________________
२६४
मू. (४१)
छा.
छा.
मू. (४२) बव १ बालवं च २ तह कोलवं च ३ थीलोयणं ४ गराई च ५ । वणियं ६ विट्ठीय तहा ७ सुद्धपडिवए निसाईया || बवं बालवं च तथा कोलवं च स्त्रीलोचनं गरादि च । वणिक् विष्टिश्च तथा शुक्लप्रतिपन्निशादिकानि ॥ सउणि चउप्पय नागं किंथुग्धं च करणा धुवा हुंति । किण्हचउद्दसरत्तिं सउणी पडिवज्जए करणं ।। शकुनिश्चतुष्पदं नागं किंस्तुघ्नं च करणानि ध्रुवाणि भवन्ति । कृष्ण चतुर्दशीरात्रौ शकुनि प्रतिपद्यते करणम् ।। काऊण तिहिं बिऊणं जुण्हगे सोहए न पुण काले । सत्तहिं हरिज भागं सेसं जं तं भवे करणं ॥ कृत्वा तिथिं द्विगुणां ज्योत्स्ने शोधयेत् न पुनः कृष्णे । सप्तभिर्हरेद् भागं शेषं यत्तद् भवेत्करणम् ॥ बवे य बालवे चेव, कोलवे वणिए तहा । नागे चउप्पर यावि, सेहनिक्खमणं करे । वेश्च बालवे चैव कौलवे वणिजि तथा । नागे चतुष्पदे चापि शैक्षनिष्क्रमणं कुर्यात् ॥ वे उट्ठावणं कुजा, अन्नं गणिवायए । उणमिय विट्ठीए, अनसनं तत्थ कारए ॥ बवे व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः । शकुनौ च विष्टौ अनशनं तत्र कारयेत् ॥ गुरुसुक्क सोमदिवसे, सेहनिक्खमणं करे । वओवट्ठावणं कुज्जा, अणुन्नं गणिवायए । गुरुशुक्र सोमदिवसेषु शैक्षनिष्क्रमणं कुर्यात् । व्रतोपस्थापनं कुर्याद् अनुज्ञां गणिवाचकयोः ॥ (२) विभोमकोण (ड) दिवसे, चरणकरणानिकारए । तवोकम्माणि कारिज्जा, पाओवगमणाणि य ॥ रविभौमक्रौड (शनि) दिवसे चरणकरणानि कुर्यात् । तपःकर्माणि कारयेत् पादपोपगमनानि च ॥ रुद्दोउ मुहुत्ताणं आई छन्नवइ अंगुलच्छाओ । ओउ हवइ सट्ठी बारसमित्तो हवइ जुत्तो ॥
For Private & Personal Use Only
मू. (४३)
छा.
मू. (४४)
छा.
मू. (४५)
छा.
मू. (४६)
छा.
मू. (४७)
छा.
मू. (४८)
छा.
मू. (४९)
गणविद्या-प्रकिर्णकंसूत्रम् ४१
गणगहणं कुज्जा, सेहनिक्खमणं करे । संगहोवग्गहं कुज्जा, गणावच्छेइयं तहा ॥ गणसंग्रहण कुर्यात् शैक्षनिष्क्रमणं कुर्यात् सङ्ग्रहोपग्रहं कुर्याद् गणावच्छेदिकतां तथा ॥
Jain Education International
www.jainelibrary.org