________________
अध्ययनं -१
आययकण्णायतं उसुं करेति २ कालं कुमारं एगाहच्चं कूडाहञ्च्चं जीवियाओ ववरोवेति
तं कालगणं काली ! काले कुमारे नो चेव णं तुमं कालं कुमारं जीवमाणं पासिहिसि । तणं सा काली देवी समणस्स भगवओ अंतियं एयमहं सोच्चा निसम्म महया पुत्तसोहएणं अप्फुन्ना समाणी परसुनियत्ताविव चंपगलता धस त्ति धरणीतलंसि सव्वंगेहिं संनिवडिया । तते णं सा काली देवी मुहुत्तंतरेणं आसत्था समाणी उट्टाए उट्ठेति उट्ठित्ता समणं भगवं [महावीरं] वंदइ नमंसइ २ एवं वयासी- एवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! सच्चेणं एसमट्टे से जहेतं तुभेवदह त्तिकट्टु समणं भगवं वंदइ नमंसइ २, तमेव धम्मियं जाणप्पवरं दुरुहति२ जामेव दिसं पाउब्भूया तामेव दिसं पडिगता ।
१३
वृ. 'किं जइस्सइ' त्ति जयश्लाधां प्राप्स्यति । परा जेष्यते-अभिभविष्यति परसैन्यं परानभिभविष्यति उत नेति कालनामानं पुत्रं जीवन्तं द्रक्ष्याम्यहं न वेत्येवम् उपहतो मनः संकल्पो युक्तायुक्तविवेचनं यस्याः सा उपहतमनःसंकल्पा । यावत्करणात् "करयलपल्हत्थियमुही अट्टज्झाणोवगया ओमंथियवयणनयणकमला” ओमंथियं - अधोमुखीकृतं वदनं च नयनकमले च यया सा तथा । 'दीनविवन्नवयणा' दीनस्येवं विवर्णं वदनं यस्याः सा तथा । 'झियाइ 'त्ति आर्तध्यानं ध्यायति, 'मनोमानसिएणं दुक्खेणं अभिभूया' मनसि जातं मानसिकं मनस्येव यद्वर्तते मानसिकं दुःखं वचनेनाप्रकाशितत्वात् तन्मनोमानसिकं तेन अबहिर्वर्तिनाऽभिभूता ।
‘ते णं काले णं' इत्यादि । ‘अयमेयारूवे' त्ति अयमेतद्रूपो वक्ष्यमाणरूप; 'अज्झत्थिए 'त्ति आध्यात्मिकः– आत्मविषयः चिन्तितः - स्मरणरूपः, प्रार्थितः - लब्धुमाशंसितः, मनोगतः - मनस्येव वर्तते यो न बहिः प्रकाशितः, संकल्पो - विकल्पः, समुत्पन्नः - प्रादुर्भूतः । तमेवाह - 'एवमित्यादि यावत्करणात् “पुव्वाणुपुव्विं चरमाणे गामाणुगामं दुइज्जमाणे इहमागए इह संपत्ते इह समोसढे, इहेव चंपाए नयरीए पुन्नभदे चेइए अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरइ' ।
'तं महाफलं खलु' भो देवाणुप्पिया ! 'तहारूवाणं' अरहंताणं, भगवंताणं, नामगोयस्स वि सवणयाए, किमंग पुण अभिगमनवंदनमंसणपडिपुच्छणपज्जुवासणाए ! एगस्स वि आरियस्स धम्मियस्स वयणस्स सवणयाए, किमंग पुण 'विउलस्स अट्ठस्स गहणयाए' गच्छामि णं' अहं 'समणं' भगवंमहावीरं वंदामि नम॑सामि सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं 'पज्जुवासामि,' एवं नो पेच्चभवे हियाए सुहाए खमाए निस्सेयसाए आणुगामियत्ताए भविस्सइ 'इमं चणं एयारूवं वागरणं पुच्छिस्सामि त्तिकट्टु एवं संपेहेति' संप्रेक्षते-पर्यालोचयति, सुगमम्, नवरं 'इहमागए' त्ति चम्पायां, 'इह संपत्ते' त्ति पूर्णभद्रे चैत्ये, 'इह समोसढे' त्ति साधूचितावग्रहे, एतदेवाह - इहेव चंपाए इत्यादि । 'अहापडिरूवं' ति यथाप्रतिरूपम् उचितमित्यर्थः ।
'तं' इति तस्मात्, 'महाफलं' ति महत्फलमायत्यां भवतीति गम्यं, 'तहारूवणं' ति तत्प्रकारस्वभावानां महाफलजननस्वभावानामित्यर्थः । ' नामगोयस्स' त्ति नाम्नो-याद्दच्छिकस्याभिधानस्य, गोत्रस्य - गुणनिष्पन्नस्य 'सवणयाए 'त्ति श्रवणेन, 'किमंग पुण' त्ति किंपुनरिति पूर्वोक्तार्थस्य विशेषद्योतनार्थम् अङ्गेत्यामन्त्रणे, यद्वा परिपूर्ण एवायं शब्दो विशेषणार्थः, अभिगमनं, वन्दनं-स्तुतिः, नमनं- प्रणमनं, प्रतिपृच्छनं- शरीरादिवार्ताप्रश्नं, पर्युपासनं - सेवा, तद्भावस्तत्ता तया, एकस्यापि आर्यस्य आर्यप्रणेतृकत्वात्, धार्मिकस्य धर्मप्रतिबद्धत्वात्, वन्दामि - वन्दे, स्तौमि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org