________________
३६६
मू. (५११)
छा.
मू. (५१२)
छा.
मू. (५१३)
छा.
मू. (५१४)
मरणसमाधि-प्रकिर्णकंसूत्रम् ४१० खगतुण्डभिन्नदेहो दुस्सहसूर्याग्नितापितशरीरः ।
कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ॥ सो वानरजूहवई कंतारे सुविहयानुकंपाए । भासुरवरबुंदिधरो देवो वेमाणिओ जाओ। स वानरयूथपति कान्तारे सुविहितानुकम्पया। भासुरवरबोन्दिधरो देवो वैमानिको जातः ।। तं सीहसेनगयवरचरियं सोऊण दुक्करं रन्ने। को हुणु तवे पमायं करेज जाओ मणुस्सेसुं। तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये ।
को नु तपसि प्रमादं कुर्यात् जातो मनुष्येषु ॥ भुयगपुरोहियडको राया मरिऊण सल्लइवणम्मि। सुपसत्थगंधहत्थी बहुभयगयभेलणो जाओ।
भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः ।। सो सीहचंदमुनिवरपडिमापडिबोहिओ सुसंवेगो। पाणवहालियचोरियअब्बंभपरिग्गह नियत्तो॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतिबोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्तः॥ रागद्दोसनियत्तो छट्ठक्खमणस्स पारणे ताहे । आससिऊणं पंडं आयवतत्तं जलं पासी॥ रागद्वेषनिवृत्तः षष्टक्षपणस्य पारणे तदा।
आश्वास्यात्मानमातपतप्तं जलमपात्॥ खमगत्तणनिम्मंसो धवनिसिरोजालसंतयसरीरो।
विहरिय अप्पप्पाणो मुनिउवएसं विचिंतंतो॥ क्षपकत्वेन निर्मासः धमनिशिराजालसंततशरीरः। व्यहार्षीदल्पप्राणो मुन्युपदेशं विचिन्तयन् ॥ सो अन्नया निदाहे पंकोसन्नो वणं निरुत्थारो।
चिरवेरिएण दिट्ठो कुक्कुडसप्पेण घोरेणं॥ सोऽन्यदा निदाधे पावसन्नो वने निरुत्साहः ।
चिरवैरिकेण दष्टः कुर्कुटसर्पण घोरेण ॥ जिनवयणमनुगुणितो ताहे सव्वं चउविहाहारं।
वोसिरिऊण गइंदो भावेण जिणे नमंसीय ॥ जिनवचनमनुगुणयन् तदा सर्वं चतुर्विधाहारं ।
व्युत्सृज्य गजेन्द्रो भावेन जिनाननंसीत् ॥
मू. (५१५)
मू. (५१६)
छा.
मू. (५१७)
छा.
मू. (५१८)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org