________________
२६०
गणिविद्या-प्रकिर्णकंसूत्रम् ७ मू. (७)
चाउद्दसिं पन्नरसिं वजिज्जा अट्ठमिंच नवमिं च ।
छट्टि चउत्थिं बारसिं च दुण्डंपि पक्खाणं ।। चतुर्दशी पूर्णिमा वर्जयेदष्टमींच नवमीं च । षष्ठी चतुर्थी द्वादशीं च द्वयोरपि पक्षयोः । पढमीपंचमि दसमी पनरसिक्कारसीविय तहेव ।
एएसुय दिवसेसुं सेहे निक्खमणं करे । प्रतिपत् पञ्चमी दशमी पूर्णिमैकादश्यपि च तथैव ।
एतेषु च दिवसेषु शिष्यो निष्क्रमणं कुर्यात् ।। मू. (९) नंदा भद्दा विजया उच्छा पुन्ना य पंचमी होइ।
.. मासेण य छव्वारे इक्किकावत्तए नियए ॥ नन्दा भद्रा विजया तुच्छा पूर्णा च पञ्चमी भवति ।
मासेन च षडवारा एकैकाऽऽवर्तते नियताः।। मू. (१०) ____ नंदे जए य पुने, सेहनिक्खमणं करे।
नंदे भद्दे सुभद्दावे, पुन्ने अणसणं करे । नन्दायां जयायां पूर्णायां च शैक्षस्य निष्क्रमणं कुर्यात् । नन्दायां भद्रायां च मण्डयेत् पूर्णायां चानशनं कुर्यात् ।। पुस्सऽस्सिणिमिगसिररेवई य हत्थो तहेव चित्ता य ।
अनुराहजिट्ठमूला नव नक्खत्ता गमणसिद्धा॥ पुष्योऽश्विनी मृगशिरो रेवती च हस्तस्तथैव चित्रा च ।
अनुराधा ज्येष्ठा मूलं नव नक्षत्राणि गमनसिद्धानि ।। मू. (१२) मिगसिर महा य मूलो विसाहा तहेव होइ अनुराहा।
__ हत्युत्तररेवइ असिण्णी य सवणे य नक्खत्ते ।। मृगशिरो मघा च मूलं विशाखा तथैव भवत्यनुराधा । हस्तोत्तरा रेवती अश्विनी च श्रवणंच नक्षत्राणि ॥
एएसु य अद्धाणं पत्थाणं ठाणयं च कायव्वं ।
जइ य गहुत्न चिट्ठइ संझामुक्कं च जइ होइ॥ छा.
एतेषु चाध्वा प्रस्थानमं स्थानंच कर्तव्यम् ।
यदि च ग्रहणमत्र न तिष्ठति सन्ध्यामुक्तं च यदि भवति॥ मू. (१४) उप्पन्नभत्तपाणो अद्धाणम्मिं सया उ जो होइ।
फलपुष्फोवगवेओ गओवि खेमेण सो एइ॥
उत्पन्नभक्तपानोऽध्वनि सदा तु यो भवति । फलपुष्पोपगोपेतः (फलपुष्पाणि गौरिव) गतोऽपि क्षेमेण स एति ॥ मू. (१५) संझागयं रविगयं विड्डेरं सग्गहं विलंबिं च ।
राहुगयं गहभिन्नं च वजए सव्वनक्खत्ते॥
For Private & Personal Use Only
म.(७१)
छा.
Jain Education International
www.jainelibrary.org