________________
मू०४१
११५
मू. (१)
छा.
मू. (४२)
छा.
मू. (४३)
मू. (४)
छा.
मू. (४५)
एलतयनागकेसरतमालपत्तं ससक्करंदुद्धं । पाऊण कढिअसीअलसमाहिपाणं तओ पच्छा। एलात्वगनागकेशरतमालपत्रयुतं सशर्करं दुग्धम् । पाययित्वा कथितशीतलसमाधिपानं ततः पश्चात् ।।
महुरविरेअणमेसो कायव्वो फोफलाइदव्वेहिं । निव्वाविओ अ अग्गी समाहिमेसो सुहं लहइ॥ मधुरविरेचनमेष कर्त्तव्यः पुंस्फलादिद्रव्यैः । निर्वापिताग्निश्च समाधिमेष सुखं लभते ॥ जावज्जीवं तिविहं आहारं वोसिरइ इहं खवगो। निजवगो आयरिओ संघस्स निवेअणं कुणइ। यावजीवं त्रिविधमाहारं व्युत्सृजतीह क्षपकः। निर्यामक आचार्य सङ्घाय निवेदनं करोति॥ आराहणपञ्चाइअंखमगस्स य निरुवसग्गपञ्चइ।
तो उस्सग्गो संघेण होइ सब्वेण कायव्यो । आराधनाप्रत्ययं क्षपकस्य च निरुपसर्गप्रत्ययम् ।
तत उत्सर्ग सङ्घन भवति सर्वेण कर्त्तव्यः॥ पञ्चक्खाविंतितओ तंतेखमयं चउब्विहाहारं।
संघसमुदायमझे चिइवंदनपुब्वयं विहिणा ॥ प्रत्याख्यापयन्ति ततस्तं ते क्षपकं चतुर्विधाहारम्। सङ्घसमुदायमध्ये चैत्यवन्दनपूर्वकं विधिना ।। अहवा समाहिहेउंसागारं चयइ तिविहमाहारं।
तो पाणयंपि पच्छा वोसिरिअव्वं जहाकालं ॥ अथवा समाधिहेतोः साकारं त्यजति त्रिविधमाहारम् । ततः पानकमपि पश्चाद् व्युत्स्रष्टव्यं यथाकालम्॥ तो सो नमंतसिरसंघडतकर कमलसेहरो विहिणा।
खामेइ सव्वसंघं संवेगं संजणेमाणो । ततःसनमच्छिरःसंघटमानकरकमलशेखरो विधिना ।
क्षमयति सर्वसङ्घसंवेगं संजनयन् ।। आयरिअ उवज्झाए सीसे साहम्मिए कुलगणे य ।
जे मे केइ कसाया सव्वे तिविहेण खामेमि॥ आचार्योपाध्यायाः शिष्याः साधर्मिकाश्च कुलगणौ च । ये मया केचित् कषायिताः सर्वान् त्रिविधेन क्षमयामि ॥ सचे अवराहपए खामेह (मि) अहं खमेउ मे भयवं।
अहमविखमामि सुद्धो गुणसंघायस्स संघस्स ।।
छा.
मू. (४७)
छा.
मू. (४८)
छा.
मू. (४९)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org