________________
३००
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् २५३
छा.
छा. षड्विंशतिर्योजनशतानि पृथ्वीनां तयोः भवति बाहल्यम् ।
सनत्कुमारमाहेन्द्रयोः रत्नविचित्रा च सा पृथ्वी ।। मू. (२५४) तत्थ य नीला लोहिय हालिद्दा सुकिला विरायंति।
छच्च सए उब्विद्धा पासाया तेसु कप्पेसु॥ तत्र च नीला लोहिता हारिद्राः शुक्ला विराजन्ते।
षट्च शतान्युद्विद्धाः प्रासादाः तेषु कल्पेषु ।। मू. (२५५)
तत्थ विमाणा बहुविहा०॥ छा.
तत्र विमानानि बहुविधानि०॥ मू. (२५६) पण्णावीसंजोअणसयाइं पुढवीण होइ बाहल्लं ।
बंभयलंतय कप्पे रयणविचित्ता य सा पुढवी ।। पंचविंशतिर्योजनानि पृथ्वीनां भवति ।
कप्पे रयणविचित्ता य सा पुढवी ।। मू. (२५७)
तत्थ विमाणा बहुविहा०॥
तत्र विमानानि बहुविधा। (२५८) लोहियहालिद्दा पुण सुक्किलवण्णा य ते विरायंति।
सत्तसए उविद्धा पासाया तेसु कप्पेसु ॥ लोहिता हारिद्राः पुनः शुक्ल वर्णास्ते विराजन्ते।
सप्त शनान्यु द्विधाः प्रासादास्तेषु कल्पेषु ॥ मू. (२५९) चउवीसंजोयणसयाई पुढवीण होइ बाहल्लं ।
सुक्के य सहस्सारे रयणविचित्ता यसा पुढवी ।। छा. चतुर्विंशतिर्योजन शतानि पृथ्व्या भवति बाहल्यम्।
शुक्रसहस्रारयोः रत्न विचित्रा सा पृथ्वी॥ मू. (२६०)
तत्थ विमाण बहुविहा०॥
तत्र विमानानि बहुविधानि ।। मू. (२६१) हालिद्दभेयवण्मा सुक्किलवण्मा य ते विरायंति ।
अट्ठ य ते उविद्धा पासाया तेसु कप्पेसुं॥ हारिद्राभेदवर्णाः शुक्ल वर्णाश्च ते विराजन्ते । अष्टौ चयोजन शतान्युद्विधाः प्रासादस्तयोः कल्पयो ।।
अट्ठ य ते उविद्धा पासाया तेसु कप्पेसुं। मू. (२६२)
तत्थासणा बहुविहा०॥
तत्रासनानि बहुविधानि॥ मू. (२६३) तेवीसं जोयणसयाई पुढवीणं तासिं होइ बाहल्लं ।
आणयपाणयकप्पे आरणचुए रयणविचित्ता उ सा पुढवी ॥ छा. त्रयोर्विंशतिर्योजन शतानि पृथ्वीनां तासां पुनर्भवति बाहल्यम् ।
रणााच्युतयोश्च रत्नविचित्रातु सा पृथ्वी॥
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org