________________
१०३
मू०८६ मू. (८६) पुव्वमकारियजोगो समाहिकामो अमरणकालंमि।
न भवइ परीसहसहो विसयसुहसमुइओ अप्पा॥
पूर्वमकातयोगः समाधिकामश्च मरणकाले ।
नभवति परीषहसहिष्णुर्विषयसुखसमुचित आत्मा ।। मू. (८७) पुट्विं कारियजोगो समाहिकामो यमरणकालंमि ।
स भवइ परीसहसहो विसयसुहनिवारिओ अप्पा ॥
पूर्वं कारितयोगः समाधिकामश्च मरणकाले ।
संभवति परषहसहो निवारितविषयसुख आत्मा ।। मू. (८८) पुट्विं कारियजोगो अनियाणो ईहिऊण मइपुव्वं ।
ताहे मलियकसाओ सज्जो मरणं पिच्छिज्जा। पूर्वं कारितयोगोऽनिदान ईहित्वा मतिपूर्वम्।
तदा मर्दितकषायः सद्यो मरणं प्रतीच्छेत् ॥ मू. (८९) पावीणं पावाणं कम्माणं अप्पणो सकम्माणं।
सक्का पलाइउंजे तवेण सम्मं पउत्तेणं॥ छा. पापानां पापेभ्यः कर्मेभ्य आत्मनः सकर्मेभ्यः (स्वकृतेभ्यः)।
शक्यः पलायितुंतपसा सम्यक्प्रयुक्तेन ॥ म. (९०)
इक्कं पंडियमरणं पडिवञ्जिय सुपुरिसो असंभंतो।
खिप्पं सो मरणाणं काही अंतं अनंताणं॥ एकंपण्डितमरणं प्रतिपद्य सुपुरुषोऽसंभ्रान्तः ।
क्षिप्रंस मरणानां करिष्यत्यन्तमनन्तानाम्॥ मू. (९१) किंतं पंडियमरणं? काणि व आलंबणाणि भणियाणि ।
एयाइं नाऊणं किं आयरिया पसंसंति ॥ छा. किं तत्पण्डितमरणं? कानिवाऽऽलम्बनानि भणितानि ।
एतानि ज्ञात्वा किमाचार्या प्रशंसन्ति ? ॥ अनसनपाओवगमं आलंबणझाणभावणाओ अ।
एयाइं नाऊणं पंडियमरणं पसंसंति । छा. अनशनपादपोपगमनमालम्बनं ध्याने भावनाश्च ।
एतानि ज्ञात्वा पण्डितमरणं प्रशंसन्ति। इंदियसुहसाउलओ घोरपरीसहपराइयपरज्झो।
अकयपरिकम्मकीवो मुज्झइ आराहणाकाले । छा. इन्द्रियसुखसाताकुलो घोरपरीषहपराजितापराद्धः ।
अकृतपरिकर्मा क्लीबो मुह्यत्याराधनाकाले ।। मू. (९४) लज्जाइ गारवेण य बहुसुयमएण वावि दुचरियं ।
जे न कहति गुरूणं न हु ते आराहगा हुंति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org