________________
२८६
छा.
मू. (१३५)
मू. (१३६)
छा.
मू. (१३७)
मू. (१३८)
छा.
देवेन्द्रस्तव-प्रकिर्णकंसूत्रम् १३४ षट्पञ्चाशत् पङ्क्त्यो नक्षत्राणां तु मनुजलोके ।
षट्षष्टिः २ भवन्त्येकैकस्यां पङ्क्तौ ॥ छावत्तरंगहाणं पंतिसयं होइ मणुय लोगम्मि।
छावढि छावद्धिं च होइ इक्विक्वया पंती॥ षट्सप्ततं ग्रहाणां पङ्क्तिशतं भवति मनुजलोके ।
षट्षष्टिः २ भवन्त्येकैकस्यां पङ्क्तौ॥ ते मेरुमाणुसुत्तर पयाहिणावत्तमंडला सव्वे ।
अणवट्ठिएहिं जोएहिं चंदा सूरा गहगणा य॥ ते मेरुमानुषोत्तरयोः प्रदक्षिणावर्त्तमण्डलाः सर्वे ।
अनवस्थितैर्योगैश्चन्द्राः सूर्या ग्रहगणाश्च ॥ नक्खत्ततारयाणं अवट्ठिया मंडला मुणेयव्वा।
तेवि य पयाहिणावत्तमेव मेरुं अनुचरंति ॥ नक्षत्रतारकाणामवस्थितानि मण्डलानि ज्ञातव्यानि ।
तेऽपिच प्रदक्षिणावर्तमेव मेरुमनुचरन्ति । रयणियरदिनयराणं उड्डमहे एव संकमो नत्थि।। मंडलसंकमणं पुण अभितरबाहिरं तिरियं॥ रजनीकरदिनकराणामृर्द्धमधश्च सङ्कमो नास्ति ।
मण्डलसङ्क्रमणं पुनरभ्यन्तरबाह्येषु तिरश्चि॥ रयणियरदिनयराणं नक्खत्ताणंच महग्गहाणं च ।
चारविसेसेण भवे सुहदुक्खविही मणुस्साणं । रजनीकदिनकराणां नक्षत्राणां महाग्रहाणां च । चारविशेषेण भवति सुखदुःखविधिर्मनुष्याणाम् ।। तेसिं पविसंताणं तावक्खित्ते उ वड्डए नियमा। तेणेव कमेण पुणो परिहायइ निक्खमिन्ताणं॥ तेषु प्रविशत्सु तापक्षेत्रंतु वर्द्धते नियमात् । तेनैव क्रमेण पुनः परिहीयते निष्क्रामत्सु ॥ तेसिं कलंबुयापुष्फसंठिया हुंति तावखित्तमुहा । ___ अंतो असंकुला बाहिं च वित्थडा चंदसूराणं । तेषां कदम्बकपुष्पसंस्थितानि भवन्ति तापक्षेत्रमुखानि । अन्तश्च सङ्कटानि विहिश्च विस्तृतानि चन्द्रसूर्याणाम् । केणं वड्डइ चंदो? परिहाणी केण होइ चंदस्स? |
कालो वा जुण्हा वा केणऽनुभावेण चंदस्स। केन चन्द्रो वर्द्धते ? परिहाणि केन भवति चन्द्रस्य । कालिमा वा ज्योत्स्ना वा केनानुभावेन चन्द्रस्य ॥
मू. (१३९)
मू. (१४०)
मू. (१४१)
छा.
मू. (१४२)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org