________________
११८
मू. (६७)
छा.
मू. (६८)
छा.)
मू. (६९)
मू. (७०)
भक्तपरिज्ञा-प्रकिर्णकसूत्रं ६६ दर्शनभ्रष्टो भ्रष्टो भ्रष्टदर्शनस्य नास्ति निर्वाणम् । सिद्धयन्ति चरणरहिता दर्शनरहिता न सिध्यन्ति । सुद्धे सम्पत्ते अविरओऽवि अज्जेइ तित्थयरनाम।
जह आगमेसिभद्दा हरिकुलपहुसेणिआईया ॥ शुद्ध सम्यक्त्वेऽप्यविरतोऽप्यर्जयति तीर्थकरनाम। यथाऽऽगमिष्यद्भद्रा हरिकुलप्रभुश्रेणिकादिकाः॥ कल्लाणपरंपरयं लहंति जीवा विसुद्धसम्मत्ता ।
सम्मइंसणरयणं नऽग्घइ ससुरासुरे लोए॥ कल्याणपरम्परां लभन्ते जीवा विशुद्धसम्यक्त्वाः।
सम्यगदर्शनरलं नार्घति सुरासुरे लोके। तेलुक्कस्स पहुत्तं लभ्रूणवि परिवडंति कालेणं। सम्मत्तं पुण लद्धं अक्खयसुक्खं लहइ मुक्खं ॥ त्रैलोक्यस्य प्रभुत्वं लब्ध्याऽपि परिपतन्ति कालेन । सम्यक्त्वं पुनर्लब्वाऽक्षयसौख्यं लभते मोक्षम्।। अरिहंतसिद्धचेइयपवयणआयरिअसव्वसाहूसुं। तिव्वं करेसु भत्तिं तिगरणसुद्धण भावेणं॥
अर्हत्सिद्धचैत्यप्रवचनाचार्यसर्वसाधुषु । तीव्रां कुरु भक्ति त्रिकरणशुद्धेन भावेन ॥ एगावि सा समत्था जिनभत्ती दुग्गइ निवारेउं ।
दुलहाईलहावेउं आसिद्धि परंपरसुहाई॥ एकाऽपि सा समर्था जिनभक्तिर्दुर्गतिं निवारयितुम् ।
दुर्लभानि लम्भयितुं आसिद्धेः परम्परसुखानि ॥ विजावि भत्तिमंत्तस्स सिद्धिमुवयाइ होइ फलया य।
किं पुण निव्वुइविजा सिज्झिहिइ अभत्तिमंतस्स ॥ विद्याऽपि भक्तिमतः सिद्धिमुपयाति भवति फलदा च ।
किं पुनर्निर्वृतविद्या सेत्स्यत्यभक्तिमतः॥ तेसिं आराहणनायगाण न करिज जो नरो भत्तिं । ___ धणिअंपि उज्जमंतो सालिं सो ऊसरे ववइ । तेषामाराधनानायकानां न कुर्याद् यो नरो भक्तिम् । ___ बाढमप्युद्यच्छन् शालिं स ऊषरे वपति॥ बीएण विणा सस्संइच्छइ सो वासमब्भएण विणा ।
आराहणमिच्छंतो आराहयभत्तिमकरंतो ॥ बीजेन विना शस्यमिच्छति स वर्षामभ्रकेण विना। आराधनामिच्छन् आराधकभक्तिमकुर्वन् ।।
For Private & Personal Use Only
मू. (७१)
छा.
मू. (७२)
छा.
मू. (७३)
छा.
(७४)
छा.
Jain Education International
www.jainelibrary.org