________________
अध्ययनं ४
४५
तणं सा सोमा माहणी तासि अज्जाणं अंतिए धम्मं सोच्चा निसम्म हट्ट जाव हियया तातो अज्जाओ वंदइ नमंसइ २ त्ता एवं वयासी - सद्दहामि णं अज्जाओ! निग्गंथं पावयणं जाव अब्भुट्टेमि णं अज्जातो निग्गंथं पावयणं एवमेयं अज्जातो जाव से जहेयं तुब्भे वयह जं नवरं अज्जातो ! रट्ठकूडं आपुच्छामि । तते णं अहं देवाणुप्पियाणं अंतिए मुंडा जाव पव्वयामि । अहासुहं देवाणुप्पिए ! मा पडिबंधं । तते णं सा सोमा माहणी तातो अज्जातो वंदइ नमंसइ २ त्ता पडिविसज्जेति ।
तते णं सा सोमा माहणी जेणेव रट्ठकूडे तेणेव उवागया करतल एवं वयासी- एवं खलु मए देवानुप्पिया! अज्जाणं अंतिए धम्मे निसंते से वि य णं धम्मे इच्छिते जाव अभिरुचिते, तते णं अहं देवानुप्पिया ! तुब्भेहिं अब्भणुन्नाया सुव्वयाणं अज्जाणं जाव पव्वइत्तए । तते णं से रट्ठकूडे सोमं माहणिं एवं वयासी- मा णं तुमं देवाणुप्पिए! इदानि मुंडा भवित्ता जाव पव्वयाहि, भुंजाहि ताव देवानुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा भुक्तभोई सुव्वयाणं अज्जाणं अंतिए मुंडा जाव पव्वयाहि । तते णं सा सोमा माहणी रट्ठकूडस्स एयमहं पडिसुणेति ।
तते सा सोमा माहणी व्हाया जाव सरीरा चेडियाचक्कवालपरिकिण्णा साओ गिहाओ पडिनिक्खमति २ विभेलं संनिवेसं मज्झं मज्झेणं जेणेव सुव्वयाणं अज्जाणं उवस्सए तेणेव उवा० २ सुव्वयाओ अज्जाओ वंदइ नमंसइ पज्जुवासइ । तते णं ताओ सुव्वयाओ अज्जाओ सोमाए माहणीए विचित्तं केवलिपन्नत्तं धम्मं परिकहेति जहा जीवा बज्झति । तते णं सा सोमा माहणी सुव्वयाणं अज्जाणं अंतिए जाव दुवालसविहं सावग धम्मं पडिवज्जइ २ सुव्वयाओ अज्जाओ वंदइ नमंसइ २ त्ता जामेव दिसिं पाउब्भूआ तामेव दिसं पडिगता ।
ततेणं सा सोमा माहणी समणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति तते णं ताओ सुव्वयाओ अज्जाओ अन्नदा कदाइ विभेलाओ संनिवेसाओ पडिनिक्खमंति, बहिया जनवयविहारं विहरंति । तते णं ताओ सुव्वयाओ अज्जाओ अन्नदा कदायि पुव्वाणु० जाव विहरंति । तते णं सा सोमा माहणी इमीसे कहाए लद्धट्ठा समाणी हट्टा ण्हाया तहेव निग्गया जाव वंदइ नमंसइ २ धम्मं सोचा जाव नवरं रट्ठकूडं आपुच्छामि, तते णं पव्वयामि । अहासुहं० ।
ततेणं सा सोमा माहणी सुव्वयं अजं वंदइ नमंसइ २ सुव्वयाणं अंतियाओ पडिनिक्खमइ २ जेणेव सए गिहे जेणेव रट्ठकूडे तेणेव उवा० २ करतलपरिग्गह० तहेव आपुच्छइ जाव पव्वइत्तए अहासुहं देवाणुप्पिए ! मा पडिबंधं । तते णं रट्ठकूडे विउलं असनं तहेव जाव पुव्वभवे सुभद्दा जाव अज्जा जाता, इरियासमिता जाव गुत्तबंभयारीणी ।
तते णं सा सोमा अज्जा सुव्वयाणं अज्जाणं अंतिए सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ २ बहूहिं छट्टट्टम (दसम) दुबालस जाव भावेमाणी बहूइं वासाई सामन्नपरियागं पाउणति २ मासियाए संलेहणाए सट्टिं भत्ताई अणसणाए छेदित्ता आलोइयपडिकंता समाहिपत्ता कालमासे कालं किचा सक्करस देविदस्स देवरन्नो सामानियदेवत्ताए उववज्जिहिति, तत्थ णं अत्थेगइयाणं देवाणं दोसागरोवमाई ठिई पन्नत्ता, तत्थ णं सोमस्स वि देवस्स दो सागरोवमाइं ठिई पन्नत्ता । से णं भंते सोमे देवे ततो देवलोगाओ आउक्खएणं जाव चयं चइत्ता कहिं गिच्छिहिति ? कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे जाव अंतं काहिति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं अयमट्टे पन्नत्ते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org