________________
मू०२९८
३४१
मू. (२९८)
मू. (२९९)
छा.
मू. (३००)
छा.
मू. (३०१)
मू. (३०२)
समणोऽहंति य पढमं बीयं सव्वत्थ संजओमित्ति।
सव्वं च वोसिरामी जिणेहिं जंजं पडिक्कुटुं । श्रमणोऽहमिति च प्रथम द्वितीयं सर्वत्र संयतोऽस्मीति ।
सर्वं च व्युतसृजामि जिनैः यद् यद् प्रतिकुष्टम् ।। मणसावि अचिंतणिज्जं सव्वं भासाइ अभासणिजं च । काएणय अकरणिज्जं वोसिरि तिविहेण सावजं ॥ मनसाप्यचिन्तनीयं सर्वं भाषयाऽभाषणीयं च । कायेन चाकरणीयं व्युत्सृजामि त्रिविधेन सावद्यम् ॥ अस्संजमवोसिरणं उवहिविवेगो तहा उवसमो अ।
पडिरूवजोगविरिओ खंतो मुत्तो विवेगो य॥ असंयमव्युत्सर्जनं उपधिविवेकश्च तथा उपशमश्च । प्रतिरूपयोगवीर्यवान् क्षान्तो मुक्तो विविक्तश्च ।। एयं पच्चखाणं आउरजण आवईसु भावेणं ।
अन्नतरं पडिवन्नो जपंतो पावइ समाहिं ।। एतत् प्रत्याख्यानं आतुरजनः आपत्सु भावेनान्य
तरत्प्रतिपन्नः जल्पन प्राप्नोति समाधिम्॥ मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य।
तेसिं सरणोवगओ सावजं वोसिरामित्ति ॥ मम मङ्गलमर्हन्तः सिद्धाः साधवः श्रुतं च धर्मश्च ।
तेषां शरणोपगतः सावधं व्युत्सृजामीति ॥ सिद्धे उवसंपन्नो अरिहंते केवली य भावेण ।
इत्तो एगतरेणवि पएण आराहओ होइ । सिद्धानुपसंपन्नः अर्हतः केवलिनश्च भावेन ।
एषामेकतरेणापि पदेनाराधको भवति । समुइन्नवेयणो पुण समणो हिययम्मि किं निवेसिजा।
आलंबणं च काइंकाऊण मुणी दुहं सहइ॥ समुदीर्णवेदनः पुनः श्रमणो हृदये किं निवेशयेत् ।
आलंबनानि च कानि कृत्वा मुनिदुखं सहते॥ नरएसु अनुत्तरेसु अ अनुत्तरा वेयणाओ पत्ताओ।
वट्टतेण पमाए ताओवि अनंतसो पत्ता ।। नरकेषु अनुत्तरेषु च अनुत्तरा वेदनाः प्राप्ताः । प्रमादे वर्तमानेन पुनस्ता अनंतशः प्राप्तव्याः।। एयं सयं कयं मे रिणं व कम्मं पुरा आसायं तु । तमहं एस धुणामी मणम्मि सत्तं निवेसिज्जा ।।
For Private & Personal Use Only
मू. (३०३)
छा.
मू. (३०४)
छा.
मू. (३०५)
छा.
मू. (३०६)
Jain Education International
www.jainelibrary.org