________________
मू०४३४
३५७
कमलामेलाहरणे सागरचंदो सुईहि नभसेणं।
__आगंतूण सुरत्ता संपइ संपाइणो वारे ।। छा. कमलामेलोदाहरणे सागरचन्द्रः सचिभि (मृतः)नभः सेनम् ।
आगत्य सुरत्वात् तत्कालं संपातिनो वारयति ॥ मू. (४३५) जा तस्स खमा तइया जो भावोजा य दुक्करा पडिमा।
तं अणगार ! गुणागर तुमंपि हियएण चिंतेहि ॥ या तस्य क्षमा तदा यो भावो य च दुष्करा प्रतिमा । तद् अनगार! गुणाकर ! त्वमपि हृदयेन चिन्तय ॥ सोऊण निसासमए नलिनिविमाणस्स वण्णणं धीरो।
संभरियदेवलोओ उज्जेणि अवंतिसुकुमालो। छा. श्रुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः ।
___ संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ।। मू. (४३७) धित्तूण समणदिक्खं नियमुझियसव्वदिव्वआहारो।
बाहिं वंसकुडंगे पायवगमणं निवण्णो उ । छा. गृहीत्वा श्रमणदीक्षां नियमोज्झित सर्वदिव्य आहारः ।
___ बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ।। मू. (४३८) वोसट्ठनिसटुंगो तहिं सो भुल्लुकियाइ खइओ उ ।
___ मंदरगिरिनिक्कंपं तंदुक्करकारयं वंदे ॥ छा. निसहव्युत्सृष्टाङ्गस्तत्र सः श्रृगाल्या खादितस्तु ।
मन्दरगिरिनिष्कम्पं तंदुष्करकारकं वन्दे ।। मू. (४३९) मरणंमि जस्स मुक्कं सुकुसुमगंधोदयं च देवेहिं ।
अजवि गंधवई सा तं च कुडंगीसरट्ठाणं ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः ।
अद्यापि गन्धवती सा (भूमि) तच्च कुडङ्गेश्वरस्थानम् ॥ मू. (४४०) जह तेन तत्थ मुणिणा सम्मं सुमणेण इंगिणी तिन्ना।
तह तूरह उत्तमट्टं तं च मने सन्निवेसेह ।। यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा ।
तथा त्वरस्व उत्तमार्थे तच्च मनसि संनिवेशय ।। मू. (४४१) जो निच्छएण गिण्हइ देहच्चाएविन अट्ठियं कुणइ ।
सो साहेइ सकजं जह चंदवडिंसओ राया। यो निश्चयेन गृह्णाति देहत्यागेऽपि नास्थितिं करोति। स साधयति स्वकार्यं यथा चन्द्रावतंसको राजा ।। दीवाभिग्गहधारी दूसहघणविणयनिचलनगिंदो। जह सो तिन्नपइण्णो तह तूरह तुमं पइन्नमि ।।
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org