________________
३७८
मरणसमाधि-प्रकिर्णकंसूत्रम् ६९४
छा.
छा.
धिग धिग मोहं येनेह हितकामः खलु स पापमाचरति ।
नैव पापं भवति हितं विषं यथा जीवितार्थिनः ॥ मू. (६१५) रागस्स य दोसस्स य धिरत्युजं नाम सद्दहंतोऽवि ।
पावेसु कुणइ भावं आउरविजव्व अहिएसुं। रागंच द्वेषं च धिगस्तु यन्नाम श्रद्दधानोऽपि ।
पापेषु करोति भावमातुरवैद्य इवाहितेषु ॥ मू. (६१६) लोभेण अहव धत्थो कजंन गणेइ आयअहियंपि।
अइलोहेण विनस्सइ मच्छुव्व जहा गलं गिलिओ ॥ छा. लोभेनाथवा ग्रस्तः कार्यं न गणयति आत्माहितमपि ।
अतिलोभेन विनश्यति मत्स्य इव यथा गलं गिलितः॥ मू. (६१७) अत्थं धम्म कामं तिन्निविबुद्धोजनो परिचयइ।
ताई करेइ जेहि उ (न) किलिस्सइ इहं परभवे य॥ अर्थं धर्मं कामंत्रीनपि बुधो जनः परित्यजति।
तानि करोति यैस्तु (न) क्लिश्यतीह परभवे च ।। म. (६१८) हंति अजुत्तस्स विनासगाणि पंचिंदियाणि परिसस्स।
उरगा इव उग्गविसा गहिया मंतोसहीहि विना ।। भवन्त्ययुक्तस्य विनाशकानि पञ्चेन्द्रियाणि पुरुषस्य।
उरगा इवोग्रविषाः मन्त्रौषधिभिर्विना गृहीताः।। मू. (६१९) आसवदारेहिं सया हिंसाईएहिं कम्ममासवइ ।
जह नावाइ विणासो छिद्देहि जलं उयहिमज्झे॥
___ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति । यथा नावो विनाशश्छिद्रैरुदधिमध्ये जलमाश्रवन्त्याः (तथाऽऽश्रवैर्जीवस्य)। मू. (६२०) कम्मासवदाराई निलंभियव्वाइं इंदियाइं च ।
हंतव्वा य कसाया तिविहंतिविहेण मुक्खत्थं ॥ कर्माश्रवद्वाराणि निरोद्धव्यानीन्द्रियाणि च ।
हन्तव्याश्च कषायास्त्रिविधत्रिविधेन मोक्षार्थम् ।। मू. (६२१) निग्गहिय कसाएहिं आसवा मूलओ हया हुंति ।
अहियाहारे मुक्के रोगा इव आउरजणस्स॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हता भवन्ति ।
अहिताहारे मुक्ते रोगा इवातुरजनस्य ।। नाणेण य झाणेण य तवोबलेण य बला निरंभंति ।
इंदियविसयकसाया धरिया तुरगा व रज्जूहिं ।। ज्ञानेन च ध्यानेन च तपोबलेन च बलानिरुध्यन्ते ।
इन्द्रियाविषयकषाया धृतास्तुरगा इव रज्जूभिः ।। मू. (६२३) हुति गुणकारगाइं सुयरहिं धणियं नियमियाई।
नियगाणिं इंदियाइं जइणो तुरगा इव सुदंता ।।
छा.
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org