________________
२८०
छा.
मू. (८४)
छा..
मू. (८५)
मू. (८६)
मू. (८७)
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् ८३ समाद्धरणितलात्सप्तभिर्नवतैर्योजनशतैः। अधस्तनंतलं भवति सूर्य पुनरष्टभिः शतैः।। अट्ठसए आसीए चंदो तह चेव होइ उवरितले ।
एगंदसुत्तरसयं बाहल्लं जोइसस्स भवे ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले।
एकं दशोत्तरशतंबाहल्यं ज्योतिषो भवति॥ एगट्ठिभाय काऊण जोअणं तस्स भागछप्पन्न ।
चंदपरिमंडलं खलु अडयाला होइ सूरस्स। एकषष्टिभागंकृत्वा योजनं तस्य षट्पञ्चाशद्भागाः। चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य ।। जहिं देवा जोइसिया वरतरुणीगीयवाइयरवेणं। निच्चसुहिया पमुइया गयंपिकालं न याणंति ॥ यत्र देवा ज्योतिष्का वरतरुणीगीतवादित्ररवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति ।।
छप्पन्नं खलु भागा विच्छिन्नं चंदमंडलं होइ ।
अडवीसंच कलाओ बाहल्लं तस्स बोद्धव्वं ॥ षट्पञ्चाशत् खलु भागा विस्तीर्णं चन्द्रमण्डलं भवति । अष्टाविंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ।। अडयालीसं भागा विच्छिन्नं सूरमंडलं होइ। चउवीसंच कलाओ बाहल्लं तस्स बोद्धब्बं ॥ अष्टचत्वारिंशद्भागा विस्तीर्णं सूर्यमण्डलं भवति ।
चतुर्विंशतिश्च भागा बाहल्यं तस्य बोद्धव्यम् ॥ अद्धजोअणिया उगहा तस्सद्धं चेव होइ नक्खत्ता।
नक्खत्तद्धे तारा तस्सद्धं चेव बाहल्लं । अर्द्धयोजनास्तु ग्रहास्तस्यार्द्धमेव भवति नक्षत्राणाम् ।
नक्षत्रार्द्ध तारकास्तदर्द्धमेव बाहल्यम्॥ जोअणमद्धं तत्तो गाऊपंचधनुसया हुंति।
गहनखत्तगणाणं तारविमाणाण विक्खंभो ॥ योजनमर्द्ध ततो गव्यूतं पञ्च धनुःशतानि च भवन्ति । ग्रहनक्षत्रगणानां ताराविमानानां विष्कम्भः॥ जो जस्सा विक्खंभो तस्सद्धं चेव होइ बाहल्लं । तं विउणं सविसेसं परिरओ होइ बोद्धव्वो॥ यो यस्य विष्कम्भस्तस्य तदर्द्धमेव भवति बाहल्यम् । सविशेषस्त्रिगुणः परिरयो भवति बोद्धव्यः ।
मू. (८८)
मू. (८९)
छा.
मू. (९०)
मू. (९१)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org