बृहत्कल्पलक्षणात् 'व्यवहारात् परमनिपुणात्तथैवच निशीथादिभ्यः "साधुसाध्व्यर्थाय साधुसाध्वीनांहितार्थायेत्यर्थः 'गच्छाचारं गणाचारप्रतिपादकप्रकीर्णकंसिद्धान्तरूपं समुद्धृतं उत्सर्गापवादनिरूपणेन बद्धमिति अत्रशिष्यः प्रश्नयति-प्रकीर्णकानामुत्पत्ति किंगणधरात् गणधरशिष्यात्प्रत्येकबुद्धात् तीर्थकरमुनेर्वा ?, उच्यते-प्रत्येकबुद्धात्तीर्थकरविशिष्ठमुनेर्वा, यदुक्तं नन्दिसूत्रे "से किंतं अंगबाहिरं?, 2 दुविहं पन्नत्तं, taM0-आवस्सयं च 1 आवस्सयवैरित्तं च 2, से किं तं आवस्सयं?, 2 छव्विहं पन्नत्तं, तंजहा-सामाइअं 1 चउव्वीसत्यओ 2 वंदणयं 3 पडिकमणं 4 काउस्सग्गो 5 पञ्चक्खाणं 6, से तं आवस्सयं । से किं तं आवस्सयवैरित्तं?, Ava0 दुविहं pa0, taM0कालियं उक्कालियं च । से किं तं उक्कालियं?, u0 अनेगविहं paM0, taM0-दसवेयालियं 1 कप्पिआकप्पियं 2 चुल्लकप्पसुयं 3 महाकप्पसुयं 4 उववाइयं5 रायपसेणियं 6जीवाभिगमो7 पन्नवणा 8 महापन्नवणा 9 पमायप्पमायं 10 नंदी 11 अनुओगदाराई 12 देविंदत्थओ 13 तंदुलवेयालियं 14 चंदाविज्झयं 15 सूरपन्नत्ती 16 पोरिसिमंडलं 17 मंडलपवेसो 18 विजाचरणविणिच्छओ 19 गणिविजा 20 झाणविभत्ती 21 मरणविभत्ती 22 आयविसोही 23 वीयरागसुयं 24 Page #259 -------------------------------------------------------------------------- ________________ 256 गच्छाचार-प्रकिर्णकसूत्रम् 135 संलेहणासुयं 25 विहारकप्पो 26 चरणविही 27 आउरपञ्चक्खाणं 28 महापच्चक्खाणं 29 एवमाइ, से तं उक्कालियं 1 / / से किं तं कालियं?, 2 अनेगविह पन्नत्तं, taM0-उत्तरज्झयणाई 1 दसाउ 2 कप्पो 3 ववहारो 4 निसीहं 5 महानिसीहं 6 इसिभासियाई 7 जंबुद्दीवपन्नत्ती 8 दीवसागरपन्नत्ती 9 चंदपन्नत्ती 10 खुड्डिआ विमाणपविभत्ती 11 महल्लिया विमाणपविभत्ती 12 अंगचूलिआ 13 वंगचूलिआ 14 विवाहचूलिआ 15 अरुणोववाए 16 वरुणोववाए 17 गरुलोववाए 18 घरणोववाए 19 वेसमणोववाए 20 वेलंधरोववाए 21 देविंदोववाए 22 उट्ठाणसुए 23 समुट्ठाणसुए 24 नागपरिआवलिआ25 निरयावलियाउ 26 कप्पिआओ27 कप्पवडिंसियाओ 28 पुष्फिआओ 29 पुप्फचूलिआओ 30 वण्हीदसाओ 31 / / __एवमाइआइंचउरासीइंपइन्नगसहस्साइंभगवओअरहअउसहसामिस्सआइतित्थयरस्स 1तहासंखिजाई पइन्नगसहस्साईमज्झिमगाणंजिनवराणं 2 चउद्दसपइन्नगसहस्साणि भगवओ वद्धमाणसामिस्स 3, अहवा जस्स जत्तिआ सीसा उप्पत्तिआए 1 वेणइआए 2 कम्मिआए 3 पारिणामिआए 4 चउब्बिहाए बुद्धीए उववेआ तस्स तत्तिआई pinngshssaaiN1| पत्तेअबुद्धावि तत्तिआ चेव से तं कालिअं, से तं आवस्सयवैरितं, सेतं अनंगपविटुं" अत्र 'एवमाइयाई' इत्याग्रंशस्य वृत्ति 'एवमाइयाइ' इत्यादि, कियन्ति नाम नामग्राहमाख्यातु शक्यन्ते प्रकीर्णकानि ? तत एवमादीनि चतुरशीतिप्रकीर्णकसहस्राणि भगवतोऽर्हतः श्रीऋषभस्वामिनस्तीर्थकृतः 1 / तथा सङ्घयेयानि प्रकीर्णकसहस्पणि मध्यमानामजितादीनां जिनवरेन्द्राणां, एतानि च यस्य यावन्ति तस्य तावन्ति प्रथमानुयोगतो वेदित्व्यानि2| तथा चतुर्दश प्रकीर्णकसहस्राणि भगवतोऽर्हत वर्द्धमानस्वामिनः 3 / _ इयमत्र भावना-इह भगवत ऋषभस्वामिनश्चतरशीतिसहस्रसङ्याः श्रमणा आसीरन, ततः प्रकीर्णकरूपाणि चाध्ययनानि कालिकोत्कालिकभेदभिन्नानि सर्वसङ्ख्यया चतुरशीतिसहस्रसङ्घयान्यभवन्, कथम् ? इति चेदुच्यते, इह यद् भगवदर्हदुपदिष्टश्रुतमनुसृत्य भगवन्तः श्रमणा विरचयन्ति तत्सर्वं प्रकीर्णकमुच्यते, अथवा श्रुतमनुसरन्तो यदात्मनो वचनकौशलेन धर्मदेशनादिषुग्रन्थपद्धतिरूपतया भाषन्तेतदपि सर्वप्रकीर्णकं, भगवतश्चऋषभस्वामिन उत्कृष्ट श्रमणसम्पदासीत् चतुरशीतिसहस्रप्रमाणा ततो घटन्ते प्रकीर्णकान्यपि भगवतश्चतुरशीतिसहनसङ्ख्यानि 1 / एवं मध्यवतीर्थकृतामपि सङ्खयेयानि प्रकीर्णकसहस्राणि भावनीयानि 2 / भगवतस्तुवर्द्धमानस्वामिनश्चतुर्दश श्रमणसहस्पणितेन प्रकीर्णकान्यपिभगवतश्चतुर्दश सहस्राणि 3 / अत्र द्वेमते-एके सूरयः प्रज्ञापयन्ति-इदंकिल चतुरशीतिसहनादिकमृषभादीनांतीर्थकृतां श्रमणपरिमाणं प्रधानसूत्रविरचनसमर्थान् श्रमणानधिकृत्यवेदितव्यं, इतरथापुनःसामान्यश्रमणाः प्रभूततरा अपि तस्मिन् 2 ऋषभादिकाले आसीरन् 1 / अपरे पुनरेवं प्रज्ञापयन्ति-ऋषभादितीर्थकृतां जीवतामिदं चतुरशीतिसहस्रादिकं Page #260 -------------------------------------------------------------------------- ________________ mU0 135 श्रमणपरिमाणं, प्रवाहतः पुनरेकैकस्मिन्तीर्थे भूयांसः श्रमणा वेदितव्याः, तत्र ये प्रधानसूत्रविरचनशक्तिसमन्विताः सुप्रसिद्धास्तद्गता अतत्कालिका अपि तीर्थे वर्त्तमानास्तेऽत्राधिकृता द्रष्टव्याः 2 / एतदेव मतान्तरमुपदर्शयन्नाह - ' अहवे' त्यादि, अथवेति प्रकारान्तरोपदर्शने यस्य ऋषभादेस्तीर्थकृतो यावन्तः शिष्यास्तीर्थे औत्पत्तिक्या 1 वैनयिक्या 2 कर्मजया 3 परिणामिक्या 4 चतुर्विधया बुद्ध्या उपेताः - समन्विता आसीरन् तस्य ऋषभादेस्तावन्ति प्रकीर्णकसहस्राणि अभवन्, प्रत्येकबुद्धा अपि तावन्त एव 2 / अके व्याचक्षते -इह एकैकस्य तीर्थकृतस्तीर्थेऽपरिमाणानि प्रकीर्णकानि भवन्ति, प्रकीर्णककारिणामपरिमाणत्वात्, केवलमिह प्रत्येकबुद्धरचितान्येव प्रकीर्णकानि द्रष्टव्यानि, प्रकीर्णकपरिमाणेन प्रत्येकबुद्धिपरमाणप्रतिपादनात्, स्यादेतत् प्रत्येकबुद्धानां शिष्यभावोविरुध्यते, तदेतदसमीचीनं, यतः प्रव्राजकाचार्यमेवाधिकृत्य शिष्यभावो निषिध्यते न तु तीर्थकरोपदिष्टशासनप्रतिपन्नत्वेनापि ततो न कश्चिद्दोषः, तथा च तेषां ग्रन्थः । "इह तित्थे अपरिमाणा पइन्नगा पइण्णगसामिअपरिमाणत्तणओ, किंतु इह सुत्ते पत्तेयबुद्धपणीय तत्तिया ceva"tti, चोयग आह- ननु पत्तेयबुद्धा सिस्सभावो य विरुज्झए ?, आयरिओ आह- तित्थगरपणीयसासणपडिवन्नत्तणओ तस्स सीसा हवंती 'ति । अन्ये पुनरेवमाहुः - सामान्येन प्रकीर्णकैस्तुल्यत्वात् प्रत्येकबुद्धानामत्राभिधानंनतु नियोगतः प्रत्येकबुद्धरचितान्येव प्रकीर्णकानीति, 'सेत' मित्यादि, तदेतत्कालिकं, तदेतदावश्यकव्यतिरिक्तं, तदेतदनङ्गप्रविष्टमिति । मू. (136) पढंतु साहुणो एयं, असज्झायं विवज्जि उत्तमं सुयनिस्संद, गच्छायारं सूत्तमं ॥ 257 वृ. पढंतु0 ॥ 'पठन्तु' व्यक्तवाचा सूत्रतोऽर्थतश्च कण्ठगतं कुर्वन्तु 'साधवः' मोक्षसाधनतत्परमुनयः, उपलक्षणत्वात् साध्योऽपि ननु यदुक्तं साधुसाध्व्य एव पठन्त किं श्राद्धादयो न सिद्धान्तं पठन्ति ?, उच्यते, न पठन्त्येव यदुक्तं श्रीनिशीथसूत्रस्यैकोनविंशतिकोद्देशकप्रान्ते "जेभिक्खू वा भिक्खुणी वा अण्णउत्थियं वा गारत्थियं वा वाएइ वाणंतं वा साइज्जइ" अस्य चूर्णिः - गिही अन्नतित्थिया वा वाएयव्वा, इत्थ दसमौद्देसाओ अत्थो जहा - अन्नउत्थियं वा गारत्थियं वा वायति अन्नतित्थगा अन्नतित्थिणीओ अहवा गिहत्था गिहत्थी ओत्ति, भवे कारणं वाएज्जावि, 'पव्वज्जाए' गाहा, गिहि अन्नपासंडिया पव्वज्जाभिमुहं सावगं वा छज्जीवणियंति जाव सुत्तत्थो अत्यओ जाव पिंडेसणा, एस गिहत्थाइसु अववाओ "त्ति । तथा 'एयं' ति एनं गच्छाचारं पूर्वोक्त शब्दार्थ, किं विधाय ? - 'अस्वाध्यायं' अपठनप्रस्तावं स्थानाङ्गोक्तं 'वर्जयित्वा' परित्यज्य, स्थानाङ्गोक्ता अस्वाध्याया यथा - "दसविहे अंतलिक्खिए असज्झाइए पन्नत्ते, तंजहा - उक्कावाए 1 दिसिदाहे 2 गजिए 3 विज्जुए 4 निग्घाए 5 जूवए 6 क्खात्तिए 7 धूमि 8 महिया 9 रयौग्घाए 10" इदं सूत्रम्, अस्य वृत्ति 'अंत0' आकाशभवं 'अस0' अवाचनादि दिग्विभागे महानगरप्रदीपनकमिव य उदद्योतो भूमावप्रतिष्ठितो गगनतलवर्त्ती स दिग्दाहः 2, 'निर्घातः' साभ्रे निरभ्रे वा गगने व्यन्तरकृतो 14 17 Page #261 -------------------------------------------------------------------------- ________________ 258 गच्छाचार-प्रकिर्णकसूत्रम् 136 महागर्जितध्वनि 5, सनध्याप्रभा चन्द्रप्रभा च यत्र युगपद्भवतस्तत् जूयगोत्ति भणितं, सन्ध्याप्रभाचन्द्रप्रभयोर्मिश्रत्वमिति भावः, तत्र चन्द्रप्रभावृता सन्ध्याऽपगच्छतीति । श्रुतस्य-महानिशीथकल्पादेः सिद्धान्तस्य निस्यन्दं-सारभूतंबिन्दुभूतंवासुष्टु-अतिशयेन उत्तमं 'सूत्तम प्रधानतमं तदुक्तक्रियाकरणेन मोक्षगमनहेतुत्वादिति । / किञ्चमू. (137) गच्छायारं सुणित्ताणं, पढिता भिक्खुभिक्खुन्नी। कुणंतु जहाभणियं इच्छंता hiymppnno॥ vR. गच्छा0 ॥ एनं 'गच्छाचार' सत्साधुगणमर्यादारूपं 'श्रुत्वा सद्गुरुभ्योऽर्थमाकण्यं 'पठित्वा' मोक्षमार्गसाधकसाधुपार्श्वेयोगोद्वहनविधिनासूत्रंगृहीत्वा साधवः' मुमुक्षवः 'भिक्षुण्यः' व्रतिन्यश्च 'कुर्वन्तु' निष्पादयन्तु यद् यथाऽत्र भणितं तत्तथेति 'इच्छन्तः' वाञ्छां कुर्वन्तः हितं' पथ्यं, कस्य?, आत्म्न्ः॥ |30 सप्तमं प्रकीर्णकं "गच्छाचार" समाप्तम् । वृ.इतिश्रीविजयदानसूरिविजयमानराज्ये भव्यसुमनःसुमनस्सुपतीनां दुष्टदुःखाकुलदुर्जटस्थिरजिह्वव्याप्तनिर्दयदुर्बोधज्ञानान्धकुगुरुवचनोपदेशाग्निधूम्रश्याममुखोत्सूवारुण्यपवित्रास्यकुमतिकुवास नावेलाभयङ्करकलहपकबहुलकुराजग दुश्चारकुसाधुमहाडम्भागाधमदमहत्तुङ्गपर्वतसङ्कीर्णशारीर मानसदुःखमयदुष्षमाकालकलिलागरनिमज्जज्जन्तुपोतायमानानां श्रीतपगणमुनिनक्षत्रगणितानन्तानन्तकुमतिकुमतिकुवृष्टयाद्रीकृतमुग्धध्यनन्ताशोयत्तपस्तेजोजग दुदद्योतयत्सुणसङ्घकमलोज्जम्भयदज्ञानतमःकर्षयप्रत्यूषाण्डानांपावनीकृतात्मनां श्रीआनन्दविमलसूरीश्वराणां शिष्याणुशिष्येण वानराख्येन पण्डितश्रीहर्षकुलावाप्तगच्छाचारहस्येन गच्छाचारप्रकीर्णकटीकेयं समर्थिता, आगमज्ञैः संशोध्येति, मममूर्खशिरोमणेः कोऽपिदोषोनकर्षणीयः, अत्र मय यजिनाज्ञाविरुद्धं लिखितं व्याख्यातंचतन्मम त्रिविधंत्रिविधेन मिथ्यादुष्कृतं भ्व्तु॥ मुनि दीपरत्न सागरेण संशोधिता सम्पादिता गच्छाचारप्रकिर्णकस्य वानर्षिगणि विरचिता टीका प्रिस्माप्ता। *** Page #262 -------------------------------------------------------------------------- ________________ mU01 259 नमो नमो निम्मल सणस्स पंचम गणपर श्री सुषर्मास्वामिने नमः 31 गणिविद्या-प्रकिर्णकंसूत्रम् सच्छायं (अष्टमं-प्रकिर्णकम्) छा. वुच्छं बलाबलविहिं नवबलविहिमुत्तमं विउपसत्थं । जिनवयनभासियमिणं पवयणसत्थम्मि जह दित्तुण्॥ छा. वक्ष्ये बलाबलविधिं नवबलविध्युत्तमं विद्वप्रशस्तं । जिनवचनभाषितमिमं प्रवचनशास्त्र यथा दृष्टम् । / मू. (2) दिवस 1 तिही 2 नक्खत्ता 3 करण 4 ग्गहदिवसया 5 मुहुत्तं च 6 ॥ सउणबलं 7 लग्गबलं 8 निमित्तबल 9 मुत्तमंवावि । / छा. दिवसाः 1 तिथयो 2 नक्षत्राणि 3 करणानि 4 ग्रहदिवसाः 5 मुहूर्त च । 6 शकुनबलं 7 लग्नबलं 8 निमित्तबल 9 मुत्तममपि च ॥ मू. (3) होराबलिआ दिवसा जुण्हा पुण दुब्बला उभयपक्ख । विवरीयं राईसुय बलाबलविहिं वियाणाहि । / होराबलिका दिवसा ज्योत्सना पुनर्दुर्बला उभयपक्षयोः । विपरीतं रात्रिषु च बलाबलविधिं विजानीहि मू. (4) पाडिवए पडिवत्ती नत्थि विवत्ती भणंति बीआए। तैयाए अत्थसिद्धी विजयग्गा पंचमी भणिया ॥ प्रतिपदि प्रतिपत्तिर्नास्ति द्वितीयायां विपत्तिं भ्न्न्न्ति। तृतीयायामर्थसिद्धिं विजयाग्रा पञ्चमी भ्न्निता॥ जा एस सत्तमी सा उ बहुगुणा इत्थ संसओ न्त्थि। दसमीइ पत्थियाणं भवंति निक्कंटया प्ण्था॥ यैषा सप्तमी सा तु बहुगुणाऽत्र संशयो नास्ति। दशम्यां प्रस्थितानां भवन्ति निष्कण्टकाः पन्थानः । / आरुग्गमविग्धं खेमियं च इक्कारसिं वियाणाहि । जेऽवि हुहुंति अमित्ता ते तेरसि पिट्ठओ जिणइ ॥ ___ आरोग्यमविघ्नं क्षेमं चैकादश्यां विजानीहि । यान्यपि च भवन्त्यमित्राणि तानि त्रयोदश्यां पृष्ठतो जयति (प्र्स्थाता)॥ छा. Page #263 -------------------------------------------------------------------------- ________________ 260 गणिविद्या-प्रकिर्णकंसूत्रम् 7 मू. (7) चाउद्दसिं पन्नरसिं वजिज्जा अट्ठमिंच नवमिं च । छट्टि चउत्थिं बारसिं च दुण्डंपि पक्खाणं । / चतुर्दशी पूर्णिमा वर्जयेदष्टमींच नवमीं च । षष्ठी चतुर्थी द्वादशीं च द्वयोरपि पक्षयोः । पढमीपंचमि दसमी पनरसिक्कारसीविय तहेव । एएसुय दिवसेसुं सेहे निक्खमणं करे । प्रतिपत् पञ्चमी दशमी पूर्णिमैकादश्यपि च तथैव । एतेषु च दिवसेषु शिष्यो निष्क्रमणं कुर्यात् । / मू. (9) नंदा भद्दा विजया उच्छा पुन्ना य पंचमी होइ। .. मासेण य छव्वारे इक्किकावत्तए नियए ॥ नन्दा भद्रा विजया तुच्छा पूर्णा च पञ्चमी भवति । मासेन च षडवारा एकैकाऽऽवर्तते निय्ताः॥ मू. (10) ____ नंदे जए य पुने, सेहनिक्खमणं क्रे। नंदे भद्दे सुभद्दावे, पुन्ने अणसणं करे । नन्दायां जयायां पूर्णायां च शैक्षस्य निष्क्रमणं कुर्यात् । नन्दायां भद्रायां च मण्डयेत् पूर्णायां चानशनं कुर्यात् । / pussa'ssiNimigasirarevaI य हत्थो तहेव चित्ता य । अनुराहजिट्ठमूला नव नक्खत्ता ग्म्न्न्सिद्धा॥ पुष्योऽश्विनी मृगशिरो रेवती च हस्तस्तथैव चित्रा च । अनुराधा ज्येष्ठा मूलं नव नक्षत्राणि गमनसिद्धानि । / मू. (12) मिगसिर महा य मूलो विसाहा तहेव होइ अनुराहा। __ हत्युत्तररेवै असिण्णी य सवणे य नक्खत्ते । / मृगशिरो मघा च मूलं विशाखा तथैव भवत्यनुराधा । हस्तोत्तरा रेवती अश्विनी च श्रवणंच नक्षत्राणि ॥ एएसु य अद्धाणं पत्थाणं ठाणयं च कायव्वं । जै य गहुत्न चिट्ठइ संझामुक्कं च जै होइ॥ छा. एतेषु चाध्वा प्रस्थानमं स्थानंच कर्तव्यम् । यदि च ग्रहणमत्र न तिष्ठति सन्ध्यामुक्तं च यदि भ्व्ति॥ मू. (14) उप्पन्नभत्तपाणो अद्धाणम्मिं सया उ जो होइ। फलपुष्फोवगवेओ गओवि खेमेण सो एइ॥ उत्पन्नभक्तपानोऽध्वनि सदा तु यो भवति । फलपुष्पोपगोपेतः (फलपुष्पाणि गौरिव) गतोऽपि क्षेमेण स एति ॥ मू. (15) संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च । राहुगयं गहभिन्नं ca vajae svvnkkhtte|| ma.(71) chA. Page #264 -------------------------------------------------------------------------- ________________ mU015 261 mU. (16) छा. मू. (17) छा. मू. (18) छा. मू. (19) छा. सन्ध्यागतं रविगतं विडवेरं सग्रहं विलम्बि च । राहुगतं ग्रहभिन्नं वर्जयेत्सर्वनक्षत्रेषु ॥ अस्थमणे संझाय रविगय जहियं ठिओ उ आइच्चो । विड्डरमवद्दारिय saggaha kuurgghtthiyNtu|| astamayena सन्ध्यागतं यत्र तु आदित्यः स्थित्स्त्द्र्विग्त्म्। अवदीर्णं विड्वेरं क्रूरग्रहस्थितिमत् सग्रहम् । / आइच्चपिट्ठओ से विलंबि राहूहयं जहिं गहणं । मझेण गहो जस्स उ गच्छइ तं होइ गहभिन्नं ॥ आदित्यपृष्ठतः यत् तद्विलम्बि, यत्र ग्रहणं तद्राहुहतम् । यस्य मध्येन ग्रहो गच्छति तद्भवति ग्रहभिन्नम् ॥ संज्झागयम्मि कलहो होइ विवाओ विलंबिनक्खत्ते । विड्डेरे परविजओ आइच्चगए अनिव्वान्नी॥ सन्ध्यागते कलहः भवति विवादो बिलम्बिनक्षत्रे । विड्वेरे परविजयः आदित्यगते अनिर्वाणी (परमदुःखम्) / / जं सग्गहम्मि कीरै नक्खत्ते तत्थ निग्गहो होई। राहुहयम्मि यमरणं गहभिन्ने सोणिउग्गाले ॥ यत् सग्रहे क्रियते नक्षत्रे तत्र निग्रहो भवति । राहुहतेच मरणं ग्रहभिन्ने shonnitodgaarH॥ संझागयं राहुगयं आइच्चगयं च दुब्बलं रिक्खं । संझाइचउविमुक्कं गहमुक्कं चेव ब्लियाई॥ सन्ध्यागतं राहुगतमादित्यगतं च दुर्बलमृक्षम् । सन्ध्यादिचतुर्विमुक्तं ग्रहमुक्तं चैव बलिष्ठानि । / पुस्सो हत्थो अभीई य, अस्सिणी भरणी था। एएसु य रिक्खेसुं, पाओवगमणं क्रे॥ पुष्यो हस्तोऽभिजिदश्विनी भरणी त्था। एतेषु च नक्षत्रेषु पादपोपगमनं कुर्यात् । / सवणेण धणिट्ठाइ पुणव्वसूनवि करिज निक्खमणं । सयभिसयपूसथंभे (हत्थे) विजारंभे पवित्तिजा ॥ श्रवणे धनिष्ठायां पुनर्वसौ नैव कुर्यानिष्कमणम् । शतभिष-कपुष्यहस्तेषु विद्यारम्भं प्रवर्तयेत् । / मिगसिर अद्दा पुस्सो तिन्नि य पुव्वाहं मूल मस्सेसा । हत्थो चित्ता य तहा दस वुड्ढिकराइं naannssN॥ मृगशिर आर्द्रा पुष्यं तिम्रश्चपूर्वा मूलमश्लेषा । हस्तश्चित्रा च तथा दश वृद्धिकराणि ज्ञानस्य । / मू. (20) छा. मू. (21) मू. (22) मू. (23) छा. Page #265 -------------------------------------------------------------------------- ________________ 262 मू. (24) मू. (25) मू. (26) छा. मू. (27) छा. मू. (28) गणविद्या-प्रकिर्णकंसूत्रम् 24 हत्थाई पंच रिक्खा वत्थस्स पसत्थगा विनिद्दिट्ठा । उत्तरा तिनिधनिट्ठा पुनव्वसू रोहिणी पुस्सो॥ हस्तादि पञ्च रिक्ता वस्त्रस्य प्रशस्तका निर्दिष्टा उत्तरा त्रिणि धनिष्ठा पुनर्वसु रोहिणी पुस्स्य्ः॥ पुनव्वसूणा पुस्सेण, सवणेण ध्न्नित्थ्त्थ्या। एएहिं चौरिक्खेहिं, लोयकम्माणि कारए । पुनर्वसौ पुष्ये श्रवणे ध्निस्स्त्थायाम्। एतेषु चतुर्यु नक्षत्रेषु लोचकर्म कार्येत्॥ कित्तियाहिं विसाहाहिं, मघाहिं भरणीहि य । एएहिं चौरिक्खेहिं, लोयकम्माणि व्ज्जे। कृत्तिकायां विशाखायां मघायां भरणौ च । एतेषु चतुषु नक्षत्रेषु लोचकर्म वर्जयेत् ॥ तिहिं उत्तराहिं रोहिणीहिं कुज्जा उ सेहनिक्खमणं । सेहोवट्ठावणं कुजा, अणुना ग्न्निवाये॥ त्रिषूतरासु रोहिण्यां च कुर्यात् शैक्षस्य निष्क्रमणम् । शैक्षोपस्थापनं कुर्यात् अनुज्ञां ग्न्निवाच्क्योः॥ गणसंगहणं कुजा, गणहरं चेव त्थावे। उग्गहं वसहिं ठाणं, थावराणि प्व्त्ते॥ गणसंग्रहं कुर्यात् गणधरं चैव स्थापयेत् उवग्रहंवसतिं स्थानं च स्थावराणिं प्रवर्तयेत् । / पुस्सो हत्थो अभी, अस्सिणी य तहेव य । चत्तारि क्खिप्पकारीणी, कज्जारंभेसु सोहणां । / पुष्यो हस्तोऽभिजित् अश्विनी च तथैव च । __ चत्वारि क्षिप्रकर्तणि कार्यारम्भेषु ॥ विजाणं धारणं कुजा, बंभजोगेय साहे। सज्झायंच अणुन्नं च, उद्देसे य समुद्दिसे । / विद्यानां धारणं कुर्यात् ब्रह्मयोगांश्च साधयेत् । स्वाध्यायं चानुज्ञां उद्देशं च समुद्देशम् ॥ अनुराहा रेवई चेव, चित्ता मिगसिरंतहा । मिऊनियाणि चत्तारि, मिउकम्म तेसु कारे॥ अनुराधा रेवती चैव चित्रा मृगशिरस्तथा । मृदून्येतानि चत्वारि मृदुकर्म तेषु कारयेत् । / भिक्खाचरणमत्ताणं, कुजा गहणधारणं । संगहोवग्गहंचेव, बालवुड्डाण कारे॥ मू. (29) छा. मू. (30) मू. (31) मू. (32) Page #266 -------------------------------------------------------------------------- ________________ mU0 32 छा. मू. (33) छा. मू. (34) छा. मू. (35) छा. मू. (36) छा. मू. (37) छा. मू. (38) छा. मू. (39) छा. मू. (40) छा. भिक्षाचरणमार्त्तानां कुर्याद् ग्रहणधारणम् । सङ्ग्रहोपग्रहं चैव बालवृद्धानां कुर्यात् ॥ अद्दा अस्सेस जिट्ठा य, मूलो चेव चउत्थओ । गुरूण कारए पडिमं तवोकम्मं च कारए । आर्द्राऽश्लेषा ज्येष्ठा मूलं चैव चतुर्थम् । गुरोः कारयेत् प्रतिमां तपःकर्म च कारयेत् ॥ दिव्यमाणुसतेरिच्छे, उवसग्गाहियासए । गुरू सुचरणकरणो, उग्गहोवग्गहं करे ॥ दिव्यमानुष्यतैरश्चान् उपसर्गानध्यासीत । गुरु चरणसुक- रणयोरुद्रहोपग्रहं कुर्यात ॥ महा भरणिपुव्वाणि, तिन्नि उग्गा वियाहिया । एएस तवं कुज्जा, सब्मितरबाहिरं चैव ॥ मधा मरणी पूर्वाणि त्रीणि उग्राणि व्याख्यातानि । एतेषु तपः कुर्यात् साभ्यन्तरबाह्यम् ॥ तिनसयाणि सट्ठाणि, तवोकम्माणि आहिया । उग्गनक्खत्तजोएसिं, तेसुमन्नंतरे करे । / त्रीणि शतानि षष्टानि तपःकर्माण्याख्यातानि । उग्रनक्षत्रयोगेषु तेषामन्यतरत् कुर्यात् ॥ कित्तिया य विसाहाय, उम्हा एयाणि दुन्नि उ । लिंपणं सीवणं कुज्जा, संथारुग्गहधारणं ॥ कृत्तिका विशाखा च उष्णे एते द्वे तु । लेपनं सीवन कुर्यात्संस्ता - रोपग्रहधारणम् सीवनं कुर्यात्संस्तारोपग्रहधारणम् ॥ उवकरणभंडमाईणं, विवायं चीवराणि य ॥ उवगरणं विभागं च, आयरियाणं तु कारए । उपकरणभाण्डादीनां विवादं चीवराणि च । उपकरणं विभागं च आचार्यै कारयेत् ॥ धनिट्ठा सयभिसा साई, सवणो य पुनव्वसू । एएस गुरु सुस्सू, चेइयाणं च पूयणं ॥ धनिष्ठा शतभिषक् स्वाति श्रवणं च पुनर्वसुः एतेषु गुरुशुश्रूषां वैत्यानां च पूजनम् ॥ सज्झायकरणं कुज्जा, विज्जारय (विरइंच) कारए । ओवट्ठावणं कुजा, अणुन्नं गणिवायए । स्वाध्यायकरणं कुर्यात् विद्यां विरतिं च कारयेत् । व्रतोपस्थापनं कुर्यात् अनुज्ञां गणिवाचकयोः ॥ 263 Page #267 -------------------------------------------------------------------------- ________________ 264 मू. (41) छा. छा. मू. (42) बव 1 बालवं च 2 तह कोलवं च 3 थीलोयणं 4 गराई च 5 / वणियं 6 विट्ठीय तहा 7 सुद्धपडिवए निसाईया ॥ बवं बालवं च तथा कोलवं च स्त्रीलोचनं गरादि च । वणिक् विष्टिश्च तथा शुक्लप्रतिपन्निशादिकानि ॥ सौणि चउप्पय नागं किंथुग्धं च करणा धुवा हुंति । किण्हचउद्दसरत्तिं सौणी पडिवज्जए करणं । / शकुनिश्चतुष्पदं नागं किंस्तुघ्नं च करणानि ध्रुवाणि भवन्ति । कृष्ण चतुर्दशीरात्रौ शकुनि प्रतिपद्यते करणम् । / काऊण तिहिं बिऊणं जुण्हगे सोहए न पुण काले । सत्तहिं हरिज भागं सेसं जं तं भवे करणं ॥ कृत्वा तिथिं द्विगुणां ज्योत्स्ने शोधयेत् न पुनः कृष्णे । सप्तभिर्हरेद् भागं शेषं यत्तद् भवेत्करणम् ॥ बवे य बालवे चेव, कोलवे वणिए तहा । नागे चउप्पर यावि, सेहनिक्खमणं करे । वेश्च बालवे चैव कौलवे वणिजि तथा । नागे चतुष्पदे चापि शैक्षनिष्क्रमणं कुर्यात् ॥ वे उट्ठावणं कुजा, अन्नं गणिवायए । उणमिय विट्ठीए, अनसनं तत्थ कारए ॥ बवे व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः । शकुनौ च विष्टौ अनशनं तत्र कारयेत् ॥ गुरुसुक्क सोमदिवसे, सेहनिक्खमणं करे । वओवट्ठावणं कुज्जा, अणुन्नं गणिवायए । गुरुशुक्र सोमदिवसेषु शैक्षनिष्क्रमणं कुर्यात् । व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः ॥ (2) विभोमकोण (ड) दिवसे, चरणकरणानिकारए । तवोकम्माणि कारिज्जा, पाओवगमणाणि य ॥ रविभौमक्रौड (शनि) दिवसे चरणकरणानि कुर्यात् । तपःकर्माणि कारयेत् पादपोपगमनानि च ॥ रुद्दौ मुहुत्ताणं AI छन्नवै अंगुलच्छाओ । औ हवै सट्ठी बारसमित्तो हवै जुत्तो ॥ मू. (43) छा. मू. (44) छा. मू. (45) छा. मू. (46) छा. मू. (47) छा. मू. (48) छा. मू. (49) गणविद्या-प्रकिर्णकंसूत्रम् 41 गणगहणं कुज्जा, सेहनिक्खमणं करे । संगहोवग्गहं कुज्जा, गणावच्छेइयं तहा ॥ गणसंग्रहण कुर्यात् शैक्षनिष्क्रमणं कुर्यात् सङ्ग्रहोपग्रहं कुर्याद् गणावच्छेदिकतां तथा ॥ Page #268 -------------------------------------------------------------------------- ________________ mU0 39 265 रुद्रस्तु मुहूर्तानामादि षन्नवत्यङ्गुलच्छायः । श्रेयांस्तु भवति षष्टिआदश मित्रो भवति युक्त्ः॥ मू. (50) छच्चेव य आरभडो सोमित्तो पंचांगुलो होइ। चत्तारिय वैरिज्जो दुच्चेव य सावसू होइ॥ षट् चैवारभटः सौमित्रः पञ्चाङ्गुलो भवति । चत्वारिच वैरेयः (वायव्यः) द्वावेव च सवसुः (सुप्रतीतः) भ्व्ति॥ मू. (51) परिमंडलो मुहत्तो असीवि मझंतिते ठिए होइ। __do होइ रोहणो पुनबलो य चौरंगुलो होइ । / छा. परिमण्डलो मुहूर्तोऽसिरपि मध्याह्ने स्थिते भवति । द्वौ भवति रोहणः पुनर्बलश्च चतुरङ्गुलो भवति । मू. (52) . विजौ पंचंगुलिओ छच्चेव य नेरिओ हवै जुत्तो। वरुणो य हवै बारस अज्जमदीवा हवै स्त्त्त्थी॥ छा. विजयः पञ्चाङ्गुलिकः षट् नैव नैऋतो भवति युक्त्ः। वरुणश्च भवति द्वादश अर्यमद्वीपौ भवतः षष्टिः । मू. (53) छन्नौइ अंगहुलाई पुन होइ भगो सूरात्थ मणवेले । पए दिवस मुहुत्ता रत्ति मुहुत्ते अहोवुच्छं ॥ षन्नवतिरङ्गुलानि पुनः भवति भगः सूर्य अस्त्म्न्वेला। एते दिवस मुहूर्ता रात्रिमुहूर्ता अतः उच्चं ॥ हवैं विवरीय धणोपमोयणो अज्जमा तहासीणां । रक्खस पायावच्चा सामा बंभा भ्स्सिय्॥ भवति विपरीत धन्न प्रमोचनो अर्यमा तथासीनः राक्षस पायावच्चा सामा ब्रह्मा बृहस्पति y॥ मू. (55) विण्हु तहा पुण रित्तो रत्तिमुहुत्ता वियाहिया। दिवसमुहुत्तगईए छायामाणं मुणेयव्वं ॥ विष्णु तथा पुनः रिक्तःरात्रि मुहूर्ताश्च व्याख्याताः । दिवसमुहूर्तगत्या छायामानं ज्ञातव्यम् ॥ मू. (56) मित्ते नंदे तह सुट्ठिए य, अभिई चंदे तहेव या। वरुणग्गिवेसईसाणे आणंदे विजए इय । / छा. मित्रे (3) नन्दे (16) तथा सुस्थे (5) च अभि जिति (7) चन्द्रे (6) / वारुणा (15) ग्निवेश्ययोः (22) ईशाने (11) आनन्दे (16) विजये (17) इति । / मू. (57) एएसु मुहुत्तजोएसु, सेहनिक्खमणं क्रे। वौवट्ठावणाइंच, अणुन्ना ग्न्निवाये। छा. एतेषु मुहूर्तयोगेषु शैक्षनिष्क्रमणं कुर्यात् । व्रतोपस्थापनानि च अनुज्ञां गणिवाचकयोः । Page #269 -------------------------------------------------------------------------- ________________ 266 मू. (58) बंभे वलए वाउम्मि उसभे वरुण तहा । अनसनपाउवगमणं, उत्तमठ्ठे च कारए ॥ मू. (59) छा. ब्रह्मणि (9) वलये (8) वायौ (3) वृषभे (28) वरुणे (15) तथा । अनशनपादोपगमने उत्तमार्थं च कारयेत् ॥ पुन्नामधिज्जसौणेसु, सेहनिक्खमणं करे । थीनामेसु सउणेसु, समाहिं कारए विऊ । / पुंनामधेयशकुनेषु शैक्षनिष्क्रमणं कुर्यात् । स्त्रीनामसु शकुनेषु समाधिं कारयेद् विद्वान् ॥ नपुंसएस सउणे, सव्वकम्माणि वज्रए वामिस्सेसु निमित्तेसु, सव्वारंभाणि वज्जए ॥ नपुंसकेषु शकुनेषु सर्वकर्माणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् वर्जयेत् ॥ तिरियं बाहरंतेसु, अद्धाणागमणं करे । पुप्फियफलिए वच्छे, सज्झायं करणं करे । तिर्यग् व्याहरत्सु अध्वगमनं कुर्यात् । पुष्पितफलिते वृक्षे स्वाध्यायं क्रियां च कुर्यात् ॥ दुमखंधे वाहरंतेसु, सेहुवट्ठावणं करे । गणे वाहते, उत्तम तु कारए ॥ द्रुमस्कन्धेषु व्याहरत्सु शैक्षोपस्थापनं कुर्यात् । गगने व्याहरत्सु उत्तमार्थं तु कारयेत् ॥ बिलमूले वाहतेसु, ठाणं तु परिगिण्हए । उप्पायम्मि वयंतेसु, सउणेसु मरणं भवे ॥ बिलमूले व्याहरत्सु स्थानं तु परिगृह्णी यात् । उत्पाते व्रजत्सु शकुनेषु मरणं भवेत् ॥ पक्क मंतेसु सउणेसु, हरिसं तुट्ठि च वागरे । चलरासिविलग्गेसु, सेहनिक्खमणं करे । / प्रकाभ्यत्सु शकुनेषु हर्ष तुष्टिं च व्याकु-र्यात् । चलराशिविलगेषु शैक्षनिष्क्रमणं कुर्यात् ॥ थिररासिविलग्गेसु, वओवट्ठावणं क्रे। सुयक्खंधाणुनाओ, उद्दिसे य समुद्दिसे ॥ स्थिरराशिविलग्नेषु व्रतोपस्थापनं कुर्यात् । श्रुतस्कन्धानुज्ञा उद्देशांश्च समुद्देशान् ॥ बिसरीरविलग्गेसु, सज्झायकरणं करे । रविहोराविलग्गेसु, सेहनिक्खमणं करे । / छा. मू. (60) छा. मू. (61) छा. मू. (62) छा. मू. (63) छा. मू. (64) छा. मू. (65) छा. मू. (66) गणविद्या-प्रकिर्णकंसूत्रम् 58 Page #270 -------------------------------------------------------------------------- ________________ mU066 267 छा. मू. (67) छा. मू. (69) मू. (70) द्विशरीरविलग्नेषु स्वाध्यायकरणं कुर्यात् । रविहोराविलग्नेषु शैक्षनिष्क्रमणं कुर्यात् । / __ चंदहोराविलग्गेसु, सेहीणं संगहं क्रे। सुम्मदिक्कोणलग्गेसु, चरणकरणंतु कारए । चन्द्रहोराविलग्नेषु शैक्षीणां सङ्ग्रहं कुर्यात् । सौम्यदिक्कोणलग्नेषु चरणकरणं तुकारयेत् ॥ कूणदिक्कोणलग्गेसु, उत्तमर्सेतु कारे। एवंलग्गाणि जाणिज्ज, दिक्कोणेसुन स्ण्सो। कूणदिक्कोणलग्नेषु उत्तमार्थं तु कारयेत् । एवं लग्नानि जानीयात् दिक्कोणेषु न sNshyH॥ सोमग्गहविलग्गसु, सेहनिक्खमणं करे । __ कूरग्गहविग्गेसु, उत्तमट्ठ तुकारे। सोमग्रहविलग्नेषु शैक्षनिष्क मणं कुर्यात् । क्रूरग्रहविलग्नेषु उत्तमार्थं तु काणि येत्॥ राहुकेउविलग्गेसु सव्वकम्माणि व्ज्जे। विलग्गेसु पसत्येसु, पसत्थाणि उ आर्भे॥ राहुकेतुविलग्नेषु सर्वकर्माणि व्र्ज्येत्। विलग्नेषु प्रशस्तेषु प्रशस्तानि तु आरभेत् ॥ अप्पसत्येसु लग्गेसु, सव्वकम्माणि व्जे। विलग्गाणि जाणिज्जा, गहाण जिनभासिए । अप्रशस्तेषु लग्नेषु सर्वकार व्र्ज्येत्। विलग्नानि जानीयाद् ग्रहाणां जिन्भास्सिते॥ न निमित्ता विवजंति, न मिच्छा रिसिभासियं । दुद्दिष्टेणं निमित्तेणं, आदेसो उ विन्स्सि॥ न निमित्ताद् विपद्यन्ते न मिथ्या ऋषिभाषितम् । दुर्दिष्टेन निमित्तेन आदेशस्तु विनश्यति ॥ सुदिह्रण निमित्तेणं, आदेसो न विन्स्सि। जाय उप्पाइया भासा, जंच जंपंति बाल्या॥ सुधष्टेन निमित्तेन आदेशः न vinshyti। या चोत्पातिकी भाषा यच्च जल्पिन्नि बाल्काः॥ जं वित्थीओ पभासंति, नत्थि तस्स वैक्कमो । तजाएणय तजायं, तन्निभेण य तन्निभं ॥ यच्चापि स्त्रियः प्रभाषन्ते नास्ति तस्य व्यतिक्रमः । तज्जातेन च तज्जातं तन्निभेन च तन्निभम् ॥ मू. (71) छा. मू. (72) मू. (73) मू. (74) छा. Page #271 -------------------------------------------------------------------------- ________________ 268 गणविद्या-प्रकिर्णकंसूत्रम् 75 मू. (75) तास्वेण य तारूवं, सरिसं सरिसेण निद्दिसे । थीपुरिसनिमित्तेसु, सेहनिक्खमणं क्रे। छा. ताद्रूप्येण च ताद्रूप्यं सशं सध्शेन निर्दिशेत् । स्त्रीपुरुषनिमित्तेषु शैक्षनिष्क्रमणं कुर्यात् । / मू. (76) नपुंसकनिमित्तेसु, सव्वकज्जाणि व्ज्जे। वामिस्सेसु निमित्तेसु, सव्वारंभे विव्जे॥ नपुंसकनिमित्तेषु सर्वकार्याणि वर्जयेत् । व्यामिश्रेषु निमित्तेषु सर्वारम्भान् विवर्जयेत् ॥ मू. (77) निमित्ते कित्तिमे नत्थि, निमित्ते भावि सुज्झे। जेण सिद्धा वियाणंति, निमित्तुप्पायलक्खणं । / छा. निमित्ते कृत्रिमता नास्ति निमित्तंभावि दर्शयेत् । येन सिद्धा विजानन्ति निमित्तोत्पालक्षणम् ॥ मू. (78) निमित्तेसु पसत्येसु, दढेसु ब्लिएसुय्। सेहनिक्खमणं कुजा, वौवट्ठावणाणि y॥ निमित्तेषु प्रशस्तेषु ध्ढेषु बलिकेषु c। शैक्षनिष्क्रमणं कुर्याद् व्रतोपस्थापनानि च ॥ मू. (79) गणसंगहणं कुजा गणहर इत्थ वा वे। सुयक्खंधाणुनाओ अणुना ग्न्निवाये॥ गणसङ्ग्रहणं कुर्यात् गणधरोऽत्र वा व्रजेत् । श्रुतस्कन्धानुज्ञामनुज्ञां ग्न्निवाच्क्योः॥ मू. (80) nimittesu'pasatyesu, siTTilesu'balesu य । सव्वकज्जाणि वज्जिज्जा, अप्पसाहरणं क्रे॥ निमित्तेष्वप्रशस्तेषु श्लथेष्वबलेषु c। सर्वकार्याणि वर्जयेत् आत्मसंघारणं कुर्यात् ॥ मू. (81) पसत्थेसु निमित्तेसु, पसत्थाणि स्यार्भे। अप्पसत्यनिमित्तेसु, सव्वकज्जाणि व्ज्जे। छा. प्रशस्तेषु निमित्तेषु प्रशस्तानि सदाऽऽरभेत् । अप्रशस्तनिमित्तेषु सर्वकार्याणि वर्जयेत् ॥ मू. (82) दिवसाओतिही बलिओ तिहीउ बलियं तु सुव्बई रिक्खं । नक्खत्ता करणमाहंसु करणाउ गहदिणा ब्लिन्नो॥ छा. दिवसात्तिथिर्बलीयान् तिथेबलीयस्तु श्रूयते ऋक्स्स्म्। नक्षत्रात्करणमाहुः करणाद् ग्रहदिना ब्लिन्ः॥ गहदिणा उ मुहुत्ता, मुहत्ता, मुहुत्ता सउणो ब्ली। सउणाओ बलवं लग्गं, तओ निमित्तं पहाणं तु॥ Page #272 -------------------------------------------------------------------------- ________________ mU083 269 ग्रहदिनेभ्यो मुहूर्तो मुहूर्ताच्छकुनो बली । शकुनाबलवल्लग्रं ततो निमित्तं प्रधानं तु॥ मू. (84) विलग्गाओ निमित्ताओ, निमित्तबलमुत्तमं । नतं संविजए लोए, निमित्ता जंबलं भवे ॥ विल्ग्रानिमित्तानिमित्त्ब्ल्मुत्त्म्म्। न तद्विद्यते लोके निमित्ताद्यद्बलवद् भवेत् । / एसो बलाबलविही समासओ कित्तिओ सुविहिएहिं । अनुओगनाणगज्झो नायव्वो अप्पमत्तेहिं । छा. एष बलाबलविधि समासतः कीर्तितः सुविहितैः । अनुयोगज्ञानग्राहयो ज्ञ्यात्व्योऽप्र्म्त्तैः॥ 31 अष्टमंप्रकीर्णकम् - गणिविद्या-समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता गणिविधाप्रकीर्णकणस्य पूज्यपाद आनन्दसागरसूरीश्वरेण सम्पादिता संस्कृतछाया स्माप्त्म्। Page #273 -------------------------------------------------------------------------- ________________ 270 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 1 नमो नमो निप्पलदंसणस्त पंचम गणवर श्री सुधर्मास्वामिने नमः 32 देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं मच्छायं (नवम-प्रकिर्णकम्) (मूलम् + संस्कृत छाया) मू. (1) अमरनरवंदिए वंदिऊण उसभाइजिणवरिंदे । वीरवरापच्छिमंते तेलुक्कगुरू पणमिऊणं ॥ अमरनरवन्दितान् वन्दित्वा ऋषभादिजिनवरेन्द्रान् । अपश्चिमवीरवरान् तान् त्रैलोक्यगुरून् प्रणम्य । / मू. (2) कोई पढमपाउसंमिसावओ स्म्य्निच्छ्य्विहिन्न्न्नू। ___ वन्नेइ थयमुयारं जिनमाणे व्द्ध्मान्न्म्मि॥ छा. कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि वर्णयति स्तवमुदारंजातबहुमाने व्र्द्ध्माने॥ मू. (3) तस्स थुणंतस्स जिणं सोइयकडा पिया सुहनिसन्ना । पंजलिउडा अभिमुही सुणै थयं वद्धमाणस्स ॥ छा. तस्य जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटा 'भिमुखी प्रिया वर्द्धमानस्य स्तवं सुखनिषण्णा श्रृणोति ॥ इंदविलयाहिं तिलयरयणंकिए लक्खणंकिए सिर्सा। पाए अवगयमाणस्स वंदिमो व्द्ध्मान्न्स्स्। इन्द्रवनितामिस्तिलकरलाकितान्लक्षणाङ्कितान् । अपगतमानस्य वर्द्धमानस्य पादान् शिरसा वन्दामहे ॥ मू. (5) विनयपणएहि सिढिलमौडेहिं अप(पय)डियजसस्स देवेहिं । पाया पसंतरोसस्स वंदिमो व्द्ध्मान्न्स्स्। छा. विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति(प्रकटि)त __ यशसो वर्द्धमानस्य पादान् वन्दामहे ॥ मू. (6) बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छाय्ण्। तो (नो) तस्स वियच्छेयं पायच्छयं उवेहामो॥ छा. (6) द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः । ततस्तस्य विगतच्छेदांपादच्छायामाश्रयामः ॥ Page #274 -------------------------------------------------------------------------- ________________ mU0 6 मू. (7) छा. मू. (8) छा. मू. (9) छा. यू. (10) छा. मू. (99) छा. भू. (12) छा. पू. (13) छा. पू. (14) छा. बत्तीसं देविंदत्ति भणियमित्तंमि सा पियं भणइ । अंतरभासं ताहे काहेमो कौहल्लेणं ॥ द्वात्रिंशद्देवेन्द्रा इति भणितमात्रे सा भणति । प्रियमन्तरभाषां करिष्यामि कौतूहलेन ॥ कयरे ते बत्तीसं देविंदा को व कत्थ परिवसइ । केवैया कस्स ठिई को भवणपरिग्गहो तस्स । / कतरे ते द्वात्रिंशद् देवेन्द्राः ? को वा कुत्र परिवसति । कियती कस्य स्थिति ? को भवनपरिग्रहस्तस्य ॥ केवैया व विमाणा भवना नगरा व हुंति केवैया । पुढवीण व बाहल्लं उच्चत्त विमाणवन्नो वा ॥ कियन्ति वा विमानानि भवनानि नगराणि वा भवन्ति कियन्ति ? पृथिव्या वा बाहल्यमुच्चत्वं विमानवर्णो वा ॥ कारंति व का लेणा उक्कोसं मज्झिमजहन्नं । उस्सास्सो निस्सासो ओही विसओ व को केसिं ॥ मू. (15) किंरमणाः किंलयनाः उत्कृष्टमध्यमजधन्यैः । उच्छ्वासो निश्वासोऽवधिर्विषयो वा कः केषाम् ॥ विनओवयार ओवहम्मियाइ हासवसमुव्वहंतीए । पडिपुच्छिए पियाए भणइ सुअणु ! तं निसामेह ॥ विनयोपचारप्राप्तया वचनाङ्गीकार (हासवश) मुद्वहन्त्या । इह प्रिया प्रतिपृष्टो भणति सुतनो ! त्वं निशमय ॥ सुअनाणसागराओ सुणिओ पडिपुच्छणाइ जं लद्धं । पुन वागरणावलिअं नामावलियाइ इंदाणं ॥ श्रुतज्ञानसागरात् श्रुतं प्रतिपृच्छया यल्लब्ध । पुनव्यार्करणबलवन्नामावलिकादि इन्द्राणाम् । / सुण वागरणावलिअं रयणं व पणामियं च वीरेहिं । तारावलिव्व धवलं हियएण पसन्नचित्तेणं ॥ श्रृणु व्याकरणबलवद् रत्नवद् वीरैर्दत्तं । तारावली धवलं हृदयेन प्रसन्नचेतसा ॥ रयणप्पभाइकुडनिकुडवासी सुतणू ! तेउलेसागा । वीसं विक्कासियनयणा भवणवई ते निसामेह (ससदिट्ठी सव्वदेविंदा) ॥ रत्नप्रभादिकुड्यनिष्कुटवासिनः सुतनो ! तेजोलेश्याकाः । विंशतिर्विकसित नयना भवनपतयस्तान् निशमय ॥ भवणवई दो इंदा चमरे वैरोअणे असुराणं । दो नागकुमारिंदा भूयानंदे य धरणे य ॥ 271 Page #275 -------------------------------------------------------------------------- ________________ 272 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 15 छा. द्वौ भवनपतीन्द्रौ चमरो वैरोचनोऽसुराणाम् । द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥ मू. (16) दो सुयणु! सुवर्णिणदा वेणूदेवे य वेणुदाली य । दो दीवकुमारिंदा पुण्णे य तहा वसिढे y॥ छा. द्वौ सुतनो ! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च । __ द्वौ द्वीपकुमारेन्द्रौ पूर्णश्च तथा वशिष्टश्च ॥ मू. (17) दो उदहिकुमारिंदा जलकंते जलपभे य नामेणं । अमियगइअमियवाहण दिसाकुमाराण दो इंदा । द्वावुदधिकुमारेन्द्रौ जलकान्तो जलप्रभश्च नाम्ना । अमितगतिरमितवाहनो दिक्कुमाराणां द्वाविन्द्रौ ॥ मू. (18) दो वाउकुमारिंदा वेलंब पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे । द्वौ वायुकुमारेन्द्रौ वेलम्बः प्रभञ्जनश्च नाम्ना । द्वौ स्तनितकुमारेन्द्रौ घोषश्च तथा म्हाघोस्स्ः। मू. (19) दो विज्जुकुमारिंदा हरिकंत हरिस्सहे य नामेणं । अग्गिहिसाग्गिमाणव हुयासणवईवि दो इंदा । छा. द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाम्ना । अग्निशिखाऽग्निमानवी हुताशनपती अपि द्वाविन्द्रौ ॥ मू. (20) एए विकसियनयणे ! दसदिसि वियसियजसा मए खिया। भवणवरसुहनिसन्ने सुण भ्व्न्न्प्रिग्घ्मिमेसिण्॥ छा. एते विकसितनयने! दशदिगविकसितयशसो मया क्थिताः। भवनवरसुखनिषण्णे! श्रृणु भवनपरिग्रहमेषाम् ॥ मू. (21) चमरवैरोअणाणं असुरिंदाणं म्हानुभागान्न्ण्। तेसिंभवणवराणं चउसट्टिमहे सयसहस्से ॥ च्म्र्वैरोच्न्योर्सुरेन्द्र्योर्म्हानुभाग्योः। तेषां भवनवराणां चतुःषष्टिरघः शतसहस्राणि । / मू. (22) नागकुमारिंदाणं भूयाणं दधरणाण दुन्न्द्द्ण्पि। तेसिं भवणवराणं चुलसीइमहे सयसहस्से ॥ छा. नागकुमारेन्द्रयोर्भूतानन्दघरणयोर्द्वयोरपि । तेषां भवनवराणां चतुरशीतिरघः शतसहस्राणि ॥ मू. (23) दो सुयणु! सुवण्णिदा वेणूदेवे य वेणुदाली y। तेसिं भवणवराणं बावत्तरिमो syshssaa॥ द्वौ सुतनो! सुवर्णेन्द्रौ वेणुदेवश्च वेणुदालिश्च । तयोर्भवनवराणां द्वासप्तति shtshsraanni॥ छा. Page #276 -------------------------------------------------------------------------- ________________ mU0 24 Jain pU. (24) छा. मू. (25) छा. मू. (26) छा. मू. (27) छा. पू. (28) छा. मू. (29) छा. मू. (30) छा. मू. (31) छा. मू. (32) 14 18 वाउकुमारिंदाणं वेलंबपभंजणाण दुण्हंपि । तेसिं भवणवराणं छन्नवैमहे सयसहस्सा । / वायुकुमारेन्द्रयोर्वेलम्बप्रभञ्जनयोर्द्वयोरपि । तेषां भवनवराणां षन्नवतिरघः शतसहस्राणि ॥ चउसट्टी असुराणं चुलसीई चेव होइ नागाणं । बावत्तरि सुवण्णाणं वाउकुमाराण छन्नउई । / चतुःषष्टिरसुराणां चतुरशीतिश्चैव भवति नागानाम् । द्वासप्तति सुवर्णानां वायुकुमाराणां षन्नवति ॥ दीवदिसाउदहीणं विक्कु मारिंदथणियमग्गीणं । छण्हंपि जुयलयाणं बावत्तरिमो सयसहस्सा । / द्वीपदिगुदधीनां विद्युत्कुमारेन्द्रस्तनिताग्रीनाम् । षण्णामपि युगलानां द्वासप्तति शतसहस्राणि । / इक्किकम्मिय जुयले नियमा बावत्तरि सयसहस्सा । सुंदरि ! लीलाइ ठिए ठिईविसेसं निसामेहि । / एकैकस्मिंश्च युगले नियमादासप्तति शतसहस्राणि । सुन्दरि ! लीलया स्थिते ! स्थितिविशेषं निशमय ॥ चमरस्स सागरोवम सुंदरि ! उक्कोसिया ठिई भणिया । साहीया बोद्धव्वा बलिस्स वैरोयणिंदस्स । / चमरस्य सागरोपमं सुन्दरि ! उत्कृष्टा स्थितिर्भणिता । साधिका बोद्धव्या बलेर्वैरोचनेन्द्रस्य ॥ जे दाहिणाण इंदा चमरं मुत्तूण सेसया भणिया । पलिओवमं दिवडुं ठिई उक्कोसिया तेसिं ॥ ये दक्षिणानामिन्द्राश्चमरं मुक्त्वा शेषा भणिताः । पल्योपमं द्वयर्द्धं स्थितिरुत्कृष्टा तेषाम् ॥ जे उत्तरेण इंदा बलिं पमुत्तूण सेसया भणिया । पलि ओवमाइं दुन्नि उ देसूणाई ठिई तेसिं ॥ ये उत्तरत इन्द्रा बलिं प्रमुच्य शेषा भणिताः । पल्योपमे द्वे एव देशोने स्थितिस्तेषाम् ॥ एसोवि ठीविसेसो सुंदररूवे ! विसिहरूवाणं । भोमिज्जसुरवराणं सुण अनुभागो सुनयराणं । / एषोऽपि स्थितिविशेषः सुन्दररूपे ! विशिष्टरूपाणां । भौमेयसुरवराणां श्रृ ण्वनुभागं सुनगराणाम् ॥ जो अणसहस्समेगं ओगाहित्तूण भवणनगराई । रयणप्पभाइ सव्वे इक्कारस जोअणसहस्से । / International 273 Page #277 -------------------------------------------------------------------------- ________________ 274 mU. (33) छा. मू. (34) मू. (35) मू. (36) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 32 योजनसहनमेकमवगाह्य भ्व्न्न्ग्रान्नि। रत्नप्रभायां सर्वाणि एकादश योजनसहस्राणि ॥ अंतो चौरंसा खलु ahiymnohrshaavrmnnijaa| बाहिरओऽविय वट्टा निम्मलवैरामया सव्वे । / अन्तश्चतुरस्राणि खलु अधिकमनोहरस्वभावरमणीयानि । बाह्यतोऽपि वृत्तानि निर्मलवज्रमयानि सर्वाणि । / उक्किन्नंतरफलिहा अभितरओ उ भ्व्न्न्वासीन्न्ण्। भवणनगरा विरायंति क्न्न्ग्सुसिलित्त्त्थ्पागारा॥ उत्कीर्णान्तरपरिखा अभ्यन्तरतस्तु भवनवासिनाम् । भवननगराणि विराजन्ते सुश्लिष्टकनकप्राकाराः ॥ वरपउमकण्णियामंडियाहिं हिट्ठा सहावल हिण्। सोहिंति पइट्ठाणेहिं विविहमणिभत्तिचित्तेहिं । / ' वरपद्मकर्णिकामण्डिताभिरधः स्व्भाव्ल्स्स्त्तैः। शोभन्ते विविधमणिभक्तिचित्रैः प्र्तिस्स्त्थानैः॥ चंदनपट्टिएहि य आसत्तोस्सत्तमल्लदामेहिं । दारेहिं पुरवरा ते पडागमालाउरा रम्मा ॥ चन्दनपदस्थितैरासक्तोसक्तमाल्यदामभिद्वारः (शोभन्ते) तानि पुरवराणि पताकामालातुराणि रम्याणि ॥ अटेव जोयणाइंउविद्धा hu~ti ते दुवार्व्रा। धूमघडियाउलाई कंचनदामोवणद्धाणि ॥ अष्टौ च योजनान्युद्विद्धानि भवन्ति तानि द्वारवराणि । धूपघटिकाकुलानि काञ्चनदामोपनद्धानि ॥ जहिं देवा भवणवई व्र्त्रुन्नीगीय्वाइय्र्वेन्न्ण्। निचसुहिया पमुइया गयंपि कालं न याणंति ॥ यत्र देवा भवनपतयो वरतरुणीगीतवादितरवेण । नित्यसुखितः प्रमुदिता गतमपि कालं न जान्न्ति॥ चमरे धरणे तह वेणदेव पुण्णे ya hoi jlkNte। अमियगई वेलंबे घोसे हरी आग्गिसिहे । चमरोधरणस्तथा वेणुदेवः पूर्णश्च भवति जलकान्तः । अमितगतिर्वेलम्बो घोषो hrishcaagnishikhH|| क्न्न्ग्म्न्निर्य्न्न्थूभिय्र्म्माइण्स्वेइयाइण्भ्व्न्नाई। एएसिं दाहिणओ सेसाणं दाहिणे (उत्तरे)पासे । कनकमणिरत्नस्तूपिकारम्याणि सवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्वे ॥ मू. (37) छा. मू. (38) मू. (40) छा. Page #278 -------------------------------------------------------------------------- ________________ mU0 4 41 मू. (41) छा. मू. (42) छा. मू. (43) छा. मू. (44) छा. मू. (45) छा. मू. (46) छा. पू. (47) छा. मू. (48) छा. पू. (49) चौतीसा चोयाला अट्ठतीसं च सयसहस्साइं । चत्ता पन्नासा खलु दाहिणओ हुंति भवणाई । / चतुस्त्रिंशत् चतुश्चत्वारिंशत् अष्टत्रिंशच्च शतसहस्राणि । चत्वारिंशत् पञ्चाशत् खलु दक्षिणस्यां भवन्ति भवनानि ॥ तीसा चत्तालीसा चौतीसं चेव सयसहस्साइं । छत्तीसा छायाला उत्तरओ हुंति भवणाई ॥ त्रिंशत् चत्वारिंशत् चतुस्त्रिंशच्चैव शतसहस्राणि । षट्त्रिंशत् षट्चत्वारिंशत् उत्तरस्यां भवन्ति भवनानि ॥ भवणविमाणवईणं तायत्तीसा य लोगपाला य । सव्वेसिं तिन्नि परिसा समाणचउगुणायरक्खा उ । / भवनविमानपतीनां त्रायस्त्रिंशाश्च लोकपालाश्च । सर्वेषां तिन पर्षदः सामानिकचतुर्गुणा आत्मरक्षाः । / चउसट्टी सट्ठी खलु छच्च सहस्सा तहेव चत्तारि । भवणवैवाणमंतरजोइसियाणं च सामाणे ॥ चतुःषष्टि षष्टि खलु षट् च सहस्राणि तथैव चत्वारि । भवनपतिव्यन्तरज्योतिष्काणां सामानिकाः ॥ पंचग्गमहिसीओ चमरबलीणं हवंति नायव्वा । सेसयभवणिंदाणं छच्चेव य अग्गमहिसीओ । / पञ्चाग्रमहिष्यश्चमरबलिनोः भवन्ति ज्ञातव्याः । शेषभवनेन्द्राणां षट् चैव चाग्रमहिष्यः । / दो चेव जंबुदीवे चत्तारि य माणुसुत्तरे सेले । छव्वारुणे समुद्दे अट्ठ य अरुणम्मि दीवम्मि ॥ द्वावेव जम्बूद्वीपे चत्वारश्च मानुषोत्तरे शैले । षड् वारुणे समुद्रे अष्टौ चारुणे द्वीपे ॥ जंनामए समुद्दे दीवे वा जंमि हुति आवासा । तन्नाम समुद्दे दीवे वा तेसि उप्पाया ॥ यन्नामके समुद्रे द्वीपे वा यस्मिन् भवन्त्यावासाः । तन्नामके द्वीपे समुद्रे वा तेषामुत्पातपर्वताः ॥ असुराणं नागाणं उदहिकुमाराण हुंति आवासा । वरुणवरे दीवम्मी तत्थेव य तेसि उप्पाया । / असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः । वरुणवरे द्वीपे तत्रैव च तेषामुत्पाताः ॥ दीवदिसा अग्गीणं धणियकुमाराण हुति आवासा । अरुणवरे दीवम्मि य तत्थेव य तेसि उप्पाया । / 275 Page #279 -------------------------------------------------------------------------- ________________ 276 छा. मू. (50) छा. मू. (51) छा. मू. (52) छा. पू. (53) छा. मू. (54) छा. मू. (55) छा. मू. (56) छा. मू. (57) छा. देवेन्द्रस्तव प्रकिर्णकंसूत्रं 49 द्वीपदिगग्नीनां स्तनितकुमाराणां भवन्त्यावासाः । अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः ॥ वासुवणिदाणं एएसि माणुसुत्तरे सेले। हरिणो हरिप्पहस्स य विज्जुप्पभमालवंतेसु ॥ वायुसुपर्णेन्द्राणामेतेषां मानुषोत्तरे शैले । हरेर्हरिप्रभस्य च विद्युत्प्रभमाल्यवतोः ॥ एएसिं देवाणं बलवीरियपरक्कमो अ जो जस्स । ते सुंदरि ! वण्णेहं अहक्क मं आनुपुवीए ॥ एतेषां देवानां बलवीर्यपराक्रमश्च यो यस्य । तं सुन्दरि ! वर्णयेऽहं यथाक्रममानुपूर्व्या ॥ जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहिं असुरकन्नाहिं तस्स विसओ भरेउं जे । / यावच्च जम्बूद्वीपो यावञ्च चमरस्य चमरचञ्चा । असुरैरसुरकन्याभिर्भर्त्तु तस्य विषयः ॥ तं चैव समैरेगं बलिस्स वैरोयणस्स बोद्धव्वं । असुरेहिं असुरकन्नाहिं तस्स विसओ भरेडं जे । / स एव समतिरेको बलेर्वैरोचनस्य बोद्धव्यः । असुरैरसुरकन्याभिर्भर्त्तु तस्य विषयः ॥ धरणोवि नागराया जंबुद्दीवं फडाइ छाइजा । तं चैव समैरेगं भूयानंदे य बोद्धव्वं ॥ धरणोऽपि नागराजो जम्बूद्वीपं फणेनाच्छादयेत् । तमेव समतिरेकं भूतानन्दे च बोद्धव्यः ॥ गुरुलोऽवि वेणुदेवो जंबुद्दीवं छइज्ज पक्खेणं । तं चेव समैरेगं वेणुदालिम्मि बोद्धव्वं ॥ रोसिस्पि वेणुदेवो जम्बूद्वीपमाच्छादयेत् पक्षेण । तमेव समतिरेकं वेणुदाली बोद्धव्यः ॥ पुण्णोवि जंबुदीवं पाणितलेणं छइज इक्केणं । तं चेव समैरेगं हवै वसिट्ठेवि बोद्धव्वं ॥ पूर्णोऽपि जम्बूद्वीपं पाणितलेनाच्छादयेदेकेन । तमेव समतिरेकं भवति वशिष्टेऽपि बोद्धव्यः ॥ इक्काइ जलुम्मीए जंबुद्दीवं भरिज्ज जलकंतो । तं चेव समैरेगं जलप्पभे होइ बोद्धव्वं ॥ एकया जलोर्म्या जम्बूद्वीपं भरेजलकान्तः । तमेव समतिरेकं जलप्रभे भवति बोद्धव्यः ॥ Page #280 -------------------------------------------------------------------------- ________________ mU058 277 मू. (58) छा. मू. (59) छा. मू. (60) छा. मू. (61). मू. (62) अमियगैस्सवि विसओ जंबुद्दीवंतु पाय्प्न्न्हीए। कंपिज्ज निरवसेसं इयरो पुण तं स्मिरेग्ण्॥ अमितगतेरपि विषयो जम्बूद्वीपंतु पाद्पान्निना। कम्पयेन्निरवशेषमितरः पुनस्तं समतिरेकम् ॥ इक्काइ वायुगुंजाइ जंबुद्दीवं bharija velNbo। तंचेव समैरेगं पभंजणे होइ बोद्धव्वं ॥ एकया वातगुजया जम्बूद्वीपं भरेद्वेलम्बः । तमेव समतिरेकं प्रभञ्जने भवति बोद्धव्यः । घोसोऽवि जंबुदीवं सुंदरि ! इक्केण थणियसदेणं । बहिरीकरिज सव्वं इयरो पुण तं स्मिरेग्ण्॥ धोषोऽपि जम्बूद्वीपं सुन्दरि ! एकेन स्तनितशब्देन । बधिरीकृर्यात्सर्वमितरः पुनस्तं समतिरेकम् ॥ इक्काइ विजुयाए जंबुद्दीवं हरी पकासिज्ज । तं चेव समैरेगं हरिस्सहे होइ बोद्धव्वं ॥ एकया विद्युता जम्बूद्वीपं हरि प्रकाशयेत् । तमेव समतिरेक हरिसहे भवति बोद्ध्व्य्ः॥ इकाइ अग्गिजालाइ जंबुद्दीवंडहिज्ज अग्गिसिहो। तंचेव समैरेगं माणवए होइ बोद्धव्वं ॥ एकयाऽग्रिज्वालया जम्बूद्वीपं दहेदग्निशिखः । तमेव समतिरेकं माणवके भवति बोद्ध्व्य्ः॥ तिरियं तु असंखिज्जा दीवसमुद्दा सएहिं रूवेहिं । अवगाढाउ करिजा सुंदरि! एएसि एगयरो । तिर्यक् तु असङ्ख्येयान् द्वीपसमुद्रान् स्वकै रूपैः । अवगाढान् कुर्यात् सुन्दरि! एतेस्सामेक्त्र्ः॥ पभू अन्नयरो इंदो जंबुद्दीवंतु vaamhtthenn। छत्तं जहा धरिजा अन्नयओ मंदरं धित्तुण्॥ प्रभुरेकतर इन्द्रो जम्बूद्वीपं तु वामहस्तेन । छत्रं यथा धर्तुमन्यतो मन्दरं ग्र्हीतुम्॥ जंबुद्दीवं काऊण छत्तयं मंदरं व से दंडं । पभू अन्नयरो इंदो एसो तेसिं बलविसेसो । जम्बद्वीपं कर्तु छत्रं मन्दरं च तस्य दण्डम् । प्रभुरन्यतर इन्द्र एष तेषां blvishessH॥ एसा भवणवईणं भवणठिई वन्निया समासेणं । सुण वाणमंतरामं भ्व्न्न्वीआनुपुब्बीए। मू. (63) मू. (64) मू. (65) छा. मू. (66) Page #281 -------------------------------------------------------------------------- ________________ 278 छा. मू. (67) छा. मू. (68) मू. (69) छा. मू. (70) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 66 एषा भवनपतीनां भवनस्थितिर्वर्णिता समासेन । श्रृणु व्यन्तराणां भवनपत्यानुपूर्व्या ॥ पिसाय भूआ जक्खा य रक्खसा किन्नरा य किण्पुरिसा। महोरगा य गंधव्वा अट्टविहा वान्न्म्ण्त्रिया॥ पिशाचा भूता यक्षाश्च राक्षसाः किन्नराश्च किंपुरुषाः । महोरगाश्च गान्धर्वा अष्टविधा व्य्न्त्राः॥ एए उसमासेणं कहिया भे वाणमंतरा देवा । पत्तेयंपिय वुच्छं सोलस इंदे म्हिद्द्द्दीए॥ एते तु समासेन कथिता भवत्या व्यन्तरा देवाः । प्रत्येकमपि च वक्ष्ये षोडशेन्द्रान् महर्धिकान् । / काले य महाकाले सुरूव पडित्व पुनभद्दे य । अमरवै माणभद्दे भीमे य तहा महाभीमे ॥ कालश्च महाकालः सुरूपः प्रतिरूपः पूर्णभद्रश्च । अमरतिर्माणिभद्रो भीमश्च तथा म्हाभीम्ः॥ किन्नरकिंपुरिसे खलु सप्पुरिसे खलु तहा म्हापुरिसे। ऐकायमहाकाए गीयरई चेव गीयजसे ॥ किन्नरः किंपुरुषः खलु सत्पुरुषः खलु तथा म्हापुरुस्स्ः। अतिकायो महाकायो गीतरतिश्चैव giityshaaH॥ सन्निहिए सामाणे धाइ विधाए विसी य इसिपाले। इस्सर महिस्सरे या हवै सुवच्छे विसाले य । / सन्निहितः सामानो धाता विधाता ऋषि ऋस्सिपाल्ः। ईश्वरो महेश्वरश्च भवति सुवत्सो विशालश्च ॥ हासे hAsaraIvia see अतहा भवे म्हासेए। पयए पययावईविय नेयव्वा आनुपुचीइ । / हासो हासरतिरपिच श्वेतश्च तथा भवति mhaashvetH। पतङ्गश्च पतङ्गपतिरपिच ज्ञातव्या आनुपूर्व्या । उड्डमहे तिरियमि य वसहिं ओविंति वंतरा देवा । भवणा पुणण्ह रयणप्पभाइ उवरिल्लए कंडे । ऊर्ध्वमधस्तिरश्चिच वसतिमुपयन्ति व्यन्तरा देवाः । भवनानि पुनरेषां रत्नप्रभाया उपरितने काण्डे । / इक्किकम्मि य जुयले नियमा भवणा वरा अस्ण्खिज्जा। संखिज्जवित्थडा पुण नवरं एतत्थ नान्न्त्ण्॥ एकैकस्मिंश्च युगले नियमाद्भवनानि व्रान्न्य्स्न्ग्ख्येयानि। सङ्ख्यातविस्तृतानि पुनः परमत्र नानात्व्म्॥ मू. (71) छा. मू. (72) मू. (73) छा. मू. (74) छा. Page #282 -------------------------------------------------------------------------- ________________ mU075 279 मू. (75) छा. मू. (76) मू. (77) छा. मू. (78) छा. मू. (79) जंबुद्दीवसमा खलु उक्कोसेणं भवंति भवणवरा । खुद्दा खित्तसमाविअ विदेहसमया य मज्झिमया । / जम्बूद्वीपसमानि खलु उत्कृष्टेन भवन्ति भवनवराणि । क्षुल्लानि भरतक्षेत्रसमान्यपि च विदेहसमानि च म्ध्य्मानि॥ जहिं देवा वंतरिया वरतरुणीगीयवाइयरवेणं । निच्चसुहिया पमुइया गयंपिकालं न याति ॥ यत्र देवा व्यन्तरा व्र्त्रुन्नीगीत्वादित्र्र्वेन्न्। नित्यसुखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥ काले सुरूव पुण्णे भीमे तह किन्नरे य स्प्पुरिसे। ___ ऐकाए गीयरई अट्ठेव य हुंति दाहिन्नो॥ कालः सुरूपः पूर्णो भीमस्तथा किन्नरश्च सत्पुरुषः । अतिकायो गीतरति अष्टैव च भवन्ति दक्षिणस्याम् ॥ मणिकणगरयणथूभिअजंबूणयवेइयाइं भ्व्न्नाई। एएसिं दाहिणओ सेसाणं उत्तरे पासे ॥ मणिकनकरत्नस्तूपिकानि जाम्बूनदवेदिकानि भवनानि । एतेषां दक्षिणतः शेषाणामुत्तरे पार्वे ॥ दस वाससहस्साइंठिई जहन्ना u vNtrsuraannN। पलिओवमं तु इक्कं ठिई उ उक्कोसिया तेसिण्॥ दश वर्षसहस्राणि जघन्या स्थितिस्तु व्यन्तरसुराणाम् । पल्योपमंत्वेकं स्थितिस्तूत्कृष्टैषाम् ॥ एसावंतरियाणं भवणठिई वन्निया समासेणं । सुण जोइसालयाणं आवासविहिं सुरवराणं । एषा व्यन्तराणां भवनस्थितिर्वर्णिता समासेन । श्रृणु ज्योतिष्काणामावासविधिं सुरवराणाम् ॥ चंदा सरा तारागणा य नक्खत्त गहगण स्म्त्ता। पंचविहा जोइसिया ठिई वियारी य ते ग्न्निया॥ चन्द्राः सूर्यास्तारकागणश्च नक्षत्राणि ग्रहगणः स्म्स्ताः। पञ्चविधा ज्योतिष्काः स्थितिमन्तो विचारिणश्च ते ग्न्निताः॥ अद्धकविट्ठगसंठाणसंठिया फालियामया र्म्मा। जोइसियाण विमाणा तिरियंलोए असंखिज्जा । / अर्द्धकपित्थसंस्थानसंस्थितानि स्फटिकमयानि रम्याणि । ज्योतिष्काणां विमानानि तिर्यगलोकेऽसङ्ख्यातानि ॥ धरणियलाउ समाओ सत्तहिं नउएहिं जोयणसएहिं । हिडिलो होइ तलो सूरो पुण अट्ठहिं सएहिं । / छा. मू. (80) छा. मू. (81) छा. म. (82) छा. मू. (83) Page #283 -------------------------------------------------------------------------- ________________ 280 छा. मू. (84) छा.. मू. (85) मू. (86) मू. (87) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 83 smaaddhrnnitlaatsptbhirnvtairyojnshtaiH| अधस्तनंतलं भवति सूर्य पुनरष्टभिः shtaiH॥ अट्ठसए आसीए चंदो तह चेव होइ उवरितले । एगंदसुत्तरसयं बाहल्लं जोइसस्स भवे ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भ्व्त्युप्रित्ले। एकं दशोत्तरशतंबाहल्यं ज्योतिषो भ्व्ति॥ एगट्ठिभाय काऊण जोअणं तस्स भागछप्पन्न । चंदपरिमंडलं खलु अडयाला होइ सूर्स्स्। एकषष्टिभागंकृत्वा योजनं तस्य ssttpnycaashdbhaagaaH| चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य । / जहिं देवा जोइसिया व्र्त्रुन्नीगीय्वाइय्र्वेन्न्ण्। निच्चसुहिया पमुइया गयंपिकालं न याणंति ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति । / छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ । अडवीसंच कलाओ बाहल्लं तस्स बोद्धव्वं ॥ षट्पञ्चाशत् खलु भागा विस्तीर्णं चन्द्रमण्डलं भवति । अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् । / अडयालीसं भागा विच्छिन्नं सूरमंडलं होइ। चउवीसंच कलाओ बाहल्लं तस्स बोद्धब्बं ॥ अष्टचत्वारिंशद्भागा विस्तीर्णं सूर्यमण्डलं भवति । चतुर्विंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ अद्धजोअणिया उगहा तस्सद्धं चेव होइ न्क्ख्त्ता। नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं । अर्द्धयोजनास्तु ग्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदर्द्धमेव बाह्ल्य्म्॥ जोअणमद्धं तत्तो गाऊपंचधनुसया हुण्ति। गहनखत्तगणाणं तारविमाणाण विक्खंभो ॥ योजनमर्द्ध ततो गव्यूतं पञ्च धनुःशतानि च भवन्ति । ग्रहनक्षत्रगणानां ताराविमानानां विस्स्क्म्भ्ः॥ जो जस्सा विक्खंभो तस्सद्धं चेव होइ बाहल्लं । तं विउणं सविसेसं परिरओ होइ बोद्ध्व्वो॥ यो यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषस्त्रिगुणः परिरयो भवति बोद्धव्यः । मू. (88) मू. (89) छा. मू. (90) मू. (91) छा. Page #284 -------------------------------------------------------------------------- ________________ mU0 92 मू. (92) छा. पू. (93) छा. मू. (94) छा. मू. (95) छा. मू. (96) छा. मू. (97) छा. मू. (98) छा. मू. (99) छा. मू. (100) सोलस चेव सहस्सा अट्ठ य चौरो य दुन्नि य सहस्सा । जोइसिआण विमाणा वहंति देवाभिउगाओ । षोडशैव सहस्राणि अष्टौ च चत्वारि च द्वे च सहस्र । ज्योतिष्काणां विमानानि आभियोगिका देवा वहन्ति ॥ पुरओ वहति सीहा दाहिणओ कुंजरा महाकाया । पच्चत्थिमेण वसहा तुरगा पुण उत्तरे पासे ॥ पुरतो वहन्ति सिंहा दक्षिणतः कुञ्जरा महाकायाः । पश्चिमायां वृषभास्तुरगाः पुनरुत्तरे पार्श्वे ॥ चंदेहि उ सिग्घयरा सूरा सूरेहिं तह गहा सिग्घा । नक्खत्ता उ गहेहि य नक्खत्तेहिं तु ताराओ । / चन्द्रेभ्यस्तु शीघ्रतराः सूर्या सूर्येभ्यस्तथा ग्रहाः शीघ्राः । नक्षत्राणि तु ग्रहेभ्यश्च नक्षत्रेभ्यस्तु तारकाः ॥ सव्वप्पगई चंदा तारा पुण हुंति सव्वसिग्घगई । एसो गईविसेसो जोइसियाणं तु देवाणं । / सर्वाल्पगतयश्चन्द्रास्तारकाः पुनर्भवन्ति सर्वशीघ्रगतयः । एष गतिविशेषो ज्योतिष्काणां तु देवानाम् ॥ अप्पिड्डियाओ तारा नक्खत्ता खलु तओ महिड्डियए । नक्खत्तेहिं तु गहा गहिं सूरा तओ चंदा ॥ अल्पर्द्धिकास्तारका नक्षत्राणि खलु ततो महर्द्धिकतराणि । नक्षत्रेभ्यस्तु ग्रहा ग्रहेभ्यः सूर्यास्तेभ्यः चन्द्राः ॥ सव्वभितर भीई मूलो पुण सव्वबाहिरो भमै । सव्वोवरिं च साई भरणी पुण सव्वहिट्ठिमया ॥ सर्वाभ्यन्तरेऽभिजिन्मूलः पुनः सर्वबाह्ये भ्राम्यति । सर्वोपरिष्टाच्च स्वातिर्भरणि पुनः सर्वाधस्तात् ॥ साहा गहनक्खत्ता मज्झेगा हुति चंदसूराणं । हिट्ठा समं च उप्पिं ताराओ चंदसूराणं । / शाखा ग्रहनक्षत्राणि चन्द्रसूर्ययोः काश्चिन्मध्ये । अधः सममुपरि च तारकाश्चन्द्रसूर्ययोः ॥ पंचेव धनुसयाइं जहन्नयं अंतरं तु ताराणं । दो चेव गाउआइं निव्वाघाएण उक्कोसं ॥ पञ्चैव धनुःशतानि जघन्यमन्तरं तु तारकाणाम् । द्वे एव गव्यते निव्यार्घातेनोत्कृष्टम् ॥ दोत्रि सए छावट्टे जहन्नयं अंतरं तु ताराणं । बारस चेव सहस्सा दो बायाला य उक्कोसा । / 281 Page #285 -------------------------------------------------------------------------- ________________ छा. छा. 282 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 100 द्वेशतेषट्षष्ट्यधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैव सहस्राणि द्वे शते dvictvaariNshccotkRsstttH|| मू. (101) एयस्स चंदजोगो सत्तढि खंडिओ अहोर्त्तो। ते हुंति नव मुहुत्ता सत्तावीसं कलाओ a॥ छा. एतैश्चन्द्रयोगः स्प्त्स्स्स्स्त्तिख्न्न्द्दितोऽहोरात्र्ः। ते भवन्ति नव मुहूर्ताः सप्तविंशतिश्च भागाः (अभिजिति)| मू. (102) सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा य । एए छन्नक्खत्ता pnnrsmuhttsNjogaa| छा. शतभिषग भरणी आर्द्राऽश्लेषा स्वातियेष्ठाच । एतानि षण्नक्षत्राणि pnycdshmuhuurtsNyogaani|| मू. (103) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहाय्। एए छन्नक्खत्ता प्न्न्याल्मुह्त्त्स्ण्जोगा। त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तसंयोगानि ॥ मू. (104) अवसेसा नक्खत्ता पनरसया hu~ti तीसिमुहुत्ता। चंदंमि एस जोगो नक्खत्ताणं मुन्नेय्व्वो॥ छा. अवशेषाणि नक्षत्राणि पञ्चदश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां ज्ञ्यात्व्य्ः॥ मू. (105) अभिई छच्च मुहुत्ते चत्तारिअ केवले अहोर्त्ते। सूरेण समं वच्चै इत्तो सेसाण वुच्छामि ॥ अभिजित् षट्च मुहूर्तान् चतुरश्च केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ॥ मू. (106) सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठा y। वचंति cha'horatte इक्कवीसं मुहुत्ते y॥ छा. शतभिषग् भरणी आर्द्राऽश्लेषा स्वातिर्येष्ठा । व्रजन्ति षडहोरात्रान् एकविंशतिं मुहूर्तान् । / मू. (107) तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहा y। वचंति मुहुत्ते तिनि चेव viisvv'hortte॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । व्रजन्ति त्रीनेव मुहूर्तान् विंशतिं चाहोरात्रान् । मू. (108) अवसेसा नक्खत्ता पन्नरसवि सूरसहगया ज्ण्ति। बारस चेव मुहुत्ते तेरस य समे अहोर्त्ते॥ छा. अवशेषाणि नक्षत्राणि पञ्चदशाऽपि सूर्यसहगतानि यान्ति। द्वादशैव मुहूर्तान् त्रयोदश च समानहोरात्रान् ॥ Page #286 -------------------------------------------------------------------------- ________________ mU0109 283 छा. मू. (109) दो चंदा दो सूरा नक्खत्ता खलु हवंति छ्प्प्न्ना। छावत्तरंगहसयं जंबुद्दीवे वियारीणं । छा. द्वौ चन्द्रौ द्वौ सूर्यौ नक्षत्राणि खलु भवन्ति षट्पञ्चाशत् । षट्सप्तत्यधिकं ग्रहशतं जम्बूद्वीपे विचारि॥ मू. (110) इक्कं च सयसहस्सं तित्तीसं खलु भवे shssaaiN। नव य सया पन्नासा तारागणकोडिकोडीणं ॥ छा. एकं च शतसहस्रं त्रयस्त्रिंशत्खलु भवन्ति सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटयः । / मू. (111) चत्तारि चेव चंदा चत्तारिय सूरिया ल्व्न्न्ज्ले। बारं नक्खत्तसयंगहाण तिन्नेव बावन्ना ॥ चत्वार एव चन्द्राश्चत्वारश्च सूर्या लवणजले । द्वादशं नक्षत्रशतं ग्रहाणां द्वापञ्चाशदधिकानि त्रीणि शतानि । / मू. (112) दो चेव सयसहस्सा सत्तहि~ खलु भवे shssaaii। नवय सया लवणजले ताराग्न्न्कोद्दिकोद्दीन्न्ण्॥ द्वे एव शतसहनै सप्तषष्टिश्च खलु भवन्ति shsraanni। . नव च शतानि लवणजले तार्क्ग्न्न्कोत्तीकोत्तीनाम्॥ मू. (113) चउवीसंससिरविणो नक्खत्तसया य तिन्निछ्त्तीसा। इक्कं च गहसहस्संछप्पन्नं धायईसंडे ॥ छा. चतुर्विंशति शशिनो रवयश्च नक्षत्रशतानि च त्रीणि sstttriNshaani। एकंच ग्रहसहस्रं षट्पञ्चाशंधातकीखण्डे । मू. (114) अटेव सयसहस्सा तिन्नि सहस्सा य सत्त य सया u। धायईसंडे दीवे तारागणकोडिकोडीणं । छा. अष्टैव शतसहस्राणि त्रीणि सहस्राणि सप्त च शतानि । धातकीखण्डे तार्ग्न्न्कोत्तीकोत्तीनाम्॥ मू. (115) बायालीसं चंदा बायालीसंच दिनयरा दित्ता। कालोदहिमि एए चरंति स्ण्ब्द्ध्लेसाया॥ द्विचत्वारिंशच्च दिनकरा दीप्ताः । कालोदधावेते चरन्ति sNbddhleshyaakaaH|| मू. (116) नक्खत्तमिगसहस्सं एगमेव छावत्तरिंच सयमन्नं । छच्च सया छन्त्रौआ महग्गहाण तिन्निय सहस्सा । / नक्षत्राणामेक सहस्रं षट्सप्ततं शतमेकमन्यच्च । षट्च शतानिषण्णवतानि महाग्रहाणां त्रीणि च सहस्राणि ॥ मू. (117) . अट्ठावीसं कालोदहिम्मि बारस य shssaaii। नव य सया पन्नासा ताराग्न्न्कोद्दिकोद्दीन्न्ण्॥ छा. Page #287 -------------------------------------------------------------------------- ________________ 284 छा. मू. (118) छा. मू. (119) ST. छच्च सया बावत्तर महग्गहा बारस सहस्सा । / चत्वारि च सहस्राणि द्वात्रिंशान्येव भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महाग्रहा द्वादश सहस्राणि ॥ छन्नौइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारी य सयाइं तारागणकोडिकोडीणं ॥ मू. (120) मू. (121) छा. षण्णवति शतसहस्राणि चतुश्चत्वारिंशच्च भवन्ति शतसहस्राणि । चत्वारि च शतानि तारागणकोटीकोटीनाम् ॥ बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवढे चरंति एए पगासिंता । / द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । पुष्करवरद्वीपार्द्धे चरन्त्येते प्रकाशयन्तः ॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाणि दुवे सहस्साणि । / त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाग्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहस्रै ॥ छा. मू. (122) छा. मू. (123) छा. मू. (124) छा. मू. (125) छा. देवेन्द्रस्तव - प्रकिर्णकंसूत्रम् 117 अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटीनाम् ॥ चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ॥ चत्तारिं च सहस्सा बत्तीसं चेव हुंति नक्खत्ता । अडयालीसं लक्खा बावीसं खलु भवे सहस्साइं । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्करार्द्धे तारकगणकोटीकोटीनाम् ॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ । छच्च सया छन्नौआ नक्खत्ता तिन्नि य सहस्सा । / एकादश च सहस्राणि षोडशाधिकानि षट्शतानि महाग्रहाः । षट्शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि । / Page #288 -------------------------------------------------------------------------- ________________ 285 छा. mU0 126 मू. (126) अट्ठासीइ चत्ताई सयसहस्साई mnnuylogmmi। satta ya सयामणूणा तारागणकोडिकोडीणं । छा. चत्वारिंशत्सहस्राधिकानि अष्टाशीति शतसहस्राणि । मनुजलोके सप्त च शतानि अन्यूनानि तारागणकोटीकोटीनाम् ॥ मू. (127) एसो तारापिंडो सव्वसमासेण mnnuylogmmi। बहिया पुण ताराओ जिणेहिं भणिया असंखिज्जा । ___ एष तारापिण्डः सर्वसमासेन म्नुज्लोके। बहिस्तात्पुनस्तारका जिनैर्भणिता अस्न्ग्ख्येयाः॥ मू. (128) एवैयं तारगंजं भणियं mnnuylog(mjjh)mmi| cAraM kalaMbuyApupphasaMThiyaM joisNcri| छा. एतावतताराग्रं यद्भणितं मनुजलोकमध्ये । कदम्बकपुषपसंस्थितं ज्योतिश्चारं चरति ॥ मू. (129) रविससिगहनक्खत्ता एवइआ आहिया म्न्नुय्लोए। जेसिं नामागोयं न पागया पन्नवेइंति ॥ छा. रविशशिग्रहनक्षत्राण्येतावन्त्याख्यातानि म्नुज्लोके। येषां नामगोत्रं न प्राकृताः प्रज्ञापयन्ति ॥ मू. (130) छावहि~ पिडयाइं चंदाइमाण mnnuylogmmi। do चंदा दो सूरा य hu~ti इक्विक्कए पिडये ॥ षट्षष्टिः पिटकानि च्न्द्रादित्य्योर्म्नुज्लोके। द्वौ चन्द्रौ द्वौ सूर्यौ च भवन्त्यकैकस्मिन् पित्त्के। मू. (131) छावहि~ पिडयाई नक्खत्ताणं tu mnnuylogmmi। chappanna नखत्ता य हुंति इक्किक्कए पिद्दे॥ छा. षट्षष्टिः पिटकानि नक्षत्राणां तु म्नुज्लोके। षट्पञ्चाशन्नक्षत्राणि च भवन्त्येकैकस्मिन् पिटके । मू. (132) छावट्ठी पिडयाणं महग्गहाणं तु मणुयलोगम्मि । छावत्तरंगहसयं च होइ इक्विक्कए पिद्दे। छा. षट्षष्टिः पिटकानि म्हाग्र्हान्नाण्तुम्नुज्लोके। षट्सप्तत्यधिकं ग्रहशतं च भवत्येकैकस्मिन् पित्त्के॥ मू. (133) चत्तारि य पंतीओ चंदाइचाण mnnuylogmmi। chAvahi~chAvaDhi होइ इक्किक्कया प्ण्ती॥ छा. चतम्रश्च पङ्क्त्यश्चन्द्रादित्यानां म्नुज्लोके। षट्षष्टिः षट्षष्टिर्भवन्त्येकैकस्यां पङ्क्तौ ॥ मू. (134) छप्पन्नं पंतीणं नक्खत्ताणं tu mnnuylogmmi। छावढि छावढिंच होइ इक्किक्कया प्ण्ती॥ Page #289 -------------------------------------------------------------------------- ________________ 286 छा. मू. (135) मू. (136) छा. मू. (137) मू. (138) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 134 षट्पञ्चाशत् पङ्क्त्यो नक्षत्राणां तु मनुजलोके । षट्षष्टिः 2 भवन्त्येकैकस्यां पङ्क्तौ ॥ छावत्तरंगहाणं पंतिसयं होइ मणुय लोग्म्मि। छावढि छावद्धिं च होइ इक्विक्वया प्ण्ती॥ षट्सप्ततं ग्रहाणां पङ्क्तिशतं भवति मनुजलोके । षट्षष्टिः 2 भवन्त्येकैकस्यां प्न्ग्क्तौ॥ ते मेरुमाणुसुत्तर पयाहिणावत्तमंडला सव्वे । अणवट्ठिएहिं जोएहिं चंदा सूरा गहगणा y॥ ते मेरुमानुषोत्तरयोः प्रदक्षिणावर्त्तमण्डलाः सर्वे । अनवस्थितैर्योगैश्चन्द्राः सूर्या ग्रहगणाश्च ॥ नक्खत्ततारयाणं अवट्ठिया मंडला मुन्नेय्व्वा। तेवि य पयाहिणावत्तमेव मेरुं अनुचरंति ॥ नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि । तेऽपिच प्रदक्षिणावर्तमेव मेरुमनुचरन्ति । रयणियरदिनयराणं उड्डमहे एव संकमो न्त्थि॥ मंडलसंकमणं पुण अभितरबाहिरं तिरिय्ण्॥ रजनीकरदिनकराणामृर्द्धमधश्च सङ्कमो नास्ति । मण्डलसङ्क्रमणं पुनरभ्यन्तरबाह्येषु tirshci॥ रयणियरदिनयराणं नक्खत्ताणंच महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविही मणुस्साणं । रजनीकदिनकराणां नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवति सुखदुःखविधिर्मनुष्याणाम् । / तेसिं पविसंताणं तावक्खित्ते उ वड्डए निय्मा। तेणेव कमेण पुणो परिहायै निक्ख्मिन्तान्न्ण्॥ तेषु प्रविशत्सु तापक्षेत्रंतु वर्द्धते नियमात् । तेनैव क्रमेण पुनः परिहीयते निष्क्रामत्सु ॥ तेसिं कलंबुयापुष्फसंठिया हुंति तावखित्तमुहा । ___ अंतो असंकुला बाहिं च वित्थडा चंदसूराणं । तेषां कदम्बकपुष्पसंस्थितानि भवन्ति तापक्षेत्रमुखानि । अन्तश्च सङ्कटानि विहिश्च विस्तृतानि चन्द्रसूर्याणाम् । केणं वड्डइ चंदो? परिहाणी केण होइ चंदस्स? | कालो vA juNhA vA keNa'nubhAveNa cNdss| kena candro varddhate ? परिहाणि केन भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥ मू. (139) मू. (140) मू. (141) छा. मू. (142) छा. Page #290 -------------------------------------------------------------------------- ________________ mU0143 287 मू. (143) छा. मू. (144) छा. मू. (145) मू. (146) छा. मू. (147) किण्हं राहुविमाणं निचं चंदेण होइ अविरहियं । ___चौरंगुलमप्पत्तं हिट्ठा cNdsstNcri। कृष्णं राहुविमानं नित्यं चन्द्रेण भवत्यविरहितम् । चतुरङ्गुलान्यप्राप्तमधस्ताच्चन्द्रस्य तच्चरति ॥ छावढि छावढि दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवड्डइ चंदो खवेइ तं चेव कालेन्न्ण्॥ षट्षष्टिं षटषष्टिं (भाग) दिवसे दिवसे तु शुक्लपक्षस्य । यत्परिवर्द्धयति चन्द्रं क्षपयति तावन्तमेव कृष्णस्य ॥ पन्नरसइ भागेण य चंदं पन्नरसमेव च्ण्क्मि। पन्नरसइभागेण य पुणोवितं चेव प्क्क्मि॥ पञ्चदशभागेन च चन्द्रस्य पञ्चदशभागमेवाक्रामति । पञ्चदशभागेन च पुनरपि तत एव प्र्क्राम्य्ति॥ __ एवं वड्डइ चंदो परिहाणी eva hoi cNdss। कालो वा जुण्हा वा तेण य ('णु) भावेण cNdss। एवं वर्द्धते चन्द्रः परिहाणिरेव भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा तेन च भावेन चन्द्रस्य । अंतो मणुस्सखेत्ते हवंति चारोवगा य उव्व्न्न्न्ना। पंचविहा जोइसिया चंदा सूरा गहगणा y॥ अन्तर्मनुष्यक्षेत्रे भवन्ति चारोपगाश्चो (चारो) पपन्नाः । पंचविधा ज्योतिषिकाः, चंद्राः सूर्या ग्रहगणाश्च ॥ तेण परंजे सेसा चंदाइच्च घ्तार्न्क्ख्त्ता। नस्थि गई नवि चारो उवट्ठिया ते मुणेयव्वा । ततः परं ये शेषाश्चन्द्रादितया ग्रहास्तारका न्क्स्स्त्रान्नि। नास्ति गति व चारः अवस्थितास्ते ज्ञातव्याः ॥ दो चंदा इह दीवे चत्तारि य सागरे ल्व्न्न्तोए। धायैसंडे दीवे बारस चंदा य सूरा y॥ द्वौ चन्द्राविह द्वीपे चत्वारश्च सागरे ल्व्न्न्तोये। धातकीखण्डे द्वीपे द्वादश चन्द्राश्च सूर्याश्च । / एगे जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति । कालोयए तिगुणिया ससिसूरा धायईसंडे । एको जम्बूद्वीपे द्विगुणा लवणे चतुर्गुणा भवन्ति । कालोदे त्रिगुणिताः शशिसूर्या धातकीखण्डे । / धायैसंडप्पभिई उद्दिट्ठा तिगुणिया भवे चंदा । आइलचंदसहिया अनंतरानंतरे खित्ते ॥ छा. मू. (148) छा. मू. (149) छा. मू. (150) मू. (151) Page #291 -------------------------------------------------------------------------- ________________ 288 छा. मू. (152) छा. मू. (153) छा. मू. (154) छा. मू. (155) छा. मू. (156) छा. मू. (157) छा. मू. (158) छा. पू. (159) छा. देवेन्द्रस्तव प्रकिर्णकंसूत्रम् 151 धातकीखण्डात् प्रभृति उद्दिष्टास्त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्रे ॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु । / ऋक्षग्रहतारकाग्राणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं । तस्य शशिभिर्गुणितं ऋक्षग्रहतारकाग्रं तु ॥ बहिया उ माणुसनगस्स caMdasUrANa'vaDiyA जोगा । चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ बहि पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगः । चन्द्रा अभिजिता युक्ताः सूर्या पुनर्भवन्ति पुष्यैः । / चंदाओ सूरस्स य सूरा ससिणो य अंतरं होइ । पन्नाससहस्साइं जोयणाणं अणूणाई ॥ चन्द्रात् सूर्यस्य सूर्यात् शशिनश्चान्तरं भवंति । पंचाशत् सहस्राणि योजनानामनूनानि ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । बहिया उ माणुसनगस्स जोअणाणं सयसहस्सं । सूर्यस्य सूर्यस्य च शशिनः शशिनश्चान्तरं भवति । बहिस्तात् मानुषनगात् योजनानां शतसहस्रं ॥ सूरतरिया चदा चंदंतरिया उ दिनयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः । चित्रान्तरलेश्याकाः शुभलेश्या मन्दलेश्याश्च । / अट्ठासीयं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वृच्छामि ॥ अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां वक्ष्ये ॥ छावट्ठि सहस्साइं नव चेव सयाइं पंचसयराइं । एगससी परिवारो तारागणकोडिकोडीणं ॥ षट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्तानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ वाससहस्सं पलि ओवमं च सूराण सा ठिई भणिया । पलिओवम चंदाणं वाससयसहस्समब्भहियं । / वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् । / Page #292 -------------------------------------------------------------------------- ________________ mU0160 289 मू. (160) मू. (161) मू. (162) छा. मू. (163) छा. मू. (164) पलिओवमंगहाणं नक्खत्ताणं व जाण पलियद्धं । पलियचउत्थो भाओ ताराणवि साठिई भ्न्निया। पल्योपमं ग्रहाणां नक्षत्राणां च जानीहि पल्योपमा) / पल्यचतुर्थो भागस्तारकाणां सा स्थितिभ्न्निता॥ पलिओवमट्ठभागो ठिई जहन्ना u joisgnnss। पलिओवममुक्कोसं वाससयसहस्समब्भहियं । / पल्योपमाष्टभागः स्थितिर्जघन्या तुज्योतिष्कगणस्य । पल्योपममुत्कृष्टं वर्षशतसहस्राभ्यधिकं । / भवणवैवाणवंतरजोइसवासी ठिई मए खिया। कप्पवईवि य वुच्छं बारस इंदे म्हिद्द्द्दीए॥ भवनपतिव्यन्तरज्योतिष्कवासिनां स्थितिर्मया क्थिता। कल्पपतीनपि वक्ष्ये द्वादशेन्द्रान् महर्द्धिकान् । / पढमो सोहम्मवई ईसाणवई उ भन्नए बीओ। तत्तो सणंकुमारो हवै चउत्यो उ माहिण्दो। प्रथमः सौधर्मपतिरीशानपतिस्तु भण्यते द्वितीय्ः। ततः सनत्कुमारो भवति चतुर्थस्तु माहेन्द्र्ः॥ पंचमए पुण बंभो छट्ठो पुण लंतओऽत्थ देविण्दो। सत्तमओ महसुक्को अट्ठमओ भवे सहस्सारो । पंचमकः पुनर्ब्रह्मा षष्ठः पुनर्लान्तकोऽत्र देवेन्द्रः । सप्तमस्तु महाशुक्रोऽष्टमो भवेत्सहस्रारः । नवमो अआणइंदो दसमो उण पाणौऽत्थ देविण्दो। आरण इक्कारसमो बारसमो अचुए इण्दो। नवमश्चानतेन्द्रो दशमः पुनः पराणतोऽत् देवेन्द्रः । आरण एकादशो द्वादशोऽच्युत् इन्द्र्ः॥ एए बारस इंदा कप्पवई कप्पसामिया भ्न्निया। आणाईसरियं वा तेण परं नत्थि देवाणं ॥ एते द्वादश इन्द्राः कल्पपतयः कल्पस्वामिनो भणिताः । आज्ञा ऐश्वर्यं वा ततः परं नास्ति देवानां । तेण परं देवगणा सयैच्छियभावणाइ उव्व्न्ना। गेविजेहिं न सक्को उववाओ annliNgennN॥ ततः परं देवगणाः स्व्केप्सित्भाव्नायामुत्प्न्नाः। ग्रैवेयकेषु न shkyo'nyliNgenoppaatH|| छा. मू. (165) छा. मू. (166) मू. (167) | 14/19 Page #293 -------------------------------------------------------------------------- ________________ छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 168 मू. (168) जे दंसणवावना लिंगग्गहणं करंति सामण्णे । तेसिंपिय उववाओ उक्कोसो जाव गेविजा ॥ छा. ये व्यापन्नदर्शना लिंगग्रहणं कुर्वन्ति shraamnnye। तेषामपि चोपपात उत्कृष्टो यावद् ग्रैवेयके ॥ मू. (169) इत्थ किर विमाणाणं बत्तीसं वण्णिया सयसहस्सा । सोहम्मकप्पवइणो सक्कस्स महानुभागस्स ॥ छा. अत्र किल विमानानां द्वात्रिंशद्वर्णितानि शतसहस्राणि । सौधर्मकल्पपतेः शक्रस्य म्हानुभाग्स्य्॥ मू. (170) ईसाणकप्पवइणो अट्ठावीसंभवे syshssaa। बारस्स सयसहस्सा कप्पम्मि स्न्न्ण्कुमार्म्मि॥ ईशानकल्पपतेरष्टाविंशतिर्भवन्ति शतसहस्राणि । द्वादश शतसहस्राणि कल्पे सनत्कुमारे । मू. (171) अटेव सयसहस्सा माहिदमि उ भवंति क्प्प्म्मि। चत्तारि सयसहस्सा कप्पम्मि उब्ण्भ्लोग्म्मि। छा. . अष्टैव शतसहस्राणि माहेन्द्रे तु भवनति कल्पे । चत्वारि शतसहस्राणि कल्पे तु ब्रह्मलोके ॥ मू. (172) इत्थ किर विमाणाणं पन्नासं लंतए shssaaii। चत्तारि महासुक्के छच्च सहस्सा सहस्सारे । अत्र किल विमानानां पंचाशत् लान्तके सहस्राणि । चत्वारिंशत् महाशुक्रे षट्च सहस्राणि सहस्रारे । मू. (173) आणयपाणयकप्पे चत्तारि सयाऽऽरणच्चुए तिन्नि । सत्त विमाणसयाइं चउसुवि एएसु क्प्पेसु॥ छा. आनतप्राणतकल्पयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि । सप्तविमानशतानि चतुर्वपि एतेषु कल्पेषु । / मू. (174) एयाइ विमाणाई कहियाइंजाइंजत्थ क्प्प्म्मि। कप्पवईणवि सुंदरि! ठिईविसेसे निसामेहि । / एतानि विमानानि कथितानि यानि यत्र क्ल्पे। कल्पपतीनामपि सुन्दरि ! स्थितिविशेषान् निशमय ॥ मू. (175) दो सागरोवमाइं सक्कस्स ठिई म्हानुभाग्स्स्। साहीया ईसाणे सत्तेव स्न्न्ण्कुमार्म्मि॥ छा. द्वे सागरोपमे शक्रस्य स्थितिम्हानुभाग्स्य्। __ साधिके ईशाने सप्तैव सनत्कुमारे । / मू. (176) माहिंदे साहियाइं सत्त दस चेव ब्ण्भ्लोग्म्मि। चौदस लंतै कप्पे सत्तरस भवे महासुक्के । छा. Page #294 -------------------------------------------------------------------------- ________________ mU0 176 291 छा. छा. माहेन्द्रे साधिकानि सप्त दशैव ब्र्ह्म्लोके। चतुर्दश लान्तके कल्पे सप्तदश भवन्ति महाशुक्रे ॥ मू. (177) कप्पम्मि सहस्सारे अट्ठारस सागरोवमाइं त्थीइ। एगूणाऽऽणयकप्पे वीसा पुण पाणए कप्पे । कल्पे सहस्रारे अष्टादश सागरोपमाणि स्थिति। एकोनविंशतिरानतकल्पे विंशति पुनः प्राणतकल्पे । / मू. (178) पुण्णा य इक्वीसा उदहिसनामाण आरणे कप्पे । अह अच्चुयम्मि कप्पे बावीसं सागराण त्थीइ। छा. पूर्णा एकविंशति उदधिसनाम्नां आरणे कल्पे । अथाच्युते कल्पे द्वाविंशति सागरोपमाणां स्थिति ॥ मू. (179) एसा कप्पवईणं कप्पठिई वण्णिया समासेणं । gevija'nuttarANaM सुण अनुभागं विमान्नान्न्ण्। छा. एषा कल्पपतीनां कल्पस्थितिवर्णिता समासेन । ग्रैवेयकानुततराणां श्रृणु अनुभागं विमानानां । / मू. (180) तिन्नेव य गेविजा हिडिल्ला मज्झिमा य उवरिल्ला । इक्विक्वपि यतिविहं नव एवं हुंति गेविज्जा । छा. त्रीण्येव ग्रैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति ग्रैवेयकाणि ॥ मू. (181) सुदंसणा अमोहा य, सुप्पबुद्धा ज्सोध्रा। वच्छा सुवच्छा सुमणा, सोमनसा पिय्द्स्न्ना॥ सुदर्शनः अमोधः सुप्रबुद्धो yshodhrH। वक्षाः सुवक्षाः सुमनाः सौमनसः priydrshnH॥ मू. (182) एक्कारसुत्तरं हेट्ठिमणे सत्तुत्तरं च म्ज्झिमे। सयमेगं उवरिमए पंचेव अनुत्त्र्विमान्ना॥ अधस्तने एकादशोत्तरं शतं सप्तोत्तरं शतं च म्ध्ये। शतमेकं उपरितने प्ण्चैवानुत्त्र्विमानानि॥ मू. (183) हेट्ठिमगेविजाणं तेवीसं सागरोवमाइं त्थीइ। इक्किकमारुहिजा अट्टहिं सेसेहिं nmiyNgii। छा. अधस्तनाधस्तनौवेयकानां त्रयोविंशति सागरोपमाणि स्थिति। एकैकं वर्धयेत् अष्टसु शेषेषु न्मिताण्गि। मू. (184) विजयं च वेजयंतं जयंतमपराजियं च बोद्धव्वं । सव्वट्ठसिद्धनाम होइ चउण्हं तु म्ज्झिम्य्ण्॥ छा. विजयं च वैजयंतं जयन्तमपराजितं च बोद्धव्यं । सर्वार्थसिद्धनाम भवति चतुर्णां तु मध्यमं ॥ छा. Page #295 -------------------------------------------------------------------------- ________________ 292 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 185 मू. (185) पुव्वेण होइ विजयं दाहिणओ होइ वेजयंतं तु । ___ अवरेणं तु जयंतं अवराइयमुत्तरे पासे । छा. पूर्वस्यां भवति विजयं दक्षिणतो भवति वैजयंतं तु । अपरस्यां तु जयन्तं अपराजितमुत्तरे पार्श्वे । / मू. (186) एएसु विमाणेसु उ तित्तीसं साग्रोव्माइण्त्थीइ। सव्वट्ठसिद्धनामे अजहन्नुक्कोस तित्तीसा॥ छा. एतेषु विमानेषु तु त्रयस्त्रिंशत् सागरोपमाणि स्थितिः । सर्वार्थसिद्धनाम्नि अजघन्योत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि । / मू. (187) हिडिल्ला उवरिल्ला दो दो juyl'ddhcNdsNtthaannaa| पडिपुण्णचंदसंठाणसंठिया मज्झिमा चुरो॥ छा. अधस्तने उपरितने च द्वे द्वे युगले अर्धचन्द्रसंस्थाने । प्रतिपूर्णचन्द्रसंस्थानसंस्थिता मध्यमाश्चत्वारः । / मू. (188) गेविजाऽऽवलिसरिसा गेविज्जा तिन्नि तिन्नि आसन्ना । हुल्लुयसंठाणाइं अणुत्तराई विमान्नाइण्॥ छा. ग्रैवेयकावलिसध्शानि ग्रैवेयकाणि त्रीणि त्रीणि आसन्नानि । हुल्लुकसंस्थानानि अनुत्तराणि विमानानि । मू. (189) घनउदहिपइट्ठाणा सुरभवणा दोसु हुंति क्प्पेसुण्। तिसु वाउपइट्ठाणा तदुभयसुपइट्ठिया तिनि । / छा. धनोदधिप्रतिष्ठानानि सुरभवनानि द्वयोर्भवन्ति कल्पयोः । त्रिषु वायुप्रतिष्ठानानि तदुभयसुप्रतिष्ठितान्युपरि त्रिस्सु॥ मू. (190) तेण परं उवरिमया आगासंतरपइट्ठिया सव्वे । एस पइट्ठाणविही उद्धं लोए विमाणाणं । छा. ततः परमुपरितनानि आकाशान्तरप्रतिष्ठितानि सर्वाणि । एष प्रतिष्ठानविधि ऊर्ध्वलोके विमानानां ॥ मू. (191) किण्हा नीला काऊ तेऊलेसा य भ्व्न्न्व्ण्त्रिया। जोइससोहम्मीसाणं तेउलेसा मुणेयव्वा । छा. कृष्णा नीला कापोती तेजोलेश्या च भवनपतिव्यन्तराणां । ज्योतिष्कसौधर्मेशानानां तेजोलेश्या ज्ञ्यात्व्या॥ मू. (192) कप्पे सणंकुमारे माहिंदे वेव बंभलोए y। एएसु पम्हलेसा तेण परं सुक्कलेसा u॥ छा. कल्पे सनत्कुमारे माहेन्द्रे चैव ब्रह्मलोके c। एतेषु पद्मलेश्या ततः परं शुक्ललेश्या तु॥ मू. (193) कणगत्तयरत्ताभा सुरवसभा दोसु हुंति कप्पेसु । तिसु hu~ti पम्हगोरा तेण परं सुकिल्ला देवा । / Page #296 -------------------------------------------------------------------------- ________________ mU0193 293 छा. छा. कनकत्वग्रक्ताभाः सुरवृषभा भवन्ति द्वयोः कल्पयोः । त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ललेश्याका देवाः । / मू. (194) भवणवैवाणमंतरजोइसिया हुंति स्त्त्र्य्न्नीया। kappavaINa'isuMdari! सुण उच्चत्तं सुरवराणं ॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति सप्तरत्नयः । कल्पपतीनां अतिसुन्दरि! श्रृणूच्चत्वं सुरवराणां । / मू. (195) सोहम्मीसाणसुरा उच्चत्ते हुंति स्त्त्र्य्न्नीया। दो दो कप्पा तुल्ला दोसुवि परिहायए र्य्न्नी। सौधर्मेशानसुरा उच्चत्वेन भवन्ति सप्त रत्नयः । द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते र्नि॥ मू. (196) गेविजेसु य देवा रयणीओ दुन्नि hu~ti उच्चाओ। रयणी पुण उच्चत्तं अनुत्तरविमाणवासीणं ॥ छा. __ ग्रैवेयकेषु देवा द्वे द्वे रत्नी भ्व्न्त्युच्चाः। रनि पुनरुच्चत्वं अनुत्तरविमानवासिनां । मू. (197) कप्पाओ कप्पम्मि उ जस्स ठिई साग्रोव्म्ब्भ्हिया। उस्सेहो तस्स भवे इक्कार्स्भाग्प्रिहीन्नो॥ छा. कल्पात् कल्पे तु यस्य स्थिति साग्रोप्मेन्नाधिका। उत्सेधस्तस्य भवेत् ekaadshbhaagprihiinnH|| मू. (198) जो अविमाणस्सेहो पुढवीणं जंच होइ बाहल्लं । दुण्हंपितं पमाणं ब्त्तीस्ण्जोय्न्न्स्याई॥ छा. यश्च विमानानामुत्सेधो बाहल्यं यच्च भवति पृथिव्याः । द्वयोरपि तत्प्रमाणं द्वात्रिंशद्योजनशतानि । / मू. (199) भवणवैवाणमंतरजोइसिया hu~ti काय्प्वियारा। कप्पवईणवि सुंदरि ! वुच्छं पवियारणविही u॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति काय्प्र्विचाराः। कल्पपतीनामपि सुंदरि! वक्ष्ये परिचारणाविधिं ॥ मू. (200) सोहम्मीसाणेसुंसुरवरा हुंति काय्प्वियारा। सणंकुमारमाहिंदेसु फासपवियारया देवा ॥ सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः । सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः॥ मू. (201) बंभे लंतयकप्पे सुरवरा हुंति रूव्प्वियारा। महसुक्कमसहस्सारे सद्दपवियारया देवा ॥ छा. ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूप्प्र्वीचाराः। ___ महाशुक्रसहस्रारयोः शब्दप्रवीचारका देवाः । / Page #297 -------------------------------------------------------------------------- ________________ छा. छा. 294 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 202 मू. (202) आणयपाणयकप्पे आरण तह अच्चुए सुक्प्प्म्मि। देवा मनपवियारा तेण परं चप्वियारा॥ आनतप्राणतकल्पयोरारणे तथा अच्युते सुक्ल्पे। देवा मनःप्रवीचाराः ततः परं च्युतप्रवीचाराः । / मू. (203) गोसीसागुरुकेयैपत्तपुन्नागबौलगंधा य । चंपयकुवलयगंधा tgrelsugNdhgNdhaay|| गोशी गुरुकेतकीपुत्रपुन्नागबकुलगन्धाश्च । चम्पककुवलयगन्धाः तगरैलासुगन्धिगन्धाश्च ॥ मू. (204) एसा णं गंधविही उवमाए वणिया समासेणं । दिट्ठीएविय तिविहा थिरसुकुमारा य फासेणं । / एष गन्धविधिरुपमया वर्णितः समासेन । दृष्टयाऽपि च त्रि(वि)विधाः स्थिरसुकुमाराश्च स्पर्शेन । मू. (205) तेवीसं च विमाणा चौरासीइंच syshssaaiN। सत्तानउई सहस्साई उड्डंलोए विमाणाणं । छा. त्रयोविंशतिश्च विमानानि चतुरशीतिश्च शतसहस्राणि । सप्तनवति सहस्राणि ऊर्ध्वलोके विमानानां ॥ मू. (206) औणानौई सहस्सा चौरासीइंच syshssaaii। एगूणयं दिवढं सयं च पुप्फावकिण्णाणं ॥ छा. एकोननवति सहस्राणि चतुरशीतिश्च शतसहस्राणि । एकोनं चार्धधशतं च पुष्पावकीर्णानाम् । / मू. (207) सत्तेव सहस्साइं सयाइंबावत्तराइं अट्ठ भवे । आवलियाइ विमाणा सेसा पुप्फाव्किन्न्न्नान्न्ण्॥ सप्तैव सहस्राणि द्वासप्ततानि शतानि चाष्ट भ्व्ण्ति। आवलिकासु विमानानि शेषाणि पुष्पावकीर्णानि । मू. (208) आवलिआइ विमाणाण अंतरं नियमसो असंखिजं । संखिज्जमसंखिज्जं भणियं पुप्फाव्किनान्न्ण्॥ छा. आवलिकायां विमानानामन्तरं नियमेनासंख्येयं । संख्येयमसंख्येयं भणितं पुष्पावकीर्णानां । / मू. (209) आवलियाइ विमाणा वट्टा तंसा तहेव चुर्ण्सा। पुप्फावकिण्णया पुण अनेगविहरूवसंठाणा । / छा. आवलिकायां विमानानि वृत्तानि त्र्यम्राणि चतुरस्राणि तथैव । पुष्पावकीर्णानि पुनरनेकविधरूपसंस्थानानि । / मू. (210) वटुंखु वलयगंपिव तंसा सिंघाडयंपिव विमान्ना। चौरंसविमाणा पुण अक्खाडयसंठिया भणिया । छा. Page #298 -------------------------------------------------------------------------- ________________ 295 छा. mU0210 छा. वृत्तानि खलु वलयमिव त्र्यम्राणि श्रृंगाटकमिव विमानानि । चतुरस्रविमानानि पुनः अक्षाटकसंस्थितानि भ्न्नितानि॥ मू. (211) पढमं वट्टविमाणं बीयं तंसं taheva curNsN। एगंतरचौरंसं पुणोवि वट्ट पुणो तंसं । प्रथमं वृत्तं विमानं द्वितीयं त्र्यम्नं तथैव चतुरनं । वृत्तात् एकान्तरेण चतुरनं पुनरपि वृत्तं punstryn। mU. (212) वर्ल्ड वट्टस्सुवरितंसं तंसस्स उप्परि होइ। चौरंसे चौरंसं उद्धंतु विमान्न्सेद्धीओ॥ वृत्तं वृत्तस्योपरि त्र्यनं त्र्यनस्योपरि भवति । चतुरस्रस्य चतुरनं ऊर्ध्वं तु विमानश्रेणयः (एव्ण्)॥ मू. (213) उवलंबयरज्यूओ सव्वविमाणाण हुंति स्मियाओ। उवरिमचरिमंताओ हिडिल्लो जाव च्रिम्ण्तो॥ छा. अवलम्बनरज्जवः सर्वविमानानां भवन्ति स्माः। उपरितनचरमान्ता yaavddhstnshcrmaantH|| मू. (214) पागारपरिखित्ता वट्टविमाणा हवंति स्व्वेवि। चौरंसविमाणाणं चउद्दिसिं वेइया भ्न्निया॥ छा. प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति स्र्वान्न्य्पि। चतुरनविमानानां चतसृषु दिक्षु वेदिका भणिता । / मू. (215) जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ। पागारो बोद्धब्बो अवसेसाणं तु पासान्न्ण्॥ छा. यतो वृत्तविमानं ततस्त्रयम्रस्य वेदिका भवति । प्राकारोबोद्धव्यः अवशेषयोस्तु paarshvyoH॥ (216) जे पुण वट्टविमाणा एगदुवारा हवंति सव्वेवि । तिन्नि य तंसविमाणे चत्तारि य हुंति चौरंसे । / छा. यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति स्र्वान्न्य्पि। त्रीणि च त्र्यम्त्रविमाने चत्वारि च भवन्ति चतुरम्न । / मू. (217) सत्तेव य कोडीओ हवंति baavttriNsyshssaa| एसो भवणसमासो भोमिजाणं सुर्व्रान्न्ण्॥ छा. सप्तैव च कोट्यो भवन्ति द्विसप्तति शतसहस्राणि । एष भवनसमासो भौमेयकानां सुरवराणां ॥ (218) तिरिओववाइयाणं रम्मा भोम्मनगरा अस्ण्खिजा। तत्तो संखिजगुणा जोइसियाणं विमाणा u॥ तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः संख्येयगुणानि ज्योतिष्काणां विमानानि । / Page #299 -------------------------------------------------------------------------- ________________ 296 मू. (219) छा. मू. (220) छा. मू. (221) छा. मू. (222) छा. छा. थोवा विमाणवासी भोमिज्जा वाणमंतरमसंखा । तत्तो संखिज्जगुणा जोइसवासी भवे देवा ॥ स्तोका विमानवासिनो भौमेया व्यन्तरा असंख्येयाः । ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः । / पत्तेयविमाणाणं देवीणं छब्भवे सयसहस्सा । सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि ॥ प्रत्येकं वैमानिकानां देवीनां षट् भवन्ति शतसहस्राणि । सौधर्मे कल्पे तु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ पंचेवनुत्तराई अनुत्तरगईहिं जाई दिट्ठाई । जत्थ अनुत्तरदेवा भोगसुहमनुवमं पत्ता ॥ पंचैवानुत्तराणि अनुत्तरगतिभिर्यानि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपमं प्राप्ताः ॥ जत्थ अनुत्तरगंधा तहेव रूवा अनुत्तरा सद्दा । अचित्तुग्गलाणं रसो अ फासो अ गंधो अ ॥ यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाश्च । अचित्तपुद्गलानां रसश्च स्पर्शश्च गन्धश्च ॥ प्रस्फोटिकलिकालुष्याः प्रस्फुटितकमलरेणुसंकाशाः । वरकुसुममधुकरा इव सूक्ष्मतरं नन्दिं घोषयन्ति (आस्वादयन्ति) | वरपउमगब्भगोरा सव्वे ते एगगब्भवसहीओ । गब्भवसहीविमुक्का सुंदरि ! सुक्खं अनुहवंति ॥ वरपद्मगर्भगौराः सर्वे ते एकगर्भवसतयः । गर्भवसतिविमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति । / तेतीसाए सुंदरि ! वाससहस्सेहिं होइ पुण्णेण । आहाराऽवहि devANa'nuttaravimANavAsiNaM / / त्र्यस्त्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि ! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवासिनाम् ॥ सोलसहि सहस्सेहिं पंचेहिं सएहिं होइ पुण्णेहिं । आहारो देवाणं मज्झिममाउं धरिताणं । / षोडशभिः सहस्रैः पूर्णैः पञ्चमिः शतैर्भवति । आहारो देवानां मध्यममायुर्धरताम् । / दस वाससहस्साइं जहन्नमाउं धरंति जे देवा । तेसिंपि य आहारो चउत्थभत्तेण बोद्धव्वो । दश वर्षसहस्राणि जघन्यमायुर्धरन्ति ये देवाः । तेषामपि चाहारश्चतुर्थभक्तेन बोद्धव्यः ॥ मू. (224) छा. पू. (225) छा. मू. (226) छा. मू. (227) छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 219 Page #300 -------------------------------------------------------------------------- ________________ mU0228 297 मू. (228) मू. (229) मू. (230) छा. मू. (231) छा. मू. (232) संवच्छरस्स सुंदरि! मासाणं अद्धपंचमाणं च । उस्साओ देवाणं अनुत्तरविमाणवासीणं । / संवत्सरे अर्धपञ्चसु मासेषु च सुन्द्रि!| उच्छ्वासो देवानामनुत्तरविमानवासिनाम् । / अद्धट्ठमेहिं राइदिएहिं अट्ठहि य सुतणु! मासेहिं । उस्सासो देवाणं मज्झिममाउंधरिताणं । / अष्टसु मासेषु सार्धसप्तसु सुतनो ! रात्रिन्दिवेषु च । उच्छ्वासो देवानां म्ध्य्म्मायुर्ध्र्ताम्॥ सत्तण्हं थोवाणं पुण्णाणं पुण्णइंदुसरिसमुहे ! / ऊसासो देवाणं जहन्नमाउं धरिताणं । / सप्तसु स्तोकेषु पूर्णेषु पूर्णेन्दुसशमुखि ! / उच्छ्वासो देवानां जघन्यमायुर्धरताम् । / जै सागरोवमाइं जस्स ठिई तस्स तत्तिएहिं पक्खेहिं । ऊसासो देवाणं वाससहस्सेहिं आहारो॥ यति सागरोपमाणि यस्य स्थितिस्तस्य ततिभिः पक्षैः । उच्छ्वासो देवानां vrssshnairaahaarH|| आहारो ऊसासो एसो मे वनिओ समामे न्न्ण्। सुहुमंतरायनाहि ! सुंदरि! अचिरेण कालेण । / आहार उच्छ्वास एष मया वर्णितः समासेन । सूक्ष्मान्ततयनाभे! सुन्दरि ! अचिरेण कालेन । / एएसिं देवाणं ओही u visesao u jo jss| तं सुंदरि! वण्णेऽहं अहक्कम आनुपुबीए॥ एतेषां देवानामवधिस्तु विशेषतस्तु यो य्स्य्। तं सुन्दरि ! वर्णयिष्याम्यहं यथाक्रमं आनुपूर्व्या । सोहम्मीसाण पढमं दुम्नं च सणंकुमारमाहिंदा । तच्चं च बंभलंतग सुक्कसहस्सारय चउत्थिं ॥ सौधर्मेशानाः प्रथमां द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शक्रसहस्रारकाश्च ततुर्थीम् । / आणयपाणयकप्पे देवा पासंति पंचमिं पुढविं । तं चेव आरणचुय ओहियनाणेण पास्ण्ति॥ आनतप्राणतकल्पयोर्देवाः पश्यन्ति पञ्चमी पृथ्वीम् । तामेवारणाच्युता अवधिज्ञानेन पश्यन्ति । / छट्टि हिडिममझिमगेविजा सत्तमिं च उवरिल्ला । संभिन्नलोगनालिं पासंति अनुत्तरा देवा ॥ छा. मू. (233) छा. मू. (234) छा. (235) मू. (236) Page #301 -------------------------------------------------------------------------- ________________ छा. छा. देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 236 षष्ठी अधस्तनमध्यमग्रैवेयकाः सप्तमी चोपरितनाः । संपूर्णलोकनालिकां पश्यन्त्यनुत्तरा देवाः । / मू. (237) संखिज्जजोयणा खलु देवाणं अद्धसागरे ऊणे । तेण परमसंखिजा जहन्नयं प्न्न्वीस्ण्तु॥ देवानामूनेऽर्धसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः pnycviNshtiN॥ मू. (238) तेण परमसंखिज्जा तिरियं दीवा य सागरा चेव । बहुययरं उवरिमया उद्धंतु स्क्प्प्थूभाई॥ ततः परेऽसंख्येया द्वीपाः सागराश्चैव तिर्यक् । उपरितना बहुकं ऊर्ध्वं तु स्व्क्ल्प्स्तूपान्॥ मू. (239) नेरइयदेवतित्थंकरा य ohissa'bAhirA हुंति । पासंति सव्वओ खलु सेसा देसेण पास्ण्ति॥ छा. नैरयिकदेवतीर्थकराश्चावधेरबाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति । मू. (240) ओहिनाणे विसओ एसो मे वण्णिओ समासेणं । बाहल्लं उच्चत्तं विमाणवनं पुणो वुच्छ्ण्॥ छा. अवधिज्ञाने विषय एष मया वर्णितः समासेन । बाहल्यं उच्चत्वं विमानवर्णं पुनर्वक्ष्ये ॥ मू. (241) सत्तावीसंजोयणसयाइं पुढवीण ताण बाहल्लं । सोहम्मीसाणेसुंरयणविचित्ता य सा पुढवी ॥ छा. सप्तविंशतिर्योजनशतानि पृथ्वीनां तयोः बाहल्यम् । सौधर्मेशानयोः रत्नविचित्रा च सा पृथ्वी । / मू. (242) तत्थ विमाणा बहुविहा पासायपगइवेइयारम्मा । वेरुलियथूभियागा रयणामयदामलंकारा । छा. तत्र विमानानि बहुविधानि प्रासादप्रकृतिवेदिकारम्याणि । __ वैडूर्यस्तूपिकानि र्त्न्म्य्दामाल्न्ग्कारान्नि॥ मू. (243) keittha'siyavimANA अंजणधाउसरिसा सभावेणं । ___ अद्दयरिट्ठसवण्णा जत्थावासा सुर्ग्न्नान्न्ण्॥ छा. कानिचिदत्र कृष्णानि विमानानि अञ्जनधातुसशानि स्वभावेन आर्द्राकरिष्ठसवर्णानि यत्रावासाः सुरगणानाम् ॥ मू. (244) केइ य हरियविमाणा मेयगधाऊसरिसा सभावेणं । मोरग्गीवसवण्णा जत्थावासा सुर्ग्न्नान्न्ण्॥ छा. कानिचिच्च हरितानि विमानानि मेदकधातुसद्दशानि स्वभावेन । मयूरग्रीवसवर्णानि यत्रावासाः सुरगणानाम् ॥ Page #302 -------------------------------------------------------------------------- ________________ mU0245 299 मू. (245) दीवसिहासरिसवण्णित्थ केई जासुम्न्न्सूर्स्रिस्व्न्ना। हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं । छा. दीपशिखासीशवर्णान्यत्र कानिचित् उपासूरसद्दग्वर्णानि । हिंगुलकधातुवर्णानि यत्रावासाः सुर्ग्न्नानाम्॥ मू. (246) कोरिंटधाउवण्णित्थ केई फुल्लकणियारसरिसवण्णा y। हालिद्दभेयवण्णा जत्थावासा सुरगणाणं । / छा. कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसीशवर्णानि हारिद्रभेदवर्णानि यत्रावासाः सुरगमानाम् । मू. (247) अविउत्तमल्लदामा निम्मलगाया सुगंधनीसासा । सब्वे अवट्ठियवया सयंपभा अनिमिसच्छा y॥ छा. अवियुक्तमाल्यदामानो निर्मलगात्राः सुगन्धिनि श्वासाः । सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥ मू. (248) बावत्तरिकलापंडिया उ देवा हवंति स्व्वेऽवि। भवसंकमणे तेसिं पडिवाओ होइ नायव्यो । द्वासप्ततिकलापण्डितास्तु देवा भवन्ति सर्वेऽपि । भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः । / मू. (249) कल्लाणफलविवागा स्च्छ्ण्द्विउब्वियाभ्र्न्न्धारी। आभरणवसणरहिया हवंति साभाविय्स्रीरा॥ कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः । आभरणवसनरहिता भवन्ति svaabhaavikshriiraaH|| मू. (250) वतुलसरिसवरूवा देवा इक्कम्मि त्थीविसेस्म्मि। paJcagga'hINamahimA ओगाहणवण्णपरिमाणा । / वृत्तसर्षपरूपा देवा एकस्मिन् स्थितिविशेषे । प्रत्यग्रा अहीन्म्हिमाव्गाह्व्र्न्न्प्रिन्नामाः॥ मू. (251) किण्हा नीला लोहिय हालिद्दा सुकिला विराय्ण्ति। पंचसए उविद्धा पासाया तेसु क्प्पेसु॥ छा. कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराज्ञ्ते। पंच शतान्युद्विद्धाः प्रासादास्तेषु क्ल्पेस्सु॥ मू. (252) तत्थासणा बहुविहा सयणिज्जा म्न्निभ्त्तिस्य्विचित्ता। विरइयवित्थडभूसा र्य्न्नाम्य्दाम्ल्ण्कारा॥ छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि विरचितविस्तृतभूषाणि रत्नमयदामालंकाराणि ॥ मू. (253) छव्वीस जोयणसयाइं पुढवीणं ताण होइ बाहल्लं । सणंकुमारमाहिंदे रयणविचित्ता य सा पुढवी ॥ छा. Page #303 -------------------------------------------------------------------------- ________________ 300 देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 253 छा. छा. षड्विंशतिर्योजनशतानि पृथ्वीनां तयोः भवति बाहल्यम् । सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी । / मू. (254) तत्थ य नीला लोहिय हालिद्दा सुकिला विराय्ण्ति। छच्च सए उब्विद्धा पासाया तेसु क्प्पेसु॥ तत्र च नीला लोहिता हारिद्राः शुक्ला विराज्ञ्ते। षट्च शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु । / मू. (255) तत्थ विमाणा भुविहा0॥ छा. तत्र विमानानि भुविधानि0॥ मू. (256) पण्णावीसंजोअणसयाइं पुढवीण होइ बाहल्लं । बंभयलंतय कप्पे रयणविचित्ता य सा पुढवी । / पंचविंशतिर्योजनानि पृथ्वीनां भवति । कप्पे रयणविचित्ता य सा पुढवी । / मू. (257) तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधा। (258) लोहियहालिद्दा पुण सुक्किलवण्णा य ते विराय्ण्ति। सत्तसए उविद्धा पासाया तेसु कप्पेसु ॥ लोहिता हारिद्राः पुनः शुक्ल वर्णास्ते विराज्ञ्ते। सप्त शनान्यु द्विधाः प्रासादास्तेषु कल्पेषु ॥ मू. (259) चउवीसंजोयणसयाई पुढवीण होइ बाहल्लं । सुक्के य सहस्सारे रयणविचित्ता यसा पुढवी । / छा. चतुर्विंशतिर्योजन शतानि पृथ्व्या भवति बाह्ल्य्म्। शुक्रसहस्रारयोः रत्न विचित्रा सा पृथ्वी॥ मू. (260) तत्थ विमाण भुविहा0॥ तत्र विमानानि बहुविधानि । / मू. (261) हालिद्दभेयवण्मा सुक्किलवण्मा य ते विरायंति । अट्ठ य ते उविद्धा पासाया तेसु क्प्पेसुण्॥ हारिद्राभेदवर्णाः शुक्ल वर्णाश्च ते विराजन्ते । अष्टौ चयोजन शतान्युद्विधाः प्रासादस्तयोः कल्पयो । / अट्ठ य ते उविद्धा पासाया तेसु क्प्पेसुण्। मू. (262) तत्थासणा भुविहा0॥ तत्रासनानि भुविधानि॥ मू. (263) तेवीसं जोयणसयाई पुढवीणं तासिं होइ बाहल्लं । आणयपाणयकप्पे आरणचुए रयणविचित्ता उ सा पुढवी ॥ छा. त्रयोर्विंशतिर्योजन शतानि पृथ्वीनां तासां पुनर्भवति बाहल्यम् । रणाआच्युतयोश्च रत्नविचित्रातु सा पृथ्वी॥ छा. Page #304 -------------------------------------------------------------------------- ________________ mU0264 301 मू. (264) तत्थ विमाणा भुविहा0॥ तत्र विमानानि बहुविधानि । / मू. (265) संखंकसनिकासा सव्वे द्ग्र्य्तुसार्सिरिव्न्न्न्ना। नव य सए उविद्धा पासाया tesa kppesN॥ शखाङ्कसंनिकाशाः सर्वे दकरजस्तुषार ग्व्र्न्नाः। नव शतान्यु द्विधाः प्रासादस्तयोः कल्पयोः । / मू. (266) बावीसं जोयणसयाइं पुढवीणं तासिं होइ बाहुल्लं । गेविजविमामेसु रयणविचित्ता उ सा पुढवी । द्वाविंशति योजन शतानि पृथ्वीनां बाह्ल्य्म्। ग्रेवेयके विमानेषु रत्न विचित्रा तु सा पृथ्वी ॥ मू. (267) तत्थ विमाणा भ्विहा0॥ तत्र विमानानि भुविधानि0॥ मू. (268) संखंकसन्निकासा सव्वे दगरयतुसारसरिवण्णा । दस य सए उबिद्धा पाताया ते विराय्ण्ति॥ छा. शङ्कसंनिकाशाः सर्वे दकरजस्तषारसहग्वर्णा । दश च शतान्युद्विद्धाः प्रासादास्ते विराजन्ते । / मू. (269) एगवीस जोयणसयाइं पुढवीणं तेसि होइ बाहल्लं । पंचसु अत्तरेसुंरयणविचित्ता य सा पुढवी । छा. एकविंशतिर्योजनशतानि पृथ्वीनां तासां भवति बाह्ल्य्म्। पंवस्वनुत्तरेषु रत्नविचित्रा च सा पृथ्वी । / मू. (270) ___ तत्थ विमाणा भुविहा0॥ तत्र विमानानि भुविधानि0॥ म. (271) संखंकसन्निकासा सव्वे द्ग्र्य्त्सार्स्रिव्न्न्न्ना। ___ इक्कारसौबिद्धा पासाया ते विरायंति ॥ शंखांकसंनिकाशाः सर्वे दकरजस्तुषारसीदृग्वर्णा । एकादश शतान्युद्विद्धाः प्रासादारते विराजन्ते । / मू. (272) तत्थासणा बहुविहा सयणिज्जा म्न्निभ्त्तिस्य्विचित्ता। विरइयवित्थडदूसा य रयणामयदामलंकारा ॥ छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि । विरचितविस्तृतदूष्याणि रत्नमयदामालकाराणि च । / मू. (273) सचट्ठविमाणस्स उ सब्बुवरिल्लाउ थूभिय्ण्ताओ। बारसहिं जोअणेहिं इसिपभारा तओ पुद्ध्वी। सर्वार्थसिद्धविमानस्य सर्वोपरितनात् स्तूपिकान्तात्। ततो द्वादशसु योजनेषु ईषयाग्भारा पृथ्वी॥ मू. (274) निम्मलदगरयवण्णा तुसार्गोखीर्फेन्न्स्रिव्न्न्न्ना। भणिया उ जिनवरेहिं uttaannychttsNtthaannaa| छा. छा. Page #305 -------------------------------------------------------------------------- ________________ 302 छा. मू. (275) छा. पू. (276) छा. मू. (277) छा. मू. (278) छा. पू. (279) छा. सू. (280) छा. मू. (281) छा. मू. (282) छा. मू. (283) देवेन्द्रस्तव-प्रकिर्णकंसूत्रं 274 निर्मलदकरजोवर्णा तुषारगोक्षीरफेनसद्दग्वर्णा । भणिता तु जिनवरैरुत्तानकच्छत्रसंस्थाना ॥ पणयालीसं आयामवित्थडा होइ सयसहस्साइं । तं तिउणं सविसेसं परीरओ होइ बोद्धव्वो । पंचचत्वारिंशत्सहस्राणि आयामविस्ताराभ्यां भवन्ति । त्रिगुणानि सविशेषाणि परिरयो भवति बोद्धव्यः ॥ एगा जोयणकोडी बायालीसं च सयसहस्साइं । तीसं चेव सहस्सा दो अ सया औणपन्नासा ॥ एका योजनानां कोटी द्वाचत्वारिंशच्च शतसहस्राणि । त्रिंशच्चैव सहस्राणि द्वे च शते एकोनपंचाशत् ॥ खित्तद्धयविच्छिन्ना अठ्ठेव य जोयणाणि बाहल्लं । परिहायमाणी चरिमंते मच्छियपत्ताउ तनुययरी । / क्षेत्रार्धकेऽष्ट योजनानि यावत् बाहल्यमष्ट योजनानि । परिहीयमाना चरमान्तेषु मक्षिकापत्रात् तनुतरा ॥ संखंकसन्निकासा नामेण सुदंसणा अमोहा य । अज्जुणसुवण्णयमई उत्ताणयछत्तसंठाणा । / शंखांकसन्निकाशा नाम्ना सुदर्शना अमोघा च । अर्जुन सुवर्णमयी उत्तानकच्छत्रसंस्थिता ॥ ईसीपभाराए सीआए जोअणमि लोगंतो । तस्सुवरिमम्मि भाए सोलसमे सिद्धमोगाढे ॥ ईषत्प्राग्भारायाः सीतापराभिधानायाः योजने कोलान्तः । तस्योपरितनभागे षोडशे सिद्धा अवगाढाः ॥ तत्थेते निच्चयणा भवेयणा निम्मा असंगाय । असरीरा जीवघणा पएसनिव्वत संठाणा ॥ तत्रते निच्चयना अवेदना निर्ममा असंगाय । अशरीरा जीव घना प्रदेश निवृत्त संस्थाना । / कहिं पडिहया सिद्धा ?, कहिं सिद्धा पइट्ठिया । कहिं बोंदि चैत्ताणं, कत्थ गंतूण सिज्झई ॥ केन सिद्धाः प्रतिहताः क्व सिद्धाः प्रतिष्ठिताः । क्व बोन्दिं त्यक्त्वा क्व गत्वा सिद्धयन्ति ॥ अलोए पडिहया सिद्धा, लोयग्गे य पइट्ठिया । इहं बोंदि चैत्ताणं, तत्थ गंतूण सिज्झई ॥ अलोकेन प्रतिहताः सिद्धा लोकाग्रे च प्रतिष्ठिताः । इह बोन्दिं त्यक्त्वा तत्र गत्वा सिध्यंति ॥ * जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि । आसी य पएसघणं तं संठाणं तहिं तस्स ॥ Page #306 -------------------------------------------------------------------------- ________________ 303 छा. छा. mU0283 छा. यत् संस्थानं तु इह भवं त्यजतश्चरमसमये । आसीच्च प्रदेशघनं तत संस्थानं तत्र त्स्य्। मू. (284) दीहं वा हस्संवा जं संठाणं हविज चरमभवे । तत्तो तिभागहीणा सिद्धाणोगाहणा भ्न्निया॥ दीर्घ वा ह्रस्वं वा यत प्रमाणं भवेत् चरमभवे । ततस्त्रिभागहीना सिद्धानामवगाहना भणिता । / मू. (285) तिन्नि सया छासट्ठा धनुत्तिभागो अहोइ बोद्ध्व्यो। एसा खलु सिद्धाणं उक्कोसोगाहणा भ्न्निया॥ छा. त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः । एषा खलु सिद्धानामुत्कृष्टावगाहना भ्न्निता॥ मू. (286) चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया । चतम्रो रत्नयो रलिस्त्रिंभागोना च बोद्ध्व्या। एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता । / मू. (287) इक्का य होइ रयणी अद्वैव य अंगुलाई साहीया। एसा खलु सिद्धाणं जहन्नओगाहणा भ्न्निया। छा. एका च भवति रनिरष्टावेवांगुलानि साधिकानि । एषा खलु सिद्धानां जघन्यिकाऽवगाहना भ्न्निता॥ मू. (288) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा । संठाणमनित्यंत्थं जरामरणविप्पमुक्काणं । / छा. अवगाहनायां सिद्धां भवत्रिभागेन भवन्ति परिहीनाः । संस्थानमनित्थंस्थं जरामरणविप्रमुक्तानाम् । / मू. (289) जत्थ य एगो सिद्धो तत्थ अनंता भ्व्क्ख्य्विमुक्का। ___ अनुन्नसमोगाढा पुट्ठा सव्वे अलोगते । / छा. यत्रैकः सिद्धस्तत्रानन्ता भ्व्क्स्स्य्विप्र्मुक्ताः। अन्योऽन्यसमवगाढाः स्पृष्टाः सर्वेऽलोकान्ते । / मू. (290) असरीरा जीवघना उवउत्ता दसणे य नाणे य । सागारमनागारं लक्खणमेयं तु सिद्धान्न्ण्॥ छा. अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च । साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् । / मू. (291) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो। तेवि असंखिजगुणा देसपएसेहिं जे पुत्त्त्था॥ छा. स्पृशति अनन्तान् सिद्धान् सर्वपरदेशैर्नियमतः सिद्धः । ये देशप्रदेशैः स्पृष्टास्तेऽप्यसंख्येयगुणाः । / मू. (292) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठीअनंताहिं । / Page #307 -------------------------------------------------------------------------- ________________ 304 छा. मू. (293) छा. पू. (294) BT. पू. (295) छा. मू. (296) छा. मू. (297) छा. मू. (298) छा. मू. (299) छा. पू. (300) छा. पू. (301 ) देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् 292 केवलज्ञानोपयुक्ता जानन्ति सर्वपदार्थगुणभावान् । पश्यन्ति सर्वतः खलु केवल दृष्टिभिरनन्ताभि । / नाणंमि दंसणम्मि य इत्तो एगयरम्मि उवउत्ता । सव्वस्स केवलिस्सा जुगवं दो नत्थि उवओगा ॥ ज्ञाने दर्शने चानयोरेकतरस्मिन् उपयुक्ताः । सर्वस्य केवलिनो युगपद् द्वौ न स्त उपयोगौ ॥ सुरगणसुहं समत्तं सव्वद्धापिंडियं अनंतगुणं । नव पावै मुत्तिसुहं णंताहिं व्ग्ग्व्ग्गूहिण्। सुरगणसुखं समस्तं सर्वाद्धापिंडितं अनन्तगुणं । नैव प्राप्नोति मुक्तिसुखं अनन्तैर्वर्गवर्गे । / नवि अत्थि माणुसाणं तं सुक्खं नवि य सव्वदेवाणं । जं सिद्धाणं सुक्खं अव्वाबाहं उवगयाणं । / नैवास्ति मनुष्याणां तत् सौख्यं नैव च सर्वदेवानां । यत् सिद्धानां सौख्यमव्याबाधत्वमुपगतानाम् सिद्धस्स सुही रासी सव्वद्धापिंडिओ जै हविज्जा । अनंतगुणवग्गुभइओ सव्वागासे न माइज्जा । / सिद्धास्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत् । अनन्तगुणवर्गभक्तः सर्वाकाशे न मायात् ॥ जह नाम कोई मिच्छो नयरगुणे बहुविहे वियाणंतो । न चएइ परिकहेउं उवमाए तहिं असंतीए । यथा नाम कश्चिन्प्लेच्छो नगरगुणान् बहुविधान् विजानानः । न शक्नोति परिकथयितुं तत्रासत्यामुपमायाम् !! इअ सिद्धाणं सुक्खं अनोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणित्तो सारिक्खमिणं सुणह वुच्छं । / इति सिद्धानां सौख्यमनुपमं नास्तितस्यइअउपम्यं । किंचिद्विशेषेणातः सादृश्यमिदं श्रृणुत वक्ष्ये ॥ जह सव्वकामगुणियं पुरिसो भोत्तूण भोयणं कोई । तण्हाछुहाविमुक्को अच्छिन जहा अमियतित्तो ॥ यथा सर्वकामगुणितं भोजनं भुक्त्वा कश्चित् पुरुषः । तृषा क्षुधा विमुक्त आसीत यथाऽमृततृप्तः ॥ इय सव्वकालतित्ता औलं निव्वाणमुवगया सिद्धा । सासयमव्वाबाहं चिट्ठति सुही सुहं पत्ता । / इति ( एवं ) सर्वकालतृप्ताः अतुल्यं निर्वाणमुपगताः सिद्धाः । शाश्वतमव्याबाधं सुखिनः सुखं प्राप्तास्तिष्ठन्ति ॥ सिद्धत्ति य बुद्धत्ति य पारगयत्ति य परंपरगयत्ति. उम्मुक कम्मकवया अजरा अमरा असंगा य ॥ Page #308 -------------------------------------------------------------------------- ________________ mU0 301 305 छा. छा. सिद्ध इति च बुद्ध इति च पारगत इति च परंपरागत इति । उन्मुक्तकर्मकवचा अजरा अमरा असंगाश्च ॥ मू. (302) निच्छिन्नसव्वदुक्खा जाइज्राम्र्न्न्ब्ण्ध्न्न्विमुक्का। सासयमव्वाबाहं अनुहवंति सुहं सया kaalN॥ व्युच्छिन्नसर्वदुःखा जातिज्राम्र्न्न्ब्न्ध्न्विमुक्ताः। शाश्वतमव्याबाधत्वमनुभवन्ति स्दाकाल्म्॥ मू. (303) सुरगणइड्डिसमग्गा सव्वद्धापिडियं अन्ण्त्ग्न्ना। नवि पावै जिणइडिं नंतेहिंवि वग्गवग्गूहिं । सुरगणर्द्धि समग्रा सर्वाद्धापिंडिता अन्न्त्गुन्ना। नैव प्राप्नोति जिनर्द्धि अनन्तैर्वर्गवगैरपि । / मू. (304) भवणवैवाणमंतरजोइसवासी विमान्न्वासीय्। सव्विड्डीपरियरिया अरहंते वंदया हुंति ॥ छा. भवनपतयो व्यन्तराज्योतिष्कवासिनो vimaanvaasinshc| सर्वद्धिपरिवृता जिनानां वंदका भवन्ति (वन्दनाय याण्ति)| मू. (305) भवणवैवाणमंतरजोइसवासी विमान्न्वासीय्। इसिवालियमयमहिया करिति महिमं जिन्व्रान्न्ण्॥ छा. भवनपतयो व्यन्तरा ज्योतिष्कवासिनो vimaanvaasinshc| ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् । / मू. (306) इसिवालियस्स भदं सुरवरथयकारयस्स वीर्स्स्। __ जेहिं सया थुब्बंता सब्बे इंदा प्व्र्कित्ती॥ छा. ऋषिपालिताय भद्रं वीरस्य सुर्व्र्स्त्व्कार्काय्। येन सदा स्तुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) / मू. (307) इसिवा0 तेसिं सुरासुरगुरू सिद्धा सिद्धिं उव्न्न्म्ण्तु॥ ऋषिपालिताय भद्रं वीरस्य सुरवरस्य स्तवकारकाय । तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु । मू. (308) भोमेजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकाया णं (नंदौ) थवो सहस्सं [समत्तो] अप्रिसेसो॥ भौमेयव्यन्तरणां ज्योतिष्काणां विमानवासिनां । देवनिकायानां स्तवः अपरिशेषः समाप्तः । (32 नवम प्रकीर्णकं "देवेन्द्रस्तव" समाप्तम् । मुनि दीपरलसागरेण संशोधिता सम्पादिता देवेन्द्रस्तवप्रकीर्णकस्य पूज्यपाद् आनंदसागरसूरीश्वरेण सम्पादिता संस्कृतछाया प्रिस्माप्ता। | 14/ 20 Page #309 -------------------------------------------------------------------------- ________________ 306 मरणसमाधि-प्रकिर्णकंसूत्रम् नमो नमो निम्मल देसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः 33मरणसमाधि-प्रकिर्णकंसूत्रम् सच्छायं (दशमं-प्रकिर्णकम्) मू. (1) छा. छा. (मूलम् + संस्कृत छाया) तिहुयणसरीरिवंदं सप्प (संघ) वयणरयणमंगलं नमिउं । समणस्स उत्तमढे मरणविहीसंगहं वुच्छ्ण्। त्रिभुवनशरीरिवन्धं सत्प्रवचनरचनामंगलं नत्वा । श्रमणस्योत्तमाय मरणविधिसंग्रहं वक्ष्ये ॥ सुणह सुयसारनिहसं स्स्म्य्प्र्स्म्य्वाय्निम्माय्ण्। सीसो समणगुणटुं परिपुच्छइ वायगं कंचि ॥ श्रृणुत श्रुतसारनिकष विसमयपरसमयवादनिष्णातं । श्रमणगुणाढ्यं कंचित् वाचकं शिष्यः प्रिपृच्छ्ति॥ अभिजाइसत्तविक्कमसुयसीलविमुत्तिखंतिगुणकलियं । ___आयारविणयमद्दवविजाचरणागरमुदारं । / अभिजातिसत्वविक्रमश्रुतशीलविमुक्तिक्षान्तिगुणकलितं । ___ आचार्विन्य्मार्द्व्विद्याच्र्न्नाक्र्मुदार्ण्। कित्तीगुणगब्भहरं जसखाणिं तवनिहिं सुयसमिद्धं । सीलगणनाणदंसणचरित्तरयणागरं धीर्ण्॥ कीर्त्तिगुणगर्भधरं यशःखानिं तपोनिधिं श्रुतसमिद्धं । शीलगुणज्ञानदर्शनचारित्ररत्नाकरं धीरं । / तिविहं तिकरणसुद्धं मयरहियं दुविहठाण पुन्न्र्त्त्ण्। विनएण कमविसुद्धं चउस्सिरं बार्साव्त्त्ण्॥ त्रिविधत्रिकरणशुद्धं मदरहितं द्विविधे स्थाने पुना रक्तं (रुष्टं) / विनयेन क्रमविशुद्धं चतुरिशरो dvaadshaavrt। दुओणयं आहाजायं एयं काऊण तस्स कीकम्मं । __ भत्तीइ भरियहियओ ह्रिस्व्सुभिन्न्रोम्ण्चो॥ द्व्यवनतं यथाजातं एतादृशं कृतिकर्म तस्य कृत्वा । भक्त्या भृतहृदयो vrssvshodbhinnromaanycH|| मू. (1) छा. मू. (5) छा. मू. (6) छा. Page #310 -------------------------------------------------------------------------- ________________ mU07 307 छा. मू. (7) उवएसहेउकुसलं तंपवयणरयणसिरिघरं भणइ । इच्छामि जाणिउंजे मरणसमाहिं समासेणं ॥ उपदेशहेतुकुशलं तं प्रवचनरत्नश्रीगृहिकं भणति । इच्छामि ज्ञातुं समासेन मरणसमाधिं ॥ मू. (8) अब्भुजुयं विहारं इच्छं जिनदेसियं विउप्स्त्थ्ण्। __नाउं महापुरिसदेसियं तु अब्भुजुयं मरणं । / अभ्युद्यतं विहारमिच्छामि जिनदेशितं विद्वत्प्रशस्तं । ज्ञातुं महापुरुषदेशितं अभ्युद्यतं मरणं (इच्छामि) / / मू. (9) तुमित्थ सामि ! सुअजलहिपारगा स्म्न्न्स्ण्ध्निज्ज्व्या। __तुझं खुपायमूले सामन्नं उज्ज्मिस्सामि॥ यूयमत्र स्वामिनः श्रुतजलधिपारगाः shrmnnsNghniryaamkaaH| युष्माकमेव पादमूले श्रामण्यमुद्यापयिष्यामि । / मू. (10) सो भरियमहुरजलहरगंभीरसरोनिसन्नओ भणइ । सुण दाणि धम्मवच्छल ! मरण समाहिं समासेणं । / छा. स भृतजलधरमधुरगंभीरस्वरो निषण्णो भणति । श्रृणु इदानीं धर्मवत्सलामरणसमाधि समासेन । / मू. (11) सुण जह पच्छिमकाले पच्छिमपत्थयरदेसियमुयारं । पच्छा निच्छियपत्थं उविंति अब्भुजुयं मरणं ॥ छा. श्रणु यथा पश्चिमकाले पश्चिमतीर्थकरदेशितमुदारम् । पश्चात् निश्चयपथ्यं उपयान्त्यभ्युद्यतं मरणं (तथा व्क्स्स्ये)| मू. (12) पव्वजाई सव्वं काऊणालोयणं च सुविसुद्धं । दंसणताणचरित्ते निस्सल्लो विहर चिरकालं ॥ प्रव्रज्यादि सर्वं कृत्वाऽऽलोचनांच सुविशुद्धां । दर्शनज्ञानचारित्रेषु निरशल्यो विहर चिर्काल्म्॥ मू. (13) आउव्वेयसमत्ती तिगिच्छिए जह विसारओ विज्रो । रोआयंकागहिओ सो निरुयं आउरं कुणै । / छा. समाप्तायुर्वेदश्चिकित्सायां विशारदश्च यथा वैद्यः । रोगातकागृहीतः स नीरुजमातुरं करोति ॥ मू. (14) एवं पवयणसुयसारपारगो सो च्रित्त्सुद्धीए। पायच्छित्तविहिन्नूतं अणगारं विसोहेइ । एवं प्रवचनश्रुतसारपारगः स चारित्रशुद्धया । प्रायश्चित्तविधिज्ञस्तमनगारं विशोधयति । / मू. (15) भणइ यतिविहा भणिया सुविहिय! आराहणा जिणिंदेहिं । सम्मत्तम्मि य पढमा नाणचरित्तेहिं दो अन्ना । / छा. Page #311 -------------------------------------------------------------------------- ________________ 308 मरणसमाधि-प्रकिर्णकंसूत्रम् 15 भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रैः । सम्यक्त्वे च प्रथमा ज्ञानचारित्रयोझै अन्ये । / मू. (16) सदहगा पत्तियगा रोयगाजे ya viirvynnss। सम्मत्तमनुसरंता दंसणआराहगा हुण्ति॥ छा. श्रद्दधानाः प्रत्यायका रोचका ये च वीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ॥ मू. (17) संसारसमावण्णे य छविहे मुक्खमस्सिए वेव्। एए दुविहे जीवे आणाए सद्दहे निचं ॥ संसारसमापन्नांश्च षड्विधान् मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् । / मू. (18) धम्माधम्मागासंच पुग्गलो जीवमस्थिकायं च । ___ आणाइ सद्दहंता सम्मत्ताराहगा भ्न्निया। छा. धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकायं च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भ्न्निताः॥ मू. (19) अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुवग्गे y। आयरियौवज्झाए पव्वयणे सव्वसंघे y॥ छा. अर्हत्सिद्धचैत्यगुरुषु श्रुतधर्मे साधुवर्गे च । आचार्ये उपाध्याये प्रवचने सर्वसंघेच ॥ मू. (20) एएसु भत्तिजुत्ता पूर्यता अहरहं अनन्नमणा । सम्मत्तमनुसरिता परित्तसंसारिया हुंति ॥ छा. एतेषु भक्तियुक्ताः (तान्)पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति । मू. (21) सुविहिय! इमं पइण्णं असद्दहंतेहिं नेग्जीवेत्तिण्। बालमरणाणि तीए मयाइं काले अन्ण्ताई॥ छा. सुविहित ! इमां प्रतिज्ञां (इदं प्रकीर्णके) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ॥ मू. (22) एगं पंडियमरणं मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं । एकं पंडितमरणं मृत्वा पुनर्बहूनि मरणानि । न नियंते अप्रमत्ताः चारित्रमाराद्धं यैः॥ मू. (23) दुविहम्मि अहक्खाए सुसंवुडा पुव्व्स्ण्गोमुक्का। जे उ चयंति सरीरं पंडियमरणं मयं तेहिं । छा. द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः । ये तु त्यजन्ति शरीरं पंडितमरणं मृतं तैः॥ Page #312 -------------------------------------------------------------------------- ________________ mU024 309 मू. (24) एयं पंडियमरणंजे धीरा उवगया उवाएन्न्ण्। तस्स उवाए उइमा परिकम्मविही उ जुंजीया । / छा. एतत पंडितमरणं ये धीरा उपगता उपायेन्। तस्योपाये इमं तु परिकर्मविधिं तु योजयेत् ॥ जे कंस स्ण्ख्ताद्द्न्न्मारुअजिअग्ग्न्न्प्ण्क्य्त्रून्न्ण्। सरिकप्पा सुय्क्प्पियाहार्विहार्चित्त्त्थागा। छा. ये क्लेश शंख ताडन मारुत जीव गगन पंकज तरु एभिः । सीगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः । / मू. (26) निचं तिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला । तिविहेण अप्पमत्ता जगजीवदयावरा समणा ॥ छा. नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिरशल्याः । त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ॥ मू. (27) पंचमहव्वयसुत्थिय संपुण्णचरित्त सील्स्ण्जुत्ता। तह तह मया महेसी हवंति आराहगा समणा । / पंचमहाव्रतसुस्थिताः संपूर्णचारित्राःशीलसंयुक्ताः । तथा तथा मृता महर्षयो भवन्त्याराधकाः shrmnnaaH॥ मू. (28) इक्कं अप्पाणं जाणिऊण काऊण अत्तहिययं च । तो नाणदंसणचरित्ततवसुट्ठिया मुनी हुण्ति॥ एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च । ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति । / मू. (29) परिणामजोगसुद्धा दोमु य दो दो निरासयं प्त्ता। इहलोए परलोए जीवियमरणासए चेव ॥ शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुश्रोत्रे दान्ते निराश्रयं च ध्राणं कृतं । इहलोके च परलोके च जीविते मरणे च aashNsaaH॥ मू. (30) संसारबंधणाणि य रागद्दोसनियलाणि छित्तूणं । सम्मैंसणसुनिसियसुतिक्खधीमंडलग्गेणं । / संसारबन्धनानि च रागद्वेषनिगडान् छित्वा सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाग्रेण । / (31) दुप्पणिहिए य पिहिऊण तिनि तिहिं चेव गार्व्विमुक्का। ____कायं मणं च वायं मनवयसा कायसा चेव ॥ छा. दुष्प्रणिधींश्च पिधाय त्रीन् त्रिभ्य एव गौरवेभ्यो विमुक्ताः । कायं मनो वाचं च मनोवचनकायगुप्तिभिरेव निरुन्ध्यात्॥ मू. (32) तवपरसुणा य छित्तूण तिण्णि उजुखंतिविहियनिसिएणं । दुग्गइमग्गा नरिएण मणवयसाकायए dNdde। Page #313 -------------------------------------------------------------------------- ________________ 310 छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 32 छा. तपःपरशुनाच छित्वा त्रीन् दुर्गतिमार्गान् ऋजुक्षान्तिविहिततैक्ष्णयेन । पौरुषेण मनोवचःकायान् द्न्न्द्दान्॥ मू. (33) तं नाऊण कसाए चौरो पंचहि य पंच हेतून्न्ण्। पंचासवे उदिण्णे पंचहि य महव्वयगुणे हिण्॥ तत् ज्ञात्वा कषायांश्चतुरः पंचमिश्च पंच हत्वा । पंचाश्रवानुदीर्णान् पंचभिश्च म्हाव्र्त्गुन्नैः॥ मू. (34) छज्जीवनिकाए रक्खिऊण छलदोसवज्जिया जइणो । तिगलेसापरिहीणा पच्छिमलेसातिगजुआ y॥ छा. षड्जीवनिकायान् रक्षयित्वा दोषषटवर्जिता यतयः । त्रिकलेश्यापरिहीणाः पश्चिमलेश्यात्रिकयुताश्च ॥ मू. (35) एक्क्ग्दुग्तिग्चुप्न्न्स्त्त्त्त्त्थ्ग्न्व्द्स्ग्त्थान्नेसुण्। असुहेसु विप्पहीणा सुभेसु सय संठिया जे u॥ एकद्वित्रिचतुःपंचसप्ताष्टनवदशस्थानेभ्यः अशुभेभ्यो विप्रहीणाः शुभेषु च सदा संस्थिता ये तु । / मू. (36) वेयणवेयावच्चे इरियट्ठाए य स्ण्ज्म्त्त्त्थाए। तह पाणवत्तियाए छठे पुण ध्म्म्चिण्ताए। छा. वेदनोपशमाय वैयावृत्याय ईर्याय च संयमार्थाय । तथा प्राणप्रत्ययाय षष्ठं पुनर्धर्मचिन्तायै ॥ मू. (37) छसु ठाणेसु इमेसु य अन्नयरे कारणे समुप्पण्णे । कडजोगी आहारं करंति जयणानिमित्तं तु॥ षट्सु कारणेष्वेषु चान्यतरस्मिन् कारणे समुत्पन्ने । कृतयोगिन आहारं कुर्वन्ति य्त्नानिमित्त्ण्तु॥ मू. (38) जोएसुकिलायंती sriirsNkppcettttmcyNtaa| avikappa'vaJjabhIrU उविंति अब्भुजयं म्र्न्न्ण्॥ योगेषु क्लाम्यत्सु शरीरसंकल्पचेष्टामशक्नुवन्तः । अविकल्पा अवद्यभीरव उपयान्त्यभ्युद्यतं मरणं । मू. (39) आयंके उवसग्गे तितिक्ख्याब्ण्भ्चेर्गुत्तीसु। पाणिदयातवहेउं सरीरपरिहार वुच्छेओ॥ आतंक upasarga titikssaabrhmcryguptissu| प्राणिदयाहेतोः तपोहेतोः शरीरपरिहाराय व्युच्छेदः ॥ मू. (40) ___ पडिमासु सीहनिक्कीलियासु घोरे अभिग्घाईसु। छच्चिय अब्भितरए बज्झे य तवे स्म्नुर्त्ता॥ छा. प्रतिमासु च सिंहनिक्रीडितादिषु घोराभिग्रहादिषु । षटसु चैवाभ्यन्तरेषु बाह्येषु च तपसि स्म्नुर्क्ताः॥ छा. Page #314 -------------------------------------------------------------------------- ________________ mU041 311 मू. (41) मू. (42) छा. मू. (43) छा. मू. (4) छा. अविकलसीलायारा पडिवन्ना जे उ उत्तम अत्तुण्। पुचिल्लाण इमाण य भणिया आराहणा चेव । / अविकलशीलाचाराः प्रतिपन्ना ये तूत्तममर्थम् । पूर्वेषामेषां च भणिता आराधनैव ॥ जह पुव्वद्धागमणो करणविहीणोऽवि सागरे पोओ। तीरासन्नं पावै रहिओऽवि अवल्लागाईहिं । / यथा पूर्वमुद्धृतगमनः करणविहीनोऽपि सागरे पोतः । तीरासन्नं प्राप्नोति र्हितोऽप्य्व्ल्ल्कादिभिः॥ तह सुकरणो महेसी तिकरण आराहओ धुवं होइ। __ अह लहै उत्तमद्वंतं ऐलाभत्तणं जाण ॥ तथा सुकरणो महर्षि त्रिकरण आराधको ध्रुवं भवति । असौ लभते उत्तममर्थं तद् अतिलाभवत्वं जानीहि ॥ एस समासो भणिओ परिणाममवसेण सुविहिय्ज्ञ्न्स्स्। इत्तो जह करणिज्जं पंडियमरणं तहा सुणह । / एष समासो भणितः परिणामवशेन सुविहितजनस्य । इतो यथा करणीयं पंडितमरणं तथा श्रृणुत ॥ फासेहिति चरित्तं सव्वं सुहसीलयं पजहिऊणं । घोरं priishcmuNahiyaasitodhiiblennN|| स्प्रक्ष्यति चारित्रं सर्वं सुखशीलत्वं प्रहाय । घोरां परिषहचमूमध्यासीनो धृतिबलेन ॥ सद्दे रूवे गंधे रसे य फासे य निग्घिन्न्धीइए। सव्वेसु कसाएसु य निहंतु परमो सया होहि ॥ शब्दे रूपे गन्धे रसे च स्पर्श च निघृणतया धृत्या। सर्वान् कषायान् निहन्तुं सदा परमो भव ॥ चइऊण कसाए इंदिए यसव्वे य गारवे hNtuN। to मलियरागदोसो करेह आराहणासुद्धिं ॥ त्यक्त्वा कषायान् इन्द्रियाणि च सर्वाणि च गौरवाणि हत्वा । ततो मर्दितरागद्वेषः कुरुष्वाराधनाशुद्धिं ॥ दसणनाणचरित्ते पव्वजाईसु जो य ऐयारो। तं सव्वं आलोयहि निरवसेसं पणिहियप्पा । / दर्शनज्ञानचारित्रेषु प्रव्रज्यादिषु यश्चातिचारः । तं सर्वं आलोचय निरवशेषं प्र्न्निहितात्मा। जह कंटएण विद्धो सव्वंगे वेयणद्दिओ होइ । तह चेव उद्धियंमि उ निसल्लो निव्वओ होइ । छा. मू. (46) छा. मू. (47) छा. मू. (48) छा. Page #315 -------------------------------------------------------------------------- ________________ 312 छा. मू. (50) छा. मू. (51) मू. (52) छा. मू. (53) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 49 यथा कण्टकेन विद्धः सर्वेष्वंगेषु वेदनाऽदितो भवति । तथैव उध्धृते निरशल्यो निर्वृतो (निर्वातः) भ्व्ति। एवमणुद्धियदोसो माइल्लो तेण दुक्खिओ होइ। सो चेव चत्तदोसो सुविसुद्धो निव्वओ होइ। एवमनुद्ध तदोषो मायावी तेन दुःखितो भवति । स एव त्यक्तदोषः सुविशुद्धो निर्वृतो भ्व्ति॥ रागद्दोसाभिहया ससल्लमरणं मरंति जे मूढा । ते दुक्खसल्लबहुला भमंति संसारकतारे । रागद्वेषाभिहताः सशल्यं मरणं म्रियन्ते ये मूढाः । ते दुःखिनो बहुशल्या भ्राम्यन्ति संसारकान्तारे ॥ जे पुण तिगारवजढा निस्सल्ला दंसणे चरित्ते य । विहरंति मुक्कसंगा खवंति ते स्व्व्दुक्खाई॥ ये पुनस्त्रिगौरवरहिता निरशल्या दर्शने चारित्रे c। विहरन्ति मुक्तसंगाः क्षपयन्ति तानि सर्वदुःखानि ॥ सुचिरमवि संकिलिट्ठ विहरितं झाणसंवरविहीणं । नाणी संवरजुत्तो जिणइ अहोर्त्त्मित्तेन्न्ण्॥ सुचिरमपि संक्लिष्टं विहृतं ध्यानसंवरविहीनं । ज्ञानी संवरयुक्तो जयति अहोरात्रमात्रेण ॥ जं निजरेइ कम्मं असंवुडो सुबहुणाऽविकालेणं । तं संवुडो तिगुत्तो खवेइ ऊसास्मित्तेन्न्ण्॥ यद् निर्जरयति कर्म असंवृतः सुबहुनाऽपि कालेन । तत् स्ण्वृत्स्त्रिगुप्त्ःक्स्स्प्य्त्युच्छ्वास्मात्रेन्न्॥ सुबहुस्सुयावि संता जे मूढा सीलसंजमगुणेहिं । न करंति भावसुद्धिं ते दुक्खनिभेलणा हुंति ॥ सुबहुश्रुता अपि सन्तो ये मूढाः शीलसंयमगुणेषु । न कुर्वन्ति भावशुद्धिं ते दुःखभागिनो (गृहाणि) भवन्ति । जे पुण सुयसंपन्ना चरित्तदोसेहिं नोव्लिप्प्ण्ति। ते सुविसुद्धचरित्ता करंति दुक्खक्खयं साहू ॥ ये पुनः श्रुतसंपन्नाश्चारित्रदोषैर्नोपलप्यन्ते । ते सुविशुद्धचारित्राः कुर्वन्ति दुःखक्षयं साधवः । / पुब्बमकारियजोगो समाहिकामोऽवि म्र्न्न्काल्म्मि। न भवै परीसहसहो विसयसुहपराइओ जीवो । पूर्वमकृतयोगः समाधातुकामोऽपि मरणकाले । न भवति परीषहसहो विषयसुखपराजितो जीव्ः॥ छा. मू. (55) छा. मू. (56) छा. मू. (57) छा. Page #316 -------------------------------------------------------------------------- ________________ 313 mU058 मू. (58) तंएवं जाणंतो महंतरं लाहगं सुविहिएसु। दसणचरित्तसुद्धीइ निस्सल्लो विहरतं धीर! / / तदेवं जानानो महत्तरं लाभं सुविहितेषु । दर्शनचारित्रशुद्धया निरशल्यो विहर त्वं धीर्!॥ मू. (59) इत्थ पुण भावणाओ पंच इमा हुं स्ण्किलित्त्त्थाओ। आराहिंत सुविहिया जा निच्चं व्ज्ञ्निज्जाओ। अत्र पुनर्भावनाः पञ्चेमा भवन्ति स्ण्क्लिस्स्त्ताः। आराधकैः सुविहिताः! या नित्यं व्र्ज्ञीयाः॥ कंदप्पा देवकिव्विस अभिओगा आसुरी य स्ण्मोहा। एयाउ संकिलिट्ठा असंकिलिट्ठा हवै छट्ठा ॥ छा. कान्दी देवकिल्बिषी आभियोगी आसुरी च साण्मोही। एताः संक्लिष्टा असंक्लिष्टा भवति स्स्स्स्त्थी। मू. (61) कंदप्प कोकुयाइय दवसीलो निच्छास्न्न्खाओ। विम्हाविंतो उ परं कंदप्पं भावणं कुन्नि॥ छा. कन्दर्पचेष्टावान् कोकुचिकः द्रवशीलो नित्यहासनकथाकश्च । विस्मापयन् परंतु कान्दी भावनां करोति ॥ मू. (62) नाणस्स केवलीणं धम्मायरियस्स संघसाहूणं । माई अवण्णवाई किव्विसियं भावणं कुन्नि॥ छा. ज्ञानस्य केवलिनां धर्माचार्यस्य संघस्य साधूनां च । मायी अवर्णवादी किल्बिषिकी भावनां करोति ॥ मू. (63) मंताभिओगं कौग भूईकम्मं च जो जने कुणै । ___ सायरसइड्डिहइउं अभिओगंभावणं कुणै ॥ मंत्राभियोगौ कौतुकं भूतिकर्म च यो जनेषु क्रोति। सातरसद्धिहेतोराभियोगी भावनां करोति ॥ मू. (64) अनुबद्धरोसवुग्गहसंपत्त तहा निमित्त्प्द्दिसेवी। एएहिं कारणेहिं आसुरियं भावणं कुणै । अनुबद्धरोषव्युद्ग्रहसंप्राप्तास्तथा निमित्तप्रतिसेविनः । एतैः (एव) कारणैरासुरीं भावना करोति ॥ मू. (65) उम्मग्गदेसमा नाण (मग्ग)दूसणा मग्गविप्पणासो a। मोहेण मोहयंतंसि भावणं जाण सम्मोहं । / छा. उन्मार्गदेशना ज्ञान(मागीदूषणं मार्गविप्रणाशश्च (तान् कुर्व्ति)| मोहेन च मोहयति भावनां जानीहि संमोहीम् । / मू. (66) एयाउ पंच वञ्जिय इणमो छट्ठीइ विहर तं धीर्!| पंचसमिओ तिगुत्तो निस्संगो सव्वसंगेहिं । Page #317 -------------------------------------------------------------------------- ________________ 314 छा. मू. (67) छा. यू. (68) छा. मू. (69) छा. मू. (70) छा. मू. (71) छा. मू. (72) छा. मू. (73) छा. मू. (74) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 66 एताः पंच वर्जयित्वा अनया षष्ट्या विहर त्वं धीर ! / पञ्चसमितस्त्रिगुप्तो निस्संगः सर्वसंगैः ॥ एयाए भावणाए विहर विसुद्धाइ दीहकालम्मि । काऊण अंत सुद्धिं दंसणनाणे चरित्ते य ॥ एतया भावनया विशुद्धया दीर्घकालं विह्र्। कृत्वा अन्त्ये शुद्धिं दर्शनज्ञानचारित्रेषु च ॥ पंचविहं जे सुद्धिं पंचविहविवेगसंजयमकाउं । इह उवणमंति मरणं ते उ समाहिं न पाविंति ॥ पंचविधां येशुद्धिं पंचविधविवेकसंयुतामकृत्वा । इहोपगच्छन्ति मरणं ते समाधिं न प्राप्नुवन्ति ॥ पंचविहं जे सुद्धिं पत्ता निखिलेण निच्छियमईया । पंचविहं च विवेगं ते हु समाहिं परं पत्ता ॥ पंचविधां ये शुद्धिं प्राप्ता निखिलेषु निश्चियमतिकाः । पञ्चविधं च विवेकं ते एव समाधिं परं प्राप्ताः ॥ लहिऊणं संसारे सुदुल्लाहं कहवि माणुसं जम्मं । न लहंति मरणदुलहं जीवा धम्मं जिनक्खायं । / लब्ध्वा संसारे सुदुर्लभं कथमपि मानुषं जन्म । न लभंते मरणे दुर्लभं जीवा धर्म जिनाख्यातं ॥ किच्छाहि पावियम्मिवि सामण्णे क्म्म्स्त्तिओस्न्ना। सीयंति सायदुलहा पंकोसन्नो जहा नागो ॥ कष्टैः प्राप्तेऽपि श्रामण्ये कर्मशक्त्यवसन्नाः । सीदन्ति दुर्लभसाताः पंकावसन्नो यथा नागः ॥ जह कागणीइ हेउं मणिरयणाणं तु हारए कोडिं । तह सिद्धसुहपरुक्खा अबुहा सज्जति कामेसुं ॥ यथा काकिण्या हेतोर्मणिरत्नानां तु हारयेत् कोटीं । तथा परोक्षसिद्धसौख्याः सज्यन्तेऽबुधाः कामेषु ॥ चोरो रक्खसपहओ अत्थत्थी हणइ पंथियं मूढो । इय लिंगी सुहरक्खसपहओ विसयाउरो धम्मं ॥ चौरो राक्षसप्रहतोऽर्थार्थी पांथं मूढो हन्ति । इति लिंगी सुखराक्षसप्रहतो विषयातुरो धर्मं ॥ तेसुवि अलद्धपसरा अवियण्हा दुक्खिया गयमईया । समुविंति मरणकाले पगामभयभेरवं नरयं ॥ तेष्वपि अलब्धप्रसराः अवितृष्णा दुःखिता गतमतिकाः । समुपयान्ति मरणकालाद् (परं) प्रकामभयभैरवं नरकं । Page #318 -------------------------------------------------------------------------- ________________ mU075 मू. (75) छा. मू. (76) छा. मू. (77) छा. मू. (78) छा. मू. (79) छा. मू. (80) छा. छा. मू. (81) आलोयणाइ 1 संलेहणाइ 2 खमणाइ 3 काल 4 उस्सग्गे 5 / उग्गासे 6 संथारे 7 निसग्ग 8 वेरग्ग 9 मुक्खाए 10 ॥ आलोचना संलेखना क्षामणा काल उत्सर्गः । अवकाशः संस्तारकः निसर्गो वैराग्यं मोक्षः ॥ धम्मो न कओ साहू न जेमिओ न य नियंसियं सण्हं । इण्हि परं परासुत्ति य नेव य पत्ताइं सुक्खाई ॥ धर्मो न कृतः साधुर्न जिमितः न च श्लक्ष्णं निवसितं । इदानीं परं परासुरिति च नैव च प्राप्तानि सौख्यानि ॥ छा. साहूणं नोवकयं परलोयच्छेय संश्2अमो न कओ । दुहओस् वि तओ विहलो अह जम्मो धम्मरुक्खाणं । / साधुभ्यो नोपकृतं परलोकच्छेकः संयमश्च न कृतः । द्विघातोऽपि ततो विफलमिदं जन्म धर्मरूक्षाणां ॥ दिक्खं मैलेमाणा मोहमहावत्तसागराभिहया । तस्स अपडिक्क मंता मरंति ते बालमरणाइं । / दीक्षां मलिनयन्तो मोहमहावर्त्तसागराभिहताः । तस्मादप्रतिक्राम्यन्तो म्रियन्ते ते बालमरणानि । / इय अवि मोहपौत्ता मोहं मोत्तूण गुरुसगाम्मि । आलोइय निस्सल्ला मरिउं आराहगा तेऽवि । / एवमपि मोहप्रयुक्ता मोहं मुक्त्वा गुरुसकाशे । आलोच्य निरशल्या मर्तुं (प्रत्यलाः) आराधकास्तेऽपि ॥ इत्थ विसेसो भण्णइ छलणा अवि नाम हुज्ज जिनकप्पो । किं पुण इयरमुणीणं तेण विही देसिओ इणमो ॥ अत्र विशेषो भण्यते छलनमपि नाम भवेत् जिनकल्पे । किं पुनरितरमुनीनां ? तेन विधिर्दर्शितोऽयम् । / अप्पविहीणा जाहे धीरा सुयसारझरियपरमत्था । ते आयरिय विदिन्नं उविंति अब्भुज्जयं मरणं । / यदा'' (वीर्या) त्मविहीनास्तदा धीराः स्मृतश्रुतसागरपरमार्था । ते आचार्यविदत्तं मरणमभ्युद्यतमुपयान्ति ॥ मू. (82) झाणविसेसो 11 लेसा 12 सम्मत्तं 13 पायगमणयं 14 चेव । चौदसओ एस विही पढमो मरणंमि नायव्वो । ध्यानविशेषो लेश्या सम्यक्त्वं पादपोपगमनं चैव । मू. (83) चतुर्दशक एष विधि प्रथमं मरणे ज्ञातव्यः ॥ विनओवयार माणस्स भंजणा पूयणा गुरुजणस्स । तित्थयराण य ANA सुयधम्मा'' राहणा' किरिया ॥ 315 Page #319 -------------------------------------------------------------------------- ________________ 316 मरणसमाधि-प्रकिर्णकंसूत्रम् 83 छा. विनय उपचारो मानस्य भंगः पूजना गुरुजनस्य । तीर्थकराणांच आज्ञा श्रुतधर्माराधनाऽक्रिया । मू. (84) छत्तीसाठाणेसु यजे पवयणसारझरियपरमत्था । ___ तेसिं पासे सोही पन्नत्ता धीरपुरिसेहिं । / छा. षट्त्रिंशति स्थानेषु च ये स्मृतप्रवचनसारपरमार्था । तेषां पार्वे शुद्धि प्रज्ञप्ता धीरपुरुषैः । / मू. (85)वयछक्कं 6 कायछक्कं 12 बारसगं तह अकप्प 13 गिहिभाणं 14 / पलियंक 15 गिहिनिसिज्जा 16 ससोभ 17 पलिमज्जण सिणाणं 18 ॥ छा. व्रतषट्कं कायषटकं द्वादशकं तथा अकल्प्यं गृहिभाजनं । पल्यंको गृहिनिषद्या सशोभत्वं परिमार्जनं स्नानं ॥ मू. (86) आयारवं च 1 उवधारवं च 2 ववहारविहिविहिन्नू y। ___ उव्वीलगा य धीरा परूवणाए विहिण्णू या 3 ॥ आचारवन्तः उपधारणावन्तश्च व्यवहारविधिविधिज्ञाश्च । अपव्रीडकाश्च धीराः प्ररूपणाया vidhijnyaashc॥ मू. (87) तह य अवायविहिन्नू 4 निजवगा 5 जिनमयम्मि गहियत्था 6 / अपरिस्साई 7 य तहा विस्सासरहस्स निच्छिड्डा 8 ॥ छा. तथा चापायविधिज्ञा निर्यामका जिनमते गृहीतार्था । अपरिश्राविनश्च तथा विश्वासरहस्यनिश्छिद्राः ॥ मू. (88) पढमं अट्ठारसगं अट्ठय ठाणाणि एव भणियाणि । इत्तो दस ठाणाणि यजेसु उवट्ठावा भणिया । / प्रथममष्टादशकं अष्ट च स्थानानि एवं भणितानि । इतो दश स्थानानि च येषूपस्थापना भणिता । / मू. (89) अणवठ्ठतिगं पारंचिगं च तिगमेय छहि गिहीभूया 6 / जाणंति जे उ एए सुअरयणकरंडगा सूरी ॥ छा. अनवस्थाप्यत्रिकं पाराश्चिकच्चिकं चैतानि स्स्द्द्भिर्गृहीभूताः। जानन्ति ये त्वेतान् श्रुतरलकरण्डकाः सूरयः ॥ मू. (90) सम्मैंसणचतंजे य वियाणंति आगमविहिन्नू 7 / जाणंति चरित्ताओ अनिग्गयं अप्रिसेसाओ8॥ त्यक्तसम्यग्दर्शनान् yA~zca विजानन्ति आगमविधिज्ञाः । जानन्ति चारित्रात् निर्गतं चापरिशेषात् ॥ मू. (91) आरंभे वट्टै चिअत्तकिच्चो अणणुतावी y9| सोगो य भवे दसमो 10 जेसूवठ्ठावणा भ्न्निया॥ यआरंभे वर्तते त्यक्तकार्योऽननुतापी च । शोक (भोग)श्च भवेद्दशमो येषूपस्थापना भणिता ॥ Page #320 -------------------------------------------------------------------------- ________________ mU092 पू. (92) छा. मू. (93) छा. मू. (94) ST. मू. (95) छा. मू. (96) छा. पू. (97) छा. मू. (98) छा. पू. (99) छा. मू. (100) एएसु विहिविहण्णू छत्तीसाठाणएसु जे सूरी। ते पवयणसुहकेऊछत्तीसगुणत्ति नायव्वो । एतेषु विधिविधानज्ञाः षट्त्रिंशति स्थानेषु ये सूरयः । ते प्रवचन शुभकेतवः षट्त्रिंशद्गणा इति ज्ञातव्याः ॥ तेसिं मेरुमहोयहिमेयणिससिसुरसरिसकप्पाणं । पायमूले य विसोही करणिज्जा सुविहियजणेणं । / तेषां मेरुमहोदधिमेदिनीशशिसूर्यसद्दक्कल्पानां । पादमूले च विशोधि करणीयः सुविहितजनेन ॥ काइयवाइयमाणसियसेवणं दुप्पओगसंभूयं । जो ऐयारो कोई तं आलोए अगूहिंतो ॥ कायिकवाचिकमानसिकसेवनं दुष्प्रयोगसंभूतं । (तद्रूपो) योऽतिचारः कश्चित् तमालोचयेद् अगूहयन् ॥ अमुगंमि इउ काले अमुगत्थे अमुगगामभावेणं । जं जह निसेवियं खलु जेण य सव्वं तहा'' लोए । / अतः अमुकस्मिन् काले अमुकार्थे अमुकग्रामभावेन । यद्यथा निषेवितं येन च सर्वं तथैवालोचयेत् ॥ मिच्छादंसणसल्लं मायासल्लं नियाणसल्लं च । तं संखेवा दुविहं दव्वे भावे य बोद्धव्वं ॥ मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । तत् (शल्यं) संक्षेपात् द्विविधं द्रव्ये भावे च बोद्धव्यं ॥ वि (ति) विहं तु भावसल्लं दंसणनाणे चरित्तजोगे य । सच्चित्ताचित्तेऽविय मीसए यावि दव्वंमि । / त्रिविधं तु भावशल्यं दर्शने ज्ञाने चारित्रयोगे । सचित्ताचित्तयोरपि च मिश्रे चापि द्रव्ये ॥ सुहुमंपि भावसल्लं अनुद्धरित्ता उ जो कुणै कालं । लज्जाय गारवेण य नहु सो आराहओ भणिओ । / सूक्ष्ममपि भावशल्यमनुद्धत्य तु यः कुर्यात् कालं । लज्जया गौरवेण च नैव स आराधको भणितः । / तिविहंपि भावसल्लं समुद्धरित्ता उ जो कुणै कालं । पव्वज्जाई सम्मं स होइ आराहओ मरणे ॥ त्रिविधमपि भावशल्यं समध्धृ त्य तु यः करोति कालं । प्रव्रज्यादौ सम्यक् स भवति आराधको मरणे ॥ तम्हा सुत्तरमूलं अविकूलमविद्दुयं अणुव्विग्गो । निम्मोहियमणिगूढं सम्मं आलोअए सव्वं ॥ 317 Page #321 -------------------------------------------------------------------------- ________________ 318 मरणसमाधि-प्रकिर्णकंसूत्रम् 100 तस्मात् सोत्तरमूलं अविकूलं अविद्रुतमनुद्विग्रः । निर्मोहितं अनिगूहितं सम्यक् आलोचयेत् सर्वं । / मू. (101) जह बालो जंपंतो कजमकजं च उज्जुयं भ्न्नि। तंतह आलोएज्जा मायामयविप्पमुक्को y॥ छा. यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तत् तथा आलोचयेत् मायामदविप्रमुक्तश्च । / मू. (102) कयपावोऽवि मणूसो Aloiya niNdiuNgurusgaase| hoi airegalahuo ohariyabharovva भारवहो । छा. कृतपापोऽपि मनुष्य आलोच्य निन्दयित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भ्व्त्य्तिरेक्ल्प्त्र्ः॥ मू. (103) लज्जाइ गारवेण यजे नालोयंति गुरुस्गास्म्मि। धंतंपि सुयसमिद्धा न हु ते आराहगा हुण्ति॥ छा. . लज्जया गौरवेण च ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति । मू. (104) जह सुकुसलोऽवि विजो अन्नस्स कहेइ अत्तणो वाहिं । तंतह आलोयव्वं सुहृवि व्व्हार्कुस्लेन्न्ण्॥ छा. यथा सकुशलोऽपि वैद्यः अन्यस्मै कथयति आत्मनो व्याधिं । तत्तथाऽऽलोचयितव्यं सुष्ठवपि व्यवहारकुशलेन । / मू. (105) जंपुव्वंतं पुव्वं जहाणुपुब्बिं जहक्कमं सव्वं । आलोइज्ज सुविहिओ कमकालविहिं अभिद्ण्तो॥ छा.. यत् पूर्वं तत् पूर्वं यथानुपूर्वि यथाक्रमं सर्वं । आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः ॥ मू. (106) अत्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं । / आत्मपरयोगाभ्यां चैवं प्रयोगैः स्मुप्स्थिते। अमुकैरमुकैश्च अमुकैः स्ण्स्थान्क्र्न्नैः॥ मू. (107) वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । पडिसेवणा कया पज्जवेहिं कया जेहि य जहिं च । छा. वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः (शब्दैश्च रसस्पर्शस्थानैः) प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र c॥ मू. (108) जो जोगओ अपरिणामओ अदंसणचरित्त ऐयारो। ___ छट्ठाण बाहिरो वा छट्ठाणब्भतरो वावि ॥ यो योगतोऽपरिणामतश्च drshncaaritraaticaarH| षट्स्थान्या बाह्यो वा षट्स्थान्या अभ्यन्तरो वापि । / छा. For Page #322 -------------------------------------------------------------------------- ________________ mU0109 319 छा. छा. मू. (109) तं उज्जुभावपरिणौ रागं दोसंच पयणु काऊणं । तिविहेण उद्धरिजा गुरुपामूले अगूहितो। तद्दजुभावपरिणतो राग द्वेषं च प्रतनुकौ कृत्वा । त्रिविधेनोद्धरेत् गुरुपादमूले अगूहयन् । / मू. (110) नवितं सत्यं च विसं च दुप्पउत्तुव्व कुणै वेयालो । जंतंव दुष्पउत्तं सप्पुव्व पमाइणो कुद्धो॥ छा. नैव तत् शस्त्र च विषं च दुष्प्रयुक्तो वा करोति वैतालः । यन्त्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः । / मू. (111) जंकुणै भावसलं अणुद्धियं उत्त्म्त्त्त्थ्काल्म्मि। ___ दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ॥ यत् करोति भावशल्यमनुध्धृ तमुत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च ॥ मू. (112) तो उद्धरंति गारवरहिया मूलं पुनब्भवलयाणं । मिच्छादसणसल्लं मायासल्लं नियाणं च । / तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ मू. (113) रागेण व दोसेण व भएण हासेण तह प्माएन्न्ण्। रोगेणायंकेण व वत्तीइ पराभिओगेणं । / रागेण वा द्वेषेण वा भयेन हास्येन तथा प्रमादेन । रोगेणातंकेन वा वृत्या पराभियोगेन । / मू. (114) गिहिविजापडिएण व सपक्खपरधम्मिओवसग्गेणं । तिरियंजोणिगएण व दिव्वमणूसोवसग्गेणं । / गृहिविद्यापतितेन वा स्वपक्षपरधार्मिकोपसर्गेन । तिर्यग्योनिसंबंधिना वा दिव्यमनुष्योपसर्गेन । मू. (115) उवहीइ व नियडीइ व तह सावयपेल्लिएण व परेणं । अप्पाण भएण कयं परस्स छ्ण्दान्नुव्त्तीए॥ छा. उपधिना वा निकृत्या वा तथा श्वापदप्रेरितेन वा परेण । आत्मनो भयेन कृतं परस्य छन्दोऽनुवृत्या ॥ सहसक्कारमणाभोगओ अजंपवयणाहिगारेणं । सन्निकरणे विसोही पुण्णागारो य प्न्न्त्ता॥ सहसाकारात् अनाभोगतश्च यच्च प्रवचनाधिकारेण । संज्ञीकरणं विशुद्धि पूर्णाकारश्च प्रज्ञप्ताः (प्र्यायाः)| मू. (117) उजुअमालोइत्ता इत्तो अकरणपरिणाम जोग्प्रिसुद्धो। सो पयणुइ पैकम्मं सुग्गइमग्गं अभिमुहेइ। छा. Page #323 -------------------------------------------------------------------------- ________________ 320 छा. सू. (118) छा. मू. (119) छा. मू. (120) छा. मू. (121) छा. मू. (122) छा. छा. मू. (124) छा. मू. (123) आकंपण 1 अनुमाणण 2 जंदिट्टं 3 बायरं 4 च सुहुमं 5 च । छन्नं 6 सद्दाउलगं 7 बहुजण 8 अव्वत्त 9 तस्सेवी । / आकंपनमनुमाननं यद् दृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि । / आलोयणाइ दोसे दस दुग्गइवड्डणा पमुत्तूणं । आलोइज्ज सुविहिओ गारवमायामयविहूणो ॥ आलोचनाया दोषान् दश दुर्गतिवर्धनान् प्रमुच्य । आलोचयेत् सुविहितो गौरवमायामदविहीनः । / तो परियागं च बलं आगम कालं च कालकरणं च । पुरिसं जीअं च तहा खित्तं पडिसेवणविहिं च । / ततः पर्यायं च बलं चागमं कालं च कालकणं च । पुरुषं जीतं च तथा क्षेत्रं प्रतिसेवनाविधिं च । / पू. (125) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 117 ऋज्वालाच्य इतोऽकरणपरिणामयोगपरिशुद्धः । स प्रतनुकरोति प्रकृतिकर्म सुगतिमार्गमभिमुखयति ॥ उवहीनियडिपइट्ठो सोहिं जो कुणै सोगईकामो । माई पलिकुंचंतो करेइ बुंदुछियं मूढो ॥ उपधिनिकृतिप्रविष्टः शुद्धिं यः करोति सुगतिकामः । मायी परिकुंचयन् करोति बिन्दूंछितं मूढः ॥ आलोयणाइदोसे दस दोग्गैबंधणे परिहरंतो । तम्हा आलोइज्जा मायं मुत्तूण निस्सेसं ॥ आलोचनाया दोषान् दश दुर्गतिबन्धनान् परिहरन् । तस्मादालोचयेत् मायां मुक्त्वा निरशेषम् ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमी उवट्ठिओ सव्वभावेणं ॥ यानू मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥ उवट्टियस्सवि आलोएडं विसुद्धभावस्स । जं किंचिवि विस्सरियं सहसक्कारेण वा चुक्कं । / एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा विमृष्टं । / आराहओ तहवि सो गारवपरिकुंचणामयविहूणो । जिनदेसियस्स धीरो सद्दहगो मुत्तिमग्गस्स । / आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य । / Page #324 -------------------------------------------------------------------------- ________________ mU0126 321 मू. (126) जोग्गं पायच्छित्तं तस्स य दाऊण बिंति आय्रिया। दंसणनाणचरित्ते तवे य कुन्न्म्प्प्माय्ण्ति॥ योग्यं प्रायश्चित्तं तस्मै दत्वा ब्रुवते आचार्या । दर्शनज्ञानचारित्रेषु तपसि च कुरुष्वाप्रमादमिति ॥ मू. (127) अनसनमूणोयरिया वित्तिच्छेओ रसस्स प्रिचाओ। कायस्स परिकिलेसो छटो संलीनया चेव ॥ छा. अनशनमवमौदर्यं वृत्तिच्छेदो रसस्य परित्यागः । कायस्य परिक्लेशः षष्ठी संलीनता चैव ॥ मू. (128) विनए वेयावचे पायच्छित्ते विवेग स्ज्झाए। अभिंतरं तवविहिं छटुंझाणं वियाणाहि ॥ विनयो वैयावृत्यं प्रायश्चित्तं विवेकः स्वाध्यायः । अभ्यन्तरं तपोविधिं षष्ठं ध्यानं विजानीहि । / मू. (129). बारसविहम्मिवि तवे अमितरबाहिरे कुसलदिढे । नवि अस्थि नवि य होही सज्झायसमंतवोकम्मं । द्वादशविधेऽपि तपसि साभ्यन्तरबाह्ये कुशलष्टे । नैवास्ति नापि च भविष्यति स्वाध्यायसमं tpHkrm॥ mU. (130) je पयणुभत्तपाणा सुयहेऊ ते तवस्सिणो स्मे। जो अतवो सुयहीणो बाहिरयो सो छुहाहारो॥ छा. ये प्रतनुभक्तपानाः श्रुतहेतोस्ते तपस्विनः समये । यच्च तपः श्रुतहीनं बाह्यः स क्स्सुदाहार्ः॥ मू. (131) छट्ठहमदसमदुवालसेहिं अबहुसुयस्स जा सोही। तत्तो बहुतरगुणिया हविज जिमियस्स नान्निस्स्। छा. षष्ठाष्टमदशमद्वादशैरबहुश्रुतस्य या shuddhi। ततो बहुतरगुणिता भवेत् जिमितस्य ज्ञानिनः ॥ मू. (132) कल्लं कल्लंपि वरं आहारो परिमिओ अपंतो a। न य खमणो पारणए बहु बहुत्तरो बहुविहो होइ । छा. कल्ये कल्येऽपि वर आहारः परिमिश्च praantshc। न च क्षपणस्य पारणके बहुः बहुतरो बहुविधो भवति । मू. (133) एगाहेण तवस्सी हविज नत्थित्थ संसओ कोइ । एगाहेण सुयहरो न होइ धंतंपितूरमाणो । एकेनाह्रा तपस्वी भवेत् नास्त्यत्र संशयः कश्चित् । एकेनाला श्रुतधरो न भवति बाढमपि त्व्र्मान्न्ः॥ मू. (134) सो नाम अनसनतवो जेण मनो मंगुलं न चिण्तेइ। जेण न इंदियहाणी जेण य जोगा na haayNti॥ [14] 21 Page #325 -------------------------------------------------------------------------- ________________ छा. मू. (135) छा. मू. (136) छा. मू. (137) छा. मू. (138) मरणसमाधि-प्रकिर्णकंसूत्रम् 134 तन्नाम अनशनतपो येन मनोऽमंगलं न चिन्त्य्ति। येन नेन्द्रियहानिर्येन च योगा न हीयन्ते । जं अन्नाणी कम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसास्मित्तेन्न्ण्॥ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ नाणे आउत्ताणं नाणीणं नान्न्जोग्जुत्तान्न्ण्। को निजरंतुलिजा चरणे य परक्कमंताणं । ज्ञाने आयुक्तानां ज्ञानिनां ज्ञानयोगयुक्तानां । को निर्जरांतोलयेत् चरणे च पराक्रममाणानां । / नाणेण वजणिजं वजिज्जइ किजई य करणिजं । नाणी जाणइ करणं कज्जमकजं च वजेउं । ज्ञानेन वर्जनीयं vaya'te क्रियतेच करणीयं । ज्ञानी जानाति करणं कार्यमकार्यं च वर्जयितुम् । / नाणसहियं चरितं नाणं sNpaaygNgunnsyaannN| esa जिणाणं ANA नत्थि चरितं विना नाणं । ज्ञानसहितं चारित्रं ज्ञानं संपादकं गुणशतानां । एषा जिनानामाज्ञा नास्ति चारित्रं विना ज्ञानं । / नाणं सुसिक्खियव्वं नरेण लभ्रूण दुल्लहं बोहिं । जो इच्छइ नाउंजे जीवस्स विसोहणामग्गं । ज्ञानं सुशिक्षयितव्यं नरेण लब्ध्वासुदुर्लभं बोधिं । य इच्छति ज्ञातुं जीवस्य विशोधनामार्गम् । / नाणेण सव्वभावा नजंती सव्वजीवलोअंमि । तम्हा नाणं कुसलेण सिक्खियव्वं प्य्त्तेन्न्ण्॥ ज्ञानेन सर्वभावा ज्ञायन्ते स्र्व्जीव्लोके। तस्मात् ज्ञानं कुशलेन शिक्षयितव्यं प्रयत्लेन । नहु सक्का नासेउं नाणं अरहंतभासियं लोए। ते धन्ना ते पुरिसा नाणी य चरित्तजुत्ता y॥ नैव शक्यं नाशयितुं लोकेऽर्हद्भाषितं ज्ञानं । ते धन्यास्ते पुरुषा ज्ञानिनश्च चारित्रयुक्ताश्च । / बंधं मुक्खं गैरागयं च जीवाण जीव्लोय्म्मि। जाणंति सुयसमिद्धा जिणसासणचेइयविहिण्णू ॥ बन्धं मोक्षं गतिमागतिंच जीवानां जीव्लोके। जानन्ति श्रुतसमृद्धा jinshaasncaityvidhijnyaaH| मू. (139) छा. मू. (140) छा. मू. (141) मू. (142) छा. Page #326 -------------------------------------------------------------------------- ________________ mU0 143 323 छा. मू. (146) छा. मू. (143) भदं सुबहसुयाणं सव्वपयत्थेसु पुच्छणिज्जाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धेसु ॥ भद्रं बहुश्रुतेभ्यः सर्वपदार्थेषु प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयंति सिद्धिमपि गतान् सिद्धान् ॥ मू. (144) किं इत्तो लट्टयरं अच्छेरययं व सुंदरतरं वा? / चंदमिव सव्वलोगा बहुस्सुयमुहं पलोयंति ॥ छा. किमितो लष्टतरमाश्चर्यकारकं वा सुन्दरतरं वा । चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते । / मू. (145) चंदाउ नीइ लुण्हा बहुस्सुयमुहाओ नीइ जिनवयणं । जंसोऊण सुविहिया तरंति संसारकतारं ॥ छा. चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखात् निर्गच्छति जिनवचनं यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं । / चौदसपुव्वधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नान्न्ण्॥ चतुर्दशपूर्वधराणां अवधिज्ञानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ॥ मू. (147) नाणेण विना करणं न होइ नाणंपिकरणहीणं तु। नाणेण य करणेण य दोहिवि दुक्खक्खयं होइ ॥ ज्ञानेन विना करणंन भवति ज्ञानमपि करणहीनं तु । ज्ञानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति । मू. (148) दढमूलमहाणंमिवि varamego'vi suysiilsNpnno| माहु सुयसीलविगला काहिसि माणं pvynnmmi॥ दृढमूलमहाजनेऽपि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान् मा मानं प्रवचने कार्षीः । / मू. (149) तम्हा सुयम्मि जोगो कायव्यो होइ अप्पमत्तेणं । jeNa'ppANa परंपि य दुक्खसमुद्दाओ तारेइ ॥ छा. तस्मात् श्रुते योगः कर्तव्यो भवत्यप्रमत्तेन । येनात्मानं परमपि च दुःखसमुद्रात् तार्य्ति॥ मू. (150) परमत्थम्मि सुदिढे अविणढेसु तवसंजमगुणेसु । लब्भइ गई विसुद्धा सरीरसारे विन्न्त्त्त्थ्म्मि। परमार्थे सुद्दष्टे अविनष्टेषु tpHsNymgunnessu| labhyate गतिर्विशुद्धा शरीरसारे विनष्टे ॥ मू. (151) अविरहिया जस्स मई पंचहिं समिईहिं तिहिवि गुत्तीहिं । न य कुणै रागदोसे तस्स चरितं हवै सुद्धं ॥ Page #327 -------------------------------------------------------------------------- ________________ 324 छा. पू. (152) छा. मू. (153) छा. मू. (154) छा. छा. मू. (156) मू. (155) जाव य खेमसुभिक्खं आयरिया जाव अत्थि निज्जवगा । इड्डीगारवरहिया नाणचरणदंसणंमि रया । / यावच्च क्षेमसुभिक्षे यावच्चाचार्या सन्ति निर्यामकाः । ऋद्धिगौरवरहिता ज्ञानचरणदर्शनेषु रताः ॥ ताव खमं काउं जे सरीरनिक्खेवणं विउपसत्थं । समयपडागाहरणं सुविहियइटुं नियमजुत्तं ॥ तावत् क्षमं कर्तु शरीरनिक्षेपणं विद्वप्रशस्तं । समयपताकाहरणं सुविहितेष्टं नियमयुक्तम् ॥ हंदि अनिच्चा सद्धा सुई य जोगा य इंदियाइं च । तम्हा एवं नाउं विहरह तवसंजमुञ्जुत्ता ॥ हन्त नित्या श्रद्धा श्रुतिश्च योगाश्चेन्द्रियाणि च । तस्मादेतत् ज्ञात्वा विहरत तपः संयमोद्युक्ताः ॥ ताएयं नाऊणं ओवायं नाणदंसणचरित्ते । धीरपुरिसाणुचिन्नं करिति सोहिं सुयसमिद्धा । / तद् एतत् ज्ञात्वा औपयिकं ज्ञानदर्शनचारित्रेषु । धीरपुरुषानुचीर्णां शुद्धिं कुर्वन्ति श्रुतसमृद्धाः ॥ अब्भितरबाहिरियं अह ते काऊण अप्पणो सोहिं । तिविण तिविहकरणं तिविहे काले वियडभावा । / अभ्यन्तरां बाह्यां चाथ ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन त्रिविधकरणेन त्रिविधे काले विकटभावात् ॥ छा. पू. (157) छा. मू. (158) छा. मू. (159) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 151 अविरहितं पञ्चसु समितिषु तिसृष्वपि गुप्तिषु यस्य मतिः । न चकरोति रागद्वेषौ चारित्रं तस्य भवति शुद्धं ॥ उक्कोसचरित्तोऽवि य परिवडई मिच्छभावणं कुणै । किं पुण सम्मद्दिट्ठी सरागधम्मंमि वट्टंतो ॥ उत्कृष्टचारित्रोऽपि च परिपतति मिथ्यात्वभावनां करोति । किं पुनः सम्यग्दृष्टि सरागधर्मे वर्त्तमानः ॥ तम्हा घत्तह दोसुवि काउं जे उज्जमं पयत्तेणं । सम्मत्तम्मि चरित्ते करणम्मि अ मा पमाएह । / तस्माद् यतस्व द्वयोरपि कर्त्तु उद्यमं प्रयत्नेन । सम्यक्त्वे चारित्रे, करणे च मा प्रमादिष्ट ॥ जाव य सुई न नासइ जाव य जोगा न ते पराहीणा । सद्धा व जा न हायै इंदियजोगा अपरिहीणा ॥ यावच्च श्रुतिर्न नश्यति यावच्च योगा न तव परा धीनाः । श्रद्धा च यावन्न हीयते इन्द्रिययोगाश्चापरिहीणाः ॥ Page #328 -------------------------------------------------------------------------- ________________ mU0 160 पू. (160) ST. पू. (161) छा. पू. (162) छा. पू. (163) छा. परिणामजोगसुद्धा उवहिविवेगं च गणविसग्गे य । अज्जाइयौवस्सयवज्रणं च विगईविवेगं च ॥ शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्गं च । आर्याया उपाश्रयवर्जनं च विकृतिविवेकं च ॥ उग्गमउप्पायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावच्चकरणे य ॥ उद्गमोत्पादनैषणाविशुद्धिं च परिहरणशुद्धिं । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च । / एवं करंतु सोहिं नवसारयसलिलनहयलसभावा । कमकालदव्वपज्जवात्तपरजोगकरणे य ॥ एवं कुर्वन्तु शुद्धिं नवशारदसलिलनभस्तलस्वभावाः । क्रमकालद्रव्यपर्यायात्मपरयोगकरणेषु च । तो ते कयसोहीया पच्छित्ते फासिए जहाथामं । पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ ततस्ते कृतशुद्धिकाः प्रायश्चित्तानि स्पृष्टवा यथास्थाम । पुष्वाकीर्णके च तपसि युक्ताः महासत्त्वाः ॥ तो इंदियपरिकम्मं करिति विसयसुहनिग्गहसमत्था । जयणाइ अप्पमत्ता रागद्दोसे पयणुयंता ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयसुखनिग्रहसमर्था । यतनायामप्रमत्ताः रागद्वेषौ प्रतनकुर्वन्तः ॥ पुव्वमकारियजोगा समाहिकामावि मरणकालम्मि । न भवंति परिसहसहा विसयमुहपमोइया अप्पा ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति परीषहसहाः विषयसुखप्रमो दितात्मानः ॥ इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो । अकयपरिकम्म कीवो मुज्झइ आराहणाकाले । / इन्द्रियसुखसाताकुलो घोरपरीषहपराजितः अपराद्धः (परायत्तः) अकृतपरिकर्मा क्लीवो मुह्यति आराधनाकाले ॥ बाहंति इंदियाइं पुव्विं दुत्रियमियप्पयाराइं । अकयपरिकम्पकीवं मरणे सुअसंपउत्तंपि । / बाधन्ते इन्द्रियाणि पूर्वं दुर्नियमितप्रचाराणि । अकृतपरिकर्माणं क्लीबं मरणे स्व ( श्रुत) प्रसंयुक्तमपि ॥ आगममयप्पभाविय इंदियसुहलोलुयापैडस्स । जैवि मरणे समाही हुज न सा होइ बहुयाणं । / पू. (164) छा. पू. (165) छा. मू. (166) छा. मू. (167) छा. मू. (168) 325 Page #329 -------------------------------------------------------------------------- ________________ छा. 326 मरणसमाधि-प्रकिर्णकंसूत्रम् 168 आगममयामावितस्य इन्द्रियसुखलोलताप्रतिष्ठस्य । यद्यपि मरणे समाधिर्भवेत् न सा भवति बहुकानां । मू. (169) असमत्तसुओऽवि मुणी पुब्बिं sukyprikmmprihttho| संजमनियमपइन्नं सुहमत्तहिओ समण्णेइ । / असमाप्तश्रुतोऽपि मुनि पूर्वं सुकृतपरिकर्मनिपुणः । संयमनियमप्रतिज्ञां सुखमात्महितः स्म्न्वेति॥ मू. (170) न चयंति किंचि काउं पुब्बिं सुकयपरिकम्मजोगस्स । ___ खोहं परीसहचमू धिईबलपराइया मरणे ॥ न शक्नोति किंचित् कर्तुपूर्वं सुकृतपरिकर्मयोगस्य । क्षोभं परीषहचमूः धृतिबलपराजिता म्र्न्ने॥ मू. (171) तो तेऽवि पुव्वचरणा जयणाए जोग्स्ण्घ्विहीहिण्। तो ते करिति दसणचरित्तसइ भावणाहेउं । / छा. ततस्तेऽपि पूर्वचरणा (भवन्ति)यतनया योगसंग्रहविधिभि । ततस्तेऽपि भावनाहेतोर्दर्शनचारित्रस्मृतिं कुर्वन्ति ॥ मू. (172) जा पुव्वभाविया किर होइ सुई चरणदंसणे बहुहा । सा होइ बीयभूया कयपरिकम्मस्स मरणम्मि ॥ छा. या पूर्वं भाविता किल भवति श्रुतिश्चरणे दर्शने च बहुधा । सा भवति बीजभूता कृतपरिकर्मणो म्र्न्ने॥ मू. (173) तं फासेहि चरित्तं तुमंपि सुहसीलयं पमुत्तूणं । सव्वं परीसहचमूं अहियासंतो धीब्लेन्न्ण्॥ तत् स्पृश चारित्रं त्वमपि सुखशीलतां प्रमुच्य । सर्वां परीषहचमूमध्यासीनो धृतिबलेन । मू. (174) सद्दे रूवे गंधे रसे य फासे य सुविहियजणेहिं । सव्वेसु कसाएस अनिग्गहपरमो सया होहि ॥ छा. शब्दे रूपे गन्धे रसे च स्पर्शे च सुविहित्ज्ञेस्सु। सर्वेषु कषायेषु च निग्रहपरमः सदा भव ॥ मू. (175) सव्वे रसे पणीए निजूहेऊण पंतलुक्खेहिं । अन्नयरेणुवहाणेण संलिहे अप्पगं kmso। सर्वान् रसान् प्रणीतान् निर्दूह्य प्रान्तरूक्षैः । अन्यतरेणोपधानेन संलिखेदात्मानं krmshH॥ मू. (176) संलेहणा य दुविहा अभितरिया य बाहिरा चेव । अभितरिय कसाए बाहिरिया होइ यसरीरे ॥ छा. संलेखना च द्विविधा अभ्यन्तरा च बाह्या चैव्। अभ्यन्तरा कषाये बाह्या भवति च शरीरे ॥ Page #330 -------------------------------------------------------------------------- ________________ mU0 177 उग्गमउप्पायणएसणाविसद्धेण अन्नपाणेणं । मियविरसलुक्खलूहेण दुब्बलं कुणसु अप्पागं । / उद्गमोत्पादनैषणाविशुद्धेन अन्नपानेन । मितविरसातिरूक्षेण दुर्बलं कुरुष्वात्मानम् ॥ उल्लीणोल्लीणेहि य अहव न एगंतवद्धमाणेहिं । संलिह सरीरमेयं आहारविहिं पयणुयंतो ॥ ही मानहीयमानैश्चाथवा न एकान्तवर्धमानैः । संलिख शरीरमिदं आहारविधिं प्रतनूकुर्वन् ॥ तत्तो अनुपुव्वेणाहारं उवहिं सुओवएसेणं । विविहतवोकम्मे हि य इंदियविक्कीलियाईहिं । / ततोऽनुपूर्व्याऽऽहारं उपधिं श्रुतोपदेशेन । विविधतपःकर्मभिश्च इन्द्रियविक्रीडितादिभिः ॥ मू. (180 ) तिविहाहिं एसणाहि य विविहेहि अभिग्गहेहिं उग्गेहिं । संजममविराहिंतो जहाबलं संलिह सरीरं ॥ त्रिविधाभिरेषणाभिश्च विविधैरभिग्रहैरुयैः । संयममविराधयन् यथाबलं संलिख शरीरं ॥ मू. (177) छा. मू. (178) छा. मू. (179) छा. छा. मू. (181) विविहाहि व par3इमाहि य बलवीरियजई य संपहोइ सुहं । ताओवि न बाहिंती जहक्क मं संलिहंतम्मि ॥ विविधाभिश्च प्रतिमाभिर्वा बलवीर्यं यदि संप्रभवति सुखाय । ता अपि न बाधन्ते यथाक्रमं संलिख्यमाने ॥ छम्मासिया जहन्ना उक्कोसा बारिसेव विसाइं । आयंबिलं महेसी तत्थ य उक्कोसयं बिंति । / षण्मासाअधन्या उत्कृष्टा द्वादशैव वर्षाणि । आचाम्लं तत्र च महर्षिरुत्कृष्टं ब्रुवते ॥ छट्टट्ठमदसमदुवालसेहिं भत्तेहिं चित्तकट्ठेहिं । मियलहुकं आहारं करेहि आयंबिलं विहिणा । / षष्ठाष्टमदशमद्वादशेभ्यो भक्तेभ्यश्चित्रकष्टेभ्यः । मितं लघु आहारं कुरुष्वाचामाम्लं विधिना ॥ मू. (184) परिवड्ढिओवहाणो ण्हारुविरावियवियडपासुलिकडीओ । संलिहियतणुसरीरो अज्झप्परओ मुणी निछं । / परिवर्धितोपधानः भग्नस्नायुविकटपांशुलिकटीकः । संलिखिततनुशरीरः अध्यात्मरतो मुनिर्नित्यं ॥ एवं सरीरसंलेहणाविहिं बहुविहंपि फासिंतो । अज्झवसाणविसुद्धिं खणंपि तो मा पमाइत्था । / छा. मू. (182) छा. मू. (183) ST. छा. पू. (185) 327 Page #331 -------------------------------------------------------------------------- ________________ 328 छा. मू. (186) छा. मू. (187) छा. मू. (188) छा. मू. (189) छा. मू. (190) छा. मू. (191) छा. मू. (192) छा. मू. (193) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 185 एवं शरीरसंलेखनाविधिं बहुविधमपि स्पृशन् । अध्यवसानविशुद्धिं (प्रति) क्षणमपि ततो मा प्रमादीः ॥ अज्झवसाणविसुद्धीविवज्जिया जे तवं विगिट्टमवि । कुव्वंति बाललेसा न होइ सा केवला सुद्धी ॥ अध्यवसायविशुद्धिविवर्जिता ये तपो विकृष्टमपि । कुर्वन्ति बाललेश्या न भवति सा संपूर्णा शुद्धि । / एयं सरागसंलेहणाविहिं जै जई समायरै । अज्झप्पसंजुयमई सो पावै केवलं सुद्धिं । / एनं सरागसंलेखनाविधिं यदि यति समाचरति । अध्यात्ममतिसंयुतः स प्राप्नोति केवलां शुद्धिं ॥ निखिला फासेयव्वा सरीरसंलेहणाविही एसा । इत्तो कसायजोगा अज्झष्पविहिं परम वुच्छं । / निखिलः स्पर्शयितव्यः शरीरसंलेखनाविधिरेषः । अतः कषाय योग्यमध्यात्मविधिं परमं वक्ष्ये ॥ कोहं खमाइ मानं मद्दवया अज्जवेण मायं च । संतोसेण व लोहं निज्जिण चत्तारिवि कसाए । / क्रोधं क्षमया मानं मार्दवेन आर्जवेन मायां च । संतोषेण च लोभं निर्जय चतुरोऽपि कषायान् ॥ कोहस्स व माणस्स व मायालोभेसु वा न एएसिं । वच्चई वसं खणपि हु दुग्गइगइवड्डणकराणं ॥ क्रोधस्य च मानस्य च मायालोभयोश्च नैतेषां । व्रजति वशं क्षणमपि दुर्गतिगति ( प्राप्ति) वर्धनकराणाम् ॥ एवं तु कसायगिंग संतोसेणं तु विज्झवेयव्वो । रागद्दोसपवत्तिं वज्रेमाणस्सविज्झाइ ॥ एवं तु कषायाग्नि संतोषेण तु विध्यापयितव्यः रागद्वेषप्रवृत्तिं वर्जयतो विध्याति ॥ जावंति केइ ठाणा उदीरगा हुंति हु कसायाणं । ते उ सया वज्रंतोविमुत्तसंगो मुणी विहरे । / यावन्ति कानिचित् स्थानानि उदीरकाणि भवन्ति कषायाणां । तानि सदा वर्जयन् विमुक्तसंगो मुनिर्विहरेत् । / संतोवसंतधीमं परीसहविहिं व समहियासंतो । निस्संगयाइ सुविहिय! संलिहमोहे कसाए य । / शान्त उपशान्त धृतिमान् परीषहविधिं समध्यासयन् । निस्संगतया सुविहित ! संलिख कषायान् मोहं च । / Page #332 -------------------------------------------------------------------------- ________________ mU0 194 इट्ठानिट्ठेसु सया सद्दफरिसरसरूवगंधेहिं । सुहदुक्खनिव्विसेसो जियसंगपरीसहो विहरे । / इष्टानिष्टेषु सदा शब्दस्पर्शरसरूपगन्धेषु । सुखदुःखनिर्विशेषो जितसंगपरीषहो विहरेः । / समिईसु पंचसमिओ जिणाहि तं पंच इंदिए सु । तिहिं गारवेहिं रहिओ होह तिगुत्तो य दंडेहिं ॥ समितिषु पंचसु समितो जय त्वं पंचेन्द्रियाणि सुष्ठु । त्रिभिर्गौरव रहितो भवति त्रिगुप्तश्च दण्डेषु ॥ सन्नासु आसवेसु अ अट्टे रुद्दे अ तं विसुद्धप्पा । रागद्दोसपवंचे निज्जिणिउं सव्वणोज्जुत्तो ॥ संज्ञासु आश्रवेषु च आर्ते रौद्रे चत्वं विशुद्धात्मन् ! / रागद्वेषप्रपंचान् निर्जेतुं सर्वण ! उद्युक्तो ॥ मू. (197) को दुक्खं पाविज्जा ? कस्स य सुक्खेहिं विम्हओ हुज्जा । को वन लभिज्ज मुक्खं ? रागद्दोसा जै न हुज्जा । / को दुःखं प्राप्नुवीत ? कस्य वा सौख्यैर्विस्मयो भवेत् ! | को वा न लभेत मोक्षं ? रागद्वेषौ यदि न स्याताम् ॥ मू. (198) नवि तं कुणै अमित्तो सुटु विय विराहिओ समत्थोवि । जं दोवि अनिग्गहिया करंति रागो य दोसो य ॥ नैव तत् करोति अमित्रं सुष्ठवपि विराद्धः समर्थोऽपि । द्वावपि अनिगृहीतौ कुरुतो रागश्च द्वेषश्च ॥ तं मुयह रागदोसे सेयं चिंतेह अप्पणो निच्चं । जं तेहिं इच्छह गुणं तं बुकह बहुतरं पच्छा । / तत्मुञ्चत रागद्वेषौ श्रेयः चिन्तयतआत्मनो नित्यम् । यं ताभ्यामिच्छत गुणं तस्माद्बहुतरं पश्चात् लभध्वं ॥ इहलोए आयासं अयसं च करिति गुणविनासं च । पू. (194) छा. मू. (195) छा. मू. (196) छा. छा. छा. मू. (199) छा. मू. (200) छा. मू. (201) छा. मू. (202) पसवंति य परलोए सारीरमणोगए दुक्खे ॥ इह लोके आयासं अयशश्च कुरुतो गुणविनाशं च । प्रसुवाते च परलोके च शारीरमनोगतानि दुःखानि । / धिद्धी अहो अकज्जं जं जाणंतोऽवि रागदोसेहिं । फलमौलं कडुयरसं तं चेव निसेवए जीवो ॥ धिग धिग् अहो अकार्यं यत् जानानोऽपि रागद्वेषाभ्याम् । फलमतुलं कटुकरसं तावेव निषेवते जीवः ॥ तं जै इच्छसि गंतुं तीरं भवसायरस्स घोरस्स । तो तवसंजमभंडं सुविहिय ! गिण्हाहि तूरंतो । / 329 Page #333 -------------------------------------------------------------------------- ________________ 330 छा. मू. (203) छा. मू. (204) छा. मू. (205) छा. मू. (206) छा. मू. (207) छा. मू. (208) छा. मू. (209) छा. मू. (210) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 202 तद् यदीच्छसि गन्तुं तीरं भवसागरस्य घोरस्य । तर्हि तपःसंयमभाण्डं सुविहित ! गृहाण त्वरमाणः । / बहुभयकरदोसाणं सम्मत्तचरित्तगुणविणासाणं । नहु वसमागंतव्वं रागद्दोसाण पावाणं ॥ बहुभयङ्करदोषयोः सम्यक्त्वचारित्रगुणविनाशकयोः न वशमगन्तव्यं रागद्वेषयोः पापयोः ॥ जं न लहै सम्मत्तं लद्धूणवि जं न एइ वेरग्गं । विसयसुहेसु य रज्जइ सो दो सो रागदोसाणं ॥ यन्न लभते सम्यक्त्वं लब्ध्वाऽपि यत् नैति वैराग्यम् । विषयसुखेषु च रज्यति स दोषो रागद्वेषयोः ॥ भवसयसहस्सदुलहे जाइजरामरणसागरुत्तारे । जिनवयणम्मि गुणागर ! खणमवि मा काहिसि पमायं ॥ भवशतसहस्रदुर्लभे जातिजरामरणसागरोत्तारे । जिनवचने गुणाकर ! क्षणमपि मा कार्षी प्रमादम् ॥ दव्वेहिं पज्जवेहि य ममत्तसंगेहिं सुडुवि जियप्पा । निष्पणयपेमरागो जै सम्मं नेइ मुक्खत्थं ॥ द्रव्यैः पर्यायैश्च ममत्वसंगैश्च सुष्ठवपि जितात्मा स्यात् । निष्प्रणयप्रेमरागो यदि सम्यग् प्राप्नोति मोक्षार्थम् ॥ एवं कयसंलेहं अभितरबाहिरम्मि संलेहे । संसारमुक्खबुद्धी अनियाणो दानि विहराहि । / एवमभ्यन्तरबाह्यसंलेखनया कृतसंलेखनः । संसारमोक्षबुद्धिरनिदान इदानीं विहर । / एवं कहिय समाही तहविह संवेगकरणगंभीरो । आउरपच्चक्खाणं पुनरवि सीहावलोएणं । / एवं कथितसमाधिकस्तथाविधसंवेगकरणगंभीरः । आतुरप्रत्याख्यानं पुनरपि सिंहावलोकेन (करोति) | न हु सा पुनरुत्तविही जा संवेगं करेइ भण्णंती । आउरपच्चक्खाणे तेण कहा जोइया भुज्जो ॥ नैव स विधि पुनरुक्तः (स्याद्) यः संवेगं भण्यमानः करोति । आतुरप्रत्याख्याने तेन कथा योजिता भूयः ॥ एस करेमि पणामं तित्थयराणं अनुत्तरगईणं । सव्वेसिं च जिणाणं सिद्धाणं संजयाणं च ॥ एष करोमि प्रणामं तीर्थकरेभ्यः अनुत्तरगतिभ्यः । सर्वेभ्यश्च जिनेभ्यः सिद्धेभ्यः संयतेभ्यश्च । / Page #334 -------------------------------------------------------------------------- ________________ mU0 211 मू. (211) छा. मू. (212) छा. मू. (213) छा. मू. (214) छा. पू. (215) छा. मू. (216) छा. मू. (217) छा. मू. (218) छा. पू. (219) जं किंचिवि दुच्चरियं तमहं निंदामि सव्वभावेणं । सामाइयं च तिविहं तिविहेण करेम' णागारं । / यतकिंचिदपि दुश्चरितंतदहं निन्दामि सर्वभावेन । सामायिकं च त्रिविधं त्रिविधेन करोम्यनाकारं ॥ अब्भितरं च तह बाहिरं च उवहीं सरीर साहारं । मणवयणकायतिकरणसुद्धोऽहं मित्ति पकरेमि । / अभ्यन्तरं च तथा बाह्यं च उपधिं शरीरं साहारं । मनोवचनकायैः त्रिकरणशुद्धोऽहं प्रकरोमि इति ॥ बंधपओसं हरिसं रैमरई दीणयं भयं सोगं । रागद्दोस विसायं उस्सुगभावं च पयहामि ॥ बन्धं प्रद्वेषं हर्षं रतिमरतिं दीनतां भयं शोकं । रागद्वेषौ विषादं उत्सुकभावं च प्रजहामि ॥ रागेण व दोसेण व अहवा अकयन्नुया पडिनिवेसेणं । जो मे किंचिवि भणिओ तमहं तिविहेण खामेमि ॥ रागेण वा द्वेषेण वा अथवा अकृतज्ञतया प्रतिनिवेशेन यो मया किञ्चिदपि भणितः तमहं त्रिविधेन क्षमयामि ॥ सव्वेसु य दव्वेसु य उवडिओ एस निम्ममत्ताए । आलंबणं च आया दंसणनाणे चरिते य ॥ सर्वेषु च द्रव्येषु च निर्ममत्वाय एष उपस्थितः । आलम्बनं चात्मा दर्शनज्ञाने चारित्रं च ॥ आया पच्चक्खाणे आया मे संजमे तवे जोगो । जिनवयणविहिविलग्गो अवसेसविहिं तु दंसेहि । / आत्मा प्रत्याख्यानं आत्मा मे संयमस्तपः योगः । जिनवचनदिधिविलग्नः अवशेषविधिं तु दर्शय । / मूलगुण उत्तरगुणा जे मे नाराहिया पमाएणं । ते सव्वे निंदामि पडिक्क मे आगमिस्साणं । / मूलगुणा उत्तरगुणा ये मया नाराद्वाः प्रमादेन । तान् सर्वान् निन्दामि प्रतिक्राम्यामि आगमिष्यद्भयः ॥ एगो सयंकडाई आया मे नाणदंसणवलक्खो । संजोगलक्खणा खलु सेसा मे बाहिरा भावा ॥ एक: स्वयं कृतानि (भुङ्क्ते) आत्मा मे ज्ञानदर्शनवलक्षः । संयोगलक्षणाः खलु शेषा बाह्या भावाः ॥ पत्ताणि दुहसयाइं संजोगस्सा (वसा) णुएण जीवेणं । तम्हा अनंतदुक्खं चयामि संजोगसंबंधं ॥ .331 Page #335 -------------------------------------------------------------------------- ________________ 332 छा. मू. (220) छा. पू. (221) छा. मू. (222) छा. मू. (223) छा. मू. (224) छा. मू. (225) छा. मू. (226) छा. मू. (227) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 219 प्राप्तानि दुःखशतानि संयोगवशानुगेन जीवेन । तस्मादनन्तदुःखं त्यजामि संयोगसम्बन्धं ॥ अस्संजममण्णाणं मिच्छत्तं सव्वओ ममत्तं च । जीवेसु अजीवेसु य तं निंदे तं च गरिहामि ॥ असंयममज्ञानं मिथ्यात्वं सर्वेषु जीवेषु अजीवेषु च ममत्वं तन्निन्दामि तच्च गर्हे परिजाणे मिच्छत्तं सव्वं अस्संजमं अकिरियं च । सव्वं चेव ममत्तं चयामि सव्वं च खामेमि ॥ परिजानामि मिध्यात्वं सर्वमसंयममक्रियां च । सर्वमेव ममत्त्वं त्यजामि सर्वं च क्षमयामि ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमि उवडिओ सव्वभावेणं ॥ यान् मम जानन्ति जिना अपराधान् येषु 2 स्थानेषु tA~stathA'' लोचयामि उपस्थितः सर्वभावेन ॥ उप्पन्ना उप्पन्ना माया अणुमग्गओ निहंतव्वा । आलोयणनिंदणगरिहणाहिं न पुणोत्ति य बीयं ॥ उत्पन्ना उत्पन्ना माया अनुमार्गतो निहन्तव्या । आलोचननिन्दनागर्हाभि न पुनरिति च द्वितीयम् ॥ जह बालो जंपतो कज्जमकज्ज्रं च उज्जुयं भणइ । तं तह आलोयव्वं मायं मुत्तूण निस्सेसं ॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तत्तथा आलोचयितव्यं मायां मुक्त्वा निशेषाम् ॥ सुबहुपि भावसल्लं आलोएऊण गुरुसगासम्मि । निस्सल्लो संथारं उवेइ आराहओ होइ ॥ सुबह्वपि भावशल्यमालोच्य गुरुसकाशे । निशल्यः संस्तारकमुपैति आराधको भवति । / अप्पंपि भावसल्लं जे आलोयंति गुरुसणासम्मि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ॥ अल्पमपि भावशलयं ये नालोचयंति गुरुसकाशे । मपि श्रुतसमृद्धा नैव त आराधका भवन्ति ॥ नवि तं विसं च सत्थं च दुप्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पो व पमायओ कुविओ ॥ नैव तत् विषं च शस्त्र च दुष्प्रयुक्तो वा करोति वैताः । यन्त्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादतः कुपितः । / Page #336 -------------------------------------------------------------------------- ________________ mU0228 333 मू. (228) मू. (229) मू. (230) छा. मू. (231) मू. (232) जं कुणै भावसल्लं अणुद्धियं उत्तमट्टकालम्मि । दुल्लहबोहीयत्तं अनंतसंसारियत्तं च ॥ यत्करोति भावशल्यं अनुध्धृतं उत्तमार्थकाले । दुर्लभबोधिकत्वं अनन्तसंसारिकत्वं च । / तो उद्धरंति गारवरहिया मूलं पुनब्भवलयाणं । मिच्छादसणसल्लं मायासलं नियाणं च ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवलतानां । मिथ्यादर्शनशल्यं मायाशल्यं निदानं च ॥ कयपावोऽवि मणूसो आलोइय निंदिय गुरुस्गासे। होइ ऐरेगलहुओ ओहरियभरुव्व भारवहो । कृतपापोऽपि मनुष्यः गुरुसकाशे आलोच्य निन्दयित्वा । भवत्यतिरेकलघुः उत्तारितभर इव भारवाट् ॥ तस्स य पायच्छित्तंजं मग्गविऊ गुरू उवैसति । तंतह अनुचरियव्वं anvtthpsNgbhiiennN|| tasya ca प्रायश्चित्तं यन्मार्गविदो गुरवः उपदिशन्ति । तत्तथा अनुचरितव्यं अनवस्थाप्रसङ्गभीतेन । दसदोसविप्पमुक्कं तम्हा सव्वं अमग्ग माणेणं । जं किंचि कयमकजं आलोए तं झाव्त्त्ण्॥ दशदोषविप्रमुक्तं तस्मात् स्र्व्म्गूह्य्ता। यत्किञ्चिदपि अकार्यं कृतं तद्यथावृत्तमालोचयेत् । / सव्वं पाणारंभं पञ्चखामित्ति अलियवयणं च । ___ सव्वं अदिन्नदाणं अब्बंभपरिग्गहं चेव ॥ सर्वं प्राणारम्भं प्रत्याख्यामीति चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिग्रहं चैव ॥ सव्वं च असनपानं चउब्विहं जा य बाधिरा उवही । अभितरं च उवहिं जावजीवं वोसिरामि ॥ सर्वं च अशनपानं चतुर्विधः यश्च बाह्योप्धिः। अब्भ्यन्तरं च उपधिं यावज्जीवं व्युत्सृजामि । / कंतारे दुभिक्खे आयंके वा महया समुप्पन्ने । जं पालियं न भग्गं तं जाणसु पालणासुद्धं ॥ कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत्पालितं न भग्नं तत् जानीहि पालनाशुद्धम् । / रागेण व दोसेण व परिणामेण व न दूसियं ज्ण्तु। तं खलु पच्चक्खाणं भावविसुद्धं मुणेयव्वं ॥ छा. मू. (233) मू. (234) छा. मू. (235) छा. Page #337 -------------------------------------------------------------------------- ________________ 334 ST. रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥ पीयं थणाच्छीरं सागरसलिलाउ बहुयरं हुज्जा । संसारे संसरंतो माऊणं अन्नमन्नाणं । / पीतं स्तनक्षीरं सागरसलिलाद् बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम् ॥ नत्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वाऽवि ॥ नास्ति किल स प्रदेशो लोके वालाग्रकोटीमात्रोऽपि । संसारे संसरन् यत्र न जातो मृतो वाऽपि ॥ चुलसीई किर लोए जोणीणं पमुह सयसहस्साइं । इक्किकमि य इत्तो अनंतखुत्तो समुप्पन्नो ॥ चतुरशीति किल लोके योनिप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्चेतोऽनन्तकृत्वः समुत्पन्नः ॥ मू. (240) उड्डमहे तिरियम्मि य मयाणि bAlamaraNANi'naMtANi / तो ताणि संभरंतो पंडियमरणं मरीहामि । / ऊर्द्धवमधस्तिरश्चि च मृतानि बालमरणानि अनन्तानि । ततस्तानि स्मरन् पण्डितमरणं मरिष्ये ॥ माया मित्ति पिया मे भाया भज्जत्ति पुत्त धूया य । एयाणि चिंतयंतो पंडियमरणं मरीहामि ॥ माता मे इति पिता मे भ्राता भार्या इति पुत्रो दुहिता च । एतानि अचिन्तयन् पण्डितमरणं मरिष्ये ॥ मायापीबंधूहिं संसारत्थेहिं पूरिओ लोगो । बहुजोणिनिवासीहिंन य ते ताणं च सरणं च । / मातापितृबन्धुभिः संसारस्यैः पूरितो लोकः । बहुयोनिनिवासिभिर्न च ते त्राणं च शरणं च ॥ इक्को जायै मरै इक्को अणुहवै दुक्क यविवागं । इक्को अनुसरै जीओ जरमरणचउग्गईगुविलं । / एको जायते म्रियते एकोऽनुभवति दुष्कृतविपाकं । एकोऽनुसरति जीवो जरामरणचतुर्गतिगुपिलं । / उव्वेवणयं जम्मणमरणं नरएसु वेयणाओ य । एयाणि संभरंतो पंडियमरणं मरीहामि ॥ उद्वेजकं जन्ममरणं नरकेषु वेदनाश्च । एताः स्मरन् पण्डिमरणं मरिष्ये ॥ इक्क पंडियमरणं छिंदै जाईसयाणि बहुयाणि । तं मरणं मरियव्वं जेण मओ सुम्मओ होइ ॥ मू. (237) छा. मू. (238) ST. मू. (239) छा. छा. मू. (241) छा. मू. (242) छा. मू. (243) छा. मू. (244) छा. सू. (245) मरणसमाधि- प्रकिर्णकंसूत्रम् 236 Page #338 -------------------------------------------------------------------------- ________________ mU0 245 छा. मू. (246) छा. मू. (247) छा. मू. (248) छा. पू. (249) छा. मू. (250) छा. मू. (251) छा. मू. (252) छा. मू. (253) छा. एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः भवति ॥ कैया णु तं सुमरणं पंडियमरणं जिणेहि पन्नत्तं । सुद्धो उद्धियसल्लो पाओवगमं मरीहामि । कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उध्धृ तशल्यः पादपोपगतो मरिष्ये ॥ संसारचक्कवाले सव्वेऽवि य पुग्गला मए बहुसो । आहारिया य परिणामिया य न य तेसु तित्तोऽहं ॥ संसारचक्र वाले सर्वेऽपि च पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न च तैस्तृप्तोऽहं ॥ आहारनिमित्तेणं मच्छा vaccaMti'nuttaraM नरयं । सच्चित्ताहारविहिं तेण उ मणसाऽवि निच्छामि । आहारनिमित्तेन मत्स्या व्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधिं तेन तु मनसापि नेच्छामि ॥ तणकट्टेण व अग्गी लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं ॥ तृणकाष्ठैरग्निरिव नदीसहस्र लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगैः ॥ लवणयमुहसामाणो दुप्पूरो धणरओ अपरिमिज्जो । नहु सक्को तिप्पेउं जीवो संसारियसुहेहिं ॥ लवणमुखसमानः दुष्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः संसारिकमुखैः ॥ कप्पतरुसंभवेसु ya devuttrkuruvNspsuuesuN| परिभोगेण न तित्तो न य नरविज्जाहरसुरेसुं । / कल्पतरुसम्भवैः देवकुरूत्तरकुरूप्रसूतैः । परिभोगैर्न तृप्तः न च नरविद्याधरसुरभवजैः ॥ देविंदचक्क वट्टित्तणाई रज्जाई उत्तमा भोगा । पत्ता अनंतखुत्तो न ya'haM तित्तिं गओ तेहिं ॥ देवेन्द्रचक्रवर्त्तित्वानि राज्यानि उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः न चाहं तृप्तिगतस्तैः ॥ पयक्खीरुच्छुरसेसु य साऊसु महोदहीसु बहुसोवि । उववन्नो न य तण्हा छिना ते सीयलजलेहिं ॥ पयक्षीरेक्षुरसेषु च स्वादुषु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तव शीतलजलैः ॥ 335 Page #339 -------------------------------------------------------------------------- ________________ 336 मरणसमाधि-प्रकिर्णकंसूत्रम् 254 मू. (254) तिविहेणवि सुहमौलं जम्हा काम्रिविस्य्सुक्खान्न्ण्। बहुसोऽवि समनुभूयं न य तु तण्हा प्रिच्छिन्न्न्ना॥ छा. त्रिविधेनापि सुखमतुलं यस्मात् कामरतिविषयसौख्यैः । बहुशोऽपिसमनुभूतं न च तव तष्णा प्रिच्छिन्ना। मू. (255) जा काइ पत्थणाओ कया मए राग्दोस्व्सेन्न्ण्। पडिबंधेण बहुविहा तं निंदे तं च गरिहामि ॥ छा. या काचित् प्रार्थना कृता मया रागद्वेषवशगेन प्रतिबन्धेन बहुविधा तां निन्दे तां च घें। मू. (256) हंतूण मोहजालं छित्तूण य अट्ठकम्मसंकलियं । jammaNamaraNa'rahaTTa भित्तूण भवा णु मुछिहिसि । / हत्वा मोहजालं छित्वा चाष्टकर्मश्रृखला । जन्ममरणारहट्ट भित्वा भवाद् mucyse॥ mU. (257) पंच य महव्वयाइं तिविहं तिविहेण आरुहेऊन्न्ण्। मनवयणकायगुत्तो सज्जो मरणं पडिच्छिज्जा । पञ्च च महाव्रतानि त्रिविधं त्रिविधेनारोह्य । मनोवचनकायगुप्तः सद्यो मरणं प्रतीप्सेत् ॥ मू. (258) कोहं माणं मायं लोहं पिजं तहेव दोस्ण्च्। चइऊण अप्पमत्तो रक्खामि महब्बए प्ण्च्॥ क्रोधं मानं मायां लोभं प्रेम तथैव द्वेषं च । त्यक्त्वा अप्रमत्तः रक्षामि महाव्रतानि पञ्च । / मू. (259) कलहं अब्भक्खाणं पेसुन्नपि य परस्स प्रिवाय्ण्। परिवजिंतो गुत्तो रक्खामि महव्वए पंच । छा. कलहं अभ्याख्यानं पैशून्यमपि च परस्य परिवादं । परिवर्जयन् गुप्तः रक्षामि महाव्रतानि पञ्च ॥ मू. (260) किण्हा नीला काऊ लेसंझाणाणि अप्पसत्याणि । ___ परिवर्जितो गुत्तो रक्खामि महब्बए पंच । / छा. कृष्णां नीलां कापोती लेश्यां ध्याने अप्रशस्ते । pri0॥ मू. (261) तेऊ पम्हं सुक्कं लेसा झाणाणि सुप्पसत्थाणि । उवसंपन्नो जुत्तो रक्खामि महव्वए प्ण्च्। छा. तैजसीं पद्मां शुक्लां लेश्यां ध्याने सुप्रशस्ते उपसम्पन्नो युक्त्ः0॥ मू. (262) पंचिंदियसंवरणं पंचेव निलंभिऊण कामगुणे । अचासायणविरओ रक्खामि महव्वए पंच ॥ छा. पञ्चेन्द्रियसंवरणं पञ्चव निरुद्धय काम गुणान् । atyaashaatnaavirtH0|| छा. Page #340 -------------------------------------------------------------------------- ________________ 337 mU0263 मू. (263) सत्तभयविप्पमुक्को चत्तारि निलंभिऊण य क्साए। अट्ठमयट्ठाणजड्डो रक्खामि महब्बए पंच ॥ छा. सप्तभयविप्रमुक्तःचतुरोनिरद्वयच कापायान त्य्क्ताभ्द्स्थाला। मू. (264) मनसा मणसच्चविऊवायासच्चेण करणसच्चेण । ___तिविहेण अप्पमत्तो रक्खामि महब्बए पंच ॥ छा. मनसा मनःसत्यवित् वाचासत्येन करणसत्येन (युक्तः) त्रिविधेनाप्यप्रमत्तः0 मू. (265) एवं तिदंडविरओ तिकरणसुद्धो तिस्ल्ल्निस्स्ल्लो। तिविहेण अप्पमत्तो रक्खामि महब्बए प्ण्च्॥ छा. एवं त्रिदण्डविरतः त्रिकरणशुद्धः त्रिशल्यनिशल्य । त्रिविधेनाप्र्म्त्त्ः0॥ मू. (266) सम्मत्तं समीओ गुत्तीओ भावनाओ नाणं च । उवसंपन्नो जुत्तो रक्खामि महव्वए प्ण्च्। सम्यक्त्वं समितीः गुप्तीः भावना ज्ञानं च । उपसम्पन्नो युक्त्ः0॥ मू. (267) संगं परिजाणामि सल्लंपि य उद्धरामि तिविहेन्न्ण्। गुत्तीओ समिईओ मज्झंताणं च सरणं च ॥ सङ्गं परिजानामि शल्यमपिचोद्धरामि त्रिविधेन । गुप्तयः समितयः मम त्राणं शरणं च । / मू. (268) जह खुहियचक्कवाले पोयं रयणभरियं स्मुद्द्म्मि। निजामया धरिती कयरय(कर)ना बुद्धिसंपन्ना ॥ __ यथा क्षुमितचक्रवाले समुद्रे रत्नभृतं पोतं । निर्यामका धारयन्ति कृतरचनाः बुद्धिस्म्प्न्नाः॥ मू. (269) तवपोअंगुणभरियं परीसहुम्मीहि धणियमाइद्धं । तह आराहिंति विऊ uvaesa'valaMbagA धीरा ॥ तपःपोतं गुणभृतं परीषहोर्मिभि बाढमाविष्टम् । उपदेशावलम्बका धीराः विदः तथाऽऽराधयन्ति । मू. (270) जै ताव ते सुपुरिसा आयारोवियभरा निर्व्य्क्खी। गिरिकहरकंदरगया साहति य अप्पणो अत्तुण्। यदि तावत्ते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः साधयन्ति चात्मनोऽर्थम् । / मू. (271) जै ताव सावयाकुलगिरिकंदरविसमदुग्गमग्गेसु । धीधणियबद्धकच्छा साहति य उत्तमं अत्त्त्थ्। यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । बाढं धृतिबद्धकच्छाः उत्तमार्थं साधयन्ति । | 14/ 22 Page #341 -------------------------------------------------------------------------- ________________ 338 मू. (272) किं पुण अनगारसहायगेण वेरग्गसंगहबलेणं । परलोएण न सक्का संसारमहोदहिं तरिउं । / किं पुनरगार सहायकेन वैराग्यसङ्ग्रहबलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ॥ जिनवयणमप्पमेयं महुरं कन्नामयं सुणंताणं । सक्का हु साहुमज्झा साहेउं अप्पणो अट्टं ॥ जिनवचनमप्रमेयं मधुरं कर्णामृतं श्र ण्वता साधुमध्ये आत्मनोऽर्थ साधयितुं ?, शक्य एव ॥ धीरपुरिसपन्नत्तां सप्पुरिसनिसेवियं परमघोरं । धन्ना सिलातलगया साहिंती अप्पो अहं । / धीरपुरुषप्रज्ञप्तं सत्पुरुषनिसेवितं परमघोरं । आत्मनोऽर्थं धन्याः शीलातलगताः साधयन्ति ॥ बाहेर इंदियाइं पुव्वमकारियपइट्ठचारिस्स । अकयपरिकम्म कीवं मरणेसु अ संपउत्तंमि ॥ बाधयन्ति इन्द्रियाणि पूर्वं अकारितप्रतिष्ठाचारितस्य अकृतपरिकर्माणं क्लीबं मरणे सम्प्रयुक्ते ॥ मू. (276) पुव्वमकारियजोगो समाहिकामोऽवि मरणकालम्मि । न भवै परीसहसहो विसयसुहपराइओ जीवो ॥ पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले । न भवति परीषहसहः विषयसुखपराजितो जीवः ॥ पुव्विं कारियजोगो समाहिकामो य मरणकालम्मि । होइ उपरीसहसहो विसयसुहनिवारिओ जीवो ॥ पूर्वं कृतयोगः समाधिकामश्च मरणकाले । भवति तु परीषहसहः निवारितविषयसुखः जीवः ॥ पुव्विं कारियजोगो अनियाणो इहिऊण सुहभावो । ताहे मलियकसाओ सज्जो मरणं पडिच्छिज्जा । / पूर्वं कृतयोगः अनिदानः शुभभावान् ईहयित्वा । तदा मर्दितकषायः सद्यो मरणं प्रतीप्सेत् ॥ पावाणं पावाणं कम्माणं अप्पणो सकम्माणं । सक्का पलाइउं जे तवेण सम्मं पौत्तेणं ॥ पापानामपि पापेभ्यः कर्मभ्यः आत्मा स्वकृतेभ्यः । शक्यः पलायितुं तपसा सम्यक् प्रयुक्तेन ॥ इक्कं पंडियमरणं पडिवज्जइ सुपुरिसो असंभंतो । खिम्पं सो मरणाणं काही अंतं अनंताणं । / छा. मू. (273) छा. मू. (274) छा. पू. (275) छा. BT. यू. (277) छा. पू. (278) छा. मू. (279) छा. यू. (280) मरणसमाधि- प्रकिर्णकंसूत्रम् 272 Page #342 -------------------------------------------------------------------------- ________________ mU0 280 339 एकं पण्डितमरणं प्रतिपद्यते सुपुरुषः असंभ्रान्तः । क्षिप्रं सः अनन्तानां मरणानामन्तं क्रोति॥ मू. (281) किं तं पंडियमरणं? काणि व आलंबणाणि भणियाणि । एयाइं नाऊणं किं आयरिया psNsNti॥ छा. किं तत् पण्डितमरणं कानि वाऽऽलम्बनानि भणितानि । एतानि ज्ञात्वा किं आचार्या prshNsnti|. मू. (282) अनसनपाउवगमणं आलंबण झाण भावनाओ a। एयाइं नाऊणं पंडियमरणं पसंसंति ॥ अनशनं पादोपगमनं आलम्बनानिध्याने भावनाश्च एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति । / मू. (283) इंदियसुहसाउलओ ghorpriishpraaiyprjjho| अकयपरिकम्म कीवो मुज्झइ आराहणाकाले ॥ छा. इन्द्रियसुखसाताकुलः घोरपरीषहपराजितः प्राय्त्त्ः। अकृतपरिका क्लीबः मुह्यति आराधनाकाले । मू. (284) लज्जाइ गारवेणं बहुसुयमएण वावि दुचरियं । जे न कहिंति गुरूणं न हु ते आराहगा hu~ti ॥ छा. लज्जया गौरवेण बहुश्रुमदेन वा dushcritmpi। ये न कथयन्ति गुरुभ्यः नैव तयाराधका भवन्ति । मू. (285) सुज्झइ दुक्करकारी जाणइ मग्गंति पावए कित्तिं । ___ विणिगृहितो निंदं तम्हा आलोयणा सेया॥ छा. शुद्धयति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगृहयन् निन्दां तस्मादालोचना shreysii। मू. (286) अग्गिम्मि य उदयम्मिय पाणेसु य पान्न्बीय्ह्रिएसुण्। होइ मओ संथारो पडिवजइ jo(jai) asNbhNto|| छा. __ अग्नौ च उदके च प्राणेषु च प्राणबीजहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि अस्ण्भ्रान्त्ः॥ मू. (287) नवि कारणं तणमओ संथारो नवि य फासुया भूमी। ___अप्पा खलु संथारो होइ विसुद्धो मरंतस्स ॥ छा. नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमि । आत्मा खलु संस्तारको bhavati vizuddho mriymaannsy|| mU. (288) जिनवयणमणुगया मे हौ मई झान्न्जोग्म्ल्लीन्ना। जह तम्मि देसकाले अमूढसन्नो चए देहं । छा. जिनवचनानुगता ध्यानयोगाश्रिता मम म्तिर्भ्व्तु। ___ यथा तस्मिन्नवसरेऽमूढसंज्ञो देहं त्यजेयम् ॥ Page #343 -------------------------------------------------------------------------- ________________ मू. (290) 340 मरणसमाधि-प्रकिर्णकंसूत्रम् 289 मू. (289) जाहे होइ पमत्तो जिनवयणरहिओ अन्नाय्त्तो। ताहे इंदियचोरा करेंति तवसंजमविलोमं । छा. यदा भवति प्रमत्तः जिनवचनरहितः प्राय्त्त्ः। तदा इन्द्रियचौराः kurvanti tpHsNympraatikuulym|| जिनवयणमनुगयमई जंवेलं होइ संवरपविठ्ठो । अग्गीय वायसहिओ समूलडालं डहै कम्मं । छा. जिनवचनानुगतमति यस्यां वेलायां भवति संवरप्रविष्टः । वातसहितः अग्निरिव समूलडालं कर्म दहति । / जह डहै वायसहिओ अग्गी harievi rukkhsNghaae| taha पुरिसकारसहिओ नाणी कम्मं खयं नेइ । यथा वातसहितोऽग्निहरितानपि वृक्षसङ्घातान् । दहति तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नैति । / मू. (292) जह अग्गिमि व पबले खडपूलिय खिप्पमेव झामेइ। तह नाणीवि सकम्मं खवेइ ऊसास्मित्तेन्न्ण्॥ यथा प्रबलोऽग्नि तृणपुलिकान् क्षिप्रमेव ध्मायति । तथा ज्ञान्यपि उच्छ्वासमात्रेण स्वकर्म क्षपयति । / मू. (293) नहु मरणम्मि उवग्गे सक्को बारसविहो सुय्क्ख्ण्धो। सम्बो अनुचिंतेउं धंतंपि smtthcittennN॥ छा. नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुंबाढमपि समर्थचित्तेन ॥ मू. (294) इक्कम्मिवि जंमि पए संवेगं कुणै वीय्राग्मे। वञ्चै नरो अविग्धंतं मरणं तेण मरितव्वं ॥ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीत्राग्मार्गे। व्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् । / मू. (295) इकम्मिवि जम्मि पए संवेगं कुणै वीय्राग्मे। सो तेण मोहजालं छिंदै अज्झप्पओगेणं । / छा. एकस्मिन् । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ॥ जेण विरागो जायै तंतं सव्वायरेण करणिज्जं । मुबै हु ससंवेगी अणंतओ होइ अस्ण्वेगी। येन विरागो जायते तत् तत् सर्वादरेण क्र्त्त्व्य्म्। मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति । मू. (297) धम्मं जिनपन्नत्तं सम्मत्तमिणं सदहामि तिविहेणं । तसबायरभूयहियं पंथं निव्वाणमग्गस्स । / धर्म जिनप्रज्ञप्तं इदं सम्यक्त्वं च श्रद्दधामि त्रिविधेन । त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य । छा. छा. छा. Page #344 -------------------------------------------------------------------------- ________________ mU0298 341 मू. (298) मू. (299) छा. मू. (300) छा. मू. (301) मू. (302) समणोऽहंति य पढमं बीयं सव्वत्थ स्ण्जोमित्ति। सव्वं च वोसिरामी जिणेहिं जंजं पडिक्कुटुं । श्रमणोऽहमिति च प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति । सर्वं च व्युतसृजामि जिनैः यद् यद् प्रतिकुष्टम् । / मणसावि अचिंतणिज्जं सव्वं भासाइ अभासणिजं च । काएणय अकरणिज्जं वोसिरि तिविहेण सावजं ॥ मनसाप्यचिन्तनीयं सर्वं भाषयाऽभाषणीयं च । कायेन चाकरणीयं व्युत्सृजामि त्रिविधेन सावद्यम् ॥ अस्संजमवोसिरणं उवहिविवेगो तहा उवसमो a। पडिरूवजोगविरिओ खंतो मुत्तो विवेगो y॥ असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुक्तो विविक्तश्च । / एयं पच्चखाणं आउरजण आवईसु भावेणं । अन्नतरं पडिवन्नो जपंतो पावै समाहिं । / एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्य तरत्प्रतिपन्नः जल्पन प्राप्नोति स्माधिम्॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो y। तेसिं सरणोवगओ सावजं वोसिरामित्ति ॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च धर्मश्च । तेषां शरणोपगतः सावधं व्युत्सृजामीति ॥ सिद्धे उवसंपन्नो अरिहंते केवली य भावेण । इत्तो एगतरेणवि पएण आराहओ होइ । सिद्धानुपसंपन्नः अर्हतः केवलिनश्च भावेन । एषामेकतरेणापि पदेनाराधको भवति । समुइन्नवेयणो पुण समणो हिययम्मि किं निवेसिजा। आलंबणं च काइंकाऊण मुणी दुहं shi॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किं निवेशयेत् । आलंबनानि च कानि कृत्वा मुनिदुखं shte॥ नरएसु अनुत्तरेसु अ अनुत्तरा वेयणाओ प्त्ताओ। वट्टतेण पमाए ताओवि अनंतसो पत्ता । / नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः । प्रमादे वर्तमानेन पुनस्ता अनंतशः प्राप्त्व्याः॥ एयं सयं कयं मे रिणं व कम्मं पुरा आसायं तु । तमहं एस धुणामी मणम्मि सत्तं निवेसिज्जा । / मू. (303) छा. मू. (304) छा. मू. (305) छा. मू. (306) Page #345 -------------------------------------------------------------------------- ________________ छा. 342 मरणसमाधि-प्रकिर्णकंसूत्रम् 306 एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु। तदहं एष धुनामि (एव) मनसि सत्वं निवेशयेत् । / मू. (307) नानाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिज्जं । न य जीवो उ अजीवो कयपुवो वेय्न्नाईहिण्। नानाविधेषु दुःखेषु समुदीर्णेषु सम्यक् सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो वेदनादिभिः । / मू. (308) अब्भुजयं विहारं इत्थं जिनदेसियं विउपसत्थं । नाउं महापुरिससेवियंजं अब्भुजयं म्र्न्न्ण्॥ अभ्युद्यतं विहारं एवं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् अभ्युद्यतं मरणं ॥ मू. (309) जह पच्छिमम्मि काले pcchimtitthyrdesiymuyaarN| पच्छानिच्छयपत्थं उवेइ अब्भुजयं म्र्न्न्ण्॥ छा. यथा पश्चिमे काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्यं उपेति अभ्युद्यतं मरणम् ॥ मू. (310) छत्तीसमट्टियाहि य कडजोगी (joga) sNghblennN| उज्जमिऊणं बारसविहेण तवनियमठाणेणं ॥ छा. षट्त्रिंशता आर्तजनकैः (उष्णपरीषहोसगइ) कृतयोगी योगसंग्रहबलेन । उद्यभ्य द्वादशविधेन तपोनियमस्थानेन ॥ मू. (311) संसाररंगमज्झे धीब्ल्स्न्न्द्ध्ब्द्ध्क्च्छाओ। हंतूण मोहमलंहराहि आराह्न्न्प्द्दाग्ण्॥ संसाररंगमध्ये धृतिबलसनद्धबद्धकक्षाकः । ___ हत्वा मोहमल्लं हराराधनापताकाम् । / मू. (312) पोराणयं च कम्मंखवेइ अन्नन्नबंधणायाइं (य्ण्)| कम्मकलंकलवल्लिं छिंदै संथारमारूढो । छा. पुराणं च कर्म क्षपयति अन्यान्यबन्धनायातम् । कर्मकल्मषवल्ली छिनत्ति संस्तारकमारूढः । / धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परमघोरं । ___ उत्तिण्णोमि हु रंग हरामि आराहणपडागं । धीरपुरुषैः कथितं सत्पुरुषनिषेवितं परमघोरम् । उत्तीर्णोऽस्मि रङ्गं हराम्यारधनापताकाम् । / मू. (314) धीर! पडागाहरणं करेहि जह तंसि देसकालम्मि । सुत्तत्थमणुगुणितो धीनिच्च्ल्ब्द्ध्क्च्छाओ। छा. धीर ! पताकहरणं कुरु (एव) यथा तस्मिन् देशकाले । सूत्रार्थमनुगुणयन् dhRtinishclbddhkkssaakH|| मू. (313) Page #346 -------------------------------------------------------------------------- ________________ mU0395 343 छा. छा. छा. मू. (315) चत्तारि कसाए तिन्नि गारवे पंच iNdiyggaame। जिणिउं परीसहसहे हराहि आराह्न्न्प्द्दाग्ण्॥ चतुरः कषायान् त्रीणि गौरवाणि प्ण्चेन्द्रिय्ग्रामान्। जित्वा परीषहानपि च हराराधनापताकाम् ॥ (316) नय मनसा चिंतिजा जीवामि चिरं मरामि व लहुंति । जै इच्छसि तरिउंजे संसारमहोअहिमपारं ॥ छा. न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि तरीतुं संसारमहोदधिमपारम् ॥ मू. (317) जै इच्छसि नीसरिउंसव्वेसिं चेव पावकम्माणं । जिनवयणनाणदंसणचरित्तभावुजुओ jgg। यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानदर्शनचारित्रमावोद्यतो जागृहि । / मू. (318) दसणनाणचरित्ते तवे य आराहणा चुक्ख्ण्धा। सा चेव होइ तिविहा उक्कोसा मज्झिमजहन्ना । / दर्शने ज्ञाने चारित्रे तपसि चाराधना चतुःस्कन्धा । सैव भवति त्रिविधा उत्कृष्टा मध्यमा ज्घ्न्या॥ मू. (319) आराहेऊण विऊ उक्कोसाराहणं चउक्खंधं । कम्मरयविप्पमुक्को तेणेव भवेण सिग्झिज्जा ॥ आराध्य विद्वान् उत्कृष्टामाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिध्येत् । / मू. (320) आराहेऊण विऊ मज्झिमआराहणं चौखंधं । उक्कोसेण य चौरो भवे उ गंतूण सिज्झिज्जा । छा. आराध्य विद्वान् मध्यमाराधनां चतुःस्कन्धाम् । उत्कर्षेण च चतुरो भवांस्तु गत्वा सिध्येत् ॥ मू. (321) आराहेऊण विऊ जहन्नमाराहणं चउक्खंधं । सत्तट्ठ भवग्गहणे परिणामेऊण सिज्झिज्जा । / छा. आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टौ भवग्रहणानि परिणमय्य सिध्येत् । / मू. (322) धीरेणवि मरियव्वं काउरिसेणवि अवस्स मरियव्वं । तम्हा अवस्समरणे वरं खुधीरत्तणे मरिउं । / धीरेणापि मर्तव्यं कापुरुषेणाप्यवश्यमर्तव्यं । तस्मादवश्यमरणे वरं खलु धीरत्वेन मर्तुम् ॥ मू. (323) एयं पच्चक्खाणं अनुपालेऊण सुविहिओ सम्म । वेमाणिओ व देवो हविज्ज अहवावि सिन्झिज्जा । / Page #347 -------------------------------------------------------------------------- ________________ 344 छा. मू. (324) छा. मू. (325) छा. मू. (326) छा. मू. (327) छा. मू. (328) छा. मू. (329) छा. मू. (330) छा. मू. (331) छा. (331) मरणसमाधि- प्रकिर्णकंसूत्रम् 323 एतत् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवापि सिध्येत् । / एसो सवियारकओ उवक्क मो उत्तमट्टकालम्मि । इत्तो उ पुणो वुच्छं जो उ कमो होइ अवियारे । / एष सविचारकृत उपक्रम उत्तमार्थकाले । इतस्तु पुनर्वक्ष्ये यस्तु क्रमो भवत्यविचारः ॥ साहू कयसंलेहो विजियपरीसहकसायसंताणो । निज्जवए मग्गिज्जा सुयरयणस (2) हस्सनिम्माए । साधुः कृतसंलेखनो विजितपरीषहकषायसंतानः । निर्यामकान् मार्गयेत् श्रुतरत्नरहस्यनिष्णातान् । / पंचसमिए तिगुत्ते अणिस्सिए रागदोसमयरहिए । कडजोगी कालन्नू नाणचरणदंसणसमिद्धे ॥ पञ्चसमितांस्त्रिगुप्तान् अनिश्रितान् रागद्वेषमदरहितान् । कृतयोगिनः कालज्ञान् ज्ञान् चरणदर्शनसमृद्धान् । / मरणसमाहीकुसले इंगियपत्थिसभाववेत्तारे । ववहारविहिविहिण्णू अब्भूजयमरणसारहिणो । / मरणसमाधिकुशलान् इङ्गितप्रार्थितस्वभाववेत्तन । व्यवहारविधिविधानज्ञान् अभ्युद्यतमरणसारथिनः ॥ उवएसहेउकारणगुणनिसढा नायकारणविहण्णू । विन्नाणनाणकरणोवयारसुयधारणसमत्थे ॥ उपदेशहेतुकारणगुणक्षमान् न्यायकारणविधानज्ञान् । विज्ञानज्ञानकरणोपचारश्रुतधारणासमर्थान् ॥ एगंतगुणे रहिया बुद्धीइ चउव्विहाइ उववेया । छंदण्णू पव्वैया पञ्चक्खाणंमि य विहण्णू । / एकान्तेन गुणेषु स्थितान् बुद्धया चतुर्विधयोपपेतान् । छन्दोज्ञान् प्रव्रजितान् प्रत्याख्याने च विधिज्ञान् । / दुहं आयरियाणं दो वेयावच्चकरणनिजुत्ता । पाणगवेयावच्चे तवस्सिणो वत्ति दो पत्ता । / द्वयोराचार्ययोद्व वैयावृत्यकरणनियुक्तौ । पानकवैयावृत्ये तपस्विनो वेति द्वौ प्राप्ती उव्वत्तण परिवत्तण उच्चारुस्सास (व) करणजोगेसुं । दो वायगत्ति णज्जा न (u.pra.) सुत्तकरणे जहन्त्रेणं । / उद्वर्त्तनपरिवर्त्तनोच्चारोत्सावकरणयोगेषु । वाचक इति ज्ञेयौ सूत्रकरणे जघन्येन ॥ Page #348 -------------------------------------------------------------------------- ________________ mU0332 345 छा. मू. (332) असद्दहवेयणाए पायच्छित्ते पडिक्कमणए य । जोगायकहाजोगे पच्चक्खाणे य आय्रिओ। अश्रद्दधाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च । योगात्मकथायोगे प्रत्याख्याने च आचार्य्ः॥ मू. (333) कप्पाकप्पविहिन्नू दुवालसंगसुयसारही सव्वं । छत्तीसगुणोवेया पच्छित्तवियारया धीरा ॥ छा. कल्प्याकल्प्यविधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा । षटत्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः । / मू. (334) एएते निजवया परिकहिया अट्ठ उत्त्म्त्त्त्त्म्मि। जेसिं गुणसंखाणं न समत्था पायया वुत्तुण्॥ छा. एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे । येषां गुणसंख्यानं न समर्था प्राकृता वक्तुम् ॥ (335) एरिसयाण सगासे सूरीणं पवयणप्पवाईणं । पडिवजिज महत्थं समणो अब्भुजयं मरणं । / एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् । प्रतिपद्येत महार्थं श्रमणोऽभ्युद्यतं मरणम् । / मू. (336) आयरियौवज्झाए सीसे साहम्मिए कुलगणे य । जे मे किया कसाया सव्वे तिविहेण खामेमि॥ छा. आचार्यान् उपाध्यायान् शिष्यान साधर्मिकान् कुलगणौ च । ये मया कृताः कषायिताः सर्वान् त्रिविधेन क्स्स्म्यामि॥ मू. (337) सञ्चस्स समणसंघस्स भावओ अंजलिं करे सीसे। सव्वं खमावैत्ता खमामि सव्वस्स अहयंपि । छा. सर्वस्मै श्रमणसंघाय भावतोऽअलिं कृत्वा शीर्षे । सर्वं क्षमयित्वा क्षम्यामि स्र्व्स्याह्म्पि॥ मू. (338) गरहित्ता अप्पाणं अनुणकारं पडिक्कमित्ताण । नाणम्मि दंसणम्मि अचरित्तजोगाइयारे y॥ गर्हयित्वाऽऽत्मानं अपनःकारं प्र्तिक्र्म्य्। ज्ञाने च दर्शने च चारित्रयोगातिचारे च ॥ मू. (339) तो सीलगुणसमग्गो अणुवहयक्खो बलं च थाम्ण्च्। विहरिज तवसमग्गो अनियाणो aagmshaao। ततः शीलगुणसमग्रः अनुपहताक्षो बलं च स्थाम च । विहरेत् तपःसमग्रोऽनिदान आगमसहायः । / मू. (340) तवसोसियंगमंगो संधिसिराजालपागडसरीरो । किच्छाहियपरिहत्थो परिहरै कलेवरं जाहे ॥ छा. Page #349 -------------------------------------------------------------------------- ________________ 346 छा. तपः शोषितांगोपांगः प्रकटसन्धिशिराजालशरीरः । कृच्छ्राहितनैपुण्यः परिहरति कलेवरं यदा । / पञ्चक्खाइ य ताहे अन्नन्नसमाहिपत्तियंमित्ती । तिविहेणाहारविहिं दियसुग्गइकायपगईए । प्रत्याख्याति च तदा अन्याऽन्यसमाधिप्रत्ययमिति । त्रिविधेनाहारविधिं उदितसुगतिकायप्रकृतिकः । / इहलोए परलोए निरासओ जीविए अ मरणे य । सायानुभवे भोगे जस्स य अवहट्टणाऽईए ॥ इहलोके परलोके च निराश्रयो जीविते च मरणे वा । सातानुभवे भोगे यस्य चापहरणा 'तीते । / मू. (343) निम्ममनिरहंकारो निरासयोऽकिंचणो अपडिकम्मो । वोसट्टविसट्टंगो चत्तचियत्तेण देहेणं ॥ निर्ममनिरहंकारो निराश्रयोऽकिञ्चनोऽप्रतिकर्मा । अत्यर्थं विसृष्टांगः त्यक्तप्रीतिना देहेन । तिविहेणवि सहमाणो परीसहे दूसहे अ ऊसग्गे । विहरिज्ज विसयतण्हारयमलमसुभं विहुणमाणो । / त्रिविधेनापि सहमानः परीषहान् दुःसहांश्च उत्सर्गवान् । विहरेत् विषयतृष्णारजोमलमशुभं विधूनयन् । / मू. (345) नेहक्खए व दीवो जह खयमुवणेइ दीववट्टिम्मि (हिंपि) / खीणाहारसिनेहो सरीरवट्टि तह खवेइ ॥ स्नेहक्षये वा दीपो यथा क्षयमुपनयति दीपवर्त्तिमपि । क्षीणाहारस्नेहः शरीरवर्त्ति तथा क्षपयति ॥ एव परज्झा असई परक्क मे पुव्वभणियसूरीणं । पासम्म उत्तमट्ठे कुज्जा तो एस परिकम्मं ॥ एवं प्रारब्धः सति पराक्रमे पूर्वभणितसूरीणाम् । पार्श्वे उत्तमार्थाय कुर्यात्तदा एतत् परिकर्म ॥ आगरसमुट्ठियं तह अज्झसिरवागतणपत्तकडए य । कट्ठसिल्लाफलगंमि व अणभिज्जय निप्पकप्पंमि ॥ आकरसमुत्थिते तथा अशुषिरवल्कतृणपत्रकटके च । काष्ठशिलाफलके वा अभिद्यमाने निष्प्रकल्पे । निस्संधिणातणंमि व सुहपडिलेहेण जैपसत्थेणं । संथारो कायव्वो उत्तरपुव्वस्सिरो वावि । / निस्सन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्त्तव्य उत्तरस्यां पूर्वस्यां शिरो वाऽपि । / मू. (341) छा. मू. (342) छा. छा. घू. (344) छा. छा. मू. (346) ST. मू. (347) छा. पू. (348) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 340 Page #350 -------------------------------------------------------------------------- ________________ 347 mU0349 मू. (349) दोसुत्थ अप्पमाणे अंधकारे समम्मि अनिसिढे । निरुवहयम्मि गुणमणे वणम्मि गुत्ते (थणंनि गुत्ते) य संथारो । छा. दोषोऽत्र अप्रमाणे अन्धकारे च (ततः) समे च निसृष्टे । निरुपहते गुणवतिवने गुप्ते च स्ण्स्तार्क्ः॥ मू. (350) जुत्ते पमाणरइओ उभौकालपडिलेहणासुद्धो । विहिविहिओ संथारो आरुहियव्यो तिगुत्तेणं ॥ छा. युक्ते प्रमाणरचित उभयकालप्रतिलेखनायुक्तः शुद्धः । विधिविहतः संस्तारकः आरूढव्यस्त्रिगुप्तेन ॥ मू. (351) आरुहियचरित्तभरो अनेसु उ (अन्नसौ) प्र्म्गुरुस्गास्म्मि। दब्वेसु पज्जवेसु य खित्ते काले य्स्व्व्ण्मि॥ छा. आरूढचारित्रभारः अन्येष्वपि परमगुरुसकाशे । द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) / / मू. (352) एएसु चेव ठाणेसु चउसु सब्बो चुब्विहाहारो। तवसंजमुत्ति किच्चा वोसिरियव्वो तिगुत्तेन्न्ण्॥ एतेषु चैव स्थानेषु चतुर्षु सर्वश्चतुर्विध आहारः । तपःसंयम इतिकृत्वा व्युत्स्रष्टव्यस्त्रिगुप्तेन ॥ मू. (353) अहवा समाहिहेउं कायव्वो पाणगस्स आहारो। तो पाणगंपि पच्छा वोसिरियव्वं जहाकाले । अथवा समाधिहेतोः कर्तव्यः पानकस्याहारः । ततः पानकमपि पश्चात् व्युत्स्रष्टव्यं यथाकाले ॥ मू. (354) निसिरित्ता अप्पाणं सव्वगुणसमन्नियम्मि निज्बे। संथारगसंनिविट्ठो अनियाणो चेव विह्रिजा॥ निसृज्यात्मानं सर्वगुणसमन्वितेषु निर्यामकेषु संस्तारकसंनिविष्टोऽनिदानकश्चैव विहरेत् । / मू. (355) इहलोए परलोए अनियाणो जीविए य मरणे y। वासीचंदनकप्पो समो य माणावमाणेसु ॥ इहलोके परलोकेऽनिदानो जीवितेच मरणे च । वासीचन्दनकल्पः समश्च मानापमानयोः । / मू. (356) अह महुरं फुडवियडं तहप्पसायकरणिञ्जविसयकयं । इज्ज कहं निजवओ सुईसमन्नाहरणहेउं । / छा. अथ मधुरां स्फुटविकटां तथात्मसात्कृतकरणीयविषयाम् । निर्यामकःकथां कथयेत् shru(स्म्)तिस्म्न्वाह्र्न्न्हेतोः॥ मू. (357) इहलोए परलोए नाणचरणदंसणंमि य अवायं । दंसेइ नियाणम्मि य मायामिच्छ्त्त्स्ल्लेन्न्ण्॥ छा. छा. Page #351 -------------------------------------------------------------------------- ________________ छा. 348 मरणसमाधि-प्रकिर्णकंसूत्रम् 357 छा. इहलोके परलोके ज्ञाने चरणे दर्शने च (कर्मणः) अपायं दर्शयति निदाने च मायामिथ्यात्वशल्ययोश्च । / मू. (358) बालमरणे अवायं तह य उवायं अबाल्म्र्न्न्म्मि। उस्सासरज्जुवेहाणसे य तह गिद्धपट्टे y॥ छा. बालमरणेऽपायं तथा चोपाय्म्बाल्म्र्न्ने। उच्छ्वास (रोध)रज्जुवैहायसेषु च तथा गृध्रपृष्ठे च । / मू. (359) जह य अनुडुयसल्लो ससल्लमरणेण कै म्रून्न्ण्। दसणनाणविहूणो मरंतिअसमाहिमरणेणं ॥ यथा चानुध्धृतशल्यः सशल्यमरणेन केचिन्मृत्वा । दर्शनज्ञानविहीना म्रियतेऽसमाधिमरणेन ॥ मू. (360) जह सायरसे गिद्धा इथिअहंकारपावसुयमत्ता । __ ओसन्नबालमरणा भमंति संसारकंतारं ॥ यथा सातरसयोद्धाः ruhyhngkaarpaapshrutmttaaH| बाहुल्येन बालमरणा भ्राम्यन्ति संसारकान्तारे । / मू. (361) अह मिच्छत्त ससल्ला मायासल्लेण जह ससल्ला य । जह य नियाण ससल्ला मरंति असमाहिमरणेणं ॥ छा. अथ मिथ्यात्वेन सशल्या मायाशल्येन यथा सशल्याश्च । यथा च निदानेन सशल्या म्रियन्तेऽसमाधिमरणेन ॥ मू. (362) जह वेयणावसट्ठा मरंति जह केइ इंदियवसट्टा । जह य कसायवसट्टा मरंति असमाहिमरणेणं । / छा. यथा वेदनावशार्ता म्रियन्ते यथा केचिदिन्द्रियवशार्ताः । यथा च कषायवशार्ता म्रियन्तेऽसमाधिमरणेन ॥ मू. (363) जह सिद्धिमग्ग दुग्गइसग्गग्गलमोडणाणि म्र्न्नान्नि। __ मरिऊण केइ सिद्धि उविंति सुसमाहिमरणेणं । छा. यथा सिद्धिमार्गे दुर्गतिस्वर्गार्गलामोटनानि मरणानि । मृत्वा केचित्सुसमाधिमरणेन सिद्धिमुपयान्ति । / मू. (364) एवं बहुप्पयारं तु अवायं उत्त्म्त्त्त्थ्काल्म्मि। दंसंति अवायण्णू सल्लुद्धरणे सुविहियाणं ॥ एवं बहुप्रकारं त्वपायमुत्तमार्थकाले दर्शयन्त्यपायज्ञाः शल्योद्धरणाय सुविहितानाम् ॥ मू. (365) दिति य सिं उवएसं गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगैं भयंतो संसारभयदुओ होइ । छा. ददति चैषामुपदेशं गुरवो नानाविधैर्हेतुभि । येन सुगतिं भजन् संसारभयद्रुतो भ्व्ति॥ Page #352 -------------------------------------------------------------------------- ________________ mU0 366 मू. (366) छा. पू. (367) छा. मू. (368) छा. पू. (369) छा. मू. (370) छा. मू. (371) छा. न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना) / / अनं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविज्जा । जं सुचिरेण वि मोचं देहे को तत्थ पडिबंधो ॥ अन्यदिदं शरीरं अन्योऽहमिति मनसि स्थापयेत् । यत्सुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः ॥ दूरत्थंपि विणासं अवस्सभावं उवट्ठियं जाण । जो अह वट्टै कालो अणागओ इत्थ आसिन्हा ॥ दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्त्तते कालोऽनागतोऽत्र चासीनस्य ॥ जं सुचिरेणवि होही अणावसं तंमि को ममीकारो । देहे निस्संदेहे पिएवि सुयणत्तणं नत्थि । / यत्सुचिरेणापि भविष्यति अवशं (शरीरं) तस्मिन् को ममीकारः । देहे निसंदेहं प्रियेऽपि सुजनत्वं नास्ति । / उवलद्धो सिद्धिपहो न य अनुचिण्णो पमायदोसेणं । हा जीव ! अप्पवेरिय ! न हु ते एयं न तिप्पिही । / उपलब्धः सिद्धिपथो न चानुचीर्ण प्रमाददोषेण । हा जीव ! आत्मवैरिन् ! नैव तवैतत्, न च तर्पयिष्यति ॥ नत्थि य ते संघयणं घोरा य परीसहा अहे निरया । मू. (372) छा. मू. (373) छा. न हु तेसु वेयणं खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिज्जं देणं मणसा एवं विचिंतिज्जा ॥ पू. (374) नैव तेषु वेदना खलु अहो ! चिरमिति दारुणं दुःखम् । सहनीयं देहेन मनसैवं च विचिन्तयेत् ॥ सागरतरणत्थमई इयस्स पोयस्स जए धूवे । जो रज्जु मुक्खकालो न सो विलंबत्ति कायव्वो । सागरतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये । यो मोक्षकालः स कर्त्तव्यः, न विलम्ब इति कर्त्तव्यः ॥ तिल्लविहूणो दीवो न चिरं दिप्पइ जगम्मि पच्चक्खं । न य जलरहिओ मच्छो जिऐ चिरं नेव पउमाई ॥ तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । संसारो य असारो ऐप्पमाओ अ तं जीव ! ॥ नास्ति च तव संहननं घोराश्च परीषहा अधो नरकाः । संसारश्चासारः अतिप्रमादश्च त्वं जीव ! / / कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमत्तेसु सया katto sukkho ya mukkho vA / / 349 Page #353 -------------------------------------------------------------------------- ________________ छा. 350 मरणसमाधि-प्रकिर्णकंसूत्रम् 374 क्रोधादयः कषायाः खलु बीजं संसारभैरवदुःखानाम् । तैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ॥ मू. (375) जाओ परव्वसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहुणा ताओ विचिण्तिजा। याः पारवश्येन संसारे वेदना घोराः। प्राप्ता नारकत्वेऽधुना ता विचिन्तय । / मू. (376) इण्हि सयं वसिस्स उ निरुवमसुक्खावसाणमुहदूयं । कल्लाणमोसहं पिब परिणामसुहं न तंदुक्खं ॥ छा. इदानीं स्ववशस्य तु निरुप्म्सौख्याव्सानुमुख्क्त्तुक्म्। कल्याणौषधं पिब परिणामसुखं न तद्दुखम् । / मू. (377) संबंधि बंधवेसु य न य अनुराओ खणंपि काय्व्यो। तेचिय hu~ti अमित्ता जह जणणी बंभदत्तस्स ॥ छा. सम्बन्धिबान्धवेषु च न चानुरागः क्षणमपि कर्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य । .मू. (378) __ वसिऊण व सुहिमज्झे वच्चै एगाणिओ इमो जीवो। मोत्तूण सरीरघरं जह कण्हो म्र्न्न्काल्म्मि॥ उषित्वा च सुहृन्मध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ मू. (379) इण्हि व मुहुत्तेणं गोसे व सुए व अद्धरत्ते वा। जस्सन नजइ वेला कदिवसंगच्छिई जीवो॥ छा. अधुना वा मुहूर्तेन प्रभाते वा श्वो वाऽर्द्धरात्रे वा। यस्य न ज्ञायते वेला क्व दिवसे गमिष्यति जीव्ः॥ मू. (380) एवमनुचिंतयंतो भावनुभावानुरत्त siyleso। taddivasa मरिउकामो व होइ झाणम्मि उज्जुत्तो॥ छा. एवमनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन् दिने मर्तु कामो वा ('पि) भवति ध्याने उद्युक्तः ॥ मू. (381) नरगतिरिक्खगईसु य माणुसदे वत्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अनुचिंतिज संथारे ॥ नरके तिर्यग्गतिषु च मानुषदेवत्वयोर्वसता यत्सुखदुःखं प्राप्तं तदनु चिन्तयेत् स्ण्चार्के। मू. (382) नरएसु वेयणाओ अनोवमा सीयुन्न्ह्वेरा(गा)o। कायनिमित्तं पत्ता अनंतखुत्तो भुविहो॥ छा. नरकेषु वेदना अनुपमाः शीतोष्णवैर जाताः। कायनिमित्तं प्राप्ता अनन्तकृत्वो भुविधाः॥ छा. Page #354 -------------------------------------------------------------------------- ________________ mU0383 351 मू. (383) मू. (384) (385) छा. मू. (386) मू. (387) देवत्ते माणुस्से पराहिओगत्तणं उवगएणं । दुक्खपरिक्केसविही अनंतखुत्तो समनुभूया ॥ देवत्वे मानुष्ये पराभियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः स्म्नुभूताः। भिनिदियपंचिंदियतिरिक्खकायम्मि नेग्स्ण्त्थान्ने। jammaNamaraNa'rahaTTaM अनंतखुत्तो गओ जीवो। भिन्नेन्द्रियपञ्चेन्द्रियतिर्यककायेऽनेकसंस्थाने । जन्ममरणारहट्ठमनन्तकृत्वो गतो जीव्ः॥ सुविहिय! अईयकाले अनंतकाएसु तेण जीवेणं । जम्मणमरणमनंतं बहुभवगहणं स्म्न्नुभूय्ण्॥ सुविहित ! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवग्रहणे समनुभूतम् । / घोरम्मि गब्भवासे क्ल्म्ल्ज्ण्बालसुइबीभ्च्छे। वसिओ अनंतखुत्तो जीवो कम्मानुभावेणं । / घोरे गर्भवासे कलिमलजम्बालाशुचिबीभत्से । उषितोऽनन्तकृत्वो जीवः कर्मानुभावेन । जोणीमुह निग्गच्छंतेण संसार इमे(रिमे)ण जीवेणं । रसियं ऐबीभच्छं क्द्दीक्द्दाह्ण्त्र्गेन्न्ण्॥ योनिमुखानिर्गच्छता संसारेऽनेन जीवेन्। रसितमतिबीभत्सं कटिकटाहान्तरगतेन । / जं असियंबीभच्छं असुईघोरम्मि गब्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मैं निवेसिज्जा । __ यदशितं बीभत्सं अशुचिघोरे ग्र्भ्वासे। तच्चिन्त यित्वा स्वयं मोक्षे मतिं निवेशयेत् ॥ वसिऊण विमानेसु य जीवो पसरंतमणिमऊहेसु । वसिओ पुणोवि सुच्चिय jonnishssNdhyaaresuN| उषित्वा विमानेषु च जीवः प्र्स्र्न्म्न्निम्यूर्खेस्सु। उषितः पुनरपि स एव योनिसहस्रन्धकारेषु । वसिऊण देवलोए निचुञ्जोए सयंपभे जीवो। वसइ जलवेगकलमलविउलवलयामुहे घोरे । उषित्वा देवलोके नित्योद्योते स्वयंप्रभे जीवः । वसति विपुलजलवेगकलिमलवलयामुखे घोरे ॥ वसिऊण सुर्न्रीस्र्चामीय्र्रिद्धिम्न्न्ह्र्घ्रेसु। वसिओ नरग निरंतरभयभेरवपंजरे जीवो । छा. मू. (388) मू. (389) छा. मू. (390) मू. (391) Page #355 -------------------------------------------------------------------------- ________________ 352 मरणसमाधि-प्रकिर्णकंसूत्रम् 391 छा. उषित्वा सुरनरेश्वरचामीकरऋद्धिमन्मनोहरगृहेषु । __उषितो नरके निरन्तरभयभैरवपञ्जरे जीवः । / मू. (392) वसिऊण विचित्तेसु अविमाणगणभवण सोभ्सिह्रेसु। वसइ तिरिएसु गिरिगुह्विव्र्म्हाक्ण्द्र्द्रीसु॥ छा. उषित्वा विचित्रेषु च विमानगणभवनेषु shobhitshikhressu| वसति तिर्यक्षु गिरिगुहाविवरमहाकन्दरदरीषु ॥ मू. (393) भुत्तूणवि भोगसुहं सुरनरखयरेसु पुण पमाएणं । पियै नरएसु भेर्व्क्ल्ण्त्तुत्ण्ब्पान्नाई॥ छा. भुक्त्वाऽपि भोगसुखं सुरनरखचरेषु पुनः प्रमादेन । पिबति नरकेषु भैरवकलकलायमानत्रपुताम्रपानानि । / मू. (394) सोऊण मुइयणरवैभवे ajysddmNglrvoghN| सुणै नरएसु दुहपरं अक्क्ण्दुद्दाम्स्द्दाई॥ छा. श्रुत्वा मुदितनरपतिभवे च जयशब्दमङ्गलरवौघम् । श्रृणोति नरकेषु दुःखकरान् आक्रन्दोद्दामशब्दान् । / मू. (395) निहण हण गिण्ह दह पय उब्बंध पबंध बंध रुद्घाहिण्। ___ फाले लोले घोले थूरे खारेहिं से गत्तं ॥ छा. निजहि जहि गृहाण दह पच उद्बन्धय प्रबन्धय बधान रुद्धि स्फाटय लोलय घोलय स्थूरय क्षारैस्तस्य गात्रं । / मू. (396) वेय्र्न्निखार्क्लिम्ल्वेस्ल्ल्ण्कुस्ल्क्र्क्य्कुलेसु। वसिओ नरएसु जीवो hnnhnnghnnghorsddesuN| छा. वैतरणिक्षारकलिमलविविधशल्यकुशल(अंकुश)क्रकचाकुलेषु । उषितो नरकेषु जीवो हनहनघनघोरशब्देषु ॥ mU. (397) tiriesu va bhervsddpkkhnnprpkkhnncchnnsesu| vasio उब्वियमाणो जीवो कुडिलम्मि संसारे । / तिर्यक्षु च भैरवशब्दपक्षणपरिपक्षणतक्षणशतेषु । उषित उद्विजन् जीवः कुटिले संसारे ॥ मू. (398) मणुयत्तणेवि बहुविहविणिवायसहस्सभेसणघणम्मि । भोगपिवासाणुगओ वसिओ भयपंजरे जीवो ॥ मनुजत्वेऽपि bhuvidhvinipaatshsrghnbhiissnne| भोगपिपासानुगत उषितो भयपञ्जरे जीव्ः॥ मू. (399) वसियं दरीसु वसियं गिरीसु वसियं समुद्दमज्झेसु । रुक्खग्गेसु य वसियं संसारे संसरंतेणं ॥ छा. उषितं दरीषु उषितं दरीषु उषितं गरिषु उषितं समुद्रमध्येषु । वृक्षाग्रेषु चोषितं संसारे संसारता । / ना Page #356 -------------------------------------------------------------------------- ________________ mU0 400 मू. (400) छा. मू. (401) छा. मू. (402) छा. मू. (403) छा. मू. (404) छा. पू. (405) छा. मू. (406) छा. पू. (407) छा. मू. (408) पीयं थणाच्छीरं सागरसलिलाओ बहुयरं हुज्जा । संसारम्मि अनंते माईणं अन्नमन्नाणं ॥ पीतं स्तनक्षीरं सागरसलिलाद्बहुतरं भवेत् । संसारेऽनन्ते मातॄणामन्यान्यासाम् ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुज्जा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ नयनोदकमपि तासां सागरसलिलाद्बहुतरं भवेत् । गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विज्जए दुक्खं । तम्हा जरमरण करं छिंद ममत्तं सरीराओ । / नास्ति भयं मरणसमं जन्मसदृशं न विद्यते दुःखम् । तस्माज्जरामरणकरं छिन्द्धि ममत्वं शरीरात् ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति निच्छियमईओ । दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ । / अन्यदिदं शरीरं अन्यो जीव इति निश्चितमतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ॥ जावैयं किंचि दुहं सारीरं माणसं च संसारे । पतो अनंतखुत्तो कायस्स ममत्तदोसेणं ॥ यावत्किश्चिद्दुखं शारीरं मानसं च संसारे । प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ तम्हा सरीरमाई अब्भितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय ! जै इच्छसि मुच्चिउ दुहाणं । / तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरवशेषं (आश्रित्य ) / छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्तुम् ॥ सव्वे उवसग्ग परीसहे य तिविहेण निज्जिणाहि लहु । एएसु निज्जिए होहिसि आराहओ मरणे । / सर्वानुपसर्गान् परीषहांश्च निर्जय त्रिविधेन लघु । एतेषु निर्जितेषु भविष्यस्याराधको मरणे ॥ माहु यसरीरसंताविओ अ तं झाहि अट्टरुद्दाइं । सुवि रूवियतिंगेवि अट्टरुद्दाणि रूवंति । / माच शरीरसंतापितश्च त्वमार्त्तरौद्रे ध्याय । सुष्ट्ववपि निरूपिलिङ्गन् आर्त्तरौद्रे रोदयतः ॥ मित्तसुयबंधवाइसु इट्ठानिट्ठेसु इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायव्वो । 14 23 353 Page #357 -------------------------------------------------------------------------- ________________ 354 छा. मू. (409) छा. पू. (410) छा. मू. (411) छा. मू. (412) छा. मित्रसुतबान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु । रागो वा द्वेषो वा ईषदपि मनसा न कर्त्तव्यः ॥ रोगायंकेसु पुणो विउलासु य वेयणासुइन्नासु । सम्मं अहियासंतो इणमो हियणए चिंतिज्जा । / रोगातङ्केषु पुनर्विपुलासु च वेदनासूदीर्णासु । सम्यगध्यसयन् इदं हृदयेन चिन्तयेत् ॥ बहुपलियसागराई सङ्घाणि मे नरयतिरियजाईसुं । किं पुण सुहावसाणं इणमो सारं नरदुहंति । / बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु सोढानि किं पुनः सुखावसानमिदं सारं नरदुःखमिति । / सोलस रोगायंका सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ सामण्णधरं उवगएणं । / षोडश रोगातङ्काः षोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥ तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं । तिलच्छित्तलावगा इव आयंका विसहियव्वाओ । / मू. (413) ST. मू. (414) छा. मू. (415) छा. मू. (416) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 408 तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलावका इव आतङ्का विसोढव्याः । / पारियव्वायगभत्तो राया पट्ठीइ सेट्ठिणो मूढो । अक्षुण्हं परमन्नं दासी य सुकोवियमणुस्सा ॥ परिव्राडभक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः । अत्युष्णं परमान्नमदात् सुकोपितमनुष्यात् ॥ सा य सलिलुल्ललोहियमंसवसापेसिथिग्गलं धित्तुं । उप्पइया पट्टीओ पाई जह रक्खसवहुव्व ॥ सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः ॥ तेण य निव्वेएणं निग्गंतूणं तु सुविहियसगासे । आरुहियचरित्तभो सीहोरसियं समारूढो । तेन च निर्वेदेन निर्गत्य तु सुविहितसकाशे । आरूढचारित्रभरः सिंहोरस्यं समारूढः ॥ तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो । वोसिरै थिरपइन्नो सव्वाहारं महतणू य ॥ तस्मिंश्च महीधररशिखरे शिलातले निर्मले महाभागः । व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनुं च ॥ Page #358 -------------------------------------------------------------------------- ________________ mU0 417 मू. (417) छा. मू. (418) छा. मू. (419) खजंतोवि न कंपइ कम्मविवागं गणेमाणो ॥ मशकैर्मक्षिकामिश्च कीटिकाभिरपि मांससंप्रलग्नाभिः । खाद्यमानोऽपि न कम्पते कर्मविपाकं गणयन् ॥ रत्तिं च पयैविहसियसियालियाहिं निरनुकंपाहिं । उवसग्गिज्जइ धीरो नानाविहरूवधाराहिं । / रात्रौ च प्रकृतिविहसितश्र गालिकाभिर्निरनुकम्पाभिः । उपसर्ग्यते धीरो नानाविधरूपधारिणीभिः ॥ चिंतेइ य करवयासिपंजरखग्गमुग्गरपहाओ । इणणो न हु कट्ठयरं दुक्खं निरयग्गिदुक्खाओ । / चिन्तयति च खरक्रकचासिपञ्जरखङ्गमुद्गरप्रहारात् । इदं नैव कष्टकरं दुःखं नरकाग्निदुःखाच्च ॥ एवं च गओ पक्खो बीओ पक्खो य दाहिणदिसाए । अवरेणवि पक्खोव य समैक्कं तो महेसिस्स । / एवं च गतः पक्षो द्वितीयः पक्षश्च दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिक्रान्तो महर्षे ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहै । पडिओ य दुमासंते नमोत्ति वोत्तुं जिणिंदाणं ॥ तथोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते । पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ॥ मू. (424) कंचणपुरम्मि सिट्ठी जिनधम्मो नाम सावओ आसी । तस्स इमं चरियपयं तौ एयं कित्तिम मुनिस्स । / काञ्चनपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतच्चरितपदं तत् एतत्कृ त्रिममुनेः ॥ जह तेण वितथमुणिणा उवसग्गा परमदूसहा सहिया । तह उवसग्गा सुविहिय ! सहियव्वा उत्तमट्ठमि । / छा. मू. (420) छा. मू. (421) छा. मू. (422) छा. पू. (423) छा. छा. तिविहोवसग्ग सहिउं पडिमं सो अद्धमासियं धीरो । ठाइ य पुव्वाभिमुह उत्तमधीसत्तसंजुत्तो ॥ त्रिविधोपसर्गान् सहित्वा प्रतिमां सोऽर्द्धमासिकीं धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्वसंयुक्तः । / साय पगतंतलोहियमेयवसामंसलपरी (लंघरा) पट्ठी । खज्जइ खगेहिं दूसहनिसट्ठचंचुप्पहारेहिं ॥ सा च प्रगलद्रुधिरमेदवशामांसव्याप्ता पृष्ठिः । खाद्यते खगैः निसृष्टदुःसहचञ्चुप्रहारैः ॥ मसएहिं मच्छियाहि य कीडीहिवि मंससंपलगाहिं । पू. (425) 355 Page #359 -------------------------------------------------------------------------- ________________ 356 मरणसमाधि-प्रकिर्णकंसूत्रम् 425 छा. यथा तेन वितथमुनिना उपसर्गा परमदुष्कराः सोढाः । तथोपसर्गा सुविहित ! सोढव्या उत्तमार्थे । / मू. (426) निफेडियाणि दुन्निवि सीसावेढेण जस्स अच्छीणि । न य संजमाउ चलिओ मेअज्जो मंदरगिरिव्व ॥ छा. निष्काशिते द्वे अपि शिरसावेष्टेन य्स्याक्स्सिन्नी। न च संयमाचलितो मेतार्यो मन्दरगिरिरिव ॥ मू. (427) जो कुंचगावराहे पाणिदया कुंचगंपि नाइक्खे । जीवियमणुपेहंतं मेयजरिसिं नमसामि ॥ छा. यः क्रौञ्चकापराधे प्राणिदयायाः क्रौञ्चकमपि नार्व्य्त्। तं समयजीवितमनुप्रेक्षमाणं मेतार्यर्षि नमस्यामि । मू. (428) जो तिहिं पएहिं धम्मं समैगओ संजमं समारूढो । ____उवसमविवेगसंवर चिलाइपुत्तं न्म्सामि॥ यस्त्रिभिः पदैर्धर्म समधिगतः संयमंच समारूढः । उपशमविवेकसंवरैस्तं चिलातीपुत्रं नमस्यामि । / सोएहिं ऐगयाओ लोहियगंधेण जस्स कीद्दीओ। खायंति उत्तमंगं तंदुक्करकारयं वंदे । / श्रोतोभिरभिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमाङ्गं तंदुष्करकारकं वन्दे । / मू. (430) देहो पिपीलियाहिं चिलाइपुत्तस्स चालणिव्व को। तनुओवि मनपओसो न य जाओ तस्स तानुव्रिण्॥ देहः पिपीलिकाभिश्चिलातीपुत्रस्य चालनीव कुत्ः। तुनकोऽपि मनःप्रद्वेषो न च जातस्तस्य तासामुपरि ॥ म. (431) धीरो चिलाइपुत्तो मूइंगलियाहिं चालिणिव्व को। धारा चिलाइपुत्ता मूगलिया न य धम्माओ चलिओ तंदुक्करकारयं वंदे ॥ धीरश्चिलातीपुत्रः पिपीलिकाभिश्चालनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे । / गयसुकुमालमहेसी जह दड्डो पीवणंसि स्सुरेन्न्ण्। नय धम्माओ चलिओ तंदुक्करकारयं वंदे ॥ गजसुकुमालमहर्षिर्यथा दग्धः पितृवने श्वशुरेण । नच धर्माच्चलितस्तं दुष्करकारकं वन्दे ॥ मू. (433) जह तेन सो हुयासो सम्मं ऐरेगदूसहो shio। तह सहियव्वो सुविहिय! उवसग्गो देहदुक्खं च ॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोढव्यः सुविहित ! उपसर्गो देहदुःखं च । / छा. छा. छा. Page #360 -------------------------------------------------------------------------- ________________ mU0434 357 कमलामेलाहरणे सागरचंदो सुईहि न्भ्सेन्न्ण्। __आगंतूण सुरत्ता संपइ संपाइणो वारे । / छा. कमलामेलोदाहरणे सागरचन्द्रः सचिभि (मृतः)नभः सेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति ॥ मू. (435) जा तस्स खमा तैया जो भावोजा य दुक्करा प्द्दिमा। तं अणगार ! गुणागर तुमंपि हियएण चिंतेहि ॥ या तस्य क्षमा तदा यो भावो य च दुष्करा प्रतिमा । तद् अनगार! गुणाकर ! त्वमपि हृदयेन चिन्तय ॥ सोऊण निसासमए नलिनिविमाणस्स वण्णणं धीरो। संभरियदेवलोओ उज्जेणि अव्ण्तिसुकुमालो। छा. श्रुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । ___ संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः । / मू. (437) धित्तूण समणदिक्खं निय्मुझिय्स्व्व्दिव्वाहारो। बाहिं वंसकुडंगे पायवगमणं निवण्णो उ । छा. गृहीत्वा श्रमणदीक्षां नियमोज्झित सर्वदिव्य आहारः । ___ बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः । / मू. (438) वोसट्ठनिसटुंगो तहिं सो भुल्लुकियाइ खइओ उ । ___ मंदरगिरिनिक्कंपं तंदुक्करकारयं वंदे ॥ छा. निसहव्युत्सृष्टाङ्गस्तत्र सः श्रृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तंदुष्करकारकं वन्दे । / मू. (439) मरणंमि जस्स मुक्कं सुकुसुमगंधोदयं च देवेहिं । अजवि गंधवई सा तं च कुडंगीसरट्ठाणं ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमि) तच्च कुडङ्गेश्वरस्थानम् ॥ मू. (440) जह तेन तत्थ मुणिणा सम्मं सुमणेण इंगिणी तिन्ना। तह तूरह उत्तमट्टं तं च मने सन्निवेसेह । / यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे तच्च मनसि संनिवेशय । / मू. (441) जो निच्छएण गिण्हइ देहच्चाएविन अट्ठियं कुणै । सो साहेइ सकजं जह चंदवडिंसओ राया। यो निश्चयेन गृह्णाति देहत्यागेऽपि नास्थितिं क्रोति। स साधयति स्वकार्यं यथा चन्द्रावतंसको राजा । / दीवाभिग्गहधारी duushghnnvinnyniclngiNdo| जह सो तिन्नपइण्णो तह तूरह तुमं पइन्नमि । / छा. छा. Page #361 -------------------------------------------------------------------------- ________________ 358 मरणसमाधि-प्रकिर्णकंसूत्रम् 442 छा. दीपाभिग्रहधारी दुःसह(पाप)घनविनयननिश्चलनगेन्द्रः । यथा सतीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ मू. (443) जह दमदंतमहेसी पंडयकोरव मुनी थुय्ग्र्हिओ। आसि समो दुण्डंपि हु एव समा होह सव्वत्थ ॥ छा. यथा दमदन्तमहर्षि कौरवपाण्डवाभ्यां गर्हितस्तुतो मुनि । आसीढूयोरपि समः एवं समो भव सर्वत्र ॥ जह खंदगसीसेहिं सुक्क्म्हाझान्न्स्ण्सिय्मेहिण्। न कओ मनप्पओसो पीलिजंतेसु जंतंमि ॥ छा. यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनःप्रद्वेषो यन्त्रेण पीद्द्य्मानैः॥ मू. (445) तह धन्नसालिभद्दा अनगारा दोवि त्व्म्हिद्द्द्दीया। वेभारगिरिसमीवे नालंदाए समीवंमि ॥ छा. तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहर्द्धिको । वैभारगिरिसमीपे नालन्दायाः स्मीपे॥ मू. (446) जुअलसिलासंथारे पायवगमणं उवगया जुगवं । ____ मासं अनूनगं ते वोसट्ठनिसट्ठसव्वंगा ॥ छा. शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तौ निसहव्युत्सृष्टसङ्गिअउ ॥ मू. (47) सीयायवझडियंगा लग्गुद्धियमंसहारुणि विणट्ठा । दोवि अनुत्तरवासी महेसिण रिद्धिस्ण्प्न्न्न्ना॥ छा. शीतातपक्षपिताङ्गौ लग्नोद्ध त(भग्नास्थि)मांसस्नायुको विनष्टौ द्वावपि अनुत्तरवासिनौ महर्षी ऋद्धिसंपन्नौ जातौ । / मू. (48) अच्छेरयं च लोए ताण तहिं देवयानुभावेणं । अज्जवि अट्ठिनिवेसं पंकिव्व सनामगा हत्थी । छा. आश्चर्यं च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि पङ्के इवास्थिनिवेशं स्वनामको हस्तिनौ (विद्येते)| मू. (449) जह ते समंसचम्मे dubalavilaggevi no syNcliyaa| taha ahiyAseyavvaM gamaNe thevaMpimaM dukkhN|| छा. यथा तौ समांसचर्मणि दुर्बलविलग्नेऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ मू. (450) अयलग्गाम कुडुंबिय suriysydevsmnnysubhddaa| sabve u गया खमगं गिरिगुहनिलयन्नियच्छीय । / छा. अचलग्रामे कौटुम्बिकाः सुरतिकशतकद्देवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरिगुहानिलयेऽद्राक्षिषुः । / Page #362 -------------------------------------------------------------------------- ________________ mU0451 359 मू. (451) ते तंतवोकिलंतं वीसामेऊण विनयपुव्वागं । उवलद्धपुण्णपावा फासुयसुमहं करेसीह ॥ छा. ते तं तपःक्लाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमकार्षुरिह । / मू. (452) सुगहियसावयधम्मा जिनमहिमाणेसु जणियसोहग्गा । जसहरमुणिणो पासे निक्खंता तिव्व्स्ण्वेगा। छा. सुगृहीश्रावकधर्मा जिनमहिमसु जनितसौभाग्याः । यशोधरमुनेः पार्वे निस्स्क्रान्तास्तीव्र्स्ण्वेगाः॥ मू. (453) सुगिहियजिनवयणामयपरिपुट्ठा सीलसुरहिगंधट्ठा (द्दा)| ___ विहरिय गुरुस्सगासे जिन्व्र्व्सुपुज्ज्तित्थ्ण्मि॥ छा. सुगृहीतजिनवचनामृतपरिपुष्टाः शीलसुरभिगन्धाढयाः । विहृताः गुरुसकाशे जिनवरवासुपूज्यतीर्थे । / मू. (454) कणगावलिमुत्तावलिरयणावलिसीहकीलियकलंता । काही य ससंवेगा आयंबिलवड्डमाणं च ॥ छा. कनकावलीमुक्तावलीरत्नावलीसिंहनिष्क्रीडितानि कलयन्तः । अकार्युश्च ससंवेगा आचाम्लवर्द्धमानं च । / आसरिया य मनोहरसिहरंतरसंचरंतपुक्खरयं । आइकरचलणपंकयसिरसेवियमाल himvNtN॥ आश्रिताश्च मनोहरशिखरान्तरसञ्चरत्पुष्करकम् । आदिकरचरणपङ्कजसेवितशिरोमालं हिमवन्तम् । / मू. (456) र्म्न्निझ्र्य्त्रुव्र्प्र्हुअसिहिभ्म्र्म्हुय्रिविलोले। अमरगिरिविसयमणहरजिनवयणसुकाननुद्देसे ॥ छा. रमणीयद्रहतरुवरपरभृतशिखिभ्रमरमधुकरीविलोले । अमरगिरिविशदमनोहरजिनवच (भव)नसुकाननोद्देशे । / मू. (457) तंमि सिलायल पुहवी पंचवि देहट्ठिईसु मुन्निय्त्था। कालगया उववण्णा पंचवि अपराजियविमाणे ॥ छा. तस्मिन् शिलातले पञ्चापि पार्थिवदेहस्थितिषु ज्ञातार्थाः । कालगताः पञ्चाप्युत्पन्ना अपराजितविमाने । / (458) ताओ चइऊण इहं भारहवासे असेसरिउदमणा । पंडुनराहिवतणया जाया ज्य्ल्च्छिभ्त्तारा॥ छा. तस्माच्युत्वाइह भरतक्षेत्रेऽशेषरिपुदमनाः । पाण्डुनराधिपतनुजा जाता जयलक्ष्मीभरिः । / मू. (459) ते knnhbhrnnduushdukkhsmuppnntivvsNvegaa| सुट्टियथेरसगासे निक्खंता खायकित्तीया । Page #363 -------------------------------------------------------------------------- ________________ 360 छा. मू. (460) छा. मू. (461) छा. मू. (462) छा. पू. (463) छा. मू. (464) छा. पू. (465) छा. पू. (466) छा. मू. (467) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 459 ते कृष्णमरणदुः सहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ॥ जिट्ठो चौदसपुव्वी चौरो इक्कारसंगवी आसी । विहरिय गुरुस्सगासे जसपडहभरंजियलोया । / ज्येष्ठश्चतुर्दशपूर्वी चतस्र एकादशाङ्गविद आसन् । व्याहूषु गुरुसकाशे यशः पटहभ्रियमाणजीवलोकाः ॥ ते विहरिऊण विहिणा नवरि सुरट्ठ कमेण संपत्ता । सौं जिननिव्वाणं भत्तपरिन्नं करेसीय । / ते विहृत्य विधिना नवरं सौराष्ट्रं क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणं भक्तपरिज्ञामकार्षुश्च ॥ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ । सत्तुजयसेलसिहरे पाओवगओ गयभवोघो ॥ घोराभिग्रहधारी भीमः कुन्ताग्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादपोपगतो गतभवौघः । / पुव्वविराहियवंतरौवसग्गसहस्समारुयनगिंदो । अविकंपो आसि मुणी भाईणं इक्क पासम्मि ॥ पूर्वविराद्धव्यन्तरोपसर्गसहस्रमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्भ्रातृणामेकपार्श्वे ॥ दो मासे संपुणे सम्मं धीधणियबद्धकच्छाओ । ताव उवसग्गिओ सो जाव उ परिनिव्वुओ भगवं । / द्वौ मासी संपूर्णी सम्यग्धृतिबाढबद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्वृतो भगवान् । / सेसावि पंडुपुत्ता पाओवगया उ निव्वुया सव्वे । एवं धीसंपन्ना अन्नेवि दुहाओ मुच्छंति । / शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्येऽपि दुःखान्मुच्यन्ते ॥ दंडोव य अनगारी आयावणभूमिसंठिओ वीरो । सहिऊण बाणघायं सम्मं परिनिव्वुओ भगवं ॥ दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढ्वा बाणघातं सम्यक् परिनिर्वृतो भगवान् ॥ सेलम्मि चित्तकूडे सुकोसलो सुट्ठिओ उ प्द्दिमाए। नियजननीए खइओ वग्घीभावं उवगयाए । शैले चित्रकूटे सुकोशलः सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभामुपगतया ॥ Page #364 -------------------------------------------------------------------------- ________________ mU0468 361 छा. छा. मू. (170) छा. मू. (71) छा. मू. (72) पडि मायगओ अ मुनी लंबेसु ठिओ बहूसु त्थान्नेसुण्। तहवि य अकलुसभावो साहुखमा सव्वसाहूणं । प्रतिमागतश्च मुनिर्दूरदूरेषु स्थितो बहुषु स्थानेषु । तथाऽपि चाकलुषभावः सैव क्षमा सर्वसाधूनाम् । / पंचसयापरिवुडया वैररिसी पव्वए र्हाव्त्ते। मुत्तूण खुड्डगं किर अन्न गिरिमस्सिओ सुजसो । / पञ्चशतपरिवृतो वज्रर्षि पर्वते र्थाव्र्ते। मुक्त्वा क्षुल्लकं किल अन्यं गिरिमाश्रितः सुयशाः ॥ तत्थ य सो उवलतले एगागी धीर्निच्छ्य्मीओ। वोसिरिऊण सरीरं उण्हम्मि ठिओ वियप्पाणो । तत्र च स उपलतले एकाकी धीरनिश्चयमतिकः । व्युत्सृज्य शरीरमुष्णे स्थितो विदात्मा । / ता सो ऐसुकुमालो दिनयरकिरणग्गितावियसरीरो । हविपिंडुव्व विलीणो उववन्नो देव्लोय्म्मि। ततः सोऽतिसुकुमालो दिनकरकिरणाग्नितापितशरीरः । हविपिण्ड इव विलीन उत्पन्नो देवलोके । / तस्स य सरीरपूयं कासीय रहेहि लोगपाला u। तेन रहावत्तगिरी अज्जवि सो विस्सुओ लोए। तस्य च शरीरपूजामका-- र्थैर्लोक्पालाः। तेन रथावर्तगिरिरद्यापि स विश्रुतो लोके । / भगवंपि वैरसामी बीयगिरिदेवयाइ क्य्पूओ। संपूइओऽत्थ मरणे कुंजरभरिएण सक्केणं । / भगवानपि वज्रस्वामि द्वितीयगिरिदेवतया कृतपूजः । संपजितोऽत्र मरणे कारसहितेन (रथेन) शक्रेण ॥ पूइयसुविहियदेहो पयाहिणं कुंजरेण तं selN। कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो । पूजितसुविहितदेहः प्रदक्षिणां कुत्रेण तस्य शैलस्य । ___ अकार्षीत्सुरवरेन्द्रस्तस्मात्स कुन्य्ज्राव्र्त्त्ः॥ तत्तो य जोगसंगहौवहाणक्खाणयम्मि कोस्ण्बी। रोहगमवंतिसेणो रुज्झेइ मणिप्पभो भासो॥ ततश्च योगसङ्गहे उपधानाख्यान कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) / / धम्मगसुसीलजुयलं धम्मजसे तत्थ रण्णदेसम्मि । भत्तं पच्चस्खाइय सेलम्मि उ वच्छगातीरे ॥ मू. (173) मू. (74) छा. मू. (475) छा. मू. (476) Page #365 -------------------------------------------------------------------------- ________________ 362 मरणसमाधि-प्रकिर्णकंसूत्रम् 476 छा. धर्माचार्यसुशीयुगलं धर्मयशास्तत्रारण्डदेशे । भक्तं प्रत्याख्याय शैले तु वत्सकातीरे (स्थित्ः)| मू. (77) निम्ममनिरहंकारो एगागी सेल्क्ण्द्र्सिलाए। कासीय उत्तमढे सो भावो सव्वसाहूणं । / छा. निर्ममनिरहङ्कार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थं स भावः सर्वसाधूनाम् । / मू. (178) उण्हम्मि सिलावट्टे जहतं अरहण्णएण सुकुमाल्ण्। विग्घारियं सरीरं अनुचिंतिजा त्मुच्छाह्ण्॥ उष्णे शिलापट्टे यथाऽर्हनकेन सुकुमालं तत् । द्वावितं शरीरं तमुत्साहमनुचिन्तयेत् । / मू. (79) गुब्बर पाओवगओ सुबुद्धिणा निग्घिणेण चान्न्क्को। दवो न य संचलिओ साहु धिई चिंतणिज्जा u॥ छा. करीषे पादपोपगतः सुबुद्धिना निघृणेन चाणक्यः । दग्धो न च संचलितः सैव dhRtishcintniiyaa|| मू. (480) जह सोऽवि सप्पएसी वोसट्ठनिसिठ्ठचत्तदेहो उ । वंसीपत्तेहिं विनिग्गएहिं आगास्मुक्खित्तो॥ यथा सोऽपि सप्रदेशी व्युत्सृस्स्त्त्निसृस्स्त्त्क्त्देह्स्तु। वंशीपत्रैर्विनिर्गतैराकाश उत्क्षप्तः ॥ मू. (481) जह सा बत्तीसघडा वोस्त्त्त्थ्निस्त्त्त्त्च्त्त्देहागा। धीरा वाएण उ दीवएण विगलिम्मि ओलैया । / यथा सा द्वात्रिंशद्धटा व्युत्सृष्टनिसृष्टत्यक्तदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना । / मू. (482) जंतेण करकएण व सत्थेहिं व सावएहिं विविहेहिण्। देहे विद्धस्संते ईसिपि अकप्पणारु (झ)मणा । / यन्त्रेण क्रकचेन वा शस्त्रैर्वा श्वापदैर्विविधैः । देहे विध्वस्यमाने ईषदपि असत्कल्पनाक्षपणा (अनारूढासन्मनःकल्पना) ॥ मू. (483) पडिनीययाइ केसिं चम्मंसे खीलएहिं निह्न्नित्ता। महुघयमक्खियदेहं पिवीलियाणं तु दिजाहिं । छा. (केचित्) प्रत्यनीकतया केषाञ्चिच्चर्मीशे कील्कानिह्त्य्। मधुघृतम्रक्षितदेहं पिपीलिकाभ्यो दद्यात् (अदुः) / मू. (484) जेण विरागो जायै तंतं सव्वायरेण करणिज्जं । सुब्बइ हु ससंवेगो इत्थ इलापुत्त्दित्तुण्तो॥ छा. येन विरागो जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः । / छा. Page #366 -------------------------------------------------------------------------- ________________ 363 mU0485 मू. (485) समुइण्णेसु य सुविहिय! घोरेसु परीसहेसु सहणेणं । सो अत्यो सरणिज्जो जोऽधीओ उत्तरज्झयणे । छा. समुदीर्णेषु च सुविहित ! धोरेषु परीषहेषु सहनाय. सोऽर्थ स्मरणीयो योऽधीत उत्त्राध्य्य्नेस्सु॥ मू. (486) उज्जेणि हस्थिमित्तो सत्यसमग्गो वणम्मि क्त्त्त्तेन्न्ण्। पायहरोसंवरण चिल्लगभिक्खा वन सुरेसुण्। उज्जयिन्यां हस्तिमित्रः सार्थसमग्रो वने काष्ठे (कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा वने सुरेण ॥ मू. (487) तत्थेव य धनमित्तो चेल्लगमरणं नईइ त्न्न्हाए। nicchiNNesa'najaMta विंटियविस्सारणं कासि ॥ तत्रैव च घनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व ज्ञानमानं विण्टिकाविस्मरणमकार्षीत् । / मू. (488) मुनिचंदेण विदिन्नस्स रायगिहि परीसहो म्हाघोरो। जत्तो हरिवंसविहूसणस्स वुच्छ जिणिंदस्स ॥ छा. राजगृहे (मन्दिरे) (तत्र) महाघोरः परीषहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेन्द्रस्य यत्र वसनं ॥ मू. (489) रायगिहनिग्गया खलु पडिमापडिवनगा मुनी चुरो। सीयविहूय कमेणं पहरे पहरे गया सिद्धिं ॥ राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे 2 सिद्धिं गताः । / मू. (490) उसिणे tagara'rahannaga चंपा मसएसु सुम्न्न्भ्द्द्रिसी। खमसमण अजरक्खिय अचेल्लय यत्ते अ उज्जेणी । / छा. उष्णे तगरायामर्हन्नकश्चम्पायां मशकेषु सुमनोभद्र ऋस्सिः। क्षमाश्रमणा आर्यरक्षिता अचेलकत्वे उज्जयिन्याम् । / मू. (491) अरईय जाइसूकरो (मूओ) भव्वो अदुल्ह्बोहीओ। __कोसंबीए कहिओ इत्थीए थूलभद्दरिसी ॥ अरतौ च जातिसूकरो मूको भव्यश्च दुर्लभो बोधिः । कौशाम्ब्यां कथितः स्त्रियां स्थूलभद्र ऋषिः । / मू. (492) कुल्लैरम्मि य दत्तो चरियाइ परीसहे स्म्क्खाओ। सिट्ठिसुयतिगिच्छणणं अंगुलदीवो य वास्म्मि। छा. कुल्लकिरे च दत्तश्चर्यायाः परीषहे स्माख्यात्ः। श्रेष्ठिसुतचिकित्सनमङ्गुलदीपश्च व्र्स्स्न्ने॥ मू. (493) गयपुर कुरुदत्तसुओ निसीहिया अडविदेस प्द्दिमाए। गाविकुविएण दडो गयसुकुमालो जहा भगवं । / छा. Page #367 -------------------------------------------------------------------------- ________________ छा. 364 मरणसमाधि-प्रकिर्णकंसूत्रम् 493 गजपुरे करुदत्तसुतो नैषेधिक्यामटवीदेशे प्र्तिम्या। गोहेरकेण दग्यो गजसुकुमालो यथा भगवान् । / (494) तो(दो) अनगारा धिज्जाइयाइ कोसंबि सोम्द्त्ताई। ___ पाओवगयाणदिणेसिजाए सागरे छूढा ॥ द्वौ अनगारौ धिग्जातीयौ कौशाम्ब्यां सोमदत्तादी । पादपोपगतौ नदीनैषेधिक्यां सागरे क्षिप्तौ । / महुराइ महुरखमओ अक्कोसपरीसहे उ स्विसेसो। बीओ रायगिहम्मि उ अज्जुणमालारदिटुंतो । छा. मथुरायां मथुरः क्षपक आक्रोशपरीषहे तु सविशेषः । द्वितीयो राजगृहेऽर्जुनमालाकारीदृष्टान्तः । / कुंभारकडे नगरे खंदगसीसाण ज्ण्त्पील्न्न्या। एवंविहे कहिज्जइ जह सहियं तस्स सीसेहिं । कुम्भकारकटे नगरे स्कन्धकशिष्याणां य्न्त्र्पील्ना। __एवंविधे कथ्यते यथा सोढं तस्य शिष्यैः । / मू. (497) तह झाणनाणवु(जु)त्तंगीए संठि(पहियस्स समुयाणं । तत्तो अलाभगंमि उ जह कोहं निजिणे क्न्न्हो॥ छा. तथा ध्यानज्ञानयुक्तस्य गीतार्थस्य समुदाने संप्रस्थितस्य । ततोऽलाभे तु यथा क्रोधं निर्जैस्सीत्कृस्स्न्न्ः॥ मू. (498) किसिपारासरढंढो बीयं तु अलाभगे उदाहरणं । कण्हबलभद्दमन्नं चइऊण खमन्निओ सिद्धो । कृषिपारासरढण्ढो द्वितीयमलाभके उदाहरणम् । कृष्णबलभद्रकमन्यत् त्यक्त्वा क्षमान्वितः सिद्धः । / महुरा जियसत्तुसुओ अणगारो कालवेसिओ roge। moggallaselasihare khaio kila स्र्सियालेन्न्ण्॥ छा. मथुरायां जितशत्रुसुतोऽनगारः कालवैशिको रोगे। मौद्गल्यशैलशिखरे खादितः किल शरश्रृगालेन । / मू. (500) सावत्थी जियसत्तूतणओ निक्खमण पडिम त्न्न्फासे। वीरिय पविय विकंचण कुसलेसणकड्ढणासहणं । छा. श्रावस्त्यां जितशत्रुतनयो निष्क्रमणं प्रतिमा तृणस्पर्शे । प्रापिते वीर्ये विकिञ्चनं कुशश्लेषणं कर्षणं सहनम् । / मू. (501) चंपासुनंदगं चिय साहुदुगुंछाइ jllkhurNge। कोसंबि जम्मनिक्खमण वेयणं साहुप्द्दिमाए। छा. चम्पायां नन्दकः साधुजुगुप्सायां जल्लप्रचुराङ्गे कौशाम्ब्यां जन्म निष्क्रमणं वेदनं साधुप्र्तिमायाम्॥ (499) Page #368 -------------------------------------------------------------------------- ________________ mU0402 365 छा. मू. (502) महुराइ इंददत्तो सक्कारा पायथ्यणे स्द्द्द्धो। पन्नाइ अजकालग सागरखमणो य दित्तुण्तो॥ छा. मथुरायामिन्द्रदत्तः असत्कारः पादपीलने श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृस्स्त्तान्त्ः॥ मू. (503) नाणे असगडताओ खंभगनिधी अनहियासणे भद्दो । दसणपरीसहम्मि उ आसाढभूई उ आय्रिया॥ छा. ज्ञानेऽशकटातातः स्तम्भनिधिरन्ध्यासने स्थूलभद्रः । ___ दर्शनपरीषहे तुआषाढभूतय आचार्या । / मू. (504) चरियाए मरणम्मि उ समुइण्णपरीसहो मुनी एवं । भाविज निउणजिणमयौवएससुईइ अप्पान्न्ण्॥ चर्यायां मरणे तु समुदीर्णपरीषहो मुनि एवं । भावयेत् निपुण जिनमतोपदेशश्रुत्याऽऽत्मानम् । / मू. (505) उम्मग्गसंपयायं मणहत्थं विसयसुमरियमणंतं । नाणंकुसेण धीरो धरेइ दित्तंपिव गइंदं । उन्मार्गसंप्रयातं मनोहस्तिनं स्मृतविषयमनन्तं । ज्ञानामुशेन धीरो धारयति हप्तमिव गजेन्द्रम् । / मू. (506) एए उ अहासूरा महिड्डिए को व भाणिउं सत्तो । किं वातिमूवमाए jingnndhrthercriesuN|| छा. एतांस्तु यथाशूरान् महर्द्धिकान् को वा भणितुं शक्तः । किं वाऽत्युपमया jingnndhrsthvircritessu|| mU. (507) किं चित्तं जै नाणी सम्मदिट्ठी करंति उच्छाहं । तिरिएहिवि दुरनुचरो केहिवि अनुपालिओ ध्म्मो॥ छा. किं चित्रं यदि ज्ञानिनः सम्यग्दृष्ट्यः कुर्वन्ति (धर्म) उत्साहं । तिर्यग्भिरपि दुरनुचरः कैश्चिदनुपालितो धर्मः । / मू. (508) अरुणसिहं दद्बणं मच्छो सण्णी म्हास्मुद्द्म्मि। हा न गहिउत्ति काले झसत्ति संवेगमावण्णो । अरुणशिखं दृष्ट्वा मत्स्यः संज्ञी महासमुद्रे हा! न गृहीत इति काले झटिति स्ण्वेग्माप्न्न्ः॥ मू. (509) अप्पाणं निंदतो उत्तरिऊणं mhnnvjlaao। सावजजोगविरओ भत्तपरिण्णं क्रेसीय्। आत्मानं निन्दयन् उत्तीर्य म्हार्न्न्व्ज्लात्। सावद्ययोगविरतो भक्तपरिज्ञामकार्षीत् ॥ मू. (510) खगतुंडभिन्नदेहो duushsuurggitaaviysriiro| कालं काऊण सुरो उववत्रो एव सहणिजं । छा. Page #369 -------------------------------------------------------------------------- ________________ 366 मू. (511) छा. मू. (512) छा. मू. (513) छा. मू. (514) मरणसमाधि-प्रकिर्णकंसूत्रम् 410 खगतुण्डभिन्नदेहो दुस्सहसूर्याग्नितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ॥ सो वानरजूहवई कंतारे सुविहयानुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ। स वानरयूथपति कान्तारे सुविहितानुक्म्प्या। भासुरवरबोन्दिधरो देवो वैमानिको जातः । / तं सीहसेनगयवरचरियं सोऊण दुक्करं र्न्ने। को हुणु तवे पमायं करेज जाओ म्न्नुस्सेसुण्। तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि प्रमादं कुर्यात् जातो मनुष्येषु ॥ भुयगपुरोहियडको राया मरिऊण स्ल्लिव्न्न्म्मि। सुपसत्थगंधहत्थी बहुभयगयभेलणो जाओ। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः । / सो सीहचंदमुनिवरपडिमापडिबोहिओ सुस्ण्वेगो। पाणवहालियचोरियाब्बंभपरिग्गह निय्त्तो॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतिबोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्त्ः॥ रागद्दोसनियत्तो छट्ठक्खमणस्स पारणे ताहे । आससिऊणं पंडं आयवतत्तं जलं पासी॥ रागद्वेषनिवृत्तः षष्टक्षपणस्य पारणे त्दा। आश्वास्यात्मानमातपतप्तं ज्ल्म्पात्॥ खमगत्तणनिम्मंसो dhvnisirojaalsNtysriiro| vihariya appappANo muniuvaesaM viciNtNto|| क्षपकत्वेन निर्मासः dhmnishiraajaalsNttshriirH| व्यहार्षीदल्पप्राणो मुन्युपदेशं विचिन्तयन् ॥ सो अन्नया निदाहे पंकोसन्नो वणं निरुत्थारो। चिरवेरिएण दिट्ठो कुक्कुडसप्पेण घोरेन्न्ण्॥ सोऽन्यदा निदाधे पावसन्नो वने निरुत्साहः । चिरवैरिकेण दष्टः कुर्कुटसर्पण घोरेण ॥ जिनवयणमनुगुणितो ताहे सव्वं चुविहाहार्ण्। वोसिरिऊण गइंदो भावेण जिणे नमंसीय ॥ जिनवचनमनुगुणयन् तदा सर्वं चतुर्विधाहारं । व्युत्सृज्य गजेन्द्रो भावेन जिनाननंसीत् ॥ मू. (515) मू. (516) छा. मू. (517) छा. मू. (518) छा. Page #370 -------------------------------------------------------------------------- ________________ mU0 419 मू. (519) छा. मू. (520) छा. मू. (521) छा. मू. (522) छा. मू. (523) छा. मू. (524) छा. यू. (525) छा. मू. (526) छा. तत्थ य वणयरसुरवरविम्हियकीरंतपूयसक्कारो । मज्झत्थो आसी किर कलहेसु य जज्जरिज्जूंतो । / तत्र च विस्मितव्यन्तरसुरवरक्रियमाणपूजासत्कारः । मध्यस्थ आसीत् किलकलमैश्च जर्जरीक्रियमाणः ॥ सम्मं सहिऊण तओ कालगओ सत्तमंमि कप्पम्मि । सिरितिलयम्मि विमाणे उक्कोसठिई सुरो जाओ । / सम्यक् सोवा ततः कालगतः सप्तमे कल्पे । श्रीतिलके विमाने उत्कृष्टस्थिति सुरो जातः ॥ सुयदिट्ठिवायकहियं एयं अक्खाणयं निसामित्ता । पंडियमरणम्मि मैं दढं निवेसिज्ज भावेणं । / दृष्टिवादश्रुतकथितमेतदाख्यानकं निशम्य पण्डितमरणे ढां मतिं भावेन निवेशयेत् ॥ जिणवयणमनुस्सट्ठा दोवि भुयंगा महाविसा घोरा । कासीय कोसियासय तनूसु भत्तं मुइंगाणं ॥ अनुसृष्टजिनवचनौ द्वावपि भुजङ्गी महाविषी घोरौ । अका कौशिका श्रमे तनुभ्यां विपीलिकानां भक्तम् ॥ एगो विमाणवासी जाओ वरविज्ज पंजरसरीरो । बीओ उ नंदनकुले बलुत्ति जक्खो महडिओ । / एको विमानवासी जातो वरविद्युत्पिञ्जरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्द्धिकः । / हिमचूलसुरुप्पत्ती भद्दगमहिसी य थूलभद्दो य । वेरोसवसमे कहणा सुरभावे दंसणे खमणो ॥ हिमचूलसुरोत्पत्तिर्भद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक् ॥ बावीसमानुपुव्विं तिरिक्खमणुयावि भेसणट्ठाए । विसयानुकंपरक्खण करेज देवा उ उवसग्गं ॥ द्वाविंशतिमानुपूर्व्या ( चिन्तय) तिर्यङ्गनुष्या भापनार्थं विषयानुकम्पापत्यरक्षणार्थं कुर्युर्देवास्तूपसर्गम् ॥ संघयणधिईजुत्तो नवदसपुच्ची सुएण अंगा वा । इंगिणि पाओवगमं पडिवञ्जइ एरिसो साहू । / संहननधृतियुक्तो नवदशपूर्वी श्रुतेनाङ्गेन वा । इङ्गिनीं पादपोपगमनं प्रतिपद्यते ईशः साधुः । / निच्चल निप्पडिकम्मो निक्खिवए जं जहिं जहा अंगं । एयं पाओवगमं सनिहारिं वा अनीहारिं । / अपि पू. (527) 367 Page #371 -------------------------------------------------------------------------- ________________ 368 छा. छा. मू. (528) पाओवगमं भणियं समविसमे पायवुव्व जह पडिओ । नवरं परप्पओगा कंपिज्ज जहा फलतरुव्व ॥ पादपोपगमनं भणितं समविषमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव । / तसपाणबीयरहिए विच्छिन्नवियारथंडिलविसुद्धे । एगंते निद्दोसे उविंति अब्भुज्जयं मरणं ॥ त्रसप्राणबीजरहिते विस्तीर्णे विचारस्थण्डिले विशुद्धे । एकान्ते निर्दोषे उपयान्त्यभ्युद्यतं मरणम् ॥ पुव्वभवियवेरेणं देवो साहरै कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि पाविज्जा ॥ पूर्वभविकवैरेण देवः संहरति कोऽपि पाताले । मास चरमशरीरो न वेदनां काञ्चित् प्राप्नुयात् ॥ उप्पन्ने उवसग्गे दिव्वे माणुस्सए तिरिक्खे अ । सव्वे पराजिणित्ता पाओवगया पविहरति । / उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । मू. (529) छा. सू. (530) छा. मू. (531) छा. पू. (532) छा. मू. (533) छा. मू. (534) छा. मू. (535) छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 427 निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिर्हारं वाऽनिर्हारम् ॥ सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति । / जह नाम जसी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो अन्नो देहुत्ति मनिज्जा । / यथा नाम असि कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ पुव्वावरदाहिणउत्तरेण वाएहिं आवडंतेहिं । जह नवि कंपइ मेरू तह झाणाओ नवि चलंति ॥ पूर्वापरदक्षिणोत्तरत्यैवतैरापतद्भिर्यथा नैव कम्पते मेरु तथा ध्यानान्नैव चलन्ति ॥ पढमम्मि य संघयणे वट्टंते सेलकुड्डुसामाणे । तेसिंपिय बुच्छेओ चौदसपुव्वीण वुच्छेए । प्रथमे च संहनने वर्त्तमाने शैलकुड्यसमाने । तथोरपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ॥ पुढविदग अगनिमारुयतरुमाइ तसेसु कोइ साहरै । वोसट्टचत्तदेहो अहाउअं तं परिक्खिज्जा । / पृथ्वीदकाग्निमारुततवर्वादिषु त्रसेषु च कोऽपि संहरति । व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी (प्रती) क्षेत ॥ Page #372 -------------------------------------------------------------------------- ________________ mU0 436 देवो नेहेण नए देवागमणं च इंदगमणं वा । जहियं इड्डी कंता सव्वसुहा हुंति सुहभावा ॥ देवः स्नेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धि कान्ता सर्वसुखा भवन्ति शुभभावाः । / उवसग्गे तिविहेवि य अनुकूले चेव तह य पडिकूले । सम्म अहियासंतो कम्मक्खयकारओ होइ । / उपसर्गास्त्रिविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति । / एवं पाओवगमं इंगिणि पडिकम्म वण्णियं सुत्ते । तित्थयरगणहरेहि य साहूहि य सेवियमुयारं । / एतत्पादपोपगनेङ्गिनी परिकर्म वर्णितं सूतरे । तीर्थकरगणधरैश्च साधुभिश्च सेवितमुदारम् ॥ सव्वे सव्वद्धाए सव्वन्नू सव्वकम्मभूमीसु । सव्वगुरु सव्वहिया सव्वे मेरुसु अहिसित्ता । / सर्वे सर्वाद्धायां सर्वज्ञाः सर्वकर्मभूमिषु । सर्वगुरवः सर्वहिताः सर्वे मेरुष्वभिषिक्ताः । / सव्वाहिवि लद्धीहिं सव्वेऽवि परीसहे पराइत्ता । सव्वेऽविय तित्थयरा पाओवगयाउ सिद्धिगया । / सर्वाभिरपि लब्धिभिर्युताः सर्वानपि परीषहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एव सिद्धिगताः ॥ अवसेसा अणगारा तीयपडुप्पन्न' णागया सव्वे । केई पाओवगया पच्चक्खाणिंगिणिं केई । / अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ॥ मू. (542) सव्वावि अ अज्जाओ सव्वेऽवि य पढमसंघयणवज्जा । सव्वे य देसविरया पच्चक्खाणेण य मरंति ॥ मू. (536) छा. मू. (537) छा. पू. (538) छा. मू. (539) छा. मू. (540) छा. मू. (541) छा. सर्वा अपि चार्या सर्वेऽपि च प्रथमसंहननवर्जा । सर्वे च देशविरताः प्रत्याख्यानेनैव म्रियन्ते ॥ मू. (543) सव्वसुहप्पभवाओ जीवियसाराओ सव्वजणिगाओ । आहाराओ रयणं न विज्जए उत्तमं लोए ॥ सर्वसुखप्रभवात् जीवितसारात्सर्व (व्यापार) जनकात् । आहारात् उत्तमं रत्नं लोके न विद्यते ॥ विग्गहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सव्वे सव्वावत्थं आहारे हुंति आउत्ता । / छा. छा. मू. (544) 14 24 369 Page #373 -------------------------------------------------------------------------- ________________ 370 मरणसमाधि-प्रकिर्णकंसूत्रम् 544 छा. विग्रहगतान् सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते। सर्वे सर्वावस्थासु आहारे आयुक्ता भवन्ति । मू. (545) तंतारिसगं रयणं सारंजं सव्वलोयरयणाणं । सव्वं परिचैत्ता पाओवगया पविहरंति ॥ छा. तत्ताशं रलं सारं यत्सर्वलोकरत्नानाम् । सर्वं परित्यज्य पादपोपगताः प्रविहरन्ति । मू. (546) एयं पाओवगमं निप्पडिकम्मं जिणेहिं पन्नत्तं । तंसोऊणं खमओ ववसायपरक्कमकुणै ॥ एतत् पादपोपगमं निष्प्रतिकर्म जिनैः प्रज्ञप्तम् । तच्छ्रुत्वा क्षपको व्यवसायपराक्रमं करोति ॥ मू. (547) धीरपुरिसपन्नते सप्पुरिसनिसेविए परमरम्मे । धन्ना सिलायलगया निरावयक्खा निवजंति ॥ छा. धीरपुरुषप्रज्ञप्तान् सत्पुरुषनिषेवितान् परमरम्यान् (भावान्) / धन्याः शिलातलगता निरपेक्षाः प्रपद्यन्ते । / मू. (548) सुव्बंति य अनगारा घोरासु भयाणियासु अद्द्वीसुण्। गिरिकुहरकंदरासु य विजणेसु य रुक्ख्हेद्धेसुण्। श्रूयन्ते चानगाराः घोरासु भयानकास्वटवीषु । गिरिकुहरकन्दरासु च विजनेषु च वृक्षाणामधस्तात् ॥ धीधणियबद्धकच्छा भीया ज्र्म्र्न्न्ज्म्म्न्न्स्यान्न्ण्। सेलसिलासयण्था साहति उ उत्त्म्त्त्त्थाई। छा. धृतिबाढबद्धकक्षा भीता जरामरणजन्मशतेभ्यः । शैलशिलाशयनस्थाः साधयन्त्येवोत्तमार्थम् ॥ मू. (550) दीवोदहिरण्णेसु य खयरावहियासु पुनरविय तासु । कमलसिरीमहिलादिसु भत्तपरिन्ना कया थीसु॥ द्वीपोदध्यरण्येषु च खेचरापहृताभिः पुनरपि च । तासु कमलश्रीमहिलादिभिर्भक्तपरिज्ञा कृता स्त्रीषु । / मू. (551) __ जै ताव साव्याकुल्गिरिक्ण्द्र्विस्म्क्द्द्ग्दुग्गासुण्। ___ साहिति उत्तमटुंधीधनियसहायगा धीरा ॥ छा. यदि तावत् श्वापदाकुलगिरिकन्दरविषमकटकदुर्गासु साधयन्त्युत्तमार्थं बाढं धृतिसहायका धीराः । / मू. (552) किं पुण अनगारसहायगेण अन्नुनसंगहबलेणं । परलोए य न सक्का साहेउं अप्पणो अटुं । छा. किं पुनरनगारसहायकेनान्योन्यसंग्रहबलेन । परलोकाय च न शक्यः साधुयितुमात्मनोऽर्थः । Page #374 -------------------------------------------------------------------------- ________________ mU0553 371 छा. मू. (553) समुइन्नेसु असुविहिय! उवसग्गमहब्भएसु विविहेसुण्। हियएण चिंतणिजं रयणनिही एस उव्स्ग्गो॥ समुदीर्णेषु च सुविहित ! उपसर्गमहाभयेषु विविधेषु । हृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः । / मू. (554) किंजायं जै मरणं अहं च एगाणिओ इहं पान्नी। वसिओऽहं तिरियत्ते बहुसो एगागिओ रन्ने । किं जातं यदि मरणं अहं चैकाकीह प्रान्नी। उषितोऽहं तिर्यक्त्वे बहुश एकाक्य्र्न्न्ये॥ मू. (555) vasiUNa'vi जणमज्झे वच्चै एगागिओ इमो जीवो। मुत्तूण सरीरघरं मच्चुमुहाकड्डिओ sNto॥ छा. उषित्वाऽपि जनमध्ये व्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृहं मृत्युमुखाकर्षितः स्न्॥ मू. (556) जह बीहंति अजीवि विविहाण विहासियाण एगागी। तह संसारगएहिं जीवेहिं विहेसिया अन्ने । / छा. यथा बिभ्यति च जीवा विविधेभ्यो विभीषिकाभ्य एकाकिनः । तथा संसारगतै वैर्बिभीषिका अन्याः । / मू. (557) सावयभयाभिभूओ बहूसु अडवीसु निर्भिरामास्। सुर्हिह्रिन्न्म्हिस्सूय्र्क्र्वोद्दिय्रुक्ख्छायासु॥ छा. श्वापदभयाभिभूतो बहुष्वटवीषु निरभिरामासु । र्थिक्(सुर्भि)hrinnmhissshuukrkhnndditvRksscchaayaasu|| mU. (558) gygvykhgggNddyvgdhtrcchcchbhllcriyaasu| bhllukikNkdiiviysNcrsbbhaavkinnnnaasuN| gjgvykhnggignnddkvyaaghrtrkssaacchbllcritaasu| zrRgAlakaGkadvIpikasadbhAvasaMcArakIrNAsu / / mU. (559) mttgiNdnivaaddiybhillpuliNdaavkuNddiyvnnaasuN| वसिओऽहं तिरियत्ते भीस्न्न्स्ण्सार्चार्म्मि॥ छा. मत्तगजेन्द्रनिपातितबिल्लपुलिन्द्रावकुण्टितवनासु (अत्त्वीस्सु)| उषितोऽहं तिर्यक्त्वे भीषणे स्ण्सार्चार्के। मू. (560) कत्थ य मुद्धमिगत्ते बहुसो अडवीसु प्यिविस्मासु। वग्घमुहावडिएणं रसियं ऐभीयहियएणं ॥ छा. क्वचित् मुग्घमृगत्वे बहुशोऽटवीषु प्र्कृतिविस्स्मासु। व्याघ्रमुखापतितेन रसितमतिभीतहृदयेन ॥ मू. (561) कत्थइ ऐदुप्पिक्खो भीसणविगरालघोरवयणोऽहं । आसि महंविय वग्घो रुरुम्हिस्व्राह्विद्द्वो। Page #375 -------------------------------------------------------------------------- ________________ मरणसमाधि-प्रकिर्णकंसूत्रम् 561 मू. (562) क्वचिदतिदुष्प्रेक्ष्यो भीषणविकरालघोरवदनोऽहम् । आसं महानपि च व्याघ्रो रुरुमहिषवराहविद्रावकः ॥ कत्थइ दुव्विहिएहिं रक्खसवेयालभूयरूवेहिं । छलिओ वहिओ य अहं मणुस्सजम्मम्मि निस्सारो ॥ छा. क्वचिद्दुर्विहितै राक्षसवैतालभूतरूपैश्छलितो हतश्चाहं मनुष्यजन्मनि निसारः । / पयैकुडिलम्मि कत्थइ संसारे पाविऊण भूयत्तं । बहुसो उव्वियमाणो मएवि बीहाविया सत्ता । / प्रकृतिकुटिले क्वचित्संसारे प्राप्य भूतत्वं बहुश मू. (563) उद्विजन् मयाऽपि भापिताः सत्वाः । / विरसं आरसमाणो कत्थइ रन्नेसु घाइओ अहयं । सावयगहणम्मि वणे भयभीरू खुभियचित्तोऽहं ॥ विरसमारसन् क्वचिदरण्येषु घातितोऽहम् । श्वापदगहने वने भयभीरु क्षुब्धचित्तोऽहम् ॥ पत्तं विचित्तविरसं दुक्खं संसारसागरगएणं । रसियं च असरणेणं कयंतदंतंतरगएणं ॥ प्राप्तं विचित्रविरसं दुःखं संसारसागरगतेन । रसितं चाशरणेन कृतान्तदन्तान्तर्गतेन ॥ तैया कीस न हायै जीवो जइया सुसाणपरिविद्धं । भल्लुकिकंकवायससएसु ढोकिज्जए देहं । / तदा कथं न हीयते जीवो यदा श्मशानपरिविद्धः । श्रृ गालकङ्कवायसशतेषु अढौक्यत देहः ॥ ता तं निज्जिणिऊणं देहं मुत्तूण वञ्च्चए जीवो । सो जीवो अविनासी भणिओ तेलुक्कदंसीहिं ॥ तत्तं निर्जित्य देहं मुक्त्वा व्रजति जीवः स जीवोऽविनासी भणितस्त्रैलोक्यदर्शिभिः ॥ तं जै ताव न मुच्चै जीवो मरणस्स उव्वियंतोऽवि । 372 छा. छा. मू. (564) छा. यू. (565) छा. मू. (566) छा. मू. (567) छा. मू. (568) तम्हा मज्झ न जुज्जइ दाऊण भयस्स अप्पाणं । / तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजन्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ मू. (569) एवमनुचिंतयंता सुविहिय! जरमरणभावियमईया । पावति कयपयत्ता मरणसमाहिं महाभागा ॥ एवमनुचिन्तयन्तः सुविहित ! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधिं महाभागाः । / एवं भावियचित्तो संधारवरंमि सुविहिय ! सयावि । भावेहि भावणाओ बारस जिनवयणदिट्ठाओ । / छा. छा. भू. (570) Page #376 -------------------------------------------------------------------------- ________________ mU0570 373 छा. मू. (571) छा. मू. (572) छा. मू. (573) छा. मू. (574) छा. एवं भावितचित्ताः संस्तारकवरे सुविहित ! सदैव भावय भावना द्वादश जिन्व्च्न्ह्स्स्त्ताः॥ इह इत्तो चौरंगे चउत्थमग्गं (मंग) सुसाहुध्म्म्म्मि। वन्नेइ भावणाओ बारसिमो बार्स्ण्ग्विऊ॥ इहेतश्चतुरङ्गे चतुर्थमार्गं सुसाधुध्र्मे। वर्णयति भावन द्वादशायं द्वादशाङ्गवित् । / समणेण सावएण य जाओ निचंपि भाव्न्निज्जाओ। दढसंवेगकरीओ विसेसओ उत्तमट्ठम्मि । / श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । ढसंवेगकारिण्यो विशेषत उत्तमार्थे । पढमं अनिच्चभावं असरणयं एगयं च अन्नत्तं । संसारमसुभयाविय विविहं लोगस्सहावं च ॥ प्रथममनित्यभावमशरणतामेकतां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च । / कम्मस्स आसवं संवरं च निज्जरणमुत्तमे य गुणे । जिनसासणम्मि बोहिं च दुल्लहं चिंतए मिम्ण्॥ कर्मण आश्रवं संवरंच निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधिं च दुर्लभां चिन्तयेन्मतिमान् ॥ सव्वट्ठाणाइं असासयाई इह चेव देवलोगे य । सुरासुरनराईणं रिद्धिविसेसा सुहाईवा । सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च । मायापिईहिं सहवडिएहि मित्तेहिं पुत्त्दारेहि। एगयओ सहवासो पीई पणओऽविअ अनिच्चो। मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्र्दारैः। एकतः सहवासः प्रीति प्रणयोऽपि चानित्यः । / भवणेहिं व वणेहि य स्य्न्नास्न्न्जान्न्वाह्न्नाईहिण्। संजोगोऽवि अनिघो तह परलोगेहिं सह तेहिं । भवनैर्वा वनैश्च शयनासनयानवाहनादिभिः । संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः॥ बलवीरियरूवजोव्वणसामग्गीसुभगया व्पूसोभा। देहस्स य आरुग्गं असासयं जीवियं चेव । / बलवीर्यरूपयौवनसामग्रीसुभगताः vpuHshobhaa। देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥ मू. (575) मू. (576) छा. मू. (577) मू. (578) छा. Page #377 -------------------------------------------------------------------------- ________________ 374 मू. (579) छा. मू. (580) छा. मू. (581) छा. मू. (582) मू. (583) मरणसमाधि-प्रकिर्णकंसूत्रम् 579 जम्मजरामरणभए अभिहुए विविह्वाहिस्ण्त्त्ते। लोगम्मि नत्थि सरणं जिणिंदवरसासणं मुत्तुण्॥ जन्मजरामरणभयैरभिद्रुते विविधव्याधिसंतप्ते लोके नास्ति शरणं जिनेन्द्रवरशासनं मुक्त्वा । / आसेहि य हत्थीहि य पव्वयमित्तेहिं निच्चमित्तेहिं । सावरणपहरणेहि य बलवयमत्तेहिं जोहेहिं । / अश्वैश्च हस्तिभिश्च प्र्व्मित्रैर्नित्य्मित्रैः। सावरणप्रहरणैश्च बलवयोमत्तैर्योधैः । / महया भडचडगरपहकरेण अधि चक्कवट्टिणा मचू । न य जियपुव्वो केणै नीइबलेणावि लोग्म्मि। महत्ता भटवृन्दसमूहेनापि चक्रवर्तिना मृत्यु । न च जितपूर्व केनापि नीतिबलेनापि लोके । / विविहेहि मंगलहि य विजामंतोसहीपओगेहिं । नविसक्का तारेउं मरणा नवि रुण्णसोएहिं । / विविधैर्मङ्गलैश्च विद्यामन्त्रौषधिप्रयोगैश्च नैव शक्यस्तारयितुं मरणान्नैव च रुग्णश्रोतोभ्यः । पुत्ता मित्ताय पिया सयणो बंधवजणो अ अत्यो य । न समत्था ताएउं मरणा सिंदावि देवगणा ॥ पुत्राः मित्राणि च पिता स्वजनो बान्धवजनोऽर्थश्च । न समर्थास्त्रातुं मरणात्सेन्द्रा अपि देव्ग्न्नाः॥ सयणस् य मज्झगओ रोगाभिहओ किलिस्सइ इहेगी। sayaNa'viya से रोगं न विरिंचइ नेव नासेइ ॥ स्वजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यते इहैकः । स्वजनोऽपि च तस्य रोगं न विभजति नैव नाशयति । / मज्झम्मि बंधवाणं इक्को मरै कलुणरुयंताणं । न यणं अन्नेति तओ बंधुजणो नेव दाराई। बान्धवनां मध्ये एको म्रियते करुणं रुदताम् । नचैनमन्वेति सको बन्धुजनो नैव च दाराः॥ इक्को करेइ कम्मं फलमवि तस्सेक्कओ स्म्नुह्वि। इक्को जायै मरै य परलोअंइक्कओ जाई॥ एकः करोति कर्म फलमपि तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति । / पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं । को कस्स जए सयणो ? को कस्स व परजणो भ्न्निओ। छा. मू. (584) मू. (585) छा. मू. (586) छा. मू. (587) ForPr Page #378 -------------------------------------------------------------------------- ________________ mU0587 375 छा. मू. (588) छा. मू. (589) छा. मू. (590) छा. मू. (591) छा. मू. (592) प्रत्येकं 2 निजकं कर्मफलमनुभवतां कः कस्य जगति स्वजनः ? को वा कस्य परजनो भणितः ॥ को केण समजायैको केण समंच परभवं जाई। को वा करेइ किंची कस्स व को कं नियत्तेइ । / कः केन समंजायते? कः केन समंच परभवं याति? / को वा करोति किञ्चित् ? कस्यापि च कः कं निव्र्त्य्ति। अनुसोअइ अन्नजणं अनभवंतरगयं तु बाल्ज्ञ्नो। नवि सोयै अप्पाणं किलिस्समाणं भवसमुद्दे । / अनुशोचत्यन्यजनमन्यभवान्तरगतं तु बालजनः । नैव शोचन्त्यात्मानं क्लिश्यन्तं भवसमुद्रे । / अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमंकुसलस्सन तं खमं काउं । / अन्यदिदं शरीरं अन्योऽहं बान्धवा अपीमेऽन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कर्तु क्षमंन । / हा! जह मोहियमइणा सुग्गइमग्गं अजान्न्मान्नेन्न्ण्। __ भीमे भवकंतारे सुचिरं भमियं भ्य्क्र्म्मि॥ हा ! यथा मोहितमतिना सुग्तिमार्ग्म्जान्ता। भीमे भवकान्तारे सुचिरं भ्रान्तं भयङ्करे ॥ जोणिसयसहस्सेसु य असैं जायं मयं v'negaasu। ___संजोगविप्पओगा पत्ता दुक्खाणि य बहूणि ॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु । __संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि । / सग्गेसु य नरगेसु य माणुस्से तह तिरिक्ख्जोन्नीसुण्। जायं मयं च बहुसो संसारे संसारे संसरंतेणं ॥ स्वर्गेषु च नरकेषु च मानुष्ये तथा तिर्यगयोनिषु । जातं मृतं च बहुशः संसारे संसरता । / निब्भत्थणावमाणणवहबंधणरुंधणा ध्न्विनासो। नेगा य रोगसोगा पत्ता jaaiishssesuN॥ निर्भर्त्सनाऽमाननवधबन्धनरोधा dhnvinaashH। अनेकेच रोगशोकाः प्राप्ता jaatishsressu॥ सो नत्थि इहोगासो लोए वाल्ग्ग्कोद्दिमित्तोऽवि॥ जम्मणमरणाबाहा अनेगसो जत्थ न य प्त्ता॥ स नास्तीहावकाशो लोके वालाग्र्कोत्तिमात्रोऽपि। जन्मरणाबाधा अनेकशो यत्र न प्राप्ताः । / सव्वाणि सव्वलोए रूवी दव्याणि पत्तपुव्वाणि । देहोवक्खरपरिभोगयाइ दुक्खेसु य भूसुण्। छा. मू. (593) छा. मू. (594) छा. मू. (595) छा. मू. (596) Page #379 -------------------------------------------------------------------------- ________________ छा. छा. 376 मरणसमाधि-प्रकिर्णकंसूत्रम् 596 सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि । देहोपस्करपरिभोगतया दुःखेषु च भुस्सु॥ मू. (597) संबंधिबंधवत्ते सव्वे जीवा अनेगसो म्ज्झ्ण्। विविहवहवेरजणया दासा सामी य मे आसी। छा. सम्बन्धिबान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधवैरजनका दासाः स्वामिनश्च मे आसन् । / मू. (598) लोगसहावो धी धीजस्थ व माया मया हवै धूया। पुत्तोऽवि य होइ पिया पियावि पुत्तत्तणमुवेइ । / छा. लोकस्वभावं धिर धिग्यत्र च माता मृता भवति दुहिता। पुत्रोऽपिच भवति पिता पिताऽपि पुत्रत्वमुपयाति । / मू. (599) जत्थ पियपुत्तगस्सवि माया छाया bhvNtrgyss। तुट्ठा स्वायै मंसं इत्तो किं कट्ठयरमन्नं । / यत्र प्रियपुत्रस्यापि माता छायया भ्वान्त्र्ग्त्स्य्। तुष्टा खादति मांसं किमितोऽन्यत्कष्टकरम् ? ॥ मू. (600) धी संसारो जहियं जुवाणओ प्र्म्रूव्ग्व्वियो। मरिऊण जायै किमी तत्थेव कलेवरे निये। धिक् संसारं यत्र युवा परमरूपवगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके । मू. (601) बहुसो अनुभूयाइं अईयकालम्मि स्व्व्दुक्खाई। पाविही पुणो दुक्खं न करेही जो जणो धम्मं ॥ छा. बहुशोऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति पुनर्मुखं न करिष्यति यो जनो धर्मम् । / मू. (602) धम्मेण विना जिनदेसिएण नन्नत्थ अस्थि किंचि सुहं । __ठाणं वा कजं वा सदेवमणुयासुरे लोए। छा. धर्मेण विना जिनदेशितेन नान्यत्रास्ति किञ्चित्सुखम् । स्थानं वा कार्यं वा सदेवमनुजासुरे लोके । / मू. (603) अत्थं धम्म कामं जाणि य कज्जाणि तिन्नि मिच्छ्ति। जंतत्थ धम्मकजंतं सुभमियराणि असुभाणि ॥ अर्थं धर्मं कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्यं तच्छुभमितरे ashubhe॥ मू. (604) आयासकिलेसाणं वेराणं सागरो भयकरो य । बहुदुक्खदुग्गैकरो अत्थो मूलं अन्त्थान्न्ण्॥ छा. आयासक्लेशानां वैराणामाकरो भयंकरश्च । बहुदुःखदुर्गतिकरो मूलमर्थोऽनर्थानाम् । / मू. (605) किच्छाहि पाविउंजे पत्ता भुभ्य्किलेस्दोस्क्रा। तक्खणसुहा बहुदुहा संसारविवद्धणा कामा । छा. Page #380 -------------------------------------------------------------------------- ________________ mU0 605 छा. पू. (606) छा. मू. (607) छा. मू. (608) छा. मू. (609) छा. मू. (610) छा. मू. (611) छा. मू. (612) छा. मू. (613) छा. मू. (614) कृच्छ्रः प्राप्तुं n (शक्यं) ये च प्राप्ता बहुभयक्लेशदोषकराः । तत्क्षणसुखा बहुदुःखाः संसारविवर्द्धनाः कामाः ॥ नत्थि इहं संसारे ठाणं किंचिवि निरुवहुयं नाम । ससुरासुरेसु मणुए नरएसु तिरिक्खजोणीसुं ॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम । ससुरासुरेषु मनुजेषु नरकेषु तिर्यगयोनिषु च ॥ बहुदुक्खपीलियाणं मैमूढाणं अणप्पवसगाणं । तिरियाणं नत्थि सुहं नेरइयाणं कओ चेव । / बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् । तिरश्चां नास्ति सुखं नैरयिकाणां कुतश्चैव ॥ हयगब्भवास जम्मणवाहिजरामरणरोगसोगेहिं । अभिभूए माणुस्से बहुदोसेहिं न सुहमत्थि ॥ हतगर्भवासजन्मव्याधिजरामरणरोगशोकैः । अभिभूते मानुष्ये बहुदोषैर्न सुखमस्ति । / मंसट्ठियसंघाए मुत्तपुरीसभरिए नवच्छिद्दे । असुइं परिस्सवंते सुहं सरीरम्मि किं अत्थि ॥ मांसास्थिसंघाते मूत्रपुरीषभृते नवच्छिद्रे । अशुचि परिश्रवति शुभं शरीरे किमस्ति । / इट्ठजनविप्पओगो चेवणभयं चव देवलोगाओ । एयारिसाणि सग्गे देवावि दुहाणि पाविंति ॥ इष्टजनविप्रयोगश्चयवनभयं चैव देवलोकात् । एता तानि स्वर्गे देवा अपि दुःखानि प्राप्नुवन्ति । / ईसाविसायम कोहलोहदोसेहिं एवमाईहिं । देवावि समभिभूया तेसुवि य कओ सुहं अत्थि । / ईष्यार्विषादमदक्रोधलोभैर्दोषैरेवमादिभिः । देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति । / एरिसयदोसपुण्णे खुत्तो संसारसायरे जीवो। जं ऐचिरं किलिस्सइ तं आसवहेउअं सव्वं ॥ ईगदोषपूर्णे मग्नः संसारसागरे जीवः । यदतिचिरं क्लिश्यति तदाश्रवहेतुकं सर्वम् ॥ रागोसपमत्तो इंदियवसओ करेइ कम्माई । आसवदारेहिं अविगुहेहिं तिविहेण करणेणं । / रागद्वेषप्रमत्त इन्द्रियवरागः करोति कर्माणि । आश्रवद्वारैरविहितैस्त्रिविधेन करणेन ॥ धिधी मोहो जेणिह हियकामो खलु स पावमायरई । नहु पावं हवै हियं विसं जहा जीवियत्थिस्स ॥ 377 Page #381 -------------------------------------------------------------------------- ________________ 378 मरणसमाधि-प्रकिर्णकंसूत्रम् 694 छा. छा. धिग धिग मोहं येनेह हितकामः खलु स पापमाचरति । नैव पापं भवति हितं विषं यथा जीवितार्थिनः ॥ मू. (615) रागस्स य दोसस्स य धिरत्युजं नाम सद्दहंतोऽवि । पावेसु कुणै भावं आउरविजव्व अहिएसुण्। रागंच द्वेषं च धिगस्तु यन्नाम श्रद्दधानोऽपि । पापेषु करोति भावमातुरवैद्य इवाहितेषु ॥ मू. (616) लोभेण अहव धत्थो कजंन गणेइ आयहिय्ण्पि। ऐलोहेण विनस्सइ मच्छुव्व जहा गलं गिलिओ ॥ छा. लोभेनाथवा ग्रस्तः कार्यं न गणयति आत्माहितमपि । अतिलोभेन विनश्यति मत्स्य इव यथा गलं गिलित्ः॥ मू. (617) अत्थं धम्म कामं तिन्निविबुद्धोजनो प्रिच्यि। ताई करेइ जेहि उ (न) किलिस्सइ इहं परभवे y॥ अर्थं धर्मं कामंत्रीनपि बुधो जनः प्रित्य्ज्ति। तानि करोति यैस्तु (न) क्लिश्यतीह परभवे च । / म. (618) हंति अजुत्तस्स विनासगाणि पंचिंदियाणि prisss। उरगा इव उग्गविसा गहिया मंतोसहीहि विना । / भवन्त्ययुक्तस्य विनाशकानि पञ्चेन्द्रियाणि पुरुस्स्स्य्। उरगा इवोग्रविषाः मन्त्रौषधिभिर्विना गृहीताः॥ मू. (619) आसवदारेहिं सया हिंसाईएहिं कम्ममासवै । जह नावाइ विणासो छिद्देहि जलं उय्हिम्ज्झे॥ ___ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति । यथा नावो विनाशश्छिद्रैरुदधिमध्ये जलमाश्रवन्त्याः (tthaa''shrvairjiivsy)| मू. (620) कम्मासवदाराई निलंभियव्वाइं इंदियाइं च । हंतव्वा य कसाया तिविहंतिविहेण मुक्खत्थं ॥ कर्माश्रवद्वाराणि निरोद्धव्यानीन्द्रियाणि च । हन्तव्याश्च कषायास्त्रिविधत्रिविधेन मोक्षार्थम् । / मू. (621) निग्गहिय कसाएहिं आसवा मूलओ हया हुंति । अहियाहारे मुक्के रोगा इव आउर्ज्ञ्न्स्स्॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हता भवन्ति । अहिताहारे मुक्ते रोगा इवातुरजनस्य । / नाणेण य झाणेण य तवोबलेण य बला निरंभंति । इंदियविसयकसाया धरिया तुरगा व रज्जूहिं । / ज्ञानेन च ध्यानेन च तपोबलेन च बलानिरुध्यन्ते । इन्द्रियाविषयकषाया धृतास्तुरगा इव रज्जूभिः । / मू. (623) हुति गुणकारगाइं सुयरहिं धणियं निय्मियाई। नियगाणिं इंदियाइं जइणो तुरगा इव सुदंता । / छा. छा. छा. Page #382 -------------------------------------------------------------------------- ________________ mU0623 379 छा. छा. भवन्ति गुणाकार करणि श्रुतरज्जु मिरत्यर्थं नियमितानि । निजकानीन्द्रियाणि कतेस्तुरगा इव सुदान्ताः॥ मू. (624) मणवयणकायजोगा जे भणिया करणसण्णिया तिनिन । ते जुत्तस्स गुणकरा hu~ti अजुत्तस्स दोसकरा ॥ छा. मनोवचनकाययोगा ये भणिताः करणसंज्ञितास्त्रयस्ते युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः । / मू. (625) ___ जो सम्मं भूयाइं पासइ भूए अ अप्प्भूय्। कम्ममलेण न लिप्पइ सो स्ण्विराय्स्व्दुवारो। यः सम्यग् भूतान् पश्यति भूतांश्चात्मभूतान् कर्ममलेन न लिप्यते स संवृताश्रवद्वारः । / मू. (626) धन्ना सत्त हियाइंसुणंति धन्ना करंति स्न्नियाइण्। धन्ना सुग्गइमग्गंमति धन्ना गया सिद्धिं ॥ छा. धन्याः सत्त्वा हितानि श्रृण्वन्ति धन्याः कुर्वन्ति श्रुतानि । धन्याः सुगतिमार्ग (यथा तथा) म्रियन्ते धन्या गताः सिद्धिम् ॥ मू. (627) धन्ना कलत्तनियलेहिं विप्पमुक्का सुस्त्त्स्ण्जुत्ता। वारीओव गयवरा घरवारीओवि निस्स्फिद्दिया॥ छा. धन्याः कलत्रनिगडेभ्यो विप्रमुक्ताः सुसत्वसंयुक्ताः । वारीभ्य इव गजवराः गृहवारीतो निस्स्फित्तिताः॥ मू. (628) धन्ना (u) करंति तवं संजमजोगेहिं कम्ममट्टविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मं ॥ छा. धन्यास्तु कुर्वन्ति तपः संयमयोगैः कष्टिविधम् (रुन्न्द्धिः)| तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म । मू. (629) नाणमयवायसहिओ सीलुजलिओ तवो मओ अग्गी। ___ संसारकरणबीयं दहै दवग्गी व त्न्न्रासिण्॥ ज्ञानमयवातसहितं शीलोज्ज्वलं तपो मतोऽग्नि । संसारकरणबीजं दहति दवाग्निरिव तृणराशिम् । / मू. (630) इणमो सुगैगैपहो सुदेसिओ उक्खिओ य जिन्व्रेहि। ते धन्ना जे एयं पहमणवजं पवजंति । / अयं सुगतिगमनपथः सुदेशित उत्क्षिप्तश्च जिनवरैः । ते धन्या ये एनं पन्थानमनवद्यं प्र्प्द्य्न्ते। मू. (631) जाहे य पावियव्वं इह परलोए य होइ कल्लाणं । ता एयं जिनकहियं पडिवजइ भावओ धम्मं । / छा. यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तर्धेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ॥ मू. (632) जह जह दोसोवरमो जह ज विसएसु होइ वेरग्गं । __तह तह विजाणयाहि आसन्नं से पयं प्र्म्ण्॥ छा. छा. Page #383 -------------------------------------------------------------------------- ________________ 380 छा. मू. (633) छा. मू. (634) छा. मू. (635) छा. मू. (636) छा. मू. (637) छा. यू. (638) छा. मू. (639) छा. मू. (640) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् 632 यथा यथा दोषोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा 2 विजानीहि आसन्नमथ पदं परमम् । / दुग्गोभवकंतारे भममाणेहिं सुचिरं पणट्ठेहिं । दिट्ठो जिणोवदिट्टो सुग्गइमग्गो कहवि लद्धो । / भवकान्तारे भ्राम्यद्भिः सुचिरप्रणष्टैर्दुष्टो दुर्गे जिनोपदिष्टः सुगतिमार्ग कथमपि च लब्धः ॥ माणुस्सदेसकुलालजाईंदियबलोवयाणं च । वित्राणं सद्धा दंसणं च दुलहं सुसाहूणं । मानुष्यदेशकुलकालजातीन्द्रियबलोपचयाश्च । विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ पत्तेसुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य विसयसुहाणं च लोभेणं ॥ प्राप्तेष्वपि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च लोभेन ॥ सो य पहो उवलद्धो जस्स जए बाहिरो जनो बहुओ । संपत्तिच्चिय न चिरं तम्हा न खमो पमाओ भे ॥ स च पन्थाः उपलब्धो यस्माज्जगति बाह्यो जनो बहुकः । संप्राप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ॥ जह जह दढप्पइण्णो समणो वेरग्गभावणं कुणै । तह तह असुभं आयवहयं व सीयं खयमुवेइ ॥ यथा यथा प्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽशुभमातपहतमिव शीतं क्षयमुपयाति ॥ एग अहोरत्तेणवि दढपरिणामा अनुत्तरं जंति । कंडरिओ पुंडरिओ अहरगईउड्डगमणेसुं ॥ एकेनाहोरात्रेणापि ढपरिणामा अनुत्तरं यान्ति । कण्डरीकः (च) अधमगत्यर्द्धगमनयोः (ज्ञाते ) ॥ बारसवि भावनाओ एवं संखेवओ स्म्त्ताओ। भावेमाणो जीवो जाओ समुवेइ वेरग्गं ॥ द्वादशापि भावना एवं संक्षेपतः समाप्तः । भावयन् जीवो याः समुपयाति वैराग्यम् ॥ भाविज भावणाओ पालिज्ज वयाइं रयणसरिसाइं । पडिपुन्नपावखमणे ऐरा सिद्धिंपि पावहिसि । / भावयेः भावनाः पालयेः व्रतानि र्नसध्शानि । प्रतिपूर्णपापक्षपणानि अचिरात्सिद्धिमपि प्राप्स्यसि । / Page #384 -------------------------------------------------------------------------- ________________ mU0641 381 मू. (641) छा. मू. (642) छा. मू. (643) मू. (644) मू. (645) कत्थइ सुहं सुरसमं कत्थइ निरओवमं हवै दुक्खं । कत्थइ तिरियसरित्थं माणुसजाई बहुविचित्ता । / क्वचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । क्वचितिर्यक्सशं मनुष्यजातिर्बहुविचित्रा ॥ दलूणवि अप्पसुहं माणुस्सं नेगदोस (सोग) संजुत्तं । सुटुवि हियमुवै8 कजं न मुणेइ मूढजणो । दृष्ट्वाऽप्यल्पसुखं मानुष्यं नैकदोषसंयुक्तम् । सुष्ठपि हितमुपदिष्टं कार्यं न जानाति मूढजनः । / जह नाम पट्टणगओ संते मुल्लंमि मूढभावेणं । न लहंति नरा लाहं माणुसभावंतहा पत्ता । / यथा नाम पत्तनगतः सति मूल्ये मूढभावेन । न लभंते नरा लाभं मनुष्यभावं तथा प्राप्ताः । / संपत्ते बलविरिए सब्भावपरिक्खणं अजानंता । न लहंति बोहिलाभं दुग्गइमग्गं च पाव्ण्ति। संप्राप्ते बलवीर्ये सद्भावपरीक्षणमजानानाः । न लभन्ते बोधिलाभं दुर्गतिमार्गं च प्राप्नुवन्ति । / अम्मापियरो भाया भजा पुत्ता सरीर अत्थो य । भवसागरंमि घोरे न हुंति ताणं च सरणं च । / मातापितरौ भ्राता भार्या पुत्राः शरीरमर्थश्च । भवसागरे घोरे न भवन्ति त्राणं च शरणं च । / नवि माया नवि य पिया न पुत्तदारा न चेव ब्ण्धुज्ञो। नविय धनं नवि धनं दुक्खमुइन्न उवसमेंति ॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव च धनं नैव च धान्यं duHkhmudiirnnmupshaamynti| जइया सयणिज्जगओ दुक्खत्तो सयणबंधुपरि हीन्नो। उव्वत्तै परियत्तै उरगो जह अग्गिमज्झमि । / यदा शयनीयगतो दुःखातः स्वजनबन्धुपरिहीनः । उद्वर्त्तते परिवर्तते उरगो यथाऽग्निमध्ये ॥ असुइ सरीरं रोगा जम्मणसयसाहणं छुहा तण्हा । उण्हं सीयं वाओ पहाभिधाया ya'negavihA । / अशुचि शरीरं रोगा जन्मशतसाधनं क्षुत्तृष्णा । उष्णं शीतं वातःपथ्यभिघाताश्चानेकविधाः ॥ सोगजरामरणाइं परिस्समो दीनया य दारिदं । तहय पियविप्पओगा अप्पियजणसंपओगा y॥ छा. मू. (646) छा. मू. (647) मू. (648) मू. (649) Page #385 -------------------------------------------------------------------------- ________________ छा. मरणसमाधि-प्रकिर्णकंसूत्रम् 649 शोकजरामरणानि परिश्रमो दीनता च दारिद्यम् । तथैव प्रियविप्रयोगा अप्रियजनसंप्रयोगाश्च । / मू. (650) एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि । पञ्चक्खं पिक्खंतो को न मरै तं viciNtNto। छा. एतानि चान्यानि च चानुष्ये बहुविधानि दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् । / मू. (651) लभ्रूणवि माणुस्सं सुदुल्लहं केइ क्म्म्दोसेन्न्ण्। सायासुहमणुरत्ता मरणसमुद्देऽवगाहिंति ॥ लब्ध्वाऽपि मानुष्यं सुदुर्लभं केचित्कर्मदोषेण । सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ॥ मू. (652) तेण उ इहलोगसुहं मोत्तूणं मान्न्स्ण्सिय्मीओ। विरतिक्खमरणभीरू लोग्सुईक्र्न्न्दोगुण्छी॥ छा. तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितमतिकः । virtikssmrnnbhiirurlokshrutikrnnjugupsii| मू. (653) दारिद्ददुक्खवेयणबहुविहसीउण्हखुप्पिवासाणं । अरीभ्य्सोग्सामिय्त्क्क्र्दुब्भिक्ख्म्र्न्नाइण्॥ दारिद्मदुःखवेदना बहुविधशीतोष्णक्षुत्पिपासाः । अरतिभयशोकस्वामितरस्करदुर्भिक्षमरणानि ॥ मू. (654) एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए। जं पुण अच्चंतसुहं तस्स परुक्खा सया लोया । / छा. एतेषां तु दुःखानां यः प्रतिपक्षस्तल्लोके सुखमिति । यत्पुनरत्यन्तसुखं तस्य परोक्षाः सदा लोकाः॥ मू. (655) जस्स न छुहा न तण्हा नय सीउण्हं न दुख्मुक्कित्त्त्थ्। न य असुइय सरीरं तस्स 'सणाईसु किं कजं ॥ छा. यस्य न क्षुत् न तृड् न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शरीरं तस्याशनादिभिः किं कार्यम् । / मू. (656) जह निंबदुमुप्पन्नो कीडो कडुयपि मन्नए म्हुर्ण्। तह मुक्खसुहपरुक्खा संसारदुहं सुहं बिंति । / यथा निम्बद्रुमोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षमुखाः संसारदुःखं सुखं ब्रुवते । / मू. (657) जे कडुयदुमुप्पन्ना कीडा व्र्क्प्प्पाय्व्प्रुक्खा। तेसिं विसालवल्ली विसं व सग्गो य मुक्खो y॥ छा. ये कटुकद्रुमोत्पन्नाः कीटाः परोक्षवरकल्पपादपाः । तेषां विशाल (सुख) वल्ली विषवत्स्वर्गश्च मोक्षश्च ॥ Page #386 -------------------------------------------------------------------------- ________________ mU0 658 तह परतित्थियकीडा विसयविसंकुरविमूढदिट्ठीया । जिनसासनकप्पतरुवरपारुक्खरसा किलिस्संति ॥ तथा परतीर्थिककीटा विषयविषाङ्करविमूढधष्टिकाः । परोक्षजिनशासनकल्पतरुवररसाः क्लिश्यन्ति । / तम्हा सुक्खमहातरुसासयसिवफलयसुक्खसत्तेणं । मोत्तूण लोगसण्णं पंडियमरणेण मरियव्वं ॥ तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन (जीवेन) / मुक्त्वा लोकसंज्ञा पण्डितमरणेन मर्त्तव्यम् ॥ जिनमयभावि अचित्तो लोगसुईमलविरेयण काउं । धम्मंमि तओ झाणे सुक्के य मई निवेसेह ॥ जिनमतभावितचित्तो लोकश्रुतिमलविरेचनं कृत्वा । धर्म्ये ततो ध्याने शुक्ले च मतिं निवेशयेत् ॥ मू. (661) सुणह-जह जिनवयमामय (रस) भावियहियएण झाणवावारो । करणिजो समणेणं जं झाणं जेसु झायव्वं ॥ श्रृणुत-यथा जिनवचनामृतरसभावितहृदयेन ध्यानव्यापारः । करणीयः श्रमणेन यद् ध्यानं ये (ते) षु ध्यातव्यम् ॥ मू. (662) इति संलेहणासुयं । / एयं मरणविभत्तिमरणविसोहिं च नाम गुणरयणं । मरणसमाही तैयं संलेहणसुयं चउत्थं च ॥ एतत् मरणविभक्ति मरणविशोधिश्च नाम गुणरत्नम् । मरणसमाधिस्तृतीयं संलेखना श्रुतं चतुर्थं च ॥ पंचम भत्तपरिण्णा छटुं आउरपच्चक्खाणं च । सत्तम महपच्चखाणं अट्टम आराहणपइण्णो । / पञ्चमं भक्तपरिज्ञा षष्ठमातुरप्रत्याख्यानं च । सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ॥ मू. (664) इमाओ अट्ठ सुयाओ भावा उ गहियंमि लेस अत्थाओ । मरणविभत्ती रइयं बिय नाम मरणसमाहिं च । / एतेभ्योऽष्टभ्यः श्रुतेभ्यो भावेनावगृह्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ॥ मू. (658) छा. मू. (659) छा. मू. (660) छा. छा. छा. मू. (663) छा. छा. 33 दसमं प्रकीर्णकः "मरणसमाधिः" समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता मरणसमाधिप्रकीर्णकस्य पूज्यपाद आनंदसागरसूरीश्वरेण सम्पादिता संस्कृतछाया समाप्ता । *** 383 Page #387 -------------------------------------------------------------------------- ________________ 384 मरणसमाधि-प्रकिर्णकंसूत्रम् 49 भागः14 [आगमा :- 19......33] 19 निरयावलिका - उपाङ्गसूत्रम् 20 कल्पवतंसिका - उपाङ्गसूत्रम् 21 पुष्पिका - उपाङ्गसूत्रम् 22 पुष्पचूलिका - उपाङ्गसूत्रम् 23 वृष्णिदशा-उपाङ्गसूत्रम् - दश-प्रकीर्णकाः सटीकं सटीकं सटीकं सटीकं सटीक सटीकं 24 चौशरणं-प्रकीर्णकसूत्रम् 25 आतुरप्रत्याख्यान - प्रकीर्णकसूत्रम् 26 महाप्रत्याख्यान - प्रकीर्णकसूत्रम् 27 भक्तपरिज्ञा - प्रकीर्णकसूत्रम् 28 तन्दुलवैचारिकं -प्रकीर्णकसूत्रम् 29 संस्तारक - प्रकीर्णकसूत्रम् 30 गच्छाचार-प्रकीर्णकसूत्रम् 31 गणिविद्या - प्रकीर्णकसूत्रम् 32 देवेन्द्रस्तव-प्रकीर्णकसूत्रम् 33 मरणसमाधि - प्रकीर्णकसूत्रम् सावचूर्णिः सच्छायं सच्छायं सटीकं सावचूर्णिः सटीक सच्छायं सच्छायं सच्छायं - आ भागमां पांच उपांग अने दश पन्ना ए रीते कुल 15 आगमोनो समावेश थयो छे. - पांय 5यन्नानी संत यापीछ.इभाई भक्तपरिज्ञानी अवचूर्णिः मळे छे जे अत्यंत संक्षिप्त अने क्षतियुक्त जणाता अमे लीधी नथी बाकीना चार पाना उपर कोई जीका, अवचूर्णि आदि मळेल नथी. केटलोगमां नोंध पण नथी. - Page #388 -------------------------------------------------------------------------- ________________ भावभरी वंदना जेमना dvA2A सूत्रमां गुंथायेल जिनवाणीनो भव्य वारसो वर्तमानकालीन ''AgamasAhitya''mAM प्राप्त थयो ए सर्वे सूरिवर आदि आर्ष पूज्यश्रीओने पंचम गणधर श्री सुधर्मा स्वामी देश पूर्वधर श्री शय्यभवसूरि देववाचक गणि देवर्किंगणि क्षमाश्रमण संघदासगणि जिनदास गणि महत्तर शीलांकाचार्य मलयगिरिसूरि हरिभद्रसूरि द्रोणाचार्य वादिवेताल शांतिचंद्र सूरि शांतिचंद्र उपाध्याय गुणरत्नसूरी आनंद सागरसूरिजी जिन विजयजी जंबु विजयजी लाभसागरसुरिजी [1] बाबु धनपतसिंह 50 भगवानदास चौद पूर्वधर श्री भद्बाहु स्वामी (अनामी) सर्वे श्रुत स्थवीर महर्षिओ श्री श्यामाचार्य वीरभद्र ऋषिपाल ब्रह्ममुनि तिलकसूरि - सूत्र-निर्युक्ति - भाष्य - चूर्णि - वृत्ति - आदिना रचयिता अन्य सर्वे पूज्यश्री वर्तमान कालिन आगम साहित्य वारसाने संशोधन-संपादन-लेखन आदि द्वारा मुद्रीत/अमुद्रीत स्वरूपे रजू कर्ता सर्वे श्रुतानुरागी पूज्यपुरुषोने चंद्रसागर सूरिजी जिनभद्र गणि क्षमाश्रमण सिद्धसेन गणि अगस्त्यसिंह सूरि अभयदेवसूरि क्षेमकीर्तिसूरि आर्यरक्षित सूरि (?) चंद्र सूरि मल्लधारी हेमचंद्रसूरि धर्मसागर उपाध्याय विजय विमलगणि पुन्यविजयजी अमरमुनिजी आचार्य तुलसी स्मरणांजलि 50 बेचरदास 50 रूपेन्द्रकुमार श्वेत प्रकाशक सर्वे संस्थाओ मुनि माणेक चतुरविजयजी कनैयालालजी चंपक सागरजी 50 जीवराजभाई paM0 हीरालाल Page #389 -------------------------------------------------------------------------- ________________ वृति 7. 400 100 [2] 45 आगम मूळ तथा विवरणनुं श्लोक प्रमाणदर्शक कोष्टक) क्रम । आगमसूत्रनाम । मूल । वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण 1. आचार 2554 शीलाङ्काचार्य 12000 2. सूत्रकृत 2100 शीलाङ्काचार्य 12850 3. स्थान 3700 अभदेवसूरि 14250 4. समवाय 1667 अभयदेवसूरि 3575 भगवती 15751 / अभयदेवसूरि 18616 6. ज्ञाताधर्मकथा 5450 अभयदेवसूरि 3800 उपासकदशा 812 अभयदेवसरि 800 8. अन्तकृद्दशा 900 अभयदेवसूरि 9. अनुत्तरोपपातिकदशा 192 अभयदेवसूरि 10. प्रश्नव्याकरण । 1300 अभयदेवसूरि 5630 11. |विपाकंश्रुत 1250 अभयदेवसूरि 900 | 12. |औपपातिक 1167 / अभयदेवसूरि 3125 13. राजप्रश्निय । 2120 मलयगिरिसूरि 3700 14. जीवाजीवाभिगम 4700 मलयगिरिसूरि 14000 15. प्रज्ञापना 7787 मलयगिरिसूरि 16000 16. सूर्यप्रज्ञप्ति 2296 | मलयगिरिसूरि 9000 17. चन्द्रप्रज्ञप्ति 2300 मलयगिरिसरि 9100 18. जम्बूद्वीपप्रज्ञप्ति 4454 | शान्तिचन्द्रौपाध्याय 18000 19थी निरयावलिका 1100 चन्द्रसूरि 600 23. (पञ्च उपाङ्ग) 24. चतुःशरण 80 |विजयविमलयगणि (?) 200 25. आतुर प्रत्याख्यान 100 गुणरत्नसूरि (अवचूरि) (?) 150 26. महाप्रत्याख्यान 176 आनन्दसागरसूरि (संस्कृतछाया) 176 27. भक्तपरिज्ञा 215 आनन्दसागरसूरि (संस्कृतछाया) 215 28. तन्दुल वैचारिक 500 विजयविमलगणि (?) 500 29. |संस्तारक 155 गुणरल सूरि (अवचूरि) 110 30. गच्छाचार* 175 विजयविमलगणि 1560 31. गणिविद्या 105 | आनन्दसागरसूरि (संस्कृतछाया) 105 Page #390 -------------------------------------------------------------------------- ________________ क्रम 7500 1000 | 39. 41. आघाना [3] आगमसूत्रनाम वृत्ति-कर्ता * वृत्ति श्लोक प्रमाण श्लोकप्रमाण 32. | देवेन्द्रस्तव 375 | आनन्दसागरसूरि (संस्कृत छाया) । 375 |33. मरणसमाधि * 837 | आनन्दसागरसूरि (संस्कृत छाया) 837 34. निशीथ 821 जिनदासगणि (चूणि) 28000 सङ्घदासगणि (भाष्य) 35. बृहत्कल्प 473 मलयगिरि+क्षेमकीर्ति 42600 सङ्घदासगणि (भाष्य) 7600 36. | व्यवहार 373 मलयगिरि 34000 सङ्घदासगणि (भाष्य) 6400 |37. | दशाश्रुतस्कन्ध 896/- ? - (चूणि) 2225 38. जीतकल्प * 130 सिद्धसेनगणि (चूणि) महानिशीथ 4548 40. | आवश्यक 130 हरिभद्रसूरि 22000 नि.1355 द्रोणाचार्य (1)7500 -पिण्डनियुक्ति * नि. 835 मलयगिरिसूरि 7000 42. | दशवैकालिक 835 हरिभद्रसूरि 7000 43. | उत्तराध्ययन 2000 शांतिसूरि 16000 44. नन्दी 700 मलयगिरिसूरि 7732 45. अनुयोगद्वार 2000 मलधारीहेमचन्द्रसूरि 5900 नों:(1) 6. 45 भागम सूत्रोमां. वर्तमानणे 538. 1 थी. 11 अंगसूत्रो, 12 थी 23 उपांगसूत्रो, 24thI33 प्रकीर्णकसूत्रो 34थी u8 छेदसूत्रो, 40 थी. 43 मूळसूत्रो, 44-45 चूलिकासूत्रोना नाभेटर प्रसिद्ध छे. (2) उक्त श्लोक संख्या अमे उपलब्ध माहिती अने पृष्ठ संख्या आधारे नोंधेल छे. जे के ते संख्या माटे मतांतर तो जोवा मळे ज छे. जेमके आचार सूत्रमां 2500, 2554, 255 एवा त्रण श्लोक प्रमाण जाणवा मळेल छे. आवो मत-भेद अन्य सूत्रोमां पण छे. (3) 63 वृत्ति- 4 नोंछे ते जमे 438. संपाइन भुबनी छे. सिवायनी 54 ॥ वृत्ति-चूर्णि साहित्य मुद्रित : भमुद्रित अवस्थामा 5905 छ 4. (4) गच्छाचार अने मरणसमाधि नविल्ये चंदावेज्झय भने वीरस्तव प्रकीर्णक भावे छ.4 मे "आगमसुत्ताणि" मां भूण 35 जने "मागमही5'मा अक्षरशः गुजराती अनुवाद रूपे आपेल छे. तेमज नीतत्व जेना विकल्प रूपे che e Page #391 -------------------------------------------------------------------------- ________________ पंचत्त्वनुं माध्य अमे ''AgamasujJAni''mAM संपादीत कर्युं छे. (5) औष अने विन्तु ए बंने निर्युक्ति विकल्पे छे. जे हाल मूळसूत्र रूपे प्रसिध्ध छे. जे बंनेनी वृत्ति अमे आपी छे. तेमज तेमां माळ्यनी गाथाओ पण समाविष्ट थई छे. (6) चार प्री इसूत्रो अने महानिशीथ ए पांच आगमनी कोई वृत्ति आदि उपलब्ध थवानो उल्लेख मळतो नथी. प्रीन् नी संस्कृत छाया उपलब्ध छे तेथी मूकी छे. निशीथ-वशा-नितत्त्व ए त्रणेनी वृत्ति आपी छे. जेमां द्दशा अने नीत' ए बंने उपरवृत्ति मळती होवानो उल्लेख छे, पण अमे ते मेळवी शक्या नथी. ज्यारे निय उपर तो मात्र वीसमा उद्देशःनी ज वृत्ति नो उल्लेख मळे छे. * वर्तमान काळे 45 आगममां उपलब्ध निर्युक्ति: 1 क्रम निर्युक्ति 9. आचार-नियुक्ति 2. सूत्रकृत-निर्युक्ति 2. गृप-निर्युक्ति * 4. व्यवहार-निवृत्ति * दशाश्रुत0- नियुक्ति 6. श्लोकप्रमाणक्रम 450 265 [4] -- 180 निर्युक्ति 6. आवश्यक - नियुक्ति 7. ओघनियुक्ति 8. पिण्डनियुक्ति 9. दशवैकालिक-निर्युक्ति 10. उत्तराध्ययन-निर्युक्ति श्लोकप्रमाण 2500 1355 835 500 नोंध : (1) अहीं आपेल भ्भो प्रमाण ए गाथा संख्या नथी. 32 अक्षरनो एक श्लोक'' ए प्रमाणथी नोंधायेल श्नो प्रमाळ छे. (2) * वृहत्त्व अने व्यवहार ए बंने सूत्रोनी निवृत्ति हाल भाष्य मां भळी गई छे. जेनो यथासंभव उल्लेख वृत्तिव्हार महर्षि ए भाष्य उपरनी वृत्तिमां कर्यो होय तेवुं जोवा मळेल छे. 700 (3) कोष अने pi'niryukti स्वतंत्र मूनझाम स्वरूपे स्थान पामेल छे तेथी तेनुं स्वतंत्र संपादन आम-41 रूपे थयेल छे. (तेमज आ संपादनमां पण छे.) (4) बाकीनी छ निर्युक्तिमांथी द्दशाश्रुतन्य नियुक्ति उपर वृत्ति अने अन्य पांच निर्युविज्ञ उपरनी वृत्ति अमे अमारा संपादनमां प्रकाशीत करी छे. ज्यां आ छ नियुविज्ञ स्पष्ट अलग जोई शकाय छे. (5) निर्युक्त्तिकर्ता तरीके मकवाढुवानी नो उल्लेख ज जोवा maLe che. Page #392 -------------------------------------------------------------------------- ________________ 151 वर्तमान अणे 45॥भ्भि ङ्यवि भाष्यं क्रम भाष्य न्ह् sh निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण। क्रम भाष्य गाथाप्रमाण 7500 आवश्यकभाष्य * 483 7600 ओघनियुक्तिभाष्य * 322 6400 पिण्डनियुक्तिभाष्य * 46 3185 दशवैकालिकभाष्य * | 3125 10. | उत्तराध्ययनभाष्य (?) 8. >> नोंध:(1) निशीष , बृहत्कल्प भने व्यवहारभाष्य न त सङ्घदासगणि डोपानुं 4॥y छे. स्मा॥ संपानमा निशीष भाष्य तेनी चूर्णि साथे भने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तनी वृत्ति साथे समाविष्ट थथु छ. (2) पञ्चकल्पभाष्य अभा2. आगमसुत्ताणि भाग-38 भै स्त्द् . (3) आवश्यकभाष्य भै डुल् प्रभा483 सभ्यु मा 183 000 मूळभाष्य 35 छ भने 300 000 अन्य भाष्यनी छ.4नो समावेश आवश्यक सूत्र-सटीकं भां यो छ. [ विशेषावश्यक भाष्य पूज4 प्रसिध्ध थयु छ 59 ते समय आवश्यकसूत्र- 652नु भाष्य नथी भने अध्य यनो अनुसार नी समग वृत्ति आदि पेटा विवरणो तो सावरक अने गीत ए बंने उपर मळे छे. जेनो अत्रे उल्लेख अमे करेल नथी.] (4) ओघनियुक्ति, पिण्डनियुक्ति , दशवैकालिकभाष्य नो समावेश तेन तेनी वृत्ति भां थयो 4 छे. 5 तेनो त विशेनो 64 भाने मणे नथी. [ओघनियुक्ति 652 3000 RT प्रभारी भाष्यनो से सवा मणे छ.] (5) उत्तराध्ययनभाष्यनी या नियुक्तिमा मणी गयानुं संभणाय छ (?) (s) l शत अंग - उपांग - प्रकीर्णक - चूलिका मे 35 आगम सूत्रो 752नो 5 मागनो उल्लेख अमारी जाणमां आवेल नथी. कोईक स्थाने साक्षी पाठ-आदि 135 भाष्यगाथा व मणे छे. (7) भाष्यकर्ता तरी भुण्य नाम सङ्घदासगणि वा भणेल छे. तेम4 जिनभद्रगणि क्षमाश्रमण भने सिद्धसेन गणि नो 5925 भणे che. 32&is bhaassyn| utA ajJAta ja che. Page #393 -------------------------------------------------------------------------- ________________ - 7000 [6] ( वर्तमान आणे 45मागममा 55 चूर्णिः ) क्रम । चर्णि श्लोकप्रमाण। क्रम । चूर्णि श्लोकप्रमाण 1. आचार-चूर्णि 8300 9.| दशाश्रुतस्कन्धचूर्णि 2225 2. सूत्रकृत-चूर्णि 9900 | 10.| पञ्चकल्पचूर्णि 3275 | 3. |भगवती-चूर्णि 3114 | 11. जीत्क्ल्प्चूर्न्नि। 1000 4. |जीवाभिगम-चूर्णि 1500/ 12. | आवश्यकचूर्णि । 18500 5. जंबूद्वीपप्रज्ञप्ति-चूर्णि । 1879 | 13.| दशवैकालिकचूर्णि । | 6. निशीथचूर्णि 28000 | 14. | उत्तराध्ययनचूर्णि 5850 वृहत्कल्पचूर्णि 16000 - 15. | नन्दीचूर्णि 1500 | 8. व्यवहारचूर्णि 1200 16. अनुयोगदारचूर्णि । 2265 नोध:(1) 651 1.6 चूर्णिमाथी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प में चूर्णि अभा2॥ 2 ॥ संपादनमां समावाई गयेल छे. (2) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार ए सात टूर्ताइ पूज्यपाद आगमोद्धारक श्री ए प्रकाशीत करावी छे. (3) दशवैकालिकनी jI0 मे चूर्णि अगत्स्यसिंहसूरिकृत छेतेनुं प्राशन पूय श्री. पुन्यविजयजीए करावेल छे. (4) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे दर 14514. प्रश्नायित muM43 छ. भगवती चूर्णि तो भने 4 छ, 540 शीत थ नथी. तम4 वृहत्कल्प , व्यवहार, पञ्चकल्प से त्रस्तपतो. मीछे 59 शीत ययानुं मां नथी. (5) चूर्णिकार तरी3 जिनदासगणिमहत्तरन्न म भुण्यत्वे संभणाय छे. 3203 मते अमुक वृपिना कर्तानो स्पष्टोल्लेख मळतो नथी. "मागम-पंयांनी" मेचिन्त्यमामत" 1 वर्तमान काळे प्राप्त आगम साहित्यनी विचारणा पछी खरेखर आगमना पांच अंगोमां केटलुं अने शुं उपलब्ध छे ते जाण्या पछी एक प्रश्न थाय के आगम पंचांगी नी वाती 32ई यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में u5 मागमा 652 माप्य नथी. एटले 35 आगमनुं एक अंग तो अप्राप्य ज बन्युं. सूत्र परत्वे उपलब्ध निर्युक्ति फक्त छ छे. एटले 39 आगमोनुं एक अंग अप्राप्य ज बन्युं. सारीत सिस् भाष्य, उइस् नियुक्ति मने क्या चूर्न्निन्। मामा वर्तमान आगे सुव्यवस्थित पंचांगी में मात्र आवश्यक सूत्र नी गाय. 2 नंदीसूत्र मां पंचांगीने पहले संग्रहणी, pratipattimo vgairen|| 54 // 64 cha. - - Page #394 -------------------------------------------------------------------------- ________________ [7] 45 Agama अंतर्गत वर्तमान काळे उपलब्ध विभागो [सूचना :- अमे संपादीत करेल बामसुत्तळि-सटीर्ज मां बेकी नंबरना पृष्ठो उपर जमणी बाजु बामसूत्र ना नाम पछी अंको Apela che. jemake 1/3/6/2/54 vagere. A अंको ते ते आगमना विभागीकरणने जणावे छे. जेमके ञामां प्रथम अंक श्रुतस्वन्धनो छे तेना विभाग रूपे बीजो अंक वृत्ता छे तेना पेटा विभाग रूपे त्रीजो अंक अध्ययन नो छे. तेना पेटा विभाग रूपे चोथो अंक उद्देश नो छे. तेना पेटा विभाग रूपे छेल्लो अंक मूत्तनो छे. आ मूत्त गद्य के पद्य होई शके. जो गद्य होय तो त्यां peregrApha sTAIlathI ke छूटुं लखाण छे अने था/पद्य ने पद्यनी sTAIlathI ॥ - II goThavela che. pratyeka Agama माटे आ रीते ज ओब्लिकमां () पछी ना विभागने तेना-तेना पेटा-पेटा विभाग समजवा. ज्यां जे-ते पेटा विभाग न होय त्यां (-) ओब्लिक पछी डेस मुकीने ते विभाग त्यां नथी तेम सुचवेलुं छे.] (1) वार् श्रुत न्य:/पूना/अध्ययन/उद्देश:/मूत्त - पूना नामक पेटा विभाग बीजा श्रुतस्कन्ध मां ज छे. (2) सूत्रत (3) स्थान (4) समवाय (5) भगवती श्रुतस्कन्धः/अध्ययनं/उद्देशकः । मूलं स्थानं/अध्ययनं/मूलं समवायः /मूलं शतकं/वर्गः-अंतरशतकं/उद्देशकः/मूलं अहीं शतद्दना पेटा विभाआगमां be nAmo che. (1) van: (2) tazata kaimake zataja 21, 22, 23 मां शतळ ना पेटा विभागनुं नाम वर्जः ज णावेल छे. शतर्ज विभागने अंतरशतज अथवा शतगतज नामथी ओळखावाय छे. 22,24,29,36,40 ना पेटा (6) ज्ञाताधर्नया-श्रुत न्य:/वन्:/अध्ययन/मूर्छा पहेला श्रुतम्प मां अध्ययन ज छे. बीजा श्रुतत्त्व नो पेटाविभाग van nAme che ane te वर्ल्ड ना पेटा विभागमां अध्ययन छे. (7) 3पासवा-31ध्ययन/मूत्रं (8) बन्ताद्दशा वन्:/अध्ययनं/मूर्त (1) अनुत्तरोषपातिवशा-वन्:/अध्ययन/मूर्त्त (10) प्रश्नव्याकरण- द्वारं/अध्ययनं/मूलं आश्रव अने संवत् एवा स्पष्ट बे भेद छे जेने खात्रवदार् अने संवहार कह्या छे. (कोईक दार ने बदले श्रुतन्य शब्द प्रयोग पण करे छे) (11) विपाश्रुत-श्रुतत्वध:/ध्ययन/मूर्त (12) ञौपपातिज- मूर्छा (13) राजप्रश्नीय- मूलं * Page #395 -------------------------------------------------------------------------- ________________ [8] (14) जीवाजीवाभिगम - * प्रतिपत्तिः /* उद्देशकः । मूलं खा भागमभां OMuta त्राश विलागो र्या che to पक्ष समश भाटै प्रतिपत्तिः पछी भेड पेटाविलागि नोंघनीय छे. डेभ} प्रतिपत्ति - 3 - भां नेरइय, तिरिक्खजोणिय, मनुष्य, देव भेवा यार पेटाविलागो थडे छे. तेथी तिपत्ति । (नेरइयआदि)/उद्देशकः/मूलं मे रीते स्पष्ट अलग पाडेला छे, श्रेष्ठ रीते शभी प्रतिपत्ति उद्देशकः नव नथी पक्ष ते पेटाविभाग प्रतिपत्तिः नाभे 4 छे. (15) प्रज्ञापना - पदं । उद्देशकः/द्वारं/मूलं पदना पेटा विभागभांड्यां उद्देशकः छे, ज्यां द्वारं छे पक्ष पद-28ना पेटा विभागमा उद्देशकः अने तेना पेटा विभागमां दारू पण छे. (16) सूर्यप्रज्ञप्ति - प्राभृतं । प्राभृतप्राभृतं । मूलं (17) चन्द्रप्रज्ञप्ति - प्राभृतं । प्राभृतप्राभृतं/मूलं खागम 18-17मा प्राभृतप्राभृत ना पक्ष प्रतिपत्तिः नाम पेटा विलागि छे. या उद्देशकः खाहि मुजब तेनो विशेष विस्तार थायेल नथी. (18) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः । मूलं (19) निरयावलिका अध्ययनं । मूलं (20) कल्पवतंसिका अध्ययनं/मूलं (21) पुष्पिता अध्ययनं/मूलं (22) पुष्पचूलिका अध्ययनं । मूलं (23) वहिदशा अध्ययनं । मूलं खागम 18 थी 23 निरयावलिकादि नामथी साथै भेवा भने छेउमडे तेने उपांगना पांय वर्ग तरी सूत्रद्वारे खोजपावेला छे. मां वर्ग-1, निरयावलिका, वर्ग-2 कल्पवतंसिका... वगेरे भगवा ( 24 थी 33) चतुःशरण (आदि दशेपयन्ना) मूलं (34) निशीथ - उद्देशकः । मूलं दशा । मूलं (35) बृहत्कल्प - उद्देशकः । मूलं (36) व्यवहार - उद्देशकः/मूलं (37) दशाश्रुतस्कन्ध (38) जीतकल्प - मूलं ( 39 ) महानिशीथ (40) आवश्यक अध्ययनं । मूलं (41) ओघ । पिण्डनियुक्ति मूलं (42) दशवैकालिक - अध्ययनं । उद्देशकः । मूलं अध्ययनं //मूलं - - - - - - - . अध्ययनं । उद्देशकः । मूलं - (43) उत्तराध्ययन (44 - 45 ) नन्दी - अनुयोगद्वार मूलं Page #396 -------------------------------------------------------------------------- ________________ [9] अमारा संपादीत 45 आगमोमां आवता मूल नो अंक तथा तेमां समाविष्ट गाथा आगमसूत्र । मूलं गाथा । क्रम । आगमसूत्र । मूलं । गाथा क्रम आचार 552 806 2 सूत्रकृत स्थान 1010 169 . / 383 समवाय भगवती ज्ञाताधर्मकथा 1087 241 उपासक दशा 73 / 82 13 47 11. 47 / 147 / 24. | चतुःशरण 723 | 25. | आतुरप्रत्याख्यान । 71 / 70 26. | महाप्रत्याख्यानं 142 142 93 / 27. भक्तपरिज्ञा 172 172 114 | 28. | तंदुलवैचारिक 161 139 57 / 29. संस्तारक 133 13 / 30. गच्छाचार 137 137 12 | 31. | गणिविद्या 82 | 32. | देवेन्द्रस्तव 307 | 307 14 | 33. | मरणसमाधि 664 664 | 34. निशीष 1420 30 बृहत्कल्प -215 | - | 36. | व्यवहार 285 / 93 | 37. | दशाश्रुतस्कन्ध । 114 231 / 38. जीतकल्प 103 / 103 103 | 39. महानिशीथ 1528 | 107 40. | आवश्यक 92 131 41. ओघनियुक्ति 1165 1165 ___ - 41. पिण्डनियुक्ति 712 712 1 | 42. दशवैकालिक 540 | 515 2 | 43. उत्तराध्ययन 1731 1640 । 1 | 44. नन्दी 168 / 93 अनुयोगद्वार 350 | 141 अन्तकृद्दशा अनुत्तरोपपातिक 10. प्रश्नव्याकरण विपाकश्रुत 12. औपपातिक 13.| राजप्रश्निय 14.| जीवाभिगम 15. प्रज्ञापना 16. सूर्यप्रज्ञप्ति 17. चन्द्रप्रज्ञप्ति 18.| जम्बूदीपप्रज्ञप्ति 19. निरयावलिका 20.| कल्पवतंसिका 21. पुष्पिता 22. | पुष्पचूलिका 23. वहिदशा । 85 | 398 622 214 218 365 | 21 11 3 नोध :- 651. गाथा संध्यानो समावेश मूलं मां 25 deg401य छे. ते मूल सिवायनी मग गाथा सम4वी ना. मूल za6 मे समो. सूत्र भने गाथा भने माटे नो मापेको संयुक्त अनुभछ. गाथा 14 संपानीमा सामान्य संपवती होवाथी तेनो मतांड आपेल छे. पण सूत्रना विभाग दरेक संपादके भिन्नभिन्न रीते कर्या होवाथी अमे सूत्रांक judo pADatA nathI. Page #397 -------------------------------------------------------------------------- ________________ [10] [1] [12]. [13] [14] [15] [1] [17] [18] [19] [20] [21] -: अमारा प्रकाशनो:अभिन्व् हेम लघुप्रक्रिया - 1 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 2 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 3 - सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - 4 - सप्ताङ्ग विवरणम् कृदन्तमाला चैत्यवन्दन पर्वमाला चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष चैत्यवन्दन चोविशी शत्रुञ्जय भक्ति [आवृत्ति-दो] अभिनव जैन पञ्चाङ्ग - 2046 अभिनव उपदेश प्रासाद - 1- श्रावक कर्तव्य - 1 थी 11 अभिनव उपदेश प्रासाद - 2- श्रावक कर्तव्य - 12 थी 15 अभिनव उपदेश प्रासाद - 3- श्रावक कर्तव्य - 16 थी 36 नवपद - श्रीपाल (शाश्वती ओळीना व्याख्यान रूपे) समाधि मरण [विधि - सूत्र-पद्य - आराधना-मरणभेद-संग्रह] चैत्यवंदन माळा [779 चैत्यवनंदनोनो संग्रह तत्वार्थ सूत्र प्रबोधटीका [अध्याय-1] तत्वार्थ सूत्रना आगम आधार स्थानो सिद्धाचलनो साथी [आवृत्ति - बे चैत्य परिपाटी अमदावाद जिनमंदिर उपाश्रय आदि डिरेक्टरी शत्रुंजय भक्ति [आवृत्ति - बे] श्री नवकारमंत्र नवलाख जाप नोंधपोथी श्री चारित्र पद एक करोड जाप नोंधपोथी श्री बारव्रत पुस्तिका तथा अन्य नियमो - [आवृत्ति - चार] अभिनव जैन पंचांग - 2042 [सर्वप्रथम 13 विभागोमां श्री ज्ञानपद पूजा अंतिम आराधना तथा साधु साध्वी काळधर्म विधि श्रावक अंतिम आराधना [आवृत्ति त्रण वीतराग स्तुति संचय [1151 भाववाही स्तुतिओ] (पूज्य आगमोद्धारक श्री ना समुदायना) कायमी संपर्क स्थळो तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-1 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्यायतत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-3 तत्वार्थाधिगम सूत्र अभिनव टीका- अध्याय-4 [22] [23] [24] [25] [2] [27] [28] [29] [30] [31] [32] [33] [4] [35] Page #398 -------------------------------------------------------------------------- ________________ [11] [35] तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-5 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-6 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-7 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-8 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-9 तत्वार्थाधिगम सूत्र अभिनव टीका - अध्याय-10 [33] [32] [3] [40] [41] प्रकाशन 1 थी 41 अभिनवश्रुत प्रकाशने प्रगट करेल छे. [42] आयारो [43] सूयगडो [44] ठाणं [45] समवाओ [ 46 ] विवाहपन्नति नायाधम्मकहाओ [ 47 ] [48] उवासगदसाओ [49] अंतगडदसाओ [ 50 ] [51] पण्हावागरणं [52] विवागसूयं [ 53 ] उववाइयं [ 54 ] [ 55 ] जीवाजीवाभिगमं [ 56 ] पत्रवणासुत्तं [57] सूरपन्नतिः चंदपन्नत्तिः अनुत्तोववाइयदसाओ रायप्पसेणियं [ 58 ] [ 59 ] जंबूद्दीवपन्नति निरयावलियाणं [60] [61] कप्पवडिंसियाणं [62] पुप्फियाणं [ 63 ] पुप्फचूलियाणं वहिदसाणं [ 64 ] [ 65 ] चउसरणं [ 66 ] आउरपच्चक्खाणं [ 67 ] महापच्चक्खाणं [ 68 ] भत्तपरिण्णा [आगमसुत्ताणि-1] [आगमसुत्ताणि-2] [आगमसुत्ताणि- 3] [आगमसुत्ताणि-4] [आगमसुत्ताणि-5] [आगमसुत्ताणि-6] [आगमसुत्ताणि-7] [आगमसुत्ताणि-8] [आगमसुत्ताणि-9] [आगमसुत्ताणि 10] [आगमसुत्ताणि 99 ] [आगमसुत्ताणि- 12 ] [आगमसुत्ताणि-13 ] [आगमसुत्ताणि-14 ] [आगमसुत्ताणि-15 ] [आगमसुत्ताणि- 16 ] [आगमसुत्ताणि 17] [आगमसुत्ताणि 18 ] [आगमसुत्ताणि 19] [आगमसुत्ताणि-20 ] [आगमसुत्ताणि 21 ] [आगमसुत्ताणि-22 ] [आगमसुत्ताणि-23 ] [आगमसुत्ताणि-24 ] [आगमसुत्ताणि-25 ] [आगमसुत्ताणि - 26 ] [आगमसुत्ताणि-27 ] पढमं अंगसुतं बीअं अंग तैयं अंगसुतं चउत्थं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अट्टमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एकरसमं अंगसुतं पढमं उवंगसुतं बीअं उवंगसुतं तैयं उवंगसुतं उत्यंउवंगतं पंचमं उवंगसुत्तं छठ्ठ उवंगतं सत्तमं उवंगसुतं अमं उवंगसुतं नवमं उवंगसुतं दसमं उवंगसुतं एकारसमं उवंगसुतं बारसमं उवंगसुतं पपई बीअं पण्णगं तीइयं पईण्णगं उत्थं पण्णगं Page #399 -------------------------------------------------------------------------- ________________ [12] [69] तंदुलवेयालियं [आगमसुत्ताणि-28] पंचमं पईण्णगं [70] संथारगं [आगमसुत्ताणि-29] छठं पईण्णगं [71] गच्छायार [आगमसुत्ताणि-30/1] सत्तमं पईण्णग-1 [72] चंदावेज्झयं [आगमसुत्ताणि-30/2 ] सत्तमं पईण्णग-2 [73] गणिविजा [आगमसुत्ताणि-31] अठ्ठमं पईण्णगं [74] देविंदत्थओ [आगमसुत्ताणि-32] नवमं पईण्णगं [75] मरणसमाहि [आगमसुत्ताणि-33/1] दसमं पईण्णगं-1 [76] वीरत्थव [आगमसुत्ताणि-33/2 ] दसमं पईण्णगं-2 [77] निसीह [आगमसुत्ताणि-34] पढमं छेयसुत्तं [78] बुहत्कप्पो [आगमसुत्ताणि-35] बीअं छेयसुत्तं [79] ववहार [आगमसुत्ताणि-36] तैयं छेयसुत्तं [80] दसासुयक्खंधं [आगमसुत्ताणि-37] चउत्थं छेयसुत्तं [81] जीयकप्पो [आगमसुत्ताणि-38/1] पंचमं छेयसुत्तं-1 [82] पंचकप्पभास [आगमसुत्ताणि-38/2 ] पंचमं छेयसुत्तं-2 [83] महानिसीहं [आगमसुत्ताणि-39] छठे छेयसुत्तं [84] आवसस्सयं [आगमसुत्ताणि-40] पढमं मूलसुत्तं [85] ओहनित्ति [आगमसुत्ताणि-41/1] बीअं मूलसुत्तं-1 [86] पिंडनिज्ञुत्ति [आगमसुत्ताणि-41/2 ] बीअं मूलसुत्तं-2 [87] दसवेयालियं [आगमसुत्ताणि-42] तैयं मुलसुत्तं [88] उतरल्झयणं [आगमसुत्ताणि-43] चउत्थं मूलसुत्तं [89] नंदीसूर्य [आगमसुत्ताणि-44 ] पढमा चूलिया [90] अनुओगदारं [आगमसुत्ताणि-45] बितिया चूलिया प्रकाशन 42 थी 90 आगमश्रुत प्रकाशने प्रगट करेल छे. [1] मायार गुजराती अनुवाद [आगमदीप-1] पहेलुं अंगसूत्र [2] सूयग गुजराती अनुवाद [आगमदीप-1] बीजुं अंगसूत्र [3] 80 गुजराती अनुवाद [आगमदीप-1] त्रीजुं अंगसूत्र [84] सभपाय गुजराती अनुवाद (आगमदीप-1] चोथुं अंगसूत्र [5] विवाहपन्नत्ति - गुजराती अनुवाद [आगमदीप-2) पांचमुं अंगसूत्र [9] नायाधम्मकहा - गुजराती अनुवाद (आगमदीप-3] छठुं अंगसूत्र [87] पाससा - गुजराती अनुवाद [आगमदीप-3] सातमुं अंगसूत्र [c8] मंतगडसा - गुजराती अनुवाद [आगमदीप-3] आठमुं अंगसूत्र [9] अनुत्तरोपपातिकदसा- गुजराती अनुवाद [आगमदीप-3] नवमुं अंगसूत्र [100] पावाग29- गुजराती अनुवाद [आगमदीप-3] दशमुं अंगसूत्र Page #400 -------------------------------------------------------------------------- ________________ [101] विवागसूय - [102] उववाइय [103] रायप्पसेणिय - [104] जीवाजीवाभिगम - [105] पन्नवणासुत्त [106] सूरपन्नत्ति - [107] चंदपन्नति - [108] जंबुद्दीवपन्नति - [19] निरयावलिया - [110] कप्पवर्डिसिया - [111] पुल्फिया - [112] पुचूलिया - [113] वष्ठिदसा - [114] चउसरण - [115] आउरपच्चक्खाण - [117] महापच्चक्खाण - [117] भत्तपरिणा - [118] तंदुलवेयालिय - [119] संथारग - [120] गच्छायार - [121] चंदावेज्डय - [122] गणिविज्जा - [123] देविदत्यओ - [124] वीरत्थव - [125] निसीह . [126] बुहतकप्प - [127] ववहार - [128] दसासुयक्षंध - [129] जीयकप्पो - [130] महानिसीह - [131] आवसय - [132] ओनिज्जुत्ति - [133] piMDani'tti - [134] दसवेयालिय - [13] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-3] आगमदीप-4] [आगमदीप-4] [आगमदीप-4] आगमदीप-4] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-5] आगमदीप-5] [आगमदीप-5] [आगमदीप-5] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] [आगमदीप-6] गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद गुजराती अनुवाद [आगमदीप-7] [आगमदीप-7] [आगमदीप-7] [आगमदीप-6] [आगमदीप-6] [आगमदीप-7] अगियारमुं अंगसूत्र पहेलुं उपांगसूत्र बीजुं उपांगसूत्र त्रीजुं उपांगसूत्र चोथुं उपांगसूत्र पाचमुं उपांगसूत्र छठ्ठुं उपांगसूत्र सातमुं उपांगसूत्र आठमुं उपांगसूत्र नवमुं उपांगसूत्र दशमुं उपांगसूत्र अगियारमुं उपांगसूत्र बारमुं उपांगसूत्र पहेलो पयज्ञो बीजो पयज्ञो त्रीजो पयज्ञो चोथो पयज्ञो पांचमो पयज्ञो छठ्ठो पयज्ञो सातमो पयज्ञो-1 सातमो पयज्ञो-2 आठमो पयज्ञो नवमो पयज्ञो दशमो पयज्ञो पहेलुं छेदसूत्र बीजुं छेदसूत्र त्रीजुं छेदसूत्र चोथुं छेदसूत्र पांचमुं छेदसूत्र छठ्ठुं छेदसूत्र पहेलुं मूलसुत्र बीजुं मूलसुत्र-1 बीजुं मूलसुत्र-2 त्रीजुं मुलसूत्र Page #401 -------------------------------------------------------------------------- ________________ [14] [135] उत्त24759- गुजराती अनुवाद [आगमदीप-7] चोथुं मूलसुत्र [135] नहीसुक्त - गुजराती अनुवाद [आगमदीप-7] पहेली चूलिका [37] अनुयोगद्वार - गुजराती अनुवाद [आगमदीप-7] बीजी चूलिका प्रकाशन 91 थी 137 आगमदीप प्रकाशने प्रगट करेल छे. [138] दीक्षा योगादि विधि [139] 45 आगम महापूजन विधि [140] आचाराङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-1 [141] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-2 [142] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-3 [143] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-4 [144] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-5/6 [145] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [146] उपासकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-7 [147] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [148] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-7 [149] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-7 [150] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-8 [151] औपपातिकौपाङ्गसूत्रं सटीकं . आगमसुत्ताणि सटीकं-8 [152] राजप्रश्नियौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-8 [153] जीवाजीवाभिगमौपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-9 [154] प्रज्ञापनाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-10/11 [155] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [156] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-12 [157] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-13 [158] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [159] कल्पवतंसिकाउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीक-14 [160] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [161] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [162] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-14 [163] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-14 [164] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं । आगमसुत्ताणि सटीकं-14 [165] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [166] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 Page #402 -------------------------------------------------------------------------- ________________ [15] [167] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीक आगमसुत्ताणि सटीकं-14 [168] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [169] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-14 [170] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-14 [171] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [172] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-14 [173] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-15-16-17 [174] बृहत्कल्पछेदसूत्रं सटीक आगमसुत्ताणि सटीकं-18-19-20 [175] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-21-22 [176] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [177] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-23 [178] महानिशीथसूत्रं (मूल) आगमसुत्ताणि सटीकं-23 [179] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-24-25 [180] ओघनियुक्तिमूलसूत्रं सटीकं आगम सुत्तामि सटीकं-26 [181] पिण्डनियुक्तिमूलसूत्रं सटीक आगमसुत्ताणि सटीकं-26 [182] दशवैकालिकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-27 [183] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-28-29 [184] नन्दी-चूलिकासूत्रं सटीक आगमसुत्ताणि सटीकं-30 [185] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-30 प्रकाशन 139 थी 185 आगमश्रत प्रकाशने प्रगट करेल छे. - - संप स्थ: 'मागम माराधना n' शीतलनाथ सोसायटी-विभाग-1, फलेट नं-13, 4थे माळे श्री नमिनाथ जैन देरासरजी पाछळ, हाई सेन्टर, खानपुर अमदावाद-1 Page #403 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" m॥1 थी 30 नु viv24॥ आगमसुत्ताणि समाविष्टाआगमाः भाग-1 आयार भाग-2 सूत्रकृत भाग-3 स्थान भाग-4 समवाय भाग-5-6 भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-7 ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-8 विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-9 जीवाजीवाभिगम भाग-10-11 प्रज्ञापना भाग-12 सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-13. जम्बूद्वीपप्रज्ञप्ति भाग-14 निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलवैचारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि भाग-15-16-17/नीशीथ भाग-18-19-20 बृहत्कल्प भाग-21-22 व्यवहार भाग-23 दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-24-25 आवश्यक भाग-26 ओघनियुक्ति, पिण्डनियुक्ति भाग-27 दशवैकालिक भाग-28-29 उत्तराध्ययन भाग-30 नन्दी, अनुयोगद्वार Page #404 -------------------------------------------------------------------------- ________________ भाष्य Private & Personal Use Only