________________
अध्ययनं-४
४७
विहरामि-तिष्ठामि केवलं तथापि डिम्भादिकं न प्रजन्ये-न जनितवती अहं, केवलं ता एव स्त्रियो धन्या यासां पुत्रादि संपद्यत इति खेदपरायणा ‘हवति' (ऽहं वर्ते)। तदत्रार्थे यूयं किमपि जानीध्वे न वेति ? यद्विषये परिज्ञानं संभावयति तदेव विद्यामन्त्रप्रयोगादिकं वक्तुमाह । केवलिप्रज्ञप्तधर्मश्च॥१॥ “जीवदय सच्चवयणं, परधनपरिवज्जणं सुसीलं च ।
खंती पंचिंदियनिग्गहो य धम्मस्स मूलाई॥" इत्यादिकः। “एवमेयंति एवमेतदिति साध्वीवचने प्रत्या (त्यया) विष्करणम् । एतदेव स्फुटयति'तहमेयं भंते!' तथैवैतद्यथा भगवत्यः प्रतिपादयन्ति यदेतद्यूयं वदथ तथैवैतत् । अवितहमेयं' तिसत्यमेतदित्यर्थः । 'असंदिद्धमेयंति संदेहवर्जितमेतत्। एतान्येकार्थान्यत्वादरप्रदर्शनायोक्तानि सत्योऽयमरथो यद्यूयं वदथ इत्क्वा वदन्ते-वाग्भि स्तौति, नमस्यति कायेन प्रणमति, वंदित्ता नमंसित्ता सावगधम्म पडिवजइ देवगुरुधर्मप्रतिपत्तिं कुरुते।
यथासुखं देवानुप्रिये! अत्रार्थेमा प्रतिबन्ध-प्रतिघातरूपंप्रमादं मा कृथाः। 'आघवणाहि यत्ति आख्यापनाभिश्च सामान्यतः प्रतिपादनैः । पन्नवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषतः कथनैः। 'सण्णवणाहिय'त्ति संज्ञापनाभिश्च संबोधनाभि । 'विनवणाहिय'त्ति विज्ञापनाभिश्चविज्ञप्तिकाभिः सप्रणयप्रार्थनैः। चकाराः समुच्चयार्था ।
'आघवित्तए'त्तिआख्यातुंवा प्रज्ञापयितुंवा संज्ञापयितुंवा विज्ञापयितुंवान शक्नोतीति प्रक्रमः सुभद्रां भार्यां व्रतग्रहणानिषेधयितुं 'ताहे' इति तदा अकामए चेव' अनिच्छन्नेव सार्थवाहो निष्क्रमणं-व्रतग्रहणोत्सवं अनुमनितवान् (अनुमतवान्) इति । किंबहुना? मुंडा भवित्ताअगाराओ अनगारियं पव्वइति । इति उर्ध्वं सुगमम् । ___'जाव पाडियकं उवस्सयंति सुव्रतार्यिकोपाश्रयात् पृथक् विभिन्नमुपाश्रयं प्रतिपद्य विचरति-आस्ते । 'अज्जाहिं अनोहट्टिय नि यो बलाद्धस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः तदभावादनपघट्टिका, अनिवारिता-निषेधकरहिता, अतएव स्वच्छन्दमतिका। जानादीनां पार्वे तिष्ठतीति पार्श्वस्था इत्यादि सुप्रतीतम्। ___'उवत्थाणियं करेइत्तउपस्थानं-प्रत्यासत्तिगमनंतत्र प्रेक्षणककरणाय यदाविधत्ते । दिव्वं देविदिति देवर्द्धिः-परिवारादिसंपत्, देवद्युति-शरीराभरणादीनां दीप्तियोगः, देवानुभागः अदभुतवैक्रियशरीरादिशक्तियोगः, तदेतत्सर्वंदर्शयति-विनयपरिणयमेत्त'त्तिविज्ञका परिणतमात्रोपभोगेषु अत एव यौवनोद्गममनुप्राप्ता । 'रूवेण यत्ति रूपम्-आकृति यौवनं-तारुण्यं लावण्यं चेह स्पृहणीयता, चकारात् गुणग्रहः गुणाश्च मूदुत्वौदार्यादयः, एतैरुत्कृष्टा-उत्कर्षवती शेषस्त्रीभ्यः, अत एव उत्कृष्टमनोहरशरीरा चापि भविष्यति। ___विनयपरिणयभित्तं पडिकुविएणं सुक्केणं ति प्रतिकूजितं-प्रतिभाषितं यत् शुक्लं द्रव्यं तेन कृत्वा प्रभूतमपि वाञ्छितं देयद्रव्यं दत्वा प्रभूताभरणादिभूषितं कृत्वाऽनुकूलेन विनयेन प्रियभाषणतया भवद्योग्येयमित्यादिना 'इट्ठा' वल्लभा, 'कंता' कमनीयत्वात्, 'पिया' सदाप्रेमविषयत्वात्, ‘मणुण्णा' सुन्दरत्वात्, एवं 'संमया अणुमया' इत्यादि दृश्यम् ।
आभरणकरण्डकसमानोपादेयत्वादिना तैलकेला सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org