________________
३०३
छा.
छा.
मू०२८३ छा.
यत् संस्थानं तु इह भवं त्यजतश्चरमसमये ।
आसीच्च प्रदेशघनं तत संस्थानं तत्र तस्य। मू. (२८४) दीहं वा हस्संवा जं संठाणं हविज चरमभवे ।
तत्तो तिभागहीणा सिद्धाणोगाहणा भणिया।। दीर्घ वा ह्रस्वं वा यत प्रमाणं भवेत् चरमभवे ।
ततस्त्रिभागहीना सिद्धानामवगाहना भणिता ।। मू. (२८५) तिन्नि सया छासट्ठा धनुत्तिभागो अहोइ बोद्धव्यो।
एसा खलु सिद्धाणं उक्कोसोगाहणा भणिया॥ छा. त्रीणि शतानि षट्षष्टिर्धनुषस्तृतीयो भागश्च भवति बोद्धव्यः ।
एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता॥ मू. (२८६) चत्तारि य रयणीओ रयणी तिभागूणिया य बोद्धव्वा ।
एसा खलु सिद्धाणं मज्झिमओगाहणा भणिया ।
चतम्रो रत्नयो रलिस्त्रिंभागोना च बोद्धव्या।
एषा खलु सिद्धानां मध्यमाऽवगाहना भणिता ।। मू. (२८७) इक्का य होइ रयणी अद्वैव य अंगुलाई साहीया।
एसा खलु सिद्धाणं जहन्नओगाहणा भणिया। छा. एका च भवति रनिरष्टावेवांगुलानि साधिकानि ।
एषा खलु सिद्धानां जघन्यिकाऽवगाहना भणिता॥ मू. (२८८) ओगाहणाइ सिद्धा भवत्तिभागेण हुंति परिहीणा ।
संठाणमनित्यंत्थं जरामरणविप्पमुक्काणं ।। छा. अवगाहनायां सिद्धां भवत्रिभागेन भवन्ति परिहीनाः ।
संस्थानमनित्थंस्थं जरामरणविप्रमुक्तानाम् ।। मू. (२८९) जत्थ य एगो सिद्धो तत्थ अनंता भवक्खयविमुक्का।
___ अनुन्नसमोगाढा पुट्ठा सव्वे अलोगते ।। छा.
यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः।
अन्योऽन्यसमवगाढाः स्पृष्टाः सर्वेऽलोकान्ते ।। मू. (२९०) असरीरा जीवघना उवउत्ता दसणे य नाणे य ।
सागारमनागारं लक्खणमेयं तु सिद्धाणं॥ छा.
अशरीरा जीवघना उपयुक्ता दर्शने च ज्ञाने च ।
साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् ।। मू. (२९१) फुसइ अनंते सिद्धे सव्वपएसेहिं नियमसो सिद्धो।
तेवि असंखिजगुणा देसपएसेहिं जे पुट्ठा॥ छा. स्पृशति अनन्तान् सिद्धान् सर्वपरदेशैर्नियमतः सिद्धः ।
ये देशप्रदेशैः स्पृष्टास्तेऽप्यसंख्येयगुणाः ।। मू. (२९२) केवलनाणुवउत्ता जाणंती सव्वभावगुणभावे ।
पासंति सव्वओ खलु केवलदिट्ठीअनंताहिं ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org