________________
मू०६६
२६७
छा.
मू. (६७)
छा.
मू. (६९)
मू. (७०)
द्विशरीरविलग्नेषु स्वाध्यायकरणं कुर्यात् । रविहोराविलग्नेषु शैक्षनिष्क्रमणं कुर्यात् ।। __ चंदहोराविलग्गेसु, सेहीणं संगहं करे। सुम्मदिक्कोणलग्गेसु, चरणकरणंतु कारए । चन्द्रहोराविलग्नेषु शैक्षीणां सङ्ग्रहं कुर्यात् । सौम्यदिक्कोणलग्नेषु चरणकरणं तुकारयेत् ॥
कूणदिक्कोणलग्गेसु, उत्तमर्सेतु कारए। एवंलग्गाणि जाणिज्ज, दिक्कोणेसुन संसओ।
कूणदिक्कोणलग्नेषु उत्तमार्थं तु कारयेत् । एवं लग्नानि जानीयात् दिक्कोणेषु न संशयः॥
सोमग्गहविलग्गसु, सेहनिक्खमणं करे । __ कूरग्गहविग्गेसु, उत्तमट्ठ तुकारए। सोमग्रहविलग्नेषु शैक्षनिष्क मणं कुर्यात् । क्रूरग्रहविलग्नेषु उत्तमार्थं तु काणि येत्॥
राहुकेउविलग्गेसु सव्वकम्माणि वज्जए। विलग्गेसु पसत्येसु, पसत्थाणि उ आरभे॥
राहुकेतुविलग्नेषु सर्वकर्माणि वर्जयेत्। विलग्नेषु प्रशस्तेषु प्रशस्तानि तु आरभेत् ॥
अप्पसत्येसु लग्गेसु, सव्वकम्माणि वजए। विलग्गाणि जाणिज्जा, गहाण जिनभासिए ।
अप्रशस्तेषु लग्नेषु सर्वकार वर्जयेत्। विलग्नानि जानीयाद् ग्रहाणां जिनभाषिते॥ न निमित्ता विवजंति, न मिच्छा रिसिभासियं ।
दुद्दिष्टेणं निमित्तेणं, आदेसो उ विनस्सइ॥ न निमित्ताद् विपद्यन्ते न मिथ्या ऋषिभाषितम् । दुर्दिष्टेन निमित्तेन आदेशस्तु विनश्यति ॥ सुदिह्रण निमित्तेणं, आदेसो न विनस्सइ। जाय उप्पाइया भासा, जंच जंपंति बालया॥
सुधष्टेन निमित्तेन आदेशः न विनश्यति। या चोत्पातिकी भाषा यच्च जल्पिन्नि बालकाः॥ जं वित्थीओ पभासंति, नत्थि तस्स वइक्कमो ।
तजाएणय तजायं, तन्निभेण य तन्निभं ॥ यच्चापि स्त्रियः प्रभाषन्ते नास्ति तस्य व्यतिक्रमः । तज्जातेन च तज्जातं तन्निभेन च तन्निभम् ॥
For Private & Personal Use Only
मू. (७१)
छा.
मू. (७२)
मू. (७३)
मू. (७४)
छा.
Jain Education International
www.jainelibrary.org