________________
२७२
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १५ छा.
द्वौ भवनपतीन्द्रौ चमरो वैरोचनोऽसुराणाम् ।
द्वौ नागकुमारेन्द्रौ भूतानन्दश्च धरणश्च ॥ मू. (१६) दो सुयणु! सुवर्णिणदा वेणूदेवे य वेणुदाली य ।
दो दीवकुमारिंदा पुण्णे य तहा वसिढे य॥ छा. द्वौ सुतनो ! सुवर्णकुमारेन्द्रौ वेणुदेवश्च वेणुदालिश्च ।
__ द्वौ द्वीपकुमारेन्द्रौ पूर्णश्च तथा वशिष्टश्च ॥ मू. (१७) दो उदहिकुमारिंदा जलकंते जलपभे य नामेणं ।
अमियगइअमियवाहण दिसाकुमाराण दो इंदा । द्वावुदधिकुमारेन्द्रौ जलकान्तो जलप्रभश्च नाम्ना ।
अमितगतिरमितवाहनो दिक्कुमाराणां द्वाविन्द्रौ ॥ मू. (१८)
दो वाउकुमारिंदा वेलंब पभंजणे य नामेण । दो थणियकुमारिंदा घोसे य तहा महाघोसे । द्वौ वायुकुमारेन्द्रौ वेलम्बः प्रभञ्जनश्च नाम्ना ।
द्वौ स्तनितकुमारेन्द्रौ घोषश्च तथा महाघोषः। मू. (१९) दो विज्जुकुमारिंदा हरिकंत हरिस्सहे य नामेणं ।
अग्गिहिसअग्गिमाणव हुयासणवईवि दो इंदा । छा.
द्वौ विद्युत्कुमारेन्द्रौ हरिकान्तो हरिसहश्च नाम्ना ।
अग्निशिखाऽग्निमानवी हुताशनपती अपि द्वाविन्द्रौ ॥ मू. (२०) एए विकसियनयणे ! दसदिसि वियसियजसा मए कहिया।
भवणवरसुहनिसन्ने सुण भवणपरिग्गहमिमेसिं॥ छा. एते विकसितनयने! दशदिगविकसितयशसो मया कथिताः।
भवनवरसुखनिषण्णे! श्रृणु भवनपरिग्रहमेषाम् ॥ मू. (२१) चमरवइरोअणाणं असुरिंदाणं महानुभागाणं।
तेसिंभवणवराणं चउसट्टिमहे सयसहस्से ॥
चमरवैरोचनयोरसुरेन्द्रयोर्महानुभागयोः।
तेषां भवनवराणां चतुःषष्टिरघः शतसहस्राणि ।। मू. (२२) नागकुमारिंदाणं भूयाणं दधरणाण दुण्डंपि।
तेसिं भवणवराणं चुलसीइमहे सयसहस्से ॥ छा. नागकुमारेन्द्रयोर्भूतानन्दघरणयोर्द्वयोरपि ।
तेषां भवनवराणां चतुरशीतिरघः शतसहस्राणि ॥ मू. (२३) दो सुयणु! सुवण्णिदा वेणूदेवे य वेणुदाली य।
तेसिं भवणवराणं बावत्तरिमो सयसहस्सा॥ द्वौ सुतनो! सुवर्णेन्द्रौ वेणुदेवश्च वेणुदालिश्च । तयोर्भवनवराणां द्वासप्तति शतसहस्राणि॥
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org