________________
मू० ३२
छा.
मू. (३३)
छा.
मू. (३४)
छा.
मू. (३५)
छा.
मू. (३६)
छा.
मू. (३७)
छा.
मू. (३८)
छा.
मू. (३९)
छा.
मू. (४०)
छा.
भिक्षाचरणमार्त्तानां कुर्याद् ग्रहणधारणम् । सङ्ग्रहोपग्रहं चैव बालवृद्धानां कुर्यात् ॥ अद्दा अस्सेस जिट्ठा य, मूलो चेव चउत्थओ । गुरूण कारए पडिमं तवोकम्मं च कारए । आर्द्राऽश्लेषा ज्येष्ठा मूलं चैव चतुर्थम् । गुरोः कारयेत् प्रतिमां तपःकर्म च कारयेत् ॥ दिव्यमाणुसतेरिच्छे, उवसग्गाहियासए । गुरू सुचरणकरणो, उग्गहोवग्गहं करे ॥ दिव्यमानुष्यतैरश्चान् उपसर्गानध्यासीत । गुरु चरणसुक- रणयोरुद्रहोपग्रहं कुर्यात ॥ महा भरणिपुव्वाणि, तिन्नि उग्गा वियाहिया । एएस तवं कुज्जा, सब्मितरबाहिरं चैव ॥ मधा मरणी पूर्वाणि त्रीणि उग्राणि व्याख्यातानि । एतेषु तपः कुर्यात् साभ्यन्तरबाह्यम् ॥ तिनसयाणि सट्ठाणि, तवोकम्माणि आहिया । उग्गनक्खत्तजोएसिं, तेसुमन्नंतरे करे ।। त्रीणि शतानि षष्टानि तपःकर्माण्याख्यातानि । उग्रनक्षत्रयोगेषु तेषामन्यतरत् कुर्यात् ॥ कित्तिया य विसाहाय, उम्हा एयाणि दुन्नि उ । लिंपणं सीवणं कुज्जा, संथारुग्गहधारणं ॥ कृत्तिका विशाखा च उष्णे एते द्वे तु । लेपनं सीवन कुर्यात्संस्ता - रोपग्रहधारणम् सीवनं कुर्यात्संस्तारोपग्रहधारणम् ॥ उवकरणभंडमाईणं, विवायं चीवराणि य ॥ उवगरणं विभागं च, आयरियाणं तु कारए । उपकरणभाण्डादीनां विवादं चीवराणि च ।
उपकरणं विभागं च आचार्यै कारयेत् ॥ धनिट्ठा सयभिसा साई, सवणो य पुनव्वसू । एएस गुरु सुस्सू, चेइयाणं च पूयणं ॥ धनिष्ठा शतभिषक् स्वाति श्रवणं च पुनर्वसुः एतेषु गुरुशुश्रूषां वैत्यानां च पूजनम् ॥ सज्झायकरणं कुज्जा, विज्जारय (विरइंच) कारए । ओवट्ठावणं कुजा, अणुन्नं गणिवायए । स्वाध्यायकरणं कुर्यात् विद्यां विरतिं च कारयेत् । व्रतोपस्थापनं कुर्यात् अनुज्ञां गणिवाचकयोः ॥
For Private & Personal Use Only
Jain Education International
२६३
www.jainelibrary.org