________________
१३२
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् १ जत्थ जत्थविय णं अरहंता भगवंतो चिट्ठति वा निसीयंति वा तत्थ तत्थविय णं तक्खणादेव संछण्णपत्तपुप्फपल्लवसमाउलोसच्छत्तोसज्झओसघंटोसपडाओअसोगवरपायवोअभिसंजायति ११ ईसिं पिट्ठो मउडट्ठाणंमि तेयमंडलं अभिसंजायति, अंधकारेविय णं दस दिआसोपभासेड, ईषद्-अल्पं पिट्टओत्ति पृष्ठतः पश्चादभागे मउडठाणमित्तिमस्तकप्रदेशे १२।। ___-बहुसमरमणिज्जे भूमिभागे १३ अहोसिरा कंटगा भवन्ति १४ उऊ विवरीया सुहफासा भवन्ति १५ सीयलेणंसुहफासेणं सुरभिणामारुएणंजोयणपरिमंडलं सव्वओसमंतासंपमजिजइ १६जुत्थफुसिएणय मेहेण निहयरयरेणुयं कज्जइ-'जुत्तफुसिएणं तिउचितबिन्दुपातेन निहयरयरेणुयं तिवातोदध्मातमाकाशवर्तिरजः भूवर्ती तुरेणुरिति गंधोकवर्षाभिधानः १७जलथलयभासुरप्पभूएणं बिंटवाइणा दसद्धवन्नेणं कुसुमेणं जाणुस्सेहपमाणमित्ते पुप्फोवयारे कजइ', एतेन सूत्रेणयत्केचिदाहुः वैक्रियाण्येवैतान्यतोऽचितानीतितदयुक्तं, अन्येत्वाहुः-यत्रव्रतिनस्तिठन्ति न तत्र देवाः पुष्पपृष्टिं कुर्वन्ति १,अन्येप्राहुः-देवादिसंमर्दादचित्तता तेषां२,अपरे त्वाहुःभगवदतिशयाद्यत्यादिसंचरणेऽपिन पुष्पजीववधः किन्तुपुष्टिरेवेति३, प्रवचनसारोद्धारटीकायां तु सर्वगीतार्थसम्मतंतृतीयमतमङ्गीकृतमस्तीति १८, अमणुण्णाणंसद्दफरिसरसरूवगंधाणं अवकरिसो भवति अपकर्षः-अभावः १९, मणुण्णाणं सद्दफरिसरसरूवगंधाणं पाउब्भावो भवति प्रादुर्भावः २० पञ्चाहरओऽवियणं हिययगमणीओजोयणणीहारी सरोप्रत्याहरतो-व्याकुर्वतो भगवत इति २१ भगवं चणं अद्धमागधाए भासाए धम्ममाइक्खइ २२ ।
-सावियणंअद्धमागधभासाभासिज्जमाणीतेसिं सव्वेसिंआयरियमनारियाणंदुपयचउप्पयपसुपक्खीसरीसिवणं अप्पप्पणो हियसिवसु हदाइ भासत्ताए परिणमति २३ पुव्वबद्धवेराविय णं देवासुरनागसुवन्नजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाअरहओपायमूले पसंतचितमणसा धम्मं निसामंति २४ अन्नउत्थियपावयणीवियणं आगया वंदंति २५ आगया समाणा अरहओपायमूले निप्पडिवयणा भवंति २६ जओ जओवियणंअरहंता भगवंतो विहरंतितओ तओविय णं जोयणपणवीसाएणं ईती न भवति २७ मारी न भवति २८ सचक्कं न भवति २९ परचक्कं न भवति ३० अइवुट्ठी न भवति ३१ अनावुट्ठी न भवति ३२ दुभिक्खं न भवति ३३ पुबुप्पण्णाविय णं उप्पातिया वाही खिप्पामेव उवसमंति ३४।।
अत्रच पुच्चाहरउ' इतिआरभ्य १४ येऽभिहितास्तेप्रभामण्डलंच कर्मक्षयकृताअतिशेषाः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति । ननु प्राकाराम्बुरुहातिशया देवकृता अपि चतुस्त्रिंशद् बहिः कथम्?, उच्यते, चतुस्त्रिंशत् किल नियताअन्ये त्वनियता इति, इदंच किल न स्वबुद्धया प्रोच्यते, यदुक्तं श्रीजिनभद्रक्षमाश्रमणैः विशेषणवत्यां॥१॥ “होऊण व देवकया चउतीसाइसयबाहिरा कीस ।
पागारंबुरुहाई अणण्णसरिसावि लोगम्मि॥ ॥२॥ चोत्तीसं किर नियया ते गहिया सेसया अनिययत्ति ।
सुत्तमिन संगहिया जह लद्धीओ विसेसाओ॥ इति । तथा ननु यत्र तीर्थकरा विहरन्तितत्रदेशेपञ्चविंशतियोजनानामानदेशान्तरेण द्वादशान मध्येतीर्थकरातिशयात्न वैरादयोऽनर्थाभवन्तीत्यत्रोक्तंतत्कथं श्रीमन्महावीरे भगवति पुरिमताले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org