________________
१२२
छा.
भवतु वा जटी शिखवान् मुण्डो वा वल्कली वा नग्नो वा । लोकेऽसत्यवादी भण्यते पाषण्डचाण्डालः ॥
मू. (१०१) अलिअं सइंपि भणिअं विहणइ बहुआई सच्चवयणाई । पडिओ नरयंमि वसू इक्केण असच्चवयणेणं ।। अलीकं सकृदपि भणितं विहन्ति बहुकानि सत्यवचनानि । पतितो नरके वसुरेकेनासत्यवचनेन ॥
छा.
मू. (१०२)
छा.
छा.
मू. (१०३) जो पुण अत्थं अवहरइ तस्स सो जीविअंपि अवहरइ । जंसो अत्थकएणं उज्झइ जीअं न उण अत्थं । यः पुनरर्थमपहरति तस्य स जीवितमप्यपहरति । यत्सोऽर्थकृते उज्झति जीवितं न पुनरर्थम् ॥ तो जीवदयापरमं धम्मं गहिऊण गिण्ह माऽ दिन्नं । जिनगणहर पडिसिद्धं लोगविरुद्धं अहम्मं च ॥ ततो जीवदयापरमं धर्मं गृहीत्वा गृहाण माऽदत्तम् । जिनगणधरप्रतिषिद्धं लोकविरुद्धमधर्मं च ॥ चोरो परलोगंमिऽवि नारयतिरिएसु लहइ दुक्खाइं । मनुअत्तणेवि दीनो दारिद्दोबहुओ होइ ।। चौरः परलोकेऽपि नारकतिर्यक्षु लभते दुःखानि ।
मू. (१०४)
छा.
मू. (१०५)
छा.
मू. (१०६)
छा.
मू. (१०७)
छा.
मू. (१०८)
भक्तपरिज्ञा-प्रकिर्णकसूत्रं १००
छा.
माकुणसु धीर बुद्धि ! अप्पं व बहुं व परधनं धित्तुं । दंतंतरसोहणयं किलिंचमित्तंपि अविदिन्नं ॥ मा कुरु धीर ! बुद्धिमल्पं वा बहु वा परधनं ग्रहीतुम् । दन्तान्तरशोधनकं कलाकामात्रमप्यविदत्तम् ॥
मनुजत्वेऽपि दीनो दारिद्योपद्रुतो भवति ॥ चोरिक्कानिवित्तीए सावयपुत्तो जहा सुहं लहई । किढि मोरपिच्छचित्तिअ गुट्ठीचोराण चलणेसु ।। चौर्यनिवृत्या श्रावकपुत्रो यथा सुखमलभत । किढयामयूरपिच्छचित्रितेषु गोष्ठिकचौराणां चरणेषु ।। रक्खाहि बंभचेरं बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं जिणाहि कामं दोसपकामं विआणित्ता ॥ रक्ष ब्रह्मचर्यं ब्रह्मगुप्तिभिर्नवभिः परिशुद्धम् ।
नित्यं जय कामं प्रकामदोषं विज्ञाय ॥ जावइआ किर दोसा इहपरलोए दुहावहा हुंति । आवहइ ते उ सव्वे मेहुणसन्ना मणूसस्स ॥ यावन्तः किल दोषा इहपरलोकयोर्दुखावहा भवन्ति । आवहति तांस्तु सर्वान् मैथुनसंज्ञा मनुष्यस्य ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org