________________
२८८
छा.
मू. (१५२)
छा.
मू. (१५३)
छा.
मू. (१५४)
छा.
मू. (१५५)
छा.
मू. (१५६)
छा.
मू. (१५७)
छा.
मू. (१५८)
छा.
पू. (१५९)
छा.
देवेन्द्रस्तव प्रकिर्णकंसूत्रम् १५१
धातकीखण्डात् प्रभृति उद्दिष्टास्त्रिगुणिता भवेयुश्चन्द्राः । आदिमचन्द्रसहिता अनन्तरानन्तरे क्षेत्रे ॥ रिक्खग्गहतारग्गा दीवसमुद्दाण इच्छसे नाउं । तस्स ससीहि उ गुणियं रिक्खग्गहतारयग्गं तु ।। ऋक्षग्रहतारकाग्राणि द्वीपसमुद्रयोरिच्छसि ज्ञातुं ।
तस्य शशिभिर्गुणितं ऋक्षग्रहतारकाग्रं तु ॥ बहिया उ माणुसनगस्स चंदसूराणऽवडिया जोगा । चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं ॥ बहि पुनर्मानुषोत्तरनगात् चन्द्रसूर्ययोरवस्थिता योगः । चन्द्रा अभिजिता युक्ताः सूर्या पुनर्भवन्ति पुष्यैः ।। चंदाओ सूरस्स य सूरा ससिणो य अंतरं होइ ।
Jain Education International
पन्नाससहस्साइं जोयणाणं अणूणाई ॥ चन्द्रात् सूर्यस्य सूर्यात् शशिनश्चान्तरं भवंति ।
पंचाशत् सहस्राणि योजनानामनूनानि ॥ सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । बहिया उ माणुसनगस्स जोअणाणं सयसहस्सं । सूर्यस्य सूर्यस्य च शशिनः शशिनश्चान्तरं भवति । बहिस्तात् मानुषनगात् योजनानां शतसहस्रं ॥ सूरतरिया चदा चंदंतरिया उ दिनयरा दित्ता ।
चित्तंतरलेसागा सुहलेसा मंदलेसा य ॥ सूर्यान्तरिताश्चन्द्राः चन्द्रान्तरिताश्च दिनकरा दीप्ताः । चित्रान्तरलेश्याकाः शुभलेश्या मन्दलेश्याश्च ।। अट्ठासीयं च गहा अट्ठावीसं च हुंति नक्खत्ता । एगससीपरिवारो एत्तो ताराण वृच्छामि ॥ अष्टाशीतिश्च ग्रहाः अष्टाविंशतिश्च भवन्ति नक्षत्राणि । एकशशिपरीवारः इतस्तारकाणां वक्ष्ये ॥ छावट्ठि सहस्साइं नव चेव सयाइं पंचसयराइं । एगससी परिवारो तारागणकोडिकोडीणं ॥ षट्षष्टिः सहस्राणि नव चैव शतानि पंचसप्तानि । एकशशिपरीवारस्तारकगणकोटीकोटीनां ॥ वाससहस्सं पलि ओवमं च सूराण सा ठिई भणिया । पलिओवम चंदाणं वाससयसहस्समब्भहियं ।। वर्षसहस्रं पल्योपमं च सूर्याणां सा स्थितिर्भणिता । पल्योपमं चन्द्राणां वर्षशतसहस्राभ्यधिकम् ।।
For Private & Personal Use Only
www.jainelibrary.org