________________
छा.
मरणसमाधि-प्रकिर्णकंसूत्रम् ६४९ शोकजरामरणानि परिश्रमो दीनता च दारिद्यम् ।
तथैव प्रियविप्रयोगा अप्रियजनसंप्रयोगाश्च ।। मू. (६५०) एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि ।
पञ्चक्खं पिक्खंतो को न मरइ तं विचिंतंतो। छा.
एतानि चान्यानि च चानुष्ये बहुविधानि
दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् ।। मू. (६५१) लभ्रूणवि माणुस्सं सुदुल्लहं केइ कम्मदोसेणं।
सायासुहमणुरत्ता मरणसमुद्देऽवगाहिंति ॥ लब्ध्वाऽपि मानुष्यं सुदुर्लभं केचित्कर्मदोषेण ।
सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ॥ मू. (६५२) तेण उ इहलोगसुहं मोत्तूणं माणसंसियमईओ।
विरतिक्खमरणभीरू लोगसुईकरणदोगुंछी॥ छा.
तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितमतिकः ।
विरतिक्षमरणभीरुर्लोकश्रुतिकरणजुगुप्सी। मू. (६५३) दारिद्ददुक्खवेयणबहुविहसीउण्हखुप्पिवासाणं ।
अरईभयसोगसामियतक्करदुब्भिक्खमरणाइं॥ दारिद्मदुःखवेदना बहुविधशीतोष्णक्षुत्पिपासाः ।
अरतिभयशोकस्वामितरस्करदुर्भिक्षमरणानि ॥ मू. (६५४)
एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए।
जं पुण अच्चंतसुहं तस्स परुक्खा सया लोया ।। छा. एतेषां तु दुःखानां यः प्रतिपक्षस्तल्लोके सुखमिति ।
यत्पुनरत्यन्तसुखं तस्य परोक्षाः सदा लोकाः॥ मू. (६५५) जस्स न छुहा न तण्हा नय सीउण्हं न दुखमुक्किट्ठ।
न य असुइय सरीरं तस्स ऽसणाईसु किं कजं ॥ छा.
यस्य न क्षुत् न तृड् न च शीतोष्णं न दुःखमुत्कृष्टं ।
न चाशुचिकं शरीरं तस्याशनादिभिः किं कार्यम् ।। मू. (६५६) जह निंबदुमुप्पन्नो कीडो कडुयपि मन्नए महुरं।
तह मुक्खसुहपरुक्खा संसारदुहं सुहं बिंति ।। यथा निम्बद्रुमोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् ।
तथा परोक्षमोक्षमुखाः संसारदुःखं सुखं ब्रुवते ।। मू. (६५७) जे कडुयदुमुप्पन्ना कीडा वरकप्पपायवपरुक्खा।
तेसिं विसालवल्ली विसं व सग्गो य मुक्खो य॥ छा. ये कटुकद्रुमोत्पन्नाः कीटाः परोक्षवरकल्पपादपाः ।
तेषां विशाल (सुख) वल्ली विषवत्स्वर्गश्च मोक्षश्च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org