________________
मू०५७०
३७३
छा.
मू. (५७१)
छा.
मू. (५७२)
छा.
मू. (५७३)
छा.
मू. (५७४)
छा.
एवं भावितचित्ताः संस्तारकवरे सुविहित ! सदैव भावय भावना द्वादश जिनवचनहष्टाः॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) सुसाहुधम्मम्मि। वन्नेइ भावणाओ बारसिमो बारसंगविऊ॥
इहेतश्चतुरङ्गे चतुर्थमार्गं सुसाधुधर्मे। वर्णयति भावन द्वादशायं द्वादशाङ्गवित् ।। समणेण सावएण य जाओ निचंपि भावणिज्जाओ।
दढसंवेगकरीओ विसेसओ उत्तमट्ठम्मि ।। श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः ।
ढसंवेगकारिण्यो विशेषत उत्तमार्थे । पढमं अनिच्चभावं असरणयं एगयं च अन्नत्तं । संसारमसुभयाविय विविहं लोगस्सहावं च ॥ प्रथममनित्यभावमशरणतामेकतां चान्यत्वम् । संसारमशुभतामपि च विविधं लोकस्वभावं च ।। कम्मस्स आसवं संवरं च निज्जरणमुत्तमे य गुणे । जिनसासणम्मि बोहिं च दुल्लहं चिंतए मइमं॥ कर्मण आश्रवं संवरंच निर्जरणमुत्तमांश्च गुणान् । जिनशासने बोधिं च दुर्लभां चिन्तयेन्मतिमान् ॥ सव्वट्ठाणाइं असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाईवा । सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां ऋद्धिविशेषाः सुखानि च । मायापिईहिं सहवडिएहि मित्तेहिं पुत्तदारेहि। एगयओ सहवासो पीई पणओऽविअ अनिच्चो।
मातापितृभिः सहवर्द्धितैर्मित्रैः पुत्रदारैः। एकतः सहवासः प्रीति प्रणयोऽपि चानित्यः ।। भवणेहिं व वणेहि य सयणासणजाणवाहणाईहिं। संजोगोऽवि अनिघो तह परलोगेहिं सह तेहिं । भवनैर्वा वनैश्च शयनासनयानवाहनादिभिः । संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः॥ बलवीरियरूवजोव्वणसामग्गीसुभगया वपूसोभा।
देहस्स य आरुग्गं असासयं जीवियं चेव ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा।
देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥
मू. (५७५)
मू. (५७६)
छा.
मू. (५७७)
मू. (५७८)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org