________________
२९५
छा.
मू०२१० छा. वृत्तानि खलु वलयमिव त्र्यम्राणि श्रृंगाटकमिव विमानानि ।
चतुरस्रविमानानि पुनः अक्षाटकसंस्थितानि भणितानि॥ मू. (२११) पढमं वट्टविमाणं बीयं तंसं तहेव चउरंसं।
एगंतरचउरंसं पुणोवि वट्ट पुणो तंसं । प्रथमं वृत्तं विमानं द्वितीयं त्र्यम्नं तथैव चतुरनं ।
वृत्तात् एकान्तरेण चतुरनं पुनरपि वृत्तं पुनस्त्रयन। मू. (२१२) वर्ल्ड वट्टस्सुवरितंसं तंसस्स उप्परि होइ।
चउरंसे चउरंसं उद्धंतु विमाणसेढीओ॥ वृत्तं वृत्तस्योपरि त्र्यनं त्र्यनस्योपरि भवति ।
चतुरस्रस्य चतुरनं ऊर्ध्वं तु विमानश्रेणयः (एवं)॥ मू. (२१३) उवलंबयरज्यूओ सव्वविमाणाण हुंति समियाओ।
उवरिमचरिमंताओ हिडिल्लो जाव चरिमंतो॥ छा. अवलम्बनरज्जवः सर्वविमानानां भवन्ति समाः।
उपरितनचरमान्ता यावदधस्तनश्चरमान्तः॥ मू. (२१४) पागारपरिखित्ता वट्टविमाणा हवंति सव्वेवि।
चउरंसविमाणाणं चउद्दिसिं वेइया भणिया॥ छा. प्राकारपरिक्षिप्तानि वृत्तानि विमानानि भवन्ति सर्वाण्यपि।
चतुरनविमानानां चतसृषु दिक्षु वेदिका भणिता ।। मू. (२१५) जत्तो वट्टविमाणं तत्तो तंसस्स वेइया होइ।
पागारो बोद्धब्बो अवसेसाणं तु पासाणं॥ छा. यतो वृत्तविमानं ततस्त्रयम्रस्य वेदिका भवति ।
प्राकारोबोद्धव्यः अवशेषयोस्तु पार्श्वयोः॥ (२१६)
जे पुण वट्टविमाणा एगदुवारा हवंति सव्वेवि ।
तिन्नि य तंसविमाणे चत्तारि य हुंति चउरंसे ।। छा. यानि पुनर्वृत्तविमानानि एकद्वाराणि भवन्ति सर्वाण्यपि।
त्रीणि च त्र्यम्त्रविमाने चत्वारि च भवन्ति चतुरम्न ।। मू. (२१७) सत्तेव य कोडीओ हवंति बावत्तरिंसयसहस्सा।
एसो भवणसमासो भोमिजाणं सुरवराणं॥ छा. सप्तैव च कोट्यो भवन्ति द्विसप्तति शतसहस्राणि ।
एष भवनसमासो भौमेयकानां सुरवराणां ॥ (२१८) तिरिओववाइयाणं रम्मा भोम्मनगरा असंखिजा।
तत्तो संखिजगुणा जोइसियाणं विमाणा उ॥ तिर्यगुपपातिकानां भौमानि नगराणि असंख्येयानि । ततः संख्येयगुणानि ज्योतिष्काणां विमानानि ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org