________________
११२
मू. (१६)
मू. (१७)
छा.
मू. (१८)
मू. (१९)
छा.
भक्तपरिज्ञा-प्रकिर्णकसूत्रं १५ प्रारब्धपश्चात्तापः प्रियधर्मा दोषदूषणसतृष्णः । अर्हति पार्श्वस्थादिरपि दोषदोषवत्कलितोऽपि॥ बाहिजरमरणमयरो निरंतरुप्पत्तिनीरनिकुरंबो।
परिणामदारुणदुहो अहो दुरंतो भवसमुद्दो । व्याधिजरामरणमकरो निरन्तरोत्पत्तिनीरनिकुरुम्बः ।
परिणादारुणदुःखोऽहो ! दुरन्तो भवसमुद्रः॥ इअकलिउण सहरिसं गुरुपामूलेऽभिगम्म विनएणं ।
भालयलमिलिअकरकमलसेहरो वंदिउं भणइ॥ इति कलयित्वा सहर्ष गुरुपादमूलेऽभिगम्य विनयेन । भालतलमिलितकरकमलशेखरो वन्दित्वा भणति ॥ आरुहिअमहं सुपुरिस! भत्तपरिनापसत्थबोहित्यं । निजामएण गरुणा इच्छामि भवनवंतरिउं॥ आरुह्याहं सुपुरुष! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भवार्णवंतरीतुम्॥ कारुन्नामयनीसंदसुंदरो सोऽवि से गुरू भणइ ।
आलोअणवयखामणपुरस्सरंतं पवजेसु॥ कारुण्यामृतनिस्स्यन्दसुन्दरः सोऽपि तस्य गुरुर्भणति ।
आलोचनाव्रतक्षामणापुरस्सरवतत् प्रपद्यस्व ॥ इच्छामुत्ति भणित्ता भत्तीबहुमानसुद्धसंकप्पो। गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ॥ इच्छामीति भणित्वा भक्तिबहुमानशुद्धसङ्कल्पः ।
गुरोविंगतापायौ पादावभिवन्द्य विधिना। सलं उद्धरिअमणो संवेगुव्वेअतिव्वसद्धाओ। जंकुणइ सुद्धिहेउंसो तेणाराहओ होइ॥
शल्यमुद्धर्तुमनाम सवनोद्वेगतावश्चद्धाकः। · यत् करोति शुद्धिहेतोस तेनाराधको भवति ॥ अह सो आलोअणदोसवजिअं उज्जुअंजहाऽऽयरिअं।
बालुव्व बालकालाउ देइ आलोअणं सम्मं ॥ अथ स आलोचनादोषवर्जितं ऋजुकं यथाऽऽचीर्णम् ।
बाल इव बालकालाद्ददात्यालोचनां सम्यक् ॥ ठविए पायच्छित्ते गणिणा गणिसंपयासमग्गेणं। सम्ममणुमनिअ तवं अपावमावो पुणो भणइ ॥ स्थापित प्रायश्चित्ते गणिना गणिसम्पत्समग्रेण । सम्यगनुमत्य तपोऽपापभावः पुनर्भणति॥
मू. (२०)
मू. (२१)
मू. (२२)
छा.
मू. (२३)
छा..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org