________________
३२०
छा.
सू. (११८)
छा.
मू. (११९)
छा.
मू. (१२०)
छा.
मू. (१२१)
छा.
मू. (१२२)
छा.
छा.
मू. (१२४)
छा.
मू. (१२३) आकंपण १ अनुमाणण २ जंदिट्टं ३ बायरं ४ च सुहुमं ५ च । छन्नं ६ सद्दाउलगं ७ बहुजण ८ अव्वत्त ९ तस्सेवी ।। आकंपनमनुमाननं यद् दृष्टं बादरं च सूक्ष्मं च । छन्नं शब्दाकुलं बहुजनं अव्यक्तं तत्सेवि ।। आलोयणाइ दोसे दस दुग्गइवड्डणा पमुत्तूणं । आलोइज्ज सुविहिओ गारवमायामयविहूणो ॥ आलोचनाया दोषान् दश दुर्गतिवर्धनान् प्रमुच्य । आलोचयेत् सुविहितो गौरवमायामदविहीनः ।। तो परियागं च बलं आगम कालं च कालकरणं च । पुरिसं जीअं च तहा खित्तं पडिसेवणविहिं च ।। ततः पर्यायं च बलं चागमं कालं च कालकणं च । पुरुषं जीतं च तथा क्षेत्रं प्रतिसेवनाविधिं च ।।
For Private & Personal Use Only
पू. (१२५)
छा.
मरणसमाधि- प्रकिर्णकंसूत्रम् ११७
ऋज्वालाच्य इतोऽकरणपरिणामयोगपरिशुद्धः । स प्रतनुकरोति प्रकृतिकर्म सुगतिमार्गमभिमुखयति ॥ उवहीनियडिपइट्ठो सोहिं जो कुणइ सोगईकामो ।
माई पलिकुंचंतो करेइ बुंदुछियं मूढो ॥ उपधिनिकृतिप्रविष्टः शुद्धिं यः करोति सुगतिकामः । मायी परिकुंचयन् करोति बिन्दूंछितं मूढः ॥ आलोयणाइदोसे दस दोग्गइबंधणे परिहरंतो ।
तम्हा आलोइज्जा मायं मुत्तूण निस्सेसं ॥ आलोचनाया दोषान् दश दुर्गतिबन्धनान् परिहरन् । तस्मादालोचयेत् मायां मुक्त्वा निरशेषम् ॥ जे मे जाणंति जिणा अवराहा जेसु जेसु ठाणेसु । ते तह आलोएमी उवट्ठिओ सव्वभावेणं ॥ यानू मे जानन्ति जिना अपराधान् येषु येषु स्थानेषु । तांस्तथाऽऽलोचयामि उपस्थितः सर्वभावेन ॥
Jain Education International
उवट्टियस्सवि आलोएडं विसुद्धभावस्स । जं किंचिवि विस्सरियं सहसक्कारेण वा चुक्कं ।। एवमुपस्थितस्यापि आलोचयितुं विशुद्धभावस्य । यत्किञ्चिदपि विस्मृतं सहसाकारेण वा विमृष्टं ।। आराहओ तहवि सो गारवपरिकुंचणामयविहूणो । जिनदेसियस्स धीरो सद्दहगो मुत्तिमग्गस्स ।। आराधकस्तथापि स गौरवपरिकुंचनामदविहीनः । जिनदेशितस्य धीरः श्रद्धायको मुक्तिमार्गस्य ।।
www.jainelibrary.org