________________
अध्ययनं -१
२७
नमो नमो निम्मल दंसणस्स
पंचम गणधर श्री सुधर्मास्वामिने नमः
२० कल्पवतंसिका-उपाङ्गसूत्रम्
सटीकं
(नवमं उपाङ्गम्)
(मूलसूत्रम् + चंद्रसूरिविरचिता वृत्तिः) अध्ययनं -१ पद्मं
मू. (१) जति णं भंते ! समणेणं भगवया जाव संपत्तेणं उवंगाणं पढमस्स वग्गस्स निरयावलियाणं अयमट्टे पन्नत्ते, दोच्चस्स णं भंते! वग्गस्स कप्पवडिंसियाणं समणेणं जाव संपत्तेणं कइ अज्झयणा पन्नत्ता ? एवं खलु जंबू ! समणेणं भगवया जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, तं जहा - पउमे १ महापउमे २ भद्दे ३ सुभद्दे ४ पउमभद्दे पउमसेने ६ पउमगुम्मे ७ नलिनिगुम्मे ८ आनंदे ९ नंदने १० ।
जइ णं भंते समणेणं जाव संपत्तेणं कप्पवडिंसियाणं दस अज्झयणा पन्नत्ता, पढमस्स णं भंते! अज्झयणस्स कप्पवडिंसियाणं समणेणं भगवया जाव के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा नामं नयरी होत्था । पुन्नभद्दे चेइए। कूणिए राया। पउमावई देवी ।
तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कूणियस्स रनो चुल्लमाउया काली नामं देवी होत्था, सुकुमाला । तीसे णं कालीए देवीए पुत्ते काले नामं कुमारे होत्था, सुकुमाले ।
तस्स णं कालस्स कुमारस्स पउमावई नामं देवी होत्था, सोमाला जाव विहरति । तते णं सा पउमावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अब्भितरतो सचित्तकम्मे जाव सीहं सुमिणे पासित्ता णं पडिबुद्धा, एवं जम्मणं जहा महाबलस्स, जाव नामधिज्जं, जम्हा णं इमे दारए कालस्स कुमारस्स पुत्ते पउमावईए देवीए अत्तए तं होउ णं अम्हं इमस्स दारगस्स नामधिजं पउमे पउमे, सेसं जहा महब्बलस्स अट्ठओ दातो जाव उप्पिं पासायवरगते विहरति ।
सामी समोसरिए । परिसा निग्गया । कूणिते निग्गते । पउमे वि जहा महब्बले निग्गते तहेव अम्मापिति आपुच्छणा जाव पव्वइए अनगारे जाए जाव गुत्तबंभयारी ।
तणं से पउमे अनगारे समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए सामाइयमादियाई एक्कारस अंगाई अहिज्जइ, अहिज्जिता बहूहिं चउत्थछट्ठट्ठम जाव विहरति । तते णं से पउमे अनगारे तेणं ओरालेणं जहा मेहो तहेव धम्मजागरिया चिता एवं जहेव मेहो तहेव समणं भगवं आपुच्छित्ता विउले जाव पाओवगते समाणे तहारूवं थेराणं अंतिए सामाइयमाइयाई एक्कारस अंगाई, बहुपडिपुण्णाइं पंच वासाई सामन्नपरियाए, मासियाए संलेहणाए सट्ठि भत्ताइं आनुपुवीए कालगते, थेरा ओत्तिन्ना भगवं गोयमं पुच्छइ, सामी कहेइ जाव सट्ठि भत्ताइं अनसनाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org