________________
मू. (२९०)
३४०
मरणसमाधि-प्रकिर्णकंसूत्रम् २८९ मू. (२८९) जाहे होइ पमत्तो जिनवयणरहिओ अणायत्तो।
ताहे इंदियचोरा करेंति तवसंजमविलोमं । छा. यदा भवति प्रमत्तः जिनवचनरहितः परायत्तः।
तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम्॥ जिनवयणमनुगयमई जंवेलं होइ संवरपविठ्ठो ।
अग्गीय वायसहिओ समूलडालं डहइ कम्मं । छा. जिनवचनानुगतमति यस्यां वेलायां भवति संवरप्रविष्टः ।
वातसहितः अग्निरिव समूलडालं कर्म दहति ।। जह डहइ वायसहिओ अग्गी हरिएवि रुक्खसंघाए।
तह पुरिसकारसहिओ नाणी कम्मं खयं नेइ । यथा वातसहितोऽग्निहरितानपि वृक्षसङ्घातान् ।
दहति तथा पुरुषकारसहितो ज्ञानी कर्म क्षयं नैति ।। मू. (२९२) जह अग्गिमि व पबले खडपूलिय खिप्पमेव झामेइ।
तह नाणीवि सकम्मं खवेइ ऊसासमित्तेणं॥ यथा प्रबलोऽग्नि तृणपुलिकान् क्षिप्रमेव ध्मायति ।
तथा ज्ञान्यपि उच्छ्वासमात्रेण स्वकर्म क्षपयति ।। मू. (२९३) नहु मरणम्मि उवग्गे सक्को बारसविहो सुयक्खंधो।
सम्बो अनुचिंतेउं धंतंपि समत्थचित्तेणं॥ छा. नैव मरणे समीपगे शक्यो द्वादशविधः श्रुतस्कन्धः ।
सर्वोऽनुचिन्तयितुंबाढमपि समर्थचित्तेन ॥ मू. (२९४)
इक्कम्मिवि जंमि पए संवेगं कुणइ वीयरागमए।
वञ्चइ नरो अविग्धंतं मरणं तेण मरितव्वं ॥ एकस्मिन्नपि यस्मिन् पदे संवेगं करोति वीतरागमार्गे।
व्रजति च नरोऽविघ्नं तन्मरणं तेन मर्त्तव्यम् ।। मू. (२९५) इकम्मिवि जम्मि पए संवेगं कुणइ वीयरागमए।
सो तेण मोहजालं छिंदइ अज्झप्पओगेणं ।। छा. एकस्मिन् । सः तेन मोहजालं छिनत्ति अध्यात्मयोगेन ॥
जेण विरागो जायइ तंतं सव्वायरेण करणिज्जं ।
मुबइ हु ससंवेगी अणंतओ होइ असंवेगी। येन विरागो जायते तत् तत् सर्वादरेण कर्त्तव्यम्।
मुच्यते एव ससंवेगः असंवेगोऽनन्तको भवति । मू. (२९७) धम्मं जिनपन्नत्तं सम्मत्तमिणं सदहामि तिविहेणं ।
तसबायरभूयहियं पंथं निव्वाणमग्गस्स ।। धर्म जिनप्रज्ञप्तं इदं सम्यक्त्वं च श्रद्दधामि त्रिविधेन ।
त्रसबादरभूतहितं पन्थानं निर्वाणमार्गस्य ।
छा.
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org