________________
मू० २४५
छा.
मू. (२४६)
छा.
मू. (२४७)
छा.
मू. (२४८)
छा.
पू. (२४९)
छा.
मू. (२५०)
छा.
मू. (२५१)
छा.
मू. (२५२)
छा.
मू. (२५३)
छा.
एकं पण्डितमरणं छिनत्ति जातिशतानि बहुकानि । तेन मरणेन मर्त्तव्यं येन मृतः सुमृतः भवति ॥ कइया णु तं सुमरणं पंडियमरणं जिणेहि पन्नत्तं । सुद्धो उद्धियसल्लो पाओवगमं मरीहामि । कदा तत् सुमरणं पण्डितमरणं जिनैः प्रज्ञप्तम् । शुद्ध उध्धृ तशल्यः पादपोपगतो मरिष्ये ॥ संसारचक्कवाले सव्वेऽवि य पुग्गला मए बहुसो । आहारिया य परिणामिया य न य तेसु तित्तोऽहं ॥ संसारचक्र वाले सर्वेऽपि च पुद्गला मया बहुशः । आहारिताश्च परिणामिताश्च न च तैस्तृप्तोऽहं ॥ आहारनिमित्तेणं मच्छा वच्चंतिऽनुत्तरं नरयं । सच्चित्ताहारविहिं तेण उ मणसाऽवि निच्छामि । आहारनिमित्तेन मत्स्या व्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधिं तेन तु मनसापि नेच्छामि ॥ तणकट्टेण व अग्गी लवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को तिप्पेउं कामभोगेहिं ॥ तृणकाष्ठैरग्निरिव नदीसहस्र लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगैः ॥ लवणयमुहसामाणो दुप्पूरो धणरओ अपरिमिज्जो । नहु सक्को तिप्पेउं जीवो संसारियसुहेहिं ॥ लवणमुखसमानः दुष्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः संसारिकमुखैः ॥ कप्पतरुसंभवेसु य देवुत्तरकुरुवंसपसूएसुं। परिभोगेण न तित्तो न य नरविज्जाहरसुरेसुं ।। कल्पतरुसम्भवैः देवकुरूत्तरकुरूप्रसूतैः । परिभोगैर्न तृप्तः न च नरविद्याधरसुरभवजैः ॥ देविंदचक्क वट्टित्तणाई रज्जाई उत्तमा भोगा । पत्ता अनंतखुत्तो न यऽहं तित्तिं गओ तेहिं ॥ देवेन्द्रचक्रवर्त्तित्वानि राज्यानि उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः न चाहं तृप्तिगतस्तैः ॥ पयक्खीरुच्छुरसेसु य साऊसु महोदहीसु बहुसोवि । उववन्नो न य तण्हा छिना ते सीयलजलेहिं ॥ पयक्षीरेक्षुरसेषु च स्वादुषु महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तव शीतलजलैः ॥
For Private & Personal Use Only
Jain Education International
३३५
www.jainelibrary.org