________________
२१२
गच्छाचार-प्रकिर्णकसूत्रम् ११ सा च नवमपूर्वात्त तीयाद्वस्तुन आचाराभिधानात् तत्रापि विंशतितमात् प्राभृतात् तत्राप्योघप्राभृतान्नियूंढेति ।
पदविभागसामाचारी जीतकल्पकनिशीथादिच्छेदग्रन्थोक्ता, साऽपि नवमपूवदिव २ ।
चक्रवालसमाचारी तु अभ्यर्थनैव तावत्साधूनां न कल्पते, कारणे तु यद्यभ्यर्थयेत् परं तत्रेच्छाकारः कार्य, यद्वा तस्य कुर्वतः किञ्चित् कश्चिनिर्जरार्थीब्रूते, यथा-तव कार्यमहं विधास्ये, तत्रापीच्छाकारोनबलात्कारः, दुर्विनीते बलात्कारोऽपि १, कल्पाकल्पे ज्ञानविष्ठांप्राप्तस्यसंयमतपोभ्यामादयस्य गुरोर्निर्विकल्पं वाचनादौ यद्यूयं वदत तत्तथेति वाच्यं २, संयमयोगेऽन्यथाऽ. ऽचरिते सति मिथ्याकारः ३, गुरुणा पूर्वनिषिद्धेनावश्यंकार्यत्वाप्रतिपृच्छा, पूर्वनिरूपितेन वा करणकाले पुनःप्रतिपृच्छा७, पूर्वगृहीतेनाशनादिना छन्दनम् आह्वानं साधूनां कार्यम् ८, अटनार्थ गच्छता निमन्त्रणं ९, ज्ञानाद्यर्थमन्यगुरोराश्रयणमुपसंपत् १०-३।
अन्या वा निशीथोक्ता दशधा सामाचारी, यथा प्रातःप्रभृति क्रमशः प्रतिलेखना उपधेः १,ततः प्रमार्जना वसतेः२, भिक्षा कार्या ३,आघतैरीर्या प्रतिक्रम्या४,आलोचनं कार्यगृहानीतानां ५, असुरसुरंतिभोक्तव्यं ६, कल्पत्रयेण पात्रकाणांधावनंकार्य७, विचारः संज्ञोत्सर्गार्थं बहिर्यानं ८, स्थण्डिलानि 'बारस २ तिन्नि यत्ति २७ कार्याणि ९ प्रतिक्रमणं कार्यं १० इत्यादि।
विशेषतस्तुपञ्चवस्तुकद्वितीयद्वारे ज्ञेया, तस्या विराधको-भञ्जकस्तंसामाचारीविराधकं, नित्यं यावज्जीवमित्यर्थः, दत्ता-अर्पिता आलोचना-स्वपापप्रकाशनरूपा येन स दत्तालोचनोन दत्तालोचनः अदत्तालोचनस्तमदत्तालोचनं स्वपापाप्रकाशकमित्यर्थः,महानिशीथोक्तरूपीसाध्वीवत्, आलोचनाग्रहणं किञ्चिद् यथा-प्रथमं स्वकीयाचार्यपावें आलोचयितव्यं १ तदभावे स्वोपाध्याये २ तदभावे स्वप्रवर्तके ३ तदभावे स्वस्थविरे ४ तदभावे गणावच्छेदिनि ५, अथ स्वगच्छे पञ्चाना-मप्यभावे परगच्छे सांभोगिके आचार्यादिक्रमेणालोचयितव्यं, सांभोगिके गच्छे पञ्चानामप्यभावे संविग्नेऽसांभोगिके पञ्चाचार्यादिक्रमेणालोचयितव्यं, संविग्नासाम्भोगिकानामप्यभाव गीतार्थ-पार्श्वस्थसमीपे तदभावे सारूपिके संयतवेषगृस्थेतदभावेगीतार्थपश्चात्कृते त्यक्तचारित्रवेषगृहस्थेतदभावेसम्यक्त्वभावितदेवतायां, यतोदेवता महाविदेहादौ जिनानापृच्छय कथयत्यतः, तदभावेजिनप्रतिमापुरतः, तदभावे पूर्वाभिमुकोऽर्हतः सिद्धानभिसमीक्ष्य जानन् प्रायश्चित्तविधि स्वयमेव प्रायश्चित्तं प्रतिपद्यते, एवं प्रतिपद्यमानः शुद्ध एवेति ।
तथा नित्यं-सदा सर्वत्र विरुद्धा कथा विकथा, तत्र स्त्रीकथा १ भक्तकथा २ देशकथा ३ राजकथा ४ मृदुकारुणिकाकथा ५ दर्शनभेदिनीकथा ६ चारित्रभेदिनीकथा ७ रूपा सप्तधा, आद्याश्चतस्रः-कण्ठ्याः , श्रोतृहृदयमार्दवजननान्मृतीसाचासौ पुत्रादिप्रलापप्रधानत्वात्कारुण्यवती मृदुकरुणिका, यथा॥१॥ हा पुत्त! २ हा वच्छ! २ मुक्काऽसि कहमणाहाऽहं ।
एवं कलुणपलावा जलंतजलणेऽज्ज सा पडिया॥" दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकनिह्नवप्रशंसारूपाक्ष्यस्यां कथायांकथ्यमानायां कृतचारित्रमनसः प्रतिपन्नव्रतस्य वा चारित्रं प्रति भेदो भवति ७ अथवा विविधरूपा परपरिवादादिलक्षणा कथा विकथा तस्यां परायणं'ति भृशं तत्परमित्यर्थः, भुवनभानुकेवलि
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org