________________
१४४
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् २५ मू. (२५) जीवे णं भंते ! गब्भगए समाणे देवलोगेसु उववजिजा?, गो० ! अत्थेगइए उव० अत्थेग० नो उव०, से केणटेणं भंते ! एवं वुच्चइ-अत्थेगइए उ० अत्थेगइए नो उ० ?, गोयमा! जेणं जीवे गभगए समाणे सन्नी पंचिंदिए सव्वाहिँ पञ्जत्तीहिं पजत्तए वेउब्वियलद्धीए
ओहिनाणलद्धीएतहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमविआयरियंधम्मियंसुवयण सुच्चा निसम्म तओ से भवइ तिब्वसंवेगसंजायसद्धे तिब्वधम्मानुरायरत्ते।
से णं जीवे धम्मकामए १ पुण्णकामए २ सग्गकामए ३ मुक्खकामए ४ धम्मकंखिए १ पुण्णकंखिए २ सग्गकंखिए ३ मुक्खकंखिए४ धम्मपिवासिए १ पुण्णपिवासिएर सग्गपिवासिए ३मुक्खपिवासिए४ तचित्ते १ तम्मणे २ तल्लेसे ३ तदज्झवसिए४ तत्तिव्वज्झवसाणे ५ तदप्पियकरणे ६.तयट्ठोवउत्ते ७ तब्भावणाभाविए ८ एयंसिणं(चे) अंतरंसि कालं करिजा देवलोएसु उववज्जिज्जा,से एएणं अटेणंगो० एवं वुच्चइअत्यंगइए उववजिज्जा अत्थेगइए नो उववजिजा।
वृ. 'जीवेणं भंते! गब्मगएदेव०' जीवोहे भदन्त! गर्भगतः सन्मृत्वेतिशेषः देवलोकेषु उत्पद्यते?, हे गौतम ! अस्ति एककः कश्चित् उत्पद्यते अस्त्येककः कश्चिन्नोत्पद्यते, 'से' अथ केनार्थेन हे भदन्त ! एवं प्रोच्यते-कश्चिदुत्पद्यते कश्चिन्नोत्पद्यते?, हे गौतम ! यो जीवो गर्भगतः सन् संज्ञीपञ्चेन्द्रियः सर्वाभि पर्याप्तिभि पर्याप्तः, मासद्वयोपरिवर्तीत्यवधार्य मासद्वयमध्यवर्तीतु स्वर्गेनयातीति,पूर्वभविकवैक्रियलब्धिकः पूर्वभविकावधिज्ञानलब्धिकः तथारूपस्य-तथाविधस्य उचितस्येत्यर्थः श्रमणस्य-साधोः वाशब्दो देवलोकोत्पादहेतुत्वं प्रति श्रमणमाहनवचनयोस्तुल्यत्वप्रदर्शनार्थः 'माहणस्स'त्तिमा हन२ इत्येवमादिशतिस्वयंस्थूलप्राणातिपातादिनिवृत्तत्वाद् माहनः-परमगीतार्थस्तस्यवा अंतिए'त्तिसमीपेएकमप्यास्तामनेकंआर्य-आराद्यातंपापकर्मभ्य इत्यार्थं अत एव धार्मिकमित सुवचनं-शोभनवाक्यं श्रुत्वा-आकर्ण्य निशम्य-मनसा अवधार्य 'तउत्ति तदनन्तरमेव।
सः-गर्भस्थजन्तुः भवति-जायते 'तिव्वसं०' तीव्रसंवेगेन-भृशंदुःखलक्षाकुलभवभयेन साता-सम्यगुत्पन्ना श्रद्धा श्रद्धानंधर्मादिषु यस्य स तीव्रसंवेगसआतश्रद्धः 'तिव्वध०' तीव्रो यो धर्मानुरागः-धर्मबहुमानस्तेन रक्त इव-रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान्जीवः 'णं' वाक्यालङ्कारे 'धम्मकामए'त्तिधर्मे-श्रुतचारित्रलक्षणे कामो-वाञ्छामा यस्यसधर्मकामकः १ पुण्ये-तत्फलभूतेशुभकर्मणिकामो यस्यसपुण्यकामकः स्थानाङ्गेतु-अन्न १ पानश्वस्त्र३ऽऽलय४शयना५ऽऽसनक्ष्मनोऽवचनकाय९लक्षणंनवविधं पुण्यंप्रतिपादित जगदीश्वरेण भगवतेति २, स्वर्गे-देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्षे-शिवे अनन्तानन्तसुखमयेकामोयस्यसमोक्षकामकः ४, एवमग्रेऽपि, नवरंकाङा-गृद्धिरासक्तिरित्यर्थः
धर्मे काङ्क्षा सञ्जाता अस्येति धर्मकाङ्क्षितः १ पुण्यकाङ्क्षितः २ स्वर्गकाङ्क्षितः ३ मोक्षकाङ्कितः ४ पिपासेव पिपासा-प्राप्तेऽपि धर्मेऽतृप्तिधर्मपिपासासा साताअस्येतिधर्मपि पासितः १ पुण्पिपासितः२ स्वर्गपिपासितः ३ मोक्षपिपासितः ४, 'तच्चित्ते' इत्यादिअष्टविशेषणानि धर्मपुण्यस्वर्गमोक्षे शुभानिवाच्यानि, तच्चित्तः १ तन्मनाः २ तल्लेश्यः३ तदध्यवसितः ४ तत्तीव्राध्यवसायः ५ तदर्थोपयुक्तः६तदर्पितकरणः ७तदभावनाभावितः ८, एयंसिणं'ति एतस्मिन्नन्तरेधर्मध्यानावसरे कालं-मरणं करिज्जत्ति कुर्यात् तदा देवलोकेषु उत्पद्यते, 'से' अथैतेनार्थेन हे Jain Education International
For Private & Personal Use Only
www.jainelibrary.org