________________
मू०२१
१४१
परिणामयति, शरीरादितया गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना उच्छ्वसिति' सर्वप्रकारेणऊर्ध्वश्वास गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना निश्वसिति-श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णं-पुनः पुनः आहारयतिअभीक्ष्णं परिणामयतिअभीक्ष्णमुच्छ्वसितिअभीक्ष्णंनिश्वसिति, आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परिणामयति कदाचिन्न परिणामयति कदाचिदुच्छ्वसितिकदाचित्रोच्छ्वसिति कदाचिनिश्वसितिकदाचिन निश्वसितिअपर्याप्तावस्थायां _ अथ कथंसर्वतः आहारयतीत्याह-'माउजीवर'० रसः ह्रियते-आदीयतेययासारसहरणी नाभिनालमित्यर्थः मातृजीवस्य रसहरणी मातृजीवरसहरणी, किमित्याह-पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात्, कथमेवमित्याह-मातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इतिपुत्रजीवंस्पृष्टवती, इह प्रतिबद्धता-गाढसम्बन्धस्तदंशत्वात् स्पृष्टताच-सम्बन्धमात्रं अतदंशत्वात्, अथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे नाडयौ स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मान्मातृजीव्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' त्ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेवं तस्माच्चिनोति शरीरं, उक्तञ्च तन्त्रान्तरे॥१॥ “पुत्रस्य नाभौ मातुश्च, हृदि नाडी निबध्यते ।
ययाऽसौ पुष्टिमाप्नोति, केदार इव कुल्यया ॥" इति, ‘से' अथ अनेनार्थेन हे गौतम ! एवं प्रोच्यते-जीवो गर्भगतः सन् न प्रभुः-न समर्थः मुखेन कावलिकं आहारमाहर्तुमिति ॥पुनः गौतमो वीरं प्रश्नयति.मू. (२२) जीवे णं गभगए समाणे किमाहारं आहारेइ?, गोयमा जं से माया नाणाविहाओ नव रसविगइओ तित्तकडुयकसायंबिलमहराइं दव्वाइं आहारेइ तओ एगदेसेणं ओयमाहारेइ, तस्स फलबिंटसरिसा उप्पलनालोवमा भवइ नाभिरसहरणी जणणीएसया इंनाभीए पडिबद्धा नाभीए तीए गब्भो ओयं आइयइ अण्हयंतीए ओयाए तीए गब्भो विवड्डइ जाव जाउत्ति।
वृ.जीवोगर्भगतःसन् किमाहारमाहारयति?,गौतम! 'जंसे'त्तियासे-तस्य गर्भसत्वस्य माता गर्भधारिणी 'नाणा०' नानाविधाः-विविधप्रकाराः रसरूपारसप्रधानावा विकृतयो–दुग्धाद्या रसविकारास्ताः आहारयति, तथा यानि तिक्तकटुककषायाम्लमधुराणि द्रव्याणि चाहारयति, तत्रतिक्तानि-निम्बिर्भटादीनिकटुकानि-आर्द्रकतीमनादीनि कषायाणि-वल्लकादीनिआम्लानितक्रारनालादीनि मधुराणि-क्षीरदध्यादीनि ५।
_ 'तओ एगदेसेणं'ति तासां-रसविकृत्यादीनामेकदेशस्तेन सह 'ओयंति ओजसंशुक्रशोणितसमुदायरूपंआहारयति, तद्वा त्वगेकदेशेनमातुराहारमिश्रंओजः-शोणितंआहारयति कथमित्याह 'तस्सफल' इत्यादियावत् 'जाउ'त्ति, तस्य-गर्बजीवस्य जणणीए'त्तिजनन्या-मातुः नाभिरसहरणी- नाभिनालमस्ति, किम्भूता ?-फलवृन्तसद्दशी- उत्पलनालोपमाचपुनः किंभूता? - ‘पडिबद्धा' गाढलग्ना, क्व?-नाभौ, कथं? -सदा 'ई' इति वाक्यालङ्कारे 'तीए'त्ति तया नाभीए'त्तिजननीनाभिप्रतिबद्धयारसहरण्या 'गब्भोओयंतिगर्भः-उदरस्थःजन्तुः ओजःमातुराहारमिश्रंशुक्रशोणितूपं ‘आइयइत्ति आददाति गृह्णातीति, 'अण्हयंतीए ओयाए तीए'त्ति तस्यां 'अशश् भोजने' अश्नत्यां यद्वा 'भुज पालनाभ्यवहारयोः' भुंजानायांभोजनं कुर्वत्यां वा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org