________________
२८४
छा.
मू. (११८)
छा.
मू. (११९)
ST.
छच्च सया बावत्तर महग्गहा बारस सहस्सा ।। चत्वारि च सहस्राणि द्वात्रिंशान्येव भवन्ति नक्षत्राणि । षट् च शतानि द्वासप्ततानि महाग्रहा द्वादश सहस्राणि ॥ छन्नउइ सयसहस्सा चोयालीसं भवे सहस्साइं । चत्तारी य सयाइं तारागणकोडिकोडीणं ॥
मू. (१२०)
मू. (१२१)
छा. षण्णवति शतसहस्राणि चतुश्चत्वारिंशच्च भवन्ति शतसहस्राणि । चत्वारि च शतानि तारागणकोटीकोटीनाम् ॥ बावत्तरिं च चंदा बावत्तरिमेव दिनयरा दित्ता । पुक्खरवरदीवढे चरंति एए पगासिंता ।। द्वासप्ततिश्च चन्द्रा द्वासप्ततिरेव दिनकरा दीप्ताः । पुष्करवरद्वीपार्द्धे चरन्त्येते प्रकाशयन्तः ॥ तिन्नि सया छत्तीसा छच्च सहस्सा महग्गहाणं तु । नक्खत्ताणं तु भवे सोलाणि दुवे सहस्साणि ।। त्रीणि शतानि षट्त्रिंशानि षट् च सहस्राणि तु महाग्रहाणाम् । नक्षत्राणां तु भवतः षोडशे द्वे सहस्रै ॥
छा.
मू. (१२२)
छा.
मू. (१२३)
छा.
मू. (१२४)
छा.
मू. (१२५)
छा.
देवेन्द्रस्तव - प्रकिर्णकंसूत्रम् ११७
अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पञ्चाशच्च तारागणकोटीकोटीनाम् ॥ चोयालं चंदसयं चोयालं चेव सूरियाण सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करवरे एते चरन्ति संबद्धलेश्याकाः ॥ चत्तारिं च सहस्सा बत्तीसं चेव हुंति नक्खत्ता ।
अडयालीसं लक्खा बावीसं खलु भवे सहस्साइं । दो अ सय पुक्खरद्धे तारागणकोडिकोडीणं ॥ अष्टचत्वारिंशल्लक्षा द्वाविंशतिश्च खलु भवन्ति सहस्राणि । द्वे च शते पुष्करार्द्धे तारकगणकोटीकोटीनाम् ॥ बत्तीसं चंदसयं बत्तीसं चेव सूरियाण सयं । सयलं मणुस्सलोयं चरंति एए पयासिंता ॥ द्वात्रिंशं चन्द्रशतं द्वात्रिंशमेव सूर्याणां शतम् । सकलं मनुष्यलोकं चरत्येतत् प्रकाशयत् ॥ इक्कारस य सहस्सा छप्पिय सोला महग्गहसया उ । छच्च सया छन्नउआ नक्खत्ता तिन्नि य सहस्सा ।। एकादश च सहस्राणि षोडशाधिकानि षट्शतानि महाग्रहाः । षट्शतानि षण्णवतानि नक्षत्राणि त्रीणि च सहस्राणि ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org