________________
२०८
संस्तारकं-प्रकिर्णकसूत्रम् ११७ कनकतेन कृतइतिविशेषणं लुप्त विभक्तिकंसाम्याप्तंसामयिकंचारित्रमित्यर्थः । तदादिभिस्त्रीभिरनै प्रत्योषितैः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः परिकर्मितैर्महः । प्रत्योषित शब्दस्य परनिपातः प्राकृतत्वेन । मुकुटोहिज्वरविषायहारादि माणिसंपर्कात्गुणाद्यः कनककृतः। शिखरत्रयिपि रत्न गयापिलंकृतश्च भवति । श्री संघः केषां मुकुटो भवतीत्याह । सेंद्राणामपि देवानां क्व सदेवेंति । लोकमध्ये देवमनुजा सुरेषु सञ्चपीतिभावः । किं भूतःदुर्लभ तपस्तापविशुद्धः । कर्ममलापनयनात्ननुसंघस्य मुकुटमात्रतासु।महामुकुटत्वंच नितरां विशुद्धत्वंचपुनः सुवर्णादि घटित मुकुटस्यैवत्याशंक्याह । सुविणससंघएव सुविशुद्धो महामुकुटो तनु सुवर्णादि मुकुटं स्वस्याभिमानानुरागादिबुद्धिहेतुत्वेन कर्ममलोपचयकारित्वात्।दुल्हतारा विशुद्धो।अविशुद्धोतो महामनुडो त्रिपाठांतरेत्वेनं । व्याख्या । संघमुकुटः । सेंद्राणामपि देवानां दुर्लभतरः क्व सदेवेति प्रागवत् । विशुद्धः कर्ममलापगमात् । तो गतः संघमुकुटादन्यो महानपि मुकुटः सुवर्णादिकृतो अविशुद्ध एवाभिमानादि हेतुत्वेन कर्मोपचयकारित्वात्॥ मू. (११८) डझंतेणवि गिम्हे कालसिलाए कवल्लिभूआए।
सूरेण व चंडेण व किरणसहस्संपयंडेणं॥ मू. (११९) लोगविजयं करितेण तेण झाणोवउत्तचित्तेणं।
परिसुद्धनाणदंसणविभूइमंतेण चित्तेणं ॥ मू. (१२०) चंदगविज्झं लद्धं केवलसरिसंसमाउ परिहीणं।
उत्तमलेसाणुगओ पडिवन्नो उत्तमं अलु ॥ वृ. दह्यतापि ग्रीष्मकालमरणशिलायां क्व वल्लित्रिमंडक पचनिका सूर्येणेव तपः किरण सहस्रप्रचंडेना चंद्रेणेव सौम्य लेश्याचंद्रिकाभ्यधिकेन कषायलोक विजयं कुर्वतः।ध्यानोपयोग युक्त चित्तेन विभूतिमनाचित्रेण चित्रनाम्ना प्रसिद्धनान्येन महर्षिणा । चंद्रक वेध्यं च राधावेधं दुर्लभं लब्धं । केवल सशं ज्ञानरूपं । समानुत्ति । केवलज्ञानेन च सममायुः परिक्षीणं। उत्तमलेश्यानुगतः। मू. (१२१) एवं मए अभिथुआ संथारगइंदखंधमारूढा ।
सुसमणनरिंदचंदा सुहसंकमणं सया दितु ।। एवंपूर्वोक्तप्रकारेण मयाभिष्टुताः श्रुताः। संस्तारक गजेंद्रमारुढाः संतः।सुसमणनरेंद्राहि प्रौढा गजेन्द्रस्कंधमारोहंति।सुहसंकमेण सुखस्य मुक्ति सुखस्य शुभस्यवा संक्रांति। संसारदुःखाद्य निसृत्य प्राप्तिं ममदनुः॥
| २९ षष्ठं प्रकीर्णकम् संस्तारकं समाप्तम् | मुनि दीपरत्नसागरेण संशोधिता सम्पादिता संस्तारकप्रकीर्णकस्य गुणरलसूरि रचिता टीका (अवचूर्णि.) परिसमाप्ता।
*** ક ત્રણહસ્તપ્રતો મેળવીને સંપાદન કરવા છતાં આઅવચૂર્ણિમાં અનેકટીઅનેકતિ જણાયા છે.
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org