________________
मू०२४५
२९९
मू. (२४५) दीवसिहासरिसवण्णित्थ केई जासुमणसूरसरिसवन्ना।
हिंगुलुयधाउवण्णा जत्थावासा सुरगणाणं । छा. दीपशिखासीशवर्णान्यत्र कानिचित् उपासूरसद्दग्वर्णानि ।
हिंगुलकधातुवर्णानि यत्रावासाः सुरगणानाम्॥ मू. (२४६) कोरिंटधाउवण्णित्थ केई फुल्लकणियारसरिसवण्णा य।
हालिद्दभेयवण्णा जत्थावासा सुरगणाणं ।। छा. कोरण्टधातुवर्णान्यत्र कानिचित् विकसितकर्णिकारसीशवर्णानि
हारिद्रभेदवर्णानि यत्रावासाः सुरगमानाम् । मू. (२४७) अविउत्तमल्लदामा निम्मलगाया सुगंधनीसासा ।
सब्वे अवट्ठियवया सयंपभा अनिमिसच्छा य॥ छा. अवियुक्तमाल्यदामानो निर्मलगात्राः सुगन्धिनि श्वासाः ।
सर्वेऽवस्थितवयसः स्वयंप्रभा अनिमेषाक्षाश्च ॥ मू. (२४८)
बावत्तरिकलापंडिया उ देवा हवंति सव्वेऽवि।
भवसंकमणे तेसिं पडिवाओ होइ नायव्यो । द्वासप्ततिकलापण्डितास्तु देवा भवन्ति सर्वेऽपि ।
भवसंक्रमणे तेषां प्रतिपातो भवति ज्ञातव्यः ।। मू. (२४९) कल्लाणफलविवागा सच्छंदविउब्वियाभरणधारी।
आभरणवसणरहिया हवंति साभावियसरीरा॥ कल्याणफलविपाकाः स्वच्छन्दविकुर्विताभरणधारिणः ।
आभरणवसनरहिता भवन्ति स्वाभाविकशरीराः॥ मू. (२५०) वतुलसरिसवरूवा देवा इक्कम्मि ठिइविसेसम्मि।
पञ्चग्गऽहीणमहिमा ओगाहणवण्णपरिमाणा ।। वृत्तसर्षपरूपा देवा एकस्मिन् स्थितिविशेषे ।
प्रत्यग्रा अहीनमहिमावगाहवर्णपरिणामाः॥ मू. (२५१) किण्हा नीला लोहिय हालिद्दा सुकिला विरायंति।
पंचसए उविद्धा पासाया तेसु कप्पेसु॥ छा. कृष्णा नीला लोहिता हारिद्राः शुक्लाः विराजन्ते।
पंच शतान्युद्विद्धाः प्रासादास्तेषु कल्पेषु॥ मू. (२५२) तत्थासणा बहुविहा सयणिज्जा मणिभत्तिसयविचित्ता।
विरइयवित्थडभूसा रयणामयदामलंकारा॥ छा. तत्रासनानि बहुविधानि शयनीयानि मणिभक्तिशतविचित्राणि
विरचितविस्तृतभूषाणि रत्नमयदामालंकाराणि ॥ मू. (२५३) छव्वीस जोयणसयाइं पुढवीणं ताण होइ बाहल्लं ।
सणंकुमारमाहिंदे रयणविचित्ता य सा पुढवी ॥
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org