________________
३६८
छा.
छा.
मू. (५२८) पाओवगमं भणियं समविसमे पायवुव्व जह पडिओ । नवरं परप्पओगा कंपिज्ज जहा फलतरुव्व ॥ पादपोपगमनं भणितं समविषमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरुरिव ।। तसपाणबीयरहिए विच्छिन्नवियारथंडिलविसुद्धे । एगंते निद्दोसे उविंति अब्भुज्जयं मरणं ॥ त्रसप्राणबीजरहिते विस्तीर्णे विचारस्थण्डिले विशुद्धे । एकान्ते निर्दोषे उपयान्त्यभ्युद्यतं मरणम् ॥ पुव्वभवियवेरेणं देवो साहरइ कोऽवि पायाले । मा सो चरिमसरीरो न वेअणं किंचि पाविज्जा ॥ पूर्वभविकवैरेण देवः संहरति कोऽपि पाताले । मास चरमशरीरो न वेदनां काञ्चित् प्राप्नुयात् ॥ उप्पन्ने उवसग्गे दिव्वे माणुस्सए तिरिक्खे अ । सव्वे पराजिणित्ता पाओवगया पविहरति ।। उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् ।
मू. (५२९)
छा.
सू. (५३०)
छा.
मू. (५३१)
छा.
पू. (५३२)
छा.
मू. (५३३)
छा.
मू. (५३४)
छा.
मू. (५३५)
छा.
मरणसमाधि-प्रकिर्णकंसूत्रम् ४२७
निश्चलो निष्प्रतिकर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिर्हारं वाऽनिर्हारम् ॥
Jain Education International
सर्वान् पराजित्य पादपोपगताः प्रविहरन्ति ।। जह नाम जसी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो अन्नो देहुत्ति मनिज्जा ।। यथा नाम असि कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्वीत ॥ पुव्वावरदाहिणउत्तरेण वाएहिं आवडंतेहिं । जह नवि कंपइ मेरू तह झाणाओ नवि चलंति ॥ पूर्वापरदक्षिणोत्तरत्यैवतैरापतद्भिर्यथा नैव
कम्पते मेरु तथा ध्यानान्नैव चलन्ति ॥ पढमम्मि य संघयणे वट्टंते सेलकुड्डुसामाणे । तेसिंपिय बुच्छेओ चउदसपुव्वीण वुच्छेए । प्रथमे च संहनने वर्त्तमाने शैलकुड्यसमाने । तथोरपि च विच्छेदश्चतुर्दशपूर्विणां विच्छेदे ॥ पुढविदग अगनिमारुयतरुमाइ तसेसु कोइ साहरइ । वोसट्टचत्तदेहो अहाउअं तं परिक्खिज्जा ।। पृथ्वीदकाग्निमारुततवर्वादिषु त्रसेषु च कोऽपि संहरति । व्युत्सृष्टत्यक्तदेहो यथायुष्कं तत्परी (प्रती) क्षेत ॥
For Private & Personal Use Only
www.jainelibrary.org