________________
मू०२४
३०९
मू. (२४) एयं पंडियमरणंजे धीरा उवगया उवाएणं।
तस्स उवाए उइमा परिकम्मविही उ जुंजीया ।। छा.
एतत पंडितमरणं ये धीरा उपगता उपायेन। तस्योपाये इमं तु परिकर्मविधिं तु योजयेत् ॥ जे कंस संखताडणमारुअजिअगगणपंकयतरूणं।
सरिकप्पा सुयकप्पियआहारविहारचिट्ठागा। छा. ये क्लेश शंख ताडन मारुत जीव गगन पंकज तरु एभिः ।
सीगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः ।। मू. (२६) निचं तिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला ।
तिविहेण अप्पमत्ता जगजीवदयावरा समणा ॥ छा.
नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिरशल्याः ।
त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ॥ मू. (२७) पंचमहव्वयसुत्थिय संपुण्णचरित्त सीलसंजुत्ता।
तह तह मया महेसी हवंति आराहगा समणा ।। पंचमहाव्रतसुस्थिताः संपूर्णचारित्राःशीलसंयुक्ताः ।
तथा तथा मृता महर्षयो भवन्त्याराधकाः श्रमणाः॥ मू. (२८)
इक्कं अप्पाणं जाणिऊण काऊण अत्तहिययं च । तो नाणदंसणचरित्ततवसुट्ठिया मुनी हुंति॥
एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च ।
ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति ।। मू. (२९) परिणामजोगसुद्धा दोमु य दो दो निरासयं पत्ता।
इहलोए परलोए जीवियमरणासए चेव ॥
शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुश्रोत्रे दान्ते निराश्रयं च ध्राणं कृतं ।
इहलोके च परलोके च जीविते मरणे च आशंसाः॥ मू. (३०) संसारबंधणाणि य रागद्दोसनियलाणि छित्तूणं ।
सम्मइंसणसुनिसियसुतिक्खधिइमंडलग्गेणं ।।
संसारबन्धनानि च रागद्वेषनिगडान् छित्वा
सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाग्रेण ।। (३१) दुप्पणिहिए य पिहिऊण तिनि तिहिं चेव गारवविमुक्का।
____कायं मणं च वायं मनवयसा कायसा चेव ॥ छा. दुष्प्रणिधींश्च पिधाय त्रीन् त्रिभ्य एव गौरवेभ्यो विमुक्ताः ।
कायं मनो वाचं च मनोवचनकायगुप्तिभिरेव निरुन्ध्यात्।। मू. (३२) तवपरसुणा य छित्तूण तिण्णि उजुखंतिविहियनिसिएणं ।
दुग्गइमग्गा नरिएण मणवयसाकायए दंडे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org