________________
३५८
मरणसमाधि-प्रकिर्णकंसूत्रम् ४४२ छा. दीपाभिग्रहधारी दुःसह(पाप)घनविनयननिश्चलनगेन्द्रः ।
यथा सतीर्णप्रतिज्ञस्तथा त्वरस्व त्वं प्रतिज्ञायाम् ॥ मू. (४४३) जह दमदंतमहेसी पंडयकोरव मुनी थुयगरहिओ।
आसि समो दुण्डंपि हु एव समा होह सव्वत्थ ॥ छा. यथा दमदन्तमहर्षि कौरवपाण्डवाभ्यां गर्हितस्तुतो मुनि ।
आसीढूयोरपि समः एवं समो भव सर्वत्र ॥ जह खंदगसीसेहिं सुक्कमहाझाणसंसियमेहिं।
न कओ मनप्पओसो पीलिजंतेसु जंतंमि ॥ छा. यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः ।
न कृतो मनःप्रद्वेषो यन्त्रेण पीड्यमानैः॥ मू. (४४५) तह धन्नसालिभद्दा अनगारा दोवि तवमहिड्डीया।
वेभारगिरिसमीवे नालंदाए समीवंमि ॥ छा. तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहर्द्धिको ।
वैभारगिरिसमीपे नालन्दायाः समीपे॥ मू. (४४६) जुअलसिलासंथारे पायवगमणं उवगया जुगवं ।
____ मासं अनूनगं ते वोसट्ठनिसट्ठसव्वंगा ॥ छा. शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ ।
मासमनूनं तौ निसहव्युत्सृष्टसङ्गिौ ॥ मू. (४७) सीयायवझडियंगा लग्गुद्धियमंसहारुणि विणट्ठा ।
दोवि अनुत्तरवासी महेसिण रिद्धिसंपण्णा॥ छा. शीतातपक्षपिताङ्गौ लग्नोद्ध त(भग्नास्थि)मांसस्नायुको विनष्टौ
द्वावपि अनुत्तरवासिनौ महर्षी ऋद्धिसंपन्नौ जातौ ।। मू. (४८) अच्छेरयं च लोए ताण तहिं देवयानुभावेणं ।
अज्जवि अट्ठिनिवेसं पंकिव्व सनामगा हत्थी । छा.
आश्चर्यं च लोके तयोस्तत्र देवताऽनुभावेन ।
अद्यापि पङ्के इवास्थिनिवेशं स्वनामको हस्तिनौ (विद्येते)। मू. (४४९) जह ते समंसचम्मे दुबलविलग्गेवि नो सयंचलिया।
तह अहियासेयव्वं गमणे थेवंपिमं दुक्खं॥ छा. यथा तौ समांसचर्मणि दुर्बलविलग्नेऽपि देहे न स्वयं चलितौ
तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ॥ मू. (४५०) अयलग्गाम कुडुंबिय सुरइयसयदेवसमणयसुभद्दा।
सब्वे उ गया खमगं गिरिगुहनिलयन्नियच्छीय ।। छा. अचलग्रामे कौटुम्बिकाः सुरतिकशतकद्देवश्रमणकसुभद्राः ।
सर्वेऽपि गताः क्षपणकं गिरिगुहानिलयेऽद्राक्षिषुः ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org