________________
१०४
छा.
मू. (९५)
छा.
मू. (९६)
छा.
मू. (९७)
छा.
भू. (९८)
छा.
लज्जया गौरवेण च बहुश्रुतमदेन वाऽपि दुश्चरितम् । ये न कथयन्ति गुरुभ्यो नैव ते आराधका भवन्ति ॥ सुज्झइ दुक्क रकारी जाणइ मग्गति पावए कित्तिं । विणिगूहिंतो निंदइ तम्हा आराहणा सेया ॥ शुध्यति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगूहानो निन्दति (विनिगूहमानो निन्द्यते) तस्मादाराधना श्रेयसी ॥ नवि कारणं तणमओ संथारो नवि य फासुया भूमी । अप्पा खलु संथारो होई विसुद्धो मणो जस्स ॥ नैव कारणं तृणमयः संस्तारकः, नैव च प्रासुक्ता भूमि । आत्मैव संस्तारको भवति विशुद्धं मनो यस्य ॥ जिनवयणअनुगया मे होउ मई झाणजोगमल्लीणा । जह तंमि देसकाले अमूढसन्नो चयइ देहं ॥ जिनवचनमनुगता मम भवतु मतिध्यार्नयोगमाश्रिता । यथा तस्मिन् देशकालेऽमूढसंज्ञस्त्यजेयं देहम् ।। जाहे होई पमत्तो जिनवयण (सइ) रहिओ अनाइत्तो । ताहे इंदियचोरा करिति तवसंजमविलोमं ॥ यदा भवति प्रमत्तो जिनवचन (स्मृति) रहितोऽनायत्तः । तदेन्द्रियचौराः कुर्वन्ति तपःसंयम विलोम (प) म् ॥ जिनवयणमनुगयमई जं वेलं होइ संवरपविट्टो ।
पू. (९९)
छा.
मू. (900)
छा.
मू. (१०१)
छा.
पू. (१०२)
छा.
महाप्रत्याख्यान-प्रकिर्णकसूत्रं ९४
अग्गीव वाउसहिओ समूलडालं डहइ कम्मं ॥ जिनवचनानुगतमतिर्यां वेलां (यावत्) भवति संवरप्रविष्टः । अग्निरिव वायुसहितः समूलशाखं दहति कर्म (वृक्षम् ) ॥ जe ses वाउसहिओ अग्गी रुक्खे विहरि वनखंडे । तह पुरिसकारसहिओ नाणी कम्मं खयं नेई ॥ यथा दहति वायुसहितोऽग्निर्विहत्य वनखण्डे । तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नयति ॥ जं अन्नाणीकम्मं खवेइ बहुआहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ।। यत् अज्ञानी कर्म क्षपयति बहुकामिर्वर्षकोटीभि । तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छ्वासमात्रेण ॥ न हु मरणंमि उवग्गे सक्को बारसविहो सुयकखंधो । सव्वो अनुचिंतेउं धणियंपि समत्थचित्तेणं ॥ नैव मरणे उपाग्रे शक्यो द्वादशविधः श्रुतस्कन्धः । सर्वोऽनुचिन्तयितुं बाढमपि समर्थचित्तेन ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org