________________
मू०१९३
२९३
छा.
छा. कनकत्वग्रक्ताभाः सुरवृषभा भवन्ति द्वयोः कल्पयोः ।
त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ललेश्याका देवाः ।। मू. (१९४) भवणवइवाणमंतरजोइसिया हुंति सत्तरयणीया।
कप्पवईणऽइसुंदरि! सुण उच्चत्तं सुरवराणं ॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति सप्तरत्नयः ।
कल्पपतीनां अतिसुन्दरि! श्रृणूच्चत्वं सुरवराणां ।। मू. (१९५) सोहम्मीसाणसुरा उच्चत्ते हुंति सत्तरयणीया।
दो दो कप्पा तुल्ला दोसुवि परिहायए रयणी। सौधर्मेशानसुरा उच्चत्वेन भवन्ति सप्त रत्नयः ।
द्वौ द्वौ कल्पौ तुल्यौ द्वयोरपि परिहीयते रनि॥ मू. (१९६) गेविजेसु य देवा रयणीओ दुन्नि हुँति उच्चाओ।
रयणी पुण उच्चत्तं अनुत्तरविमाणवासीणं ॥ छा. __ ग्रैवेयकेषु देवा द्वे द्वे रत्नी भवन्त्युच्चाः।
रनि पुनरुच्चत्वं अनुत्तरविमानवासिनां । मू. (१९७) कप्पाओ कप्पम्मि उ जस्स ठिई सागरोवमब्भहिया।
उस्सेहो तस्स भवे इक्कारसभागपरिहीणो॥ छा. कल्पात् कल्पे तु यस्य स्थिति सागरोपमेणाधिका।
उत्सेधस्तस्य भवेत् एकादशभागपरिहीणः॥ मू. (१९८) जो अविमाणस्सेहो पुढवीणं जंच होइ बाहल्लं ।
दुण्हंपितं पमाणं बत्तीसंजोयणसयाई॥ छा. यश्च विमानानामुत्सेधो बाहल्यं यच्च भवति पृथिव्याः ।
द्वयोरपि तत्प्रमाणं द्वात्रिंशद्योजनशतानि ।। मू. (१९९) भवणवइवाणमंतरजोइसिया हुँति कायपवियारा।
कप्पवईणवि सुंदरि ! वुच्छं पवियारणविही उ॥ भवनपतिव्यन्तरज्योतिष्का भवन्ति कायप्रविचाराः।
कल्पपतीनामपि सुंदरि! वक्ष्ये परिचारणाविधिं ॥ मू. (२००) सोहम्मीसाणेसुंसुरवरा हुंति कायपवियारा।
सणंकुमारमाहिंदेसु फासपवियारया देवा ॥ सौधर्मेशानयोः सुरवरा भवन्ति कायप्रवीचाराः ।
सनत्कुमारमाहेन्द्रयोः स्पर्शप्रविचारका देवाः॥ मू. (२०१) बंभे लंतयकप्पे सुरवरा हुंति रूवपवियारा।
महसुक्कमसहस्सारे सद्दपवियारया देवा ॥ छा. ब्रह्मदेवलोके लांतके कल्पे सुरवरा भवन्ति रूपप्रवीचाराः।
___ महाशुक्रसहस्रारयोः शब्दप्रवीचारका देवाः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org