________________
२७०
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १ नमो नमो निप्पलदंसणस्त पंचम गणवर श्री सुधर्मास्वामिने नमः
३२ देवेन्द्रस्तव-प्रकिर्णकंसूत्रमं
मच्छायं (नवम-प्रकिर्णकम्)
(मूलम् + संस्कृत छाया) मू. (१) अमरनरवंदिए वंदिऊण उसभाइजिणवरिंदे ।
वीरवरअपच्छिमंते तेलुक्कगुरू पणमिऊणं ॥ अमरनरवन्दितान् वन्दित्वा ऋषभादिजिनवरेन्द्रान् ।
अपश्चिमवीरवरान् तान् त्रैलोक्यगुरून् प्रणम्य ।। मू. (२) कोई पढमपाउसंमिसावओ समयनिच्छयविहिण्णू।
___ वन्नेइ थयमुयारं जिनमाणे वद्धमाणम्मि॥ छा. कश्चित् श्रावकः समयनिश्चयविधिज्ञः प्रथमप्रावृषि
वर्णयति स्तवमुदारंजातबहुमाने वर्द्धमाने॥ मू. (३) तस्स थुणंतस्स जिणं सोइयकडा पिया सुहनिसन्ना ।
पंजलिउडा अभिमुही सुणइ थयं वद्धमाणस्स ॥ छा.
तस्य जिनं स्तुवतः समीपे कृतश्रुतिका प्राञ्जलिपुटा ऽभिमुखी प्रिया वर्द्धमानस्य स्तवं सुखनिषण्णा श्रृणोति ॥ इंदविलयाहिं तिलयरयणंकिए लक्खणंकिए सिरसा।
पाए अवगयमाणस्स वंदिमो वद्धमाणस्स। इन्द्रवनितामिस्तिलकरलाकितान्लक्षणाङ्कितान् ।
अपगतमानस्य वर्द्धमानस्य पादान् शिरसा वन्दामहे ॥ मू. (५) विनयपणएहि सिढिलमउडेहिं अप(पय)डियजसस्स देवेहिं ।
पाया पसंतरोसस्स वंदिमो वद्धमाणस्स। छा. विनयप्रणतैः शिथिलमुकुटैर्देवैः प्रशान्तरोषस्यापति(प्रकटि)त
__ यशसो वर्द्धमानस्य पादान् वन्दामहे ॥ मू. (६) बत्तीसं देविंदा जस्स गुणेहिं उवहम्मिया छायं।
तो (नो) तस्स वियच्छेयं पायच्छयं उवेहामो॥ छा. (६) द्वात्रिंशद् देवेन्द्रा गुणैर्यस्य छायायामागताः ।
ततस्तस्य विगतच्छेदांपादच्छायामाश्रयामः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org