________________
मू०६२३
३७९
छा.
छा. भवन्ति गुणाकार करणि श्रुतरज्जु मिरत्यर्थं नियमितानि ।
निजकानीन्द्रियाणि कतेस्तुरगा इव सुदान्ताः॥ मू. (६२४) मणवयणकायजोगा जे भणिया करणसण्णिया तिनिन ।
ते जुत्तस्स गुणकरा हुँति अजुत्तस्स दोसकरा ॥ छा. मनोवचनकाययोगा ये भणिताः करणसंज्ञितास्त्रयस्ते
युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः ।। मू. (६२५)
___ जो सम्मं भूयाइं पासइ भूए अ अप्पभूय। कम्ममलेण न लिप्पइ सो संविरायसवदुवारो। यः सम्यग् भूतान् पश्यति भूतांश्चात्मभूतान्
कर्ममलेन न लिप्यते स संवृताश्रवद्वारः ।। मू. (६२६) धन्ना सत्त हियाइंसुणंति धन्ना करंति सणियाइं।
धन्ना सुग्गइमग्गंमति धन्ना गया सिद्धिं ॥ छा. धन्याः सत्त्वा हितानि श्रृण्वन्ति धन्याः कुर्वन्ति श्रुतानि ।
धन्याः सुगतिमार्ग (यथा तथा) म्रियन्ते धन्या गताः सिद्धिम् ॥ मू. (६२७) धन्ना कलत्तनियलेहिं विप्पमुक्का सुसत्तसंजुत्ता।
वारीओव गयवरा घरवारीओवि निष्फिडिया॥ छा. धन्याः कलत्रनिगडेभ्यो विप्रमुक्ताः सुसत्वसंयुक्ताः ।
वारीभ्य इव गजवराः गृहवारीतो निष्फिटिताः॥ मू. (६२८) धन्ना (उ) करंति तवं संजमजोगेहिं कम्ममट्टविहं ।
तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मं ॥ छा. धन्यास्तु कुर्वन्ति तपः संयमयोगैः कष्टिविधम् (रुणद्धिः)।
तपःसलिलेन मुनयो धुन्वन्ति पौराणिकं कर्म । मू. (६२९) नाणमयवायसहिओ सीलुजलिओ तवो मओ अग्गी।
___ संसारकरणबीयं दहइ दवग्गी व तणरासिं॥
ज्ञानमयवातसहितं शीलोज्ज्वलं तपो मतोऽग्नि ।
संसारकरणबीजं दहति दवाग्निरिव तृणराशिम् ।। मू. (६३०) इणमो सुगइगइपहो सुदेसिओ उक्खिओ य जिनवरेहि।
ते धन्ना जे एयं पहमणवजं पवजंति ।। अयं सुगतिगमनपथः सुदेशित उत्क्षिप्तश्च जिनवरैः ।
ते धन्या ये एनं पन्थानमनवद्यं प्रपद्यन्ते। मू. (६३१) जाहे य पावियव्वं इह परलोए य होइ कल्लाणं ।
ता एयं जिनकहियं पडिवजइ भावओ धम्मं ।। छा.
यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् ।
तर्धेनं जिनकथितं प्रतिपद्यते भावतो धर्मम् ॥ मू. (६३२) जह जह दोसोवरमो जह ज विसएसु होइ वेरग्गं ।
__तह तह विजाणयाहि आसन्नं से पयं परमं॥
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org