________________
अध्ययनं - ३
सोमिलद्विजऋषिम् ।
'दब्मेय'त्तिसमूलान् 'कुसे य' दर्भानेव निर्मूलान् । 'पतामोडंच 'त्ति तरुशाखामोटितपत्राणि 'समिहाउ' त्ति, समिधः काष्ठिकाः, वेई वड्डेइत्ति वेदिकां देवार्चनस्थानं वर्धनी - बहुकारिका तां प्रयुक्ते इति वर्दयति- प्रमार्जयतीत्यर्थः । 'उवलेवणसंमज्जणं' तु (ति) जलेन संमार्जनं वा शोधनम् ।
३७
'दब्भकलसहत्थगए 'त्ति दर्भाश्च कलशकश्च हस्ते गता यस्य स तथा, 'दब्भकलसा हत्थगए' त्तिक्वचित्पाठः तत्र दर्भेण सहगतो यः कलशकः स हस्तगतो यस्य स तथा । 'जलमजणं' ति जलेन बहिशुद्धिमात्रम् । 'जलकीडं' ति देहशुद्धावि जलेनाभिरतिम् । 'जलाभिसेयं' ति जलक्षालनम् 'आयंते 'ति जलस्पर्शात् 'चोक्खे'ति अशुचिद्रव्यापगमात् किमुक्तं भवति ? 'परमसुइभूए' त्ति । देवपिउकयकज्जे ति देवानां पितॄणां च कृतं कार्यं जलाञ्जलिदानं येन स तथा । 'सरएणं अरणि महेइ' त्ति शरकेण-निर्मन्थकाष्ठएन अरणिं-निर्मन्थनीयकाष्ठं मध्नाति -घर्षयति ।
अग्गिस्स दाहिणे इत्यादि सार्धश्लोकः तद्यथाशब्दवर्जं, तत्र च 'सत्तंगाई समादहे 'त्ति सप्ताङ्गानि समादधाति - सन्निधापयति ।
मू. (६)
“सकथं वक्कलं ठाणं सिज्झं भंडं कमंडलुं । दंडदारुं तप्पाणं अह ताइं समादहे ।।"
वृ. सकथं १ वल्कलं २ स्थानं ३ शय्याभाण्डं ४ कमण्डलुं ५ दण्डदारुं ६ तथात्मानमिति ७ । तत्र सकथं- तत्समयप्रसिद्ध उपकरणविशेषः, स्थानं - ज्योतिस्थानम् पात्रस्थानं वा, शय्याभाण्डं - शय्योपकरणं, कमण्डलुः - कुण्डिका, दण्डदारु - दण्डकः, आत्मा प्रतीतः ।
मू. (७) मधुणाय घएण य तंदुलेहि य अग्गिं हुणइ, चरुं साधेति २ बलि वइस्सदेवं करेति २ अतिहिपूयं करेति २ तओ पच्छा अप्पणा आहारं आहारेति । तते णं सोमिले माहणरिसी दोच्चं छट्टक्खमणपारणगंसि तं चैव सव्वं भाणियव्वं जाव आहारं आहारेति, नवरं इमं नाणत्तं - दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरवखउ सोमिलं माहणरिसिं जाणि य तत्थ कंदाणि य जाव अनुजाणउ त्ति कट्टु दाहिणं दिसिं पसरति । एवं पञ्च्चत्थिमे णं वरुणे महाराया जाव पञ्च्चत्थिमं दिसिं पसरति । उत्तरे णं वेसमणे महाराया जाव उत्तरं दिसिं पसरति । पुव्वदिसागमेणं चत्तारि वि दिसाओ भाणियव्वाओ जाव आहारं आहारेति ।
तते णं तस्स सोमिलमाहणरिसिस्स अन्नया कयायि पुव्वरत्तावरत्तकालसमयंसि अनिच्च जागरियं जागरमाणस्स अयमेयारूवे अज्झत्थिए जाव समुप्पजित्था - एवं खलु अहं वाणारसीए नगरीए सोमिले नामं माहणरिसी अच्चंतमाहणकुलप्पसूए, तते णं मए वयाइं चिण्णाइं जाव जूवा निक्खित्ता । तते णं मम वाणारसीए जाव पुप्फारामा य जाव रोविता ।
तते णं मए सुबहुलोह जाव घडावित्ता जाव जेट्ठपुत्तं ठावित्ता जाव जेट्ठपुत्तं आपुच्छित्ता सुबहुलोह जाव गहाय मुंडे जाव पव्वइए वि य णं समाणे छट्टं छट्टेणं जाव विहरति ।
तं सेयं खलु ममं इयाणि कल्लं पादु जाव जलते बहवे तावसे दिट्ठा भट्ठे य पुव्वसंगतिए य परियायसंगतिए अ आपुच्छित्ता आसमसंसियाणि य बहूई सत्तसयाइं अनुमानइत्ता वागलवत्थनियत्थस्स कढिणसंकाइयगहितसभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेइत्तए एवं संपेहेति २ कल्लं जाव जलते बहवे तावसे य दिट्ठा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org