________________
३६०
छा.
मू. (४६०)
छा.
मू. (४६१)
छा.
मू. (४६२)
छा.
पू. (४६३)
छा.
मू. (४६४)
छा.
पू. (४६५)
छा.
पू. (४६६)
छा.
मू. (४६७)
छा.
मरणसमाधि-प्रकिर्णकंसूत्रम् ४५९
ते कृष्णमरणदुः सहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ॥ जिट्ठो चउदसपुव्वी चउरो इक्कारसंगवी आसी । विहरिय गुरुस्सगासे जसपडहभरंजियलोया ।। ज्येष्ठश्चतुर्दशपूर्वी चतस्र एकादशाङ्गविद आसन् । व्याहूषु गुरुसकाशे यशः पटहभ्रियमाणजीवलोकाः ॥ ते विहरिऊण विहिणा नवरि सुरट्ठ कमेण संपत्ता । सोउं जिननिव्वाणं भत्तपरिन्नं करेसीय ।। ते विहृत्य विधिना नवरं सौराष्ट्रं क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणं भक्तपरिज्ञामकार्षुश्च ॥ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ । सत्तुजयसेलसिहरे पाओवगओ गयभवोघो ॥ घोराभिग्रहधारी भीमः कुन्ताग्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादपोपगतो गतभवौघः ।। पुव्वविराहियवंतरउवसग्गसहस्समारुयनगिंदो । अविकंपो आसि मुणी भाईणं इक्क पासम्मि ॥ पूर्वविराद्धव्यन्तरोपसर्गसहस्रमारुतनगेन्द्रः ।
अविकम्प आसीन्मुनिर्भ्रातृणामेकपार्श्वे ॥ दो मासे संपुणे सम्मं धिइधणियबद्धकच्छाओ । ताव उवसग्गिओ सो जाव उ परिनिव्वुओ भगवं ।। द्वौ मासी संपूर्णी सम्यग्धृतिबाढबद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्वृतो भगवान् ।। सेसावि पंडुपुत्ता पाओवगया उ निव्वुया सव्वे । एवं धिइसंपन्ना अन्नेवि दुहाओ मुच्छंति ।। शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्येऽपि दुःखान्मुच्यन्ते ॥ दंडोव य अनगारी आयावणभूमिसंठिओ वीरो । सहिऊण बाणघायं सम्मं परिनिव्वुओ भगवं ॥ दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढ्वा बाणघातं सम्यक् परिनिर्वृतो भगवान् ॥ सेलम्मि चित्तकूडे सुकोसलो सुट्ठिओ उ पडिमाए। नियजननीए खइओ वग्घीभावं उवगयाए । शैले चित्रकूटे सुकोशलः सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभामुपगतया ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org