________________
पुष्पिका- उपाङ्गसूत्रम् ४/८
भाजनविशेषः, स च भङ्गभयाल्लोठनभयाच्च सुष्ठु संगोप्यते एवं साऽपि तथोच्यते । 'चेलपेडा इवे 'ति वस्त्रमञ्जूषेवेत्यर्थः । ' रयणकरंडग' इति इन्द्रनीलादिरत्नाश्रयः सुसंरक्षितः सुसंगोपितश्च क्रियते । 'जुयलगं' दारकदारिकादिरूपं प्रजनितवती । पुत्रकैः पुत्रिकाभिश्च वर्षदशकादिप्रमाणतः कुमारकुमारिकादिव्यपदेशभाक्त्वं डिम्भडिम्भिकाश्च लघुतरतया प्रोच्ते । अप्येके केचन 'परंगणेहिं’तिनृत्यद्भिः।‘परक्कममाणेहिं तिउल्लयद्भिः । 'पक्खोलणएहिं तिप्रस्खलद्भिः । हसद्भिः रुष्यद्भिः, 'उक्तूवमाणेहिं' ति बृहच्छब्दैः पूत्कुर्वद्भिः । 'पुव्वड (दुब्बल) 'त्ति दुर्बला ।
- 'पुव्वरत्तावरत्तकालसमयंसि 'त्ति पूर्वरात्रश्चासावपररात्रश्चेति पूर्वरात्रापररात्रः स एव कालसमयः कालविशेषस्तस्मिन् रात्रेः पश्चिमे भाग इत्यर्थः । अयमेतद्रूपः आध्यात्मिकः - आत्माश्रितः, चिन्तितः - स्मरणरूपः, प्रार्थितः - अभिलाषरूपः मनोविकाररूपः संकल्पो - विकल्पः समुत्पन्नः । अध्ययनं-४ समाप्तम्
४८
अध्ययनं - ५ पूर्णभद्रः
मू. (९) जइ णं भंते! समणेणं भगवया उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते, परिसा निग्गया, तेणं काणं २ पुन्नभद्दे देवे सोहम्मे कप्पे पुण्णभद्दे विमाणे सभाए सुहम्माए पुन्नभद्दंसि सीहासणंसि चउहिं सामानियसाहस्सीहिं जहा सूरियाभो जाव बत्तीसतिविहं नट्टविहिं उवदंसित्ता जामेव दिसिं पाउब्भूते तामेव दिसिं पडिगते कूडागारसाला पुव्वभवपुच्छा एवं गोयमा ! तेणं कालेणं २ इहेव जंबुद्दीवे दीवे भारहे वासे मणि वइया नामं नगरी होत्था रिद्ध, चंदो, ताराइणे चेइए, तत्थ णं मणिवइयाए नगरीए पुन्नभद्दे नामं गाहावई परिवसति अड्डे ।
ते काणं २ थेरा भगवंतो जातिसंपन्ना जाव जीवियासमरणभयविप्पमुक्का बहुस्सुया बहुपरियारा पुव्वानुपुव्विं जाव समोसढा, परिसा निग्गया। तते णं से पुन्नभद्दे गाहावई इमीसे कहाए लद्धट्ठे समाणे हट्ठ जाव पन्नत्तीए गंगदत्ते तहेव निग्गच्छई जाव निक्खंतो जाव गुत्तबंभचारी । तते णं से पुन्नभद्दे अनगारे भगवंताणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहिजइ २ बहूहिं चउत्थछट्टट्टम जाव भावित्ता बहूइं वासाई सामण्णपरियागं पाउणति २ मासियाए संलेहणाए सद्वि भत्ताइं अणसणाए छेदित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे पुन्नद्दे विमाणे उववातसभाते देवसयणिचंसि जाव भासामनपजत्तीए ।
एवं खलु गोयमा ! पुन्नभद्देणं देवेणं सा दिव्वा देविड्डी जाव अभिसमण्णागता । पुन्नभद्दस्स णं भंते! देवरस केवइयं कालं ठिई पन्नत्ता ? गोयमा ! दोसागरोवमाइं ठिई पन्नत्ता । पुन्नभद्देणं भंते! देवे तातो देवलोगातो जाव कहिं गच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति ! एवं खलु जंबू ! समणेणं भगवता जाव संपत्तेणं निक्खेवओ अध्ययनं -५ समाप्तम्
अध्ययनं -६ माणिभद्रः
मू. (१०) जइ णं भंते! समणेणं भगवया जाव सपत्तेणं उक्खेवओ एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसरिते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org