________________
१११
मू. (७)
म. (१०)
मू०७
तं नाणदंसणाणं चारित्ततवाण जिनपणीआणं ।
जं आराहणमिणमो आणाआराहणं बिंति ॥ छा. तत् ज्ञानदर्शनयोश्चारित्रतपसोः (च) जिनप्रणीतानाम् ।
यदाराधनमिदमाज्ञाया आराधनं ब्रुवते॥ मू. (८) पव्वजाए अब्भुजओऽवि आराहओ अहासुत्तं ।
अब्भुजअमरणेणं अविगलमाराहणं लहइ॥ प्रव्रज्यायामभ्युद्यतोऽपि आराधको यथासूत्रम् ।
अभ्युद्यतमरणेनाविकलामाराधनां लभते॥ मू. (९) तं अब्भुजुअमरणं अमरणधम्मेहिं वनिअंतिविहं ।
भत्तपरिना इंगिणि पाओवगमंच धीरेहिं । छा. तदभ्युद्यतमरणममरणधर्मभिर्वर्णितं त्रिविधम् ।
भक्तपरिज्ञा इङ्गिनी पादपोपगमनं च (इति) धीरैः ।। भत्तपरिनामरणं दुविहं सविआरमो य अविआरं । सपरक्कमस्स मुणिणो संलिहिअतणुस्स सविआरं॥ भक्तपरिज्ञामरणं द्विविधं सविचारमविचारं च ।
सपराक्रमस्य मुनेः संलिखिततनोः सविचारम् ॥ मू. (११) अपरक्कमस्स काले अप्पहुप्पंतमिजंतमविआरं।
तमहं भत्तपरिनं जहापरिनं भणिस्सामि॥ अपरिकर्मणः काले अप्रभवति यत्तदविचारम् ।
तमहं भक्तपरिज्ञं यथापरिझं भणिष्यामि ॥ मू. (१२) धिइबलविअलाणमकालमचुकलिआणमकयकरणाणं ।
निरवजमजकालिअजईण जुग्गं निरुवस्सग्गं॥ छा. धृतिबलविकलानामकालमृत्युकलितानामकृतकरणानाम् ।
निरवद्यमद्यकालीनयतीनां योग्यं निरुपसर्गम्॥ मू. (१३) परम(पसम) सुहसप्पिवासो असोअहासो सजीविअनिरासो।
विसयसुहविगयरागो धम्मुज्जमजायसंवेगो॥ छा. परम(प्रशम)सुखसत्पिपासोऽशोकहासः स्वजीवितनिरासः ।
विषयसुखविगतरागो धर्मोद्यमजातसंवेगः॥ मू. (१४) निच्छिअमरणावत्थो वाहिग्घत्थो जई गिहत्थो वा।
भविओ भत्तपरिन्नाइ नायसंसारनिग्गुन्नो॥ निश्चितमरणावस्थो व्याधिग्रस्तो यतिगृहस्थो वा।
भव्यो भक्तपरिज्ञायां ज्ञातसंसारनैगुण्यः ॥ पच्छायावपरद्धो पियधम्मो दोसदूसणसयोहो । अरहइ पासत्थाईवि दोसदोसिल्लकलिओऽवि ।।
For Private & Personal use only
छा.
Jain Education International
www.jainelibrary.org